Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 60, 14.1 kārpāsauṣadhitailaṃ ca pakvāṅgārabhujaṅgamāḥ /
GarPur, 1, 69, 36.2 dugdhe tataḥ payasi taṃ vipacetsudhāyāṃ pakvaṃ tato 'pi payasā śucicikraṇena //
GarPur, 1, 78, 3.2 saiśvaryabhṛtyajananaṃ kathitaṃ tadaiva pakvaṃ ca tatkila bhavetsuravajravarṇam //
GarPur, 1, 114, 31.1 sadyaḥ pakvaghṛtaṃ drākṣā bālā strī kṣīrabhojanam /
GarPur, 1, 131, 3.1 anagnipakvam aśnīyān mucyate brahmahatyayā /
GarPur, 1, 147, 62.1 pakvānām aviparyāsāt saptarātraṃ ca laṅghayet /
GarPur, 1, 156, 28.1 viśuṣkaṃ caiva muktāgraṃ pakvāmaṃ cāntarāntaram /
GarPur, 1, 157, 16.2 sāmaṃ śīrṇam ajīrṇena jīrṇe pakvaṃ tu naiva ca //
GarPur, 1, 160, 17.1 āmapakvavidagdhatvaṃ teṣāṃ śothavadādiśet /
GarPur, 1, 160, 17.2 nābherūrdhvamukhātpakvātpradravantyapare gudāt //
GarPur, 1, 160, 19.1 pakvo hi nābhivastistho bhinno 'ntarbahireva vā /
GarPur, 1, 160, 25.1 pakvodumbarasaṅkāśaḥ pittāddāhoṣmapākavān /
GarPur, 1, 160, 60.1 pakvaśayodbhavo 'pyevaṃ vāyustīvrarujāśrayāt /
GarPur, 1, 161, 29.1 pakve bhūte yakṛti ca sadā baddhamalo gude /
GarPur, 1, 163, 21.1 pakvavacchīrṇamāṃsaśca spaṣṭasnāyuśirāgaṇaḥ /
GarPur, 1, 169, 17.1 sarvadoṣaharaṃ hyadyaṃ kaṇṭhyaṃ tatpakvamiṣyate /
GarPur, 1, 169, 25.1 kapitthaṃ grāhi doṣaghnaṃ pakvaṃ guru viṣāpaham /
GarPur, 1, 169, 26.1 pakvāmraṃ vātakṛnmāṃsaśukravarṇabalapradam /
GarPur, 1, 169, 29.2 māgadhī madhurā pakvā śvāsapittaharā parā //