Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Aṣṭāṅgahṛdayasaṃhitā
Nibandhasaṃgraha
Bhāvaprakāśa

Atharvaveda (Śaunaka)
AVŚ, 4, 35, 6.1 yasmāt pakvād amṛtaṃ saṃbabhūva yo gāyatryā adhipatir babhūva /
AVŚ, 12, 3, 2.2 agniḥ śarīraṃ sacate yadaidho 'dhā pakvān mithunā saṃbhavāthaḥ //
AVŚ, 12, 3, 9.2 tasyāṃ śrayethāṃ sukṛtaḥ sacethām adhā pakvān mithunā saṃbhavāthaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 26.1 atha devayajanollekhanaprabhṛtyāgnikhāt kṛtvā pakvāj juhoti agnir mūrdhā bhuvaḥ iti dvābhyām //
BaudhGS, 1, 6, 8.1 paridhānaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti //
BaudhGS, 1, 6, 16.1 pakvādeva sviṣṭavatībhyāṃ sauviṣṭakṛtam //
BaudhGS, 2, 1, 13.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti hariṃ harantamanuyanti devāḥ iti puronuvākyām anūcya mā chido mṛtyo mā vadhīḥ iti yājyayā juhoti //
BaudhGS, 2, 5, 29.1 atha kumāraḥ pakvājjuhoti /
BaudhGS, 2, 6, 9.1 atha keśaśmaśrulomanakhāvāpanenaiva pratipadyate siddham ā chatrādānāt kṛtvā pakvāj juhoti /
BaudhGS, 2, 6, 13.1 atha pakvād upādāya prāśnāti /
BaudhGS, 3, 7, 23.1 itarasmāt pakvāt sauviṣṭakṛtaṃ juhoti //
BaudhGS, 4, 3, 2.1 atha śmaśānādivyatikrame tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti agnir bhūtānām adhipatiḥ sa māvatu svāhā indro jyeṣṭhānām adhipatiḥ sa māvatu svāhā iti //
BaudhGS, 4, 4, 1.1 athābhyāghātaḥ syād agniś codvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtya tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti ye devā yajñahano yajñamuṣaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 12, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yas tvā hṛdā kīriṇā manyamānaḥ iti puronuvākyām anūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 56.1 pakvāt khādet samadhunī dve dve hanti kaphodbhavān /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 7.1, 6.0 saṃkhyā rasādagnipakvānmalaḥ iti rasādagnipakvānmalaḥ caiṣāṃ kaphaḥ vyākhyānayanti //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 3.3 pakvāt karpūrataḥ prāhurapakvaṃ guṇavattaram //