Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasaratnākara
Ānandakanda

Mahābhārata
MBh, 12, 262, 36.3 pakve kaṣāye vamanai rasajñāne na tiṣṭhati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 24.1 tadarthakāri vā pakve doṣe tv iddhe ca pāvake /
AHS, Sū., 29, 5.1 pakve 'lpavegatā mlāniḥ pāṇḍutā valisaṃbhavaḥ /
AHS, Cikitsitasthāna, 1, 99.1 pakve tu śithile doṣe jvare vā viṣamadyaje /
AHS, Cikitsitasthāna, 1, 116.2 doṣe yuktaḥ karotyāśu pakve pakvāśayaṃ gate //
AHS, Cikitsitasthāna, 13, 1.4 pratataṃ ca hared raktaṃ pakve tu vraṇavat kriyā //
AHS, Cikitsitasthāna, 13, 26.2 pākaṃ ca vārayed yatnāt siddhiḥ pakve hi daivikī //
AHS, Cikitsitasthāna, 13, 31.2 svedapralepā vātaghnāḥ pakve bhittvā vraṇakriyām //
AHS, Cikitsitasthāna, 13, 32.1 pittaraktodbhave vṛddhāvāmapakve yathāyatham /
AHS, Cikitsitasthāna, 13, 34.1 pakve ca pāṭite tailam iṣyate vraṇaśodhanam /
AHS, Utt., 16, 25.2 jaladroṇe rase pūte punaḥ pakve ghane kṣipet //
AHS, Utt., 18, 17.1 pakve pūyavahe karṇe dhūmagaṇḍūṣanāvanam /
AHS, Utt., 22, 52.1 pakve 'ṣṭāpadavad bhinne tīkṣṇoṣṇaiḥ pratisāraṇam /
AHS, Utt., 24, 20.2 āmapakve yathāyogyaṃ vidradhipiṭikārbude //
AHS, Utt., 25, 36.1 supakve piṇḍite śophe pīḍanairupapīḍite /
AHS, Utt., 34, 2.1 tilakalkaghṛtakṣaudrair lepaḥ pakve tu pāṭite /
Suśrutasaṃhitā
Su, Cik., 16, 40.2 vidradhyuktāṃ kriyāṃ kuryāt pakve vāsthi tu bhedayet //
Su, Cik., 17, 47.1 pakve tu dugdhahāriṇīḥ parihṛtya nāḍīḥ kṛṣṇaṃ ca cūcukayugaṃ vidadhīta śastram /
Su, Cik., 19, 12.1 pittagranthikramaṃ kuryādāme pakve ca sarvadā /
Su, Utt., 39, 307.1 pakve pittajvare rakte cordhvage vepathau tathā /
Su, Utt., 40, 21.2 gude pakve gatoṣmāṇamatīsārakiṇaṃ tyajet //
Rasaratnākara
RRĀ, V.kh., 19, 78.1 pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet /
Ānandakanda
ĀK, 1, 23, 167.1 kande vā nikṣipetpakve śubhe gandhakapiṣṭikām /