Occurrences

Atharvaveda (Śaunaka)
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Garuḍapurāṇa
Rasārṇava
Rājanighaṇṭu
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa

Atharvaveda (Śaunaka)
AVŚ, 12, 5, 32.0 aghaṃ pacyamānā duṣvapnyaṃ pakvā //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 2, 22.2 te yāṃ yām āhutim ajuhavuḥ sā sainam pakveṣṭakā bhūtvāpyapadyata tad yad iṣṭāt samabhavaṃs tasmād iṣṭakās tasmād agnineṣṭakāḥ pacanty āhutīr evainās tatkurvanti //
Ṛgveda
ṚV, 1, 8, 8.2 pakvā śākhā na dāśuṣe //
Mahābhārata
MBh, 5, 90, 23.1 paryasteyaṃ pṛthivī kālapakvā duryodhanārthe pāṇḍavān yoddhukāmāḥ /
Garuḍapurāṇa
GarPur, 1, 169, 29.2 māgadhī madhurā pakvā śvāsapittaharā parā //
Rasārṇava
RArṇ, 15, 148.1 mṛgadūrvā candravallī pakvā ciñcā tathaiva ca /
Rājanighaṇṭu
RājNigh, Mūl., 203.2 raktadoṣakarā pakvā mūtrarodhārtināśanī //
RājNigh, Mūl., 212.2 kṣipraṃ karoti khalu pīnasam ardhapakvā pakvā tv atīva madhurā kaphakāriṇī ca //
RājNigh, Mūl., 212.2 kṣipraṃ karoti khalu pīnasam ardhapakvā pakvā tv atīva madhurā kaphakāriṇī ca //
RājNigh, Āmr, 56.1 kharjūrī tu kaṣāyā ca pakvā gaulyakaṣāyakā /
RājNigh, Āmr, 134.1 kākodumbarikā śītā pakvā gaulyāmlikā kaṭuḥ /
RājNigh, Āmr, 163.1 ciñcātyamlā bhaved āmā pakvā tu madhurāmlikā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 10.0 nalikā lohamayī vakranalikā mṛṇmayī mūṣā sā ca dvividhā pakvā apakvā ca apakvāyā bhedo vajramūṣāyāḥ kumbhakāreṇa sumṛttikayā kṛtā sā pakvamūṣā tayorbhedā yathā mūṣā gostanā andhamūṣā nalikāmūṣā sampuṭīmūṣā ḍholīmūṣā iṣṭikāmūṣā kṣāramūṣā saindhavādilavaṇamūṣā kharparamūṣā kokilākhyamūṣā hematāratāmralohasīsakamūṣādayaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 170.2 pakvātisārapittāsrakaphakaṇṭhāmayāpahā //