Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Bhāratamañjarī
Rasaratnasamuccaya
Rasādhyāyaṭīkā
Rājanighaṇṭu

Mahābhārata
MBh, 5, 80, 47.1 dhārtarāṣṭrāḥ kālapakvā na cecchṛṇvanti me vacaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 60.1 yathāsvaṃ te ca puṣṇanti pakvā bhūtaguṇān pṛthak /
AHS, Nidānasthāna, 11, 17.1 nābherūrdhvaṃ mukhāt pakvāḥ prasravantyadhare gudāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 95.1 pañca tittirayaḥ pakvāś catvāraḥ kukkuṭā iti /
Suśrutasaṃhitā
Su, Sū., 46, 408.1 kapālāṅgārapakvāstu laghavo vātakopanāḥ /
Su, Nid., 9, 24.1 nābheruparijāḥ pakvā yāntyūrdhvamitare tvadhaḥ /
Su, Utt., 39, 123.2 yadā koṣṭhānugāḥ pakvā vibaddhāḥ srotasāṃ malāḥ //
Bhāratamañjarī
BhāMañj, 11, 36.1 kālapakvāstu pāñcālā naiṣāṃ rakṣāsti kutracit /
Rasaratnasamuccaya
RRS, 2, 63.2 amleṣu mūtreṣu kulattharambhānīre 'thavā kodravavāripakvāḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 294.2, 5.0 annavatpakvā bhavanti rase ca jīryante //
Rājanighaṇṭu
RājNigh, Āmr, 20.2 supakvāḥ svādumādhuryāḥ puṣṭivīryabalapradāḥ //