Occurrences

Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Liṅgapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitā
Dhanurveda
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī

Atharvaveda (Śaunaka)
AVŚ, 3, 17, 2.2 virājaḥ śnuṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam ā yavan //
AVŚ, 12, 3, 11.2 sā no devy adite viśvavāra irya iva gopā abhirakṣa pakvam //
Gobhilagṛhyasūtra
GobhGS, 3, 5, 8.0 na dviḥpakvam //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 54.0 na dviḥpakvam //
Mānavagṛhyasūtra
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
Taittirīyasaṃhitā
TS, 6, 5, 6, 35.0 tasmād āmā pakvaṃ duhe //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 15, 7.0 paitṛke vaiśvadevayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhetyantaṃ hutvā pakvaṃ juhuyāt //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 68.2 girā ca śruṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam eyāt //
Śatapathabrāhmaṇa
ŚBM, 10, 4, 2, 19.2 tad amunā pakvam ayam pacati /
ŚBM, 10, 4, 2, 19.3 pakvasya pakteti ha smāha bhāradvājo 'gnim amunā hi pakvam ayam pacatīti //
Ṛgveda
ṚV, 1, 62, 9.2 āmāsu cid dadhiṣe pakvam antaḥ payaḥ kṛṣṇāsu ruśad rohiṇīṣu //
ṚV, 1, 180, 3.1 yuvam paya usriyāyām adhattam pakvam āmāyām ava pūrvyaṃ goḥ /
ṚV, 2, 40, 2.2 ābhyām indraḥ pakvam āmāsv antaḥ somāpūṣabhyāṃ janad usriyāsu //
ṚV, 3, 30, 14.1 mahi jyotir nihitaṃ vakṣaṇāsv āmā pakvaṃ carati bibhratī gauḥ /
ṚV, 3, 45, 4.2 vṛkṣam pakvam phalam aṅkīva dhūnuhīndra sampāraṇaṃ vasu //
ṚV, 6, 17, 6.1 tava kratvā tava tad daṃsanābhir āmāsu pakvaṃ śacyā ni dīdhaḥ /
ṚV, 6, 44, 24.2 ayaṃ goṣu śacyā pakvam antaḥ somo dādhāra daśayantram utsam //
ṚV, 6, 72, 4.1 indrāsomā pakvam āmāsv antar ni gavām id dadhathur vakṣaṇāsu /
ṚV, 8, 32, 25.2 yo goṣu pakvaṃ dhārayat //
ṚV, 8, 89, 7.1 āmāsu pakvam airaya ā sūryaṃ rohayo divi /
ṚV, 10, 106, 11.2 yaśo na pakvam madhu goṣv antar ā bhūtāṃśo aśvinoḥ kāmam aprāḥ //
Mahābhārata
MBh, 2, 48, 35.2 yeṣām āmaṃ ca pakvaṃ ca saṃvidhatte yudhiṣṭhiraḥ //
MBh, 5, 34, 16.1 yastu pakvam upādatte kāle pariṇataṃ phalam /
MBh, 5, 47, 18.2 pakvaṃ sasyaṃ vaidyuteneva dagdhaṃ parāsiktaṃ vipulaṃ svaṃ balaugham //
MBh, 5, 126, 31.1 kālapakvam idaṃ manye sarvakṣatraṃ janārdana /
MBh, 7, 87, 67.1 ahaṃ bhittvā pravekṣyāmi kālapakvam idaṃ balam /
MBh, 7, 98, 56.2 śiraḥ pracyāvayāmāsa phalaṃ pakvaṃ taror iva /
MBh, 12, 79, 7.2 nimayet pakvam āmena bhojanārthāya bhārata //
MBh, 13, 148, 6.2 dharmiṇaḥ paryupāsante phalaṃ pakvam ivāśayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 90.1 bālaṃ pittaharaṃ śītaṃ vidyāt pakvam ato 'nyathā /
AHS, Sū., 24, 19.1 pacet pradīptair agnyābhaṃ pakvaṃ niṣpīḍya tadrasam /
AHS, Cikitsitasthāna, 5, 38.1 haṃsapadyāśca mūlena pakvaṃ nasto niṣecayet /
AHS, Cikitsitasthāna, 8, 111.2 tat pakvaṃ lehatāṃ yātaṃ dhānye pakṣasthitaṃ lihan //
AHS, Cikitsitasthāna, 10, 69.2 yo 'lpāgnitvāt kaphe kṣīṇe varcaḥ pakvam api ślatham //
AHS, Cikitsitasthāna, 17, 13.2 pakvaṃ sacitrakaṃ tadvad guṇair yuñjyācca kālavit //
AHS, Cikitsitasthāna, 19, 18.1 vāsāmṛtānimbavarāpaṭolavyāghrīkarañjodakakalkapakvam /
AHS, Utt., 11, 30.1 tris trivṛdvāriṇā pakvaṃ kṣataśukre ghṛtaṃ pibet /
AHS, Utt., 13, 49.2 kṣīre caturguṇe śreṣṭhākalkapakvaṃ pibet tataḥ //
AHS, Utt., 39, 59.2 ghṛtakṣaudraplutaṃ lihyāt tatpakvaṃ vā ghṛtaṃ pibet //
AHS, Utt., 39, 77.1 sarpiḥ pakvaṃ tatra tulyapramāṇaṃ yuñjyāt svecchaṃ śarkarayā rajobhiḥ /
Divyāvadāna
Divyāv, 2, 196.0 sā urasi prahāraṃ dattvā kathayati yadyasāvarthātparibhraṣṭaḥ kiṃ prajñayāpi paribhraṣṭaḥ pakvamānayeti pācanaṃ preṣitam //
Divyāv, 2, 198.0 pūrṇena śeṣakatipayakārṣāpaṇair dāsadāsīgomahiṣīvastrāṇi jīvitopakaraṇāni pakvamādāyāgatya dampatyor upanāmitavān //
Liṅgapurāṇa
LiPur, 2, 6, 62.2 ye 'śnanti kevalaṃ mūḍhāḥ pakvamannaṃ vicetasaḥ //
Suśrutasaṃhitā
Su, Sū., 27, 5.2 pakvam abhidyamānaṃ bhedayeddārayedvā /
Su, Sū., 29, 12.2 phalaṃ pakvamasāraṃ vā gṛhītvānyac ca tadvidham //
Su, Sū., 29, 66.1 labhetāśnīta vā pakvamannaṃ yaś ca pibet surām /
Su, Sū., 44, 13.1 pākaprāpte phāṇite cūrṇitaṃ tat kṣiptaṃ pakvaṃ cāvatārya prayatnāt /
Su, Sū., 44, 15.2 pakvaṃ ca samyak puṭapākayuktyā khādettu taṃ pittagadī suśītam //
Su, Sū., 44, 48.1 sarpiś ca pakvaṃ vīsarpakakṣādāhālajīrjayet /
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 9, 32.2 kaṇṭakāryā ca tatpakvaṃ ghṛtaṃ kuṣṭhiṣu yojayet //
Su, Cik., 19, 59.2 tailaṃ pakvaṃ pibedvāpi yavānnaṃ ca hitaṃ sadā //
Su, Cik., 20, 52.2 pakvaṃ vā tadvijānīyādgatīḥ sarvā yathākramam //
Su, Cik., 25, 35.1 pakvaṃ ca lauhe 'bhinave nidhāya nasyaṃ vidadhyāt pariśuddhakāyaḥ /
Su, Utt., 11, 12.1 tatkṣāravatsaindhavatuttharocanaṃ pakvaṃ vidadhyādatha lohanāḍyām /
Su, Utt., 14, 3.2 pakvaṃ bhittvā tu śastreṇa saindhavenāvacūrṇayet //
Su, Utt., 40, 172.1 pakvaṃ vā sarujaṃ pūti muhurbaddhaṃ muhurdravam /
Su, Utt., 52, 36.1 cūrṇaṃ pibedāmalakasya vāpi kṣīreṇa pakvaṃ saghṛtaṃ hitāśī /
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Bhāgavatapurāṇa
BhāgPur, 11, 18, 5.1 agnipakvaṃ samaśnīyāt kālapakvam athāpi vā /
BhāgPur, 11, 18, 5.1 agnipakvaṃ samaśnīyāt kālapakvam athāpi vā /
Garuḍapurāṇa
GarPur, 1, 131, 3.1 anagnipakvam aśnīyān mucyate brahmahatyayā /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 318.0 āpadyapi na śūdrāt pakvaṃ gṛhṇīyāt //
Rasahṛdayatantra
RHT, 3, 18.1 athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam /
RHT, 18, 59.1 yantraṃ haṇḍyāṃ pakvaṃ pañcamṛdāvāpya puṭapakvam /
RHT, 18, 59.1 yantraṃ haṇḍyāṃ pakvaṃ pañcamṛdāvāpya puṭapakvam /
Rasamañjarī
RMañj, 6, 305.1 dinaikaṃ vālukāyantre pakvam uddhṛtya bhakṣayet /
Rasaratnasamuccaya
RRS, 2, 155.2 samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca //
RRS, 12, 52.1 tatpakvaṃ vālukāyantre guñjāmātraṃ prayojayet /
RRS, 13, 50.1 dinaikaṃ haṇḍikāyantre pakvamādāya cūrṇayet /
RRS, 17, 3.2 pakvaṃ mūṣāgataṃ śuṣkaṃ svedayejjalayantrataḥ //
Rasaratnākara
RRĀ, Ras.kh., 6, 9.1 dinaikaṃ vālukāyantre pakvamuddhṛtya cūrṇayet /
RRĀ, Ras.kh., 7, 40.2 śleṣmāntasya phalaṃ pakvaṃ kokilākṣasya bījakam //
RRĀ, V.kh., 2, 23.2 tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt /
RRĀ, V.kh., 3, 52.2 piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet //
RRĀ, V.kh., 3, 82.2 dinaṃ pakvaṃ vicūrṇyātha bhāvyaṃ kūṣmāṇḍajairdravaiḥ //
RRĀ, V.kh., 9, 88.2 evaṃ daśapuṭaiḥ pakvaṃ samuddhṛtyātha mardayet //
RRĀ, V.kh., 10, 8.2 evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe tu vāhayet /
RRĀ, V.kh., 10, 29.1 evaṃ pañcapuṭaiḥ pakvaṃ tatastāre tu vāhayet /
RRĀ, V.kh., 14, 59.1 evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe ca vāhayet /
RRĀ, V.kh., 16, 59.2 evaṃ śatapuṭaiḥ pakvam abhiṣiktaṃ ca kārayet //
Rasārṇava
RArṇ, 17, 43.1 pakvaṃ pañcamṛdā caiva puṭettārāvaśeṣitam /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 59.2, 2.0 tena vā mūlakalkena pakvaṃ ghṛtaṃ pibet pūrvaguṇam //
SarvSund zu AHS, Utt., 39, 78.2, 3.0 tasmin pādaśeṣasthe tulyapramāṇaṃ sarpiḥ pakvaṃ śarkarācūrṇena yutaṃ yathecchaṃ prakṛtyādivaśād yuñjīta //
SarvSund zu AHS, Utt., 39, 91.2, 7.0 pakvaṃ cāvatārya karīṣe māsārdhaṃ nidhāpayet //
SarvSund zu AHS, Utt., 39, 93.2, 1.0 tad eva tuvarāsthitailaṃ khadirakvāthena triguṇena samyak pakvaṃ pūrvavatkarīṣe pakṣaṃ nihitaṃ māsaṃ suyantritaḥ pibet //
Ānandakanda
ĀK, 1, 4, 286.1 evaṃ pañcapuṭaiḥ pakvaṃ taccūrṇaṃ vāhayeddrute /
ĀK, 1, 15, 67.2 ghṛtapakvaṃ samadhuraṃ ṣaṣṭikānnaṃ payo'dhikam //
ĀK, 1, 15, 202.2 pakvaṃ navaṃ sutīkṣṇaṃ ca bhallātakaphalaṃ haret //
ĀK, 1, 16, 5.1 gṛhītvā tatphalaṃ pakvaṃ pūrayettadghaṭaṃ phalaiḥ /
ĀK, 1, 24, 191.1 śleṣmātakaphalaṃ pakvaṃ kokilākṣakabījakam /
ĀK, 1, 24, 199.1 śleṣmātakaphalaṃ pakvaṃ kokilākṣakabījakam /
ĀK, 2, 8, 120.2 piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 165.2 dinaikaṃ sthālikāyantre pakvamādāya cūrṇayet //
Dhanurveda
DhanV, 1, 104.2 pūrṇagranthi supakvaṃ ca pāṇḍuraṃ samayāhṛtam //
Mugdhāvabodhinī
MuA zu RHT, 3, 18.2, 3.0 mākṣikagaganamiti mākṣikena yuktaṃ gaganam abhrakaṃ samabhāgaṃ dvayaṃ tulyabhāgaṃ puṭitaṃ bhāvitaṃ yat paṭu saindhavaṃ lavaṇaṃ śāstrāntarasāmyād amlavargeṇa puṭitaṃ tena yutaṃ militaṃ sat pakvaṃ vahnipuṭitaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 5, 43.2, 2.0 athavā tāraṃ vaṅgaṃ vaṭakākāraṃ taile tilodbhave pakvaṃ kuryāt nūnaṃ niścitaṃ tadvaṭakaṃ tathā pakvaṃ kuryādyathā nirvaṅgaṃ jāyate vahniyogena iti śeṣaḥ //
MuA zu RHT, 5, 43.2, 2.0 athavā tāraṃ vaṅgaṃ vaṭakākāraṃ taile tilodbhave pakvaṃ kuryāt nūnaṃ niścitaṃ tadvaṭakaṃ tathā pakvaṃ kuryādyathā nirvaṅgaṃ jāyate vahniyogena iti śeṣaḥ //
MuA zu RHT, 18, 50.2, 2.0 mākṣikeṇa nihataṃ māritaṃ yat śulvaṃ śilayā manaḥśilayā nāgaṃ ca nihataṃ māritaṃ ubhayaṃ tulyāṃśaṃ samabhāgaṃ kāryaṃ punar jambīrarasaiḥ jambīradrāvaiḥ saindhavasahitam ubhayaṃ puṭitaṃ bhāvitaṃ satpacedvahninā pakvaṃ kuryāt //
Rasakāmadhenu
RKDh, 1, 1, 116.3 tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha sampuṭe //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 91.2, 4.0 saurakaṃ puṭaṃ dadyāditi śeṣaḥ sūryapakvaṃ kuryādityarthaḥ //