Occurrences

Mahābhārata
Divyāvadāna
Suśrutasaṃhitā
Rasaratnākara
Ānandakanda
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 111, 12.2 phalāni pakvāni dadāni te 'haṃ bhallātakānyāmalakāni caiva /
MBh, 6, 82, 21.2 tālebhya iva pakvāni phalāni kuśalo naraḥ //
Divyāvadāna
Divyāv, 9, 18.0 kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayāmi kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya pakvāni vimocayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣurviśodhayeyam //
Suśrutasaṃhitā
Su, Utt., 40, 142.1 pakvāni samyak puṭapākayogenāpothya tebhyo rasamādadīta /
Rasaratnākara
RRĀ, R.kh., 3, 24.1 śākavṛkṣasya pakvāni phalānyādāya śodhayet /
Ānandakanda
ĀK, 1, 15, 46.1 dhātrīphalāni pakvāni tatra sampūrayetpriye /
Rasārṇavakalpa
RAK, 1, 201.1 phalāni śākavṛkṣasya pakvāni caiva saṃgrahet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 64.1 śrīphalāni gṛhītvā tu supakvāni viśeṣataḥ /