Occurrences

Baudhāyanaśrautasūtra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Garuḍapurāṇa
Mṛgendraṭīkā
Rājanighaṇṭu
Āyurvedadīpikā

Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 20.0 gaure me bādhiryam //
Carakasaṃhitā
Ca, Sū., 5, 38.2 bādhiryamāndhyamūkatvaṃ raktapittaṃ śirobhramam //
Ca, Sū., 5, 84.2 noccaiḥ śrutirna bādhiryaṃ syānnityaṃ karṇatarpaṇāt //
Ca, Sū., 7, 21.1 kaṇṭhāsyaśoṣo bādhiryaṃ śramaḥ sādo hṛdi vyathā /
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 26, 84.2 grāmyānūpaudakapiśitāni ca madhutilaguḍapayomāṣamūlakabisair virūḍhadhānyairvā naikadhyamadyāt tanmūlaṃ hi bādhiryāndhyavepathujāḍyakalamūkatāmaiṇmiṇyam athavā maraṇamāpnoti /
Ca, Cik., 22, 10.1 jihvānirgamamaruciṃ bādhiryaṃ marmadūyanaṃ sādam /
Mahābhārata
MBh, 12, 138, 27.2 andhaḥ syād andhavelāyāṃ bādhiryam api saṃśrayet //
MBh, 12, 277, 40.2 bādhiryaṃ prāṇamandatvaṃ yaḥ paśyati sa mucyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 10.2 śoṣāṅgasādabādhiryasammohabhramahṛdgadāḥ //
AHS, Sū., 21, 4.2 raktapittāndhyabādhiryatṛṇmūrchāmadamohakṛt //
AHS, Nidānasthāna, 7, 25.2 klaibyabādhiryataimiryaśarkarāśmaripīḍitaḥ //
AHS, Nidānasthāna, 7, 50.2 bādhiryatimiraśvāsaśirorukkāsapīnasāḥ //
AHS, Utt., 18, 22.1 nādabādhiryayoḥ kuryād vātaśūloktam auṣadham /
AHS, Utt., 18, 24.2 nādabādhiryaśūlāni nāvanābhyaṅgapūraṇaiḥ //
AHS, Utt., 18, 29.2 kaṇḍūṃ kledaṃ ca bādhiryapūtikarṇatvarukkṛmīn //
AHS, Utt., 18, 31.2 bādhiryaṃ varjayed bālavṛddhayościrajaṃ ca yat //
Kirātārjunīya
Kir, 17, 49.1 saṃrambhavegojjhitavedaneṣu gātreṣu bādhiryam upāgateṣu /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 30.2 bādhiryam āndhyam aghratvaṃ mūkatā jaḍatā tathā /
Suśrutasaṃhitā
Su, Nid., 1, 83.2 śuddhaḥ śleṣmānvito vāpi bādhiryaṃ tena jāyate //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Cik., 3, 64.1 bādhirye timire caiva ye ca strīṣu kṣayaṃ gatāḥ /
Su, Cik., 5, 23.1 gṛdhrasīviśvācīkroṣṭukaśiraḥkhañjapaṅgulavātakaṇṭakapādadāhapādaharṣāvabāhukabādhiryadhamanīgatavātarogeṣu yathoktaṃ yathoddeśaṃ ca sirāvyadhaṃ kuryāt anyatrāvabāhukāt vātavyādhicikitsitaṃ cāvekṣeta //
Su, Cik., 39, 30.2 āndhyaṃ jāḍyam ajighratvaṃ bādhiryaṃ mūkatāṃ tathā //
Su, Ka., 8, 101.2 bādhiryaṃ kaluṣā dṛṣṭistathā dāhaśca netrayoḥ //
Su, Utt., 20, 3.1 karṇaśūlaṃ praṇādaśca bādhiryaṃ kṣveḍa eva ca /
Su, Utt., 20, 8.2 tadā narasyāpratikārasevino bhavettu bādhiryamasaṃśayaṃ khalu //
Su, Utt., 21, 4.1 karṇaśūle praṇāde ca bādhiryakṣveḍayorapi /
Su, Utt., 21, 34.2 śūlapraṇādabādhiryakṣveḍānāṃ tu prakīrtitam //
Su, Utt., 21, 35.1 sāmānyato viśeṣeṇa bādhirye pūraṇaṃ śṛṇu /
Su, Utt., 21, 36.1 sajalaṃ ca sadugdhaṃ ca bādhirye karṇapūraṇam /
Su, Utt., 21, 38.1 bilvāmbugāḍhaṃ tattailaṃ bādhirye karṇapūraṇam /
Su, Utt., 24, 17.2 bādhiryamāndhyamaghrāṇaṃ ghorāṃśca nayanāmayān /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 18.2, 1.2 yadyeka evātmā syāt tata ekasya janmani sarva eva jāyerann ekasya maraṇe sarve 'pi mriyerann ekasya karaṇavaikalye bādhiryāndhatvamūkatvakuṇitvakhañjatvalakṣaṇe sarve 'pi badhirāndhakuṇikhañjāḥ syuḥ /
SKBh zu SāṃKār, 49.2, 1.2 tatraikādaśendriyavadhā bādhiryam andhatā prasuptir upajihvikā ghrāṇapāko mūkatā kuṇitvaṃ khāñjyaṃ gudāvartaḥ klaibyam unmāda iti /
Garuḍapurāṇa
GarPur, 1, 156, 26.1 klaibyabādhiryastaimityaśarkarāparipīḍitaḥ /
GarPur, 1, 156, 51.1 bādhiryātiśiraḥśvāsaśirorukkāśapīnasāḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 8.2 bādhiryam āndhyam aghratvaṃ mūkatā jaḍatā ca yā /
Rājanighaṇṭu
RājNigh, Śat., 142.2 bādhiryājīrṇajit jīrṇaviṣamajvarahāriṇī //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 11.2, 15.0 bādhiryaṃ śabdamātrasyaivāśravaṇam //