Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Garuḍapurāṇa
Rājanighaṇṭu

Carakasaṃhitā
Ca, Sū., 26, 84.2 grāmyānūpaudakapiśitāni ca madhutilaguḍapayomāṣamūlakabisair virūḍhadhānyairvā naikadhyamadyāt tanmūlaṃ hi bādhiryāndhyavepathujāḍyakalamūkatāmaiṇmiṇyam athavā maraṇamāpnoti /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 10.2 śoṣāṅgasādabādhiryasammohabhramahṛdgadāḥ //
AHS, Sū., 21, 4.2 raktapittāndhyabādhiryatṛṇmūrchāmadamohakṛt //
AHS, Nidānasthāna, 7, 25.2 klaibyabādhiryataimiryaśarkarāśmaripīḍitaḥ //
AHS, Nidānasthāna, 7, 50.2 bādhiryatimiraśvāsaśirorukkāsapīnasāḥ //
AHS, Utt., 18, 24.2 nādabādhiryaśūlāni nāvanābhyaṅgapūraṇaiḥ //
AHS, Utt., 18, 29.2 kaṇḍūṃ kledaṃ ca bādhiryapūtikarṇatvarukkṛmīn //
Suśrutasaṃhitā
Su, Cik., 5, 23.1 gṛdhrasīviśvācīkroṣṭukaśiraḥkhañjapaṅgulavātakaṇṭakapādadāhapādaharṣāvabāhukabādhiryadhamanīgatavātarogeṣu yathoktaṃ yathoddeśaṃ ca sirāvyadhaṃ kuryāt anyatrāvabāhukāt vātavyādhicikitsitaṃ cāvekṣeta //
Su, Utt., 21, 4.1 karṇaśūle praṇāde ca bādhiryakṣveḍayorapi /
Su, Utt., 21, 34.2 śūlapraṇādabādhiryakṣveḍānāṃ tu prakīrtitam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 18.2, 1.2 yadyeka evātmā syāt tata ekasya janmani sarva eva jāyerann ekasya maraṇe sarve 'pi mriyerann ekasya karaṇavaikalye bādhiryāndhatvamūkatvakuṇitvakhañjatvalakṣaṇe sarve 'pi badhirāndhakuṇikhañjāḥ syuḥ /
Garuḍapurāṇa
GarPur, 1, 156, 26.1 klaibyabādhiryastaimityaśarkarāparipīḍitaḥ /
GarPur, 1, 156, 51.1 bādhiryātiśiraḥśvāsaśirorukkāśapīnasāḥ /
Rājanighaṇṭu
RājNigh, Śat., 142.2 bādhiryājīrṇajit jīrṇaviṣamajvarahāriṇī //