Occurrences

Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Mahācīnatantra
Maṇimāhātmya
Mātṛkābhedatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Aṣṭasāhasrikā
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.17 tāṃ caināṃ prajñāpāramitāṃ puṣpair dhūpair gandhair mālyair vilepanaiścūrṇair vastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkurvanti gurukurvanti mānayanti pūjayanti arcayanti apacāyanti /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.30 tāṃ caināṃ prajñāpāramitāṃ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.35 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyetpuṣpairdhūpair gandhairmālyairvilepanaiś cūrṇair vastraiś chatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.40 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.44 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.48 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.52 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyet puṣpair dhūpair gandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.5 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet //
ASāh, 3, 14.12 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet asya kauśika puṇyābhisaṃskārasya asau pūrvakastathāgatadhātugarbhaḥ saptaratnamayaḥ stūpasaṃskārajapuṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopaiti /
ASāh, 3, 22.7 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati tasyāpyahaṃ kauśika kulaputrasya vā kuladuhiturvā enān dṛṣṭadhārmikān guṇān vadāmi //
ASāh, 3, 23.3 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati /
ASāh, 3, 23.4 kaḥ punarvādo yaḥ enāṃ prajñāpāramitāṃ likhiṣyati udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati //
ASāh, 3, 31.4 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.10 sadā ca satkartavyā gurukartavyā mānayitavyā pūjayitavyā arcayitavyā apacāyitavyā puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayitavyeti //
ASāh, 5, 1.4 svayameva caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ yo vā anyaḥ sampūjya parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajet antaśaḥ pustakagatām api kṛtvā /
ASāh, 6, 14.3 divyaiśchatrairdivyairdhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhirbahuvidhābhiś ca divyābhiḥ pūjābhirbhagavantaṃ satkurvanti sma gurukurvanti sma mānayanti sma pūjayanti sma arcayanti sma apacāyanti sma divyāni ca vādyānyabhipravādayāmāsuḥ /
Buddhacarita
BCar, 1, 81.2 bahuvidhamanukampayā sa sādhuḥ priyasutavad viniyojayāṃcakāra //
BCar, 1, 85.1 bahuvidhaviṣayāstato yatātmā svahṛdayatoṣakarīḥ kriyā vidhāya /
BCar, 1, 88.2 idamidamiti harṣapūrṇavaktro bahuvidhapuṣṭiyaśaskaraṃ vyadhatta //
BCar, 8, 85.2 bahuvidham iha yuddhamastu tāvattava tanayasya vidheśca tasya tasya //
BCar, 14, 11.2 amī duḥkhairbahuvidhaiḥ pīḍyante kṛpaṇaṃ bata //
Carakasaṃhitā
Ca, Sū., 25, 35.2 yathā tu khalvetadupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti tathaitadupadekṣyāmo mātrādīn bhāvān anudāharantaḥ teṣāṃ hi bahuvidhavikalpā bhavanti /
Ca, Sū., 25, 49.6 dravyasaṃyogavibhāgavistārastveṣāṃ bahuvidhakalpaḥ saṃskāraśca /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Nid., 1, 35.2 sa sarvarogādhipatiḥ nānātiryagyoniṣu ca bahuvidhaiḥ śabdairabhidhīyate /
Ca, Vim., 6, 11.3 anubandhyānubandhaviśeṣakṛtastu bahuvidho doṣabhedaḥ /
Ca, Vim., 8, 37.1 atha siddhāntaḥ siddhānto nāma sa yaḥ parīkṣakairbahuvidhaṃ parīkṣya hetubhiśca sādhayitvā sthāpyate nirṇayaḥ /
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 155.1 bahuvidhamidamuktamarthajātaṃ bahuvidhavākyavicitramarthakāntam /
Ca, Vim., 8, 155.1 bahuvidhamidamuktamarthajātaṃ bahuvidhavākyavicitramarthakāntam /
Ca, Vim., 8, 155.2 bahuvidhaśubhaśabdasandhiyuktaṃ bahuvidhavādanisūdanaṃ pareṣām //
Ca, Vim., 8, 155.2 bahuvidhaśubhaśabdasandhiyuktaṃ bahuvidhavādanisūdanaṃ pareṣām //
Ca, Vim., 8, 156.1 imāṃ matiṃ bahuvidhahetusaṃśrayāṃ vijajñivān paramatavādasūdanīm /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Indr., 2, 7.2 puṣpitān upadekṣyāmo narān bahuvidhair bahūn //
Ca, Indr., 5, 17.1 snehaṃ bahuvidhaṃ svapne caṇḍālaiḥ saha yaḥ pibet /
Ca, Indr., 5, 22.2 bahūn bahuvidhān jāgrat so 'pasmāreṇa badhyate //
Ca, Indr., 9, 17.2 rasaiścānyair bahuvidhair durlabhaṃ tasya jīvitam //
Ca, Indr., 9, 19.1 niṣṭhyūte yasya dṛśyante varṇā bahuvidhāḥ pṛthak /
Mahābhārata
MBh, 1, 17, 25.1 athāmbarād bhayajananāḥ prapedire sapādapā bahuvidhamegharūpiṇaḥ /
MBh, 1, 24, 14.2 niṣūdayan bahuvidhamatsyabhakṣiṇo bubhukṣito gaganacareśvarastadā //
MBh, 1, 104, 9.16 saivam uktā bahuvidhaṃ sāntvaṃ krūraṃ vivasvatā /
MBh, 1, 105, 23.3 āvṛtaṃ dadṛśur lokaṃ hṛṣṭā bahuvidhair janaiḥ //
MBh, 1, 112, 29.1 evaṃ bahuvidhaṃ tasyāṃ vilapantyāṃ punaḥ punaḥ /
MBh, 1, 143, 19.22 kṛtvā kathā bahuvidhāḥ kathānte pāṇḍunandanam /
MBh, 1, 147, 19.1 evaṃ bahuvidhaṃ tasyā niśamya paridevitam /
MBh, 1, 151, 15.1 tataḥ sa punar udyamya vṛkṣān bahuvidhān balī /
MBh, 1, 167, 2.2 vṛkṣān bahuvidhān pārtha vahantīṃ tīrajān bahūn //
MBh, 1, 167, 10.3 sa gatvā vividhāñ śailān deśān bahuvidhāṃstathā //
MBh, 1, 181, 37.1 teṣāṃ mātā bahuvidhaṃ vināśaṃ paryacintayat /
MBh, 1, 200, 9.31 yoktā dharme bahuvidhe mano matimatāṃ varaḥ /
MBh, 1, 212, 1.429 rathair bahuvidhair hṛṣṭāḥ sadaśvaiśca mahājavaiḥ /
MBh, 1, 213, 16.1 tathā bahuvidhaṃ kṛṣṇāṃ vilapantīṃ dhanaṃjayaḥ /
MBh, 2, 1, 19.2 dhanaṃ bahuvidhaṃ dattvā tebhya eva ca vīryavān /
MBh, 2, 27, 5.1 evaṃ bahuvidhān deśān vijitya puruṣarṣabhaḥ /
MBh, 2, 27, 24.1 evaṃ bahuvidhān deśān vijitya pavanātmajaḥ /
MBh, 2, 49, 8.2 āvantyastvabhiṣekārtham āpo bahuvidhāstathā //
MBh, 3, 20, 14.1 tato bāṇān bahuvidhān punar eva sa saubharāṭ /
MBh, 3, 48, 36.1 evaṃ bahuvidhā vācas tadocuḥ puruṣarṣabhāḥ /
MBh, 3, 61, 37.2 patatribhir bahuvidhaiḥ samantād anunāditam //
MBh, 3, 79, 8.2 nighnanto bharataśreṣṭha medhyān bahuvidhān mṛgān //
MBh, 3, 107, 5.1 śṛṅgair bahuvidhākārair dhātumadbhir alaṃkṛtam /
MBh, 3, 109, 5.1 evaṃ bahuvidhān bhāvān adbhutān vīkṣya pāṇḍavaḥ /
MBh, 3, 121, 2.2 iṣṭaṃ bahuvidhair yajñair mahadbhir bhūridakṣiṇaiḥ //
MBh, 3, 138, 19.1 vilapyaivaṃ bahuvidhaṃ bharadvājo 'dahat sutam /
MBh, 3, 155, 83.2 ete bahuvidhāḥ śailaṃ śobhayanti mahāprabhāḥ //
MBh, 3, 158, 1.2 śrutvā bahuvidhaiḥ śabdairnādyamānā girer guhāḥ /
MBh, 3, 168, 26.2 punar bahuvidhā māyāḥ prākurvann amitaujasaḥ //
MBh, 3, 170, 25.2 aham astrair bahuvidhaiḥ pratyagṛhṇaṃ narādhipa //
MBh, 3, 179, 9.1 tathā bahuvidhākārā prāvṛṇ meghānunāditā /
MBh, 3, 199, 34.1 vaktuṃ bahuvidhaṃ śakyaṃ dharmādharmeṣu karmasu /
MBh, 3, 248, 2.1 prekṣamāṇā bahuvidhān vanoddeśān samantataḥ /
MBh, 3, 263, 31.1 evaṃ bahuvidhaṃ dhīmān vilalāpa sa lakṣmaṇaḥ /
MBh, 3, 264, 7.1 evaṃ bahuvidhair vākyair lakṣmaṇena sa rāghavaḥ /
MBh, 3, 264, 30.1 evam uktvā bahuvidhaṃ tatas tau saṃnipetatuḥ /
MBh, 3, 273, 32.1 evaṃ bahuvidhair vākyair avindhyo rāvaṇaṃ tadā /
MBh, 3, 284, 16.2 anyair bahuvidhair vittaiḥ sa nivāryaḥ punaḥ punaḥ //
MBh, 3, 284, 17.1 ratnaiḥ strībhis tathā bhogair dhanair bahuvidhair api /
MBh, 3, 285, 13.1 śakyā bahuvidhair vākyaiḥ kuṇḍalepsā tvayānagha /
MBh, 3, 291, 1.2 sā tu kanyā bahuvidhaṃ bruvantī madhuraṃ vacaḥ /
MBh, 3, 292, 22.1 evaṃ bahuvidhaṃ rājan vilapya karuṇaṃ pṛthā /
MBh, 3, 294, 7.2 evaṃ bahuvidhair vākyair yācyamānaḥ sa tu dvijaḥ /
MBh, 4, 17, 6.1 evaṃ bahuvidhaiḥ kleśaiḥ kliśyamānāṃ ca bhārata /
MBh, 4, 17, 29.1 evaṃ bahuvidhair duḥkhaiḥ pīḍyamānām anāthavat /
MBh, 5, 11, 10.2 nahuṣo devarājaḥ san krīḍan bahuvidhaṃ tadā //
MBh, 5, 11, 11.1 śṛṇvan divyā bahuvidhāḥ kathāḥ śrutimanoharāḥ /
MBh, 5, 19, 9.2 vṛto bahuvidhair yodhair yudhiṣṭhiram upāgamat //
MBh, 5, 54, 26.2 vilapantaṃ bahuvidhaṃ bhītaṃ paravikatthane //
MBh, 5, 67, 13.2 sitā bahuvidhaiḥ pāśair ye na tuṣṭāḥ svakair dhanaiḥ //
MBh, 5, 78, 1.2 uktaṃ bahuvidhaṃ vākyaṃ dharmarājena mādhava /
MBh, 5, 87, 4.2 yānair bahuvidhair anye padbhir eva tathāpare //
MBh, 5, 104, 4.3 uktaṃ bahuvidhaṃ caiva nāradenāpi tacchṛṇu //
MBh, 5, 130, 2.2 uktaṃ bahuvidhaṃ vākyaṃ grahaṇīyaṃ sahetukam /
MBh, 5, 142, 20.2 cintayantī bahuvidhaṃ hṛdayena vidūyatā //
MBh, 5, 163, 22.1 eṣa senāṃ bahuvidhāṃ vividhāyudhakārmukām /
MBh, 5, 172, 18.1 evaṃ bahuvidhair vākyair yācyamānastayānagha /
MBh, 6, 7, 51.1 teṣām ṛddhir bahuvidhā dṛśyate daivamānuṣī /
MBh, 6, 16, 29.1 dhvajā bahuvidhākārā vyadṛśyanta samucchritāḥ /
MBh, 6, 18, 6.1 dhvajā bahuvidhākārāstāvakānāṃ narādhipa /
MBh, 6, BhaGī 4, 32.1 evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe /
MBh, 6, 43, 45.2 tau jaghnatustadānyonyaṃ śarair bahuvidhair mṛdhe //
MBh, 6, 55, 26.2 vyākrośanta raṇe tatra vīrā bahuvidhaṃ bahu /
MBh, 6, 72, 1.2 evaṃ bahuguṇaṃ sainyam evaṃ bahuvidhaṃ param /
MBh, 6, 74, 12.2 śarair bahuvidhaiḥ saṃkhye rukmapuṅkhaiḥ suvegitaiḥ //
MBh, 6, 78, 55.1 śarair bahuvidhaiścainam ācinot paravīrahā /
MBh, 6, 79, 23.2 vegān bahuvidhāṃścakre viṣaṃ pītveva mānavaḥ //
MBh, 6, 82, 27.2 siṃhanādān bahuvidhāṃścakruḥ śaṅkhavimiśritān //
MBh, 6, 86, 67.3 tato bahuvidhair nāgaiśchādayāmāsa rākṣasam //
MBh, 6, 96, 46.2 śarair bahuvidhākāraiḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 97, 32.2 raṇe bahuvidhaṃ cakre sarvaśastrabhṛtāṃ varaḥ //
MBh, 6, 99, 41.1 evaṃ bahuvidhā vācaḥ śrūyante smātra bhārata /
MBh, 6, 100, 11.1 sa ekaḥ samare tasthau kiran bahuvidhāñ śarān /
MBh, 6, 100, 27.2 śarair bahuvidhai rājann āsasāda pitāmaham //
MBh, 6, 112, 132.1 vavur bahuvidhāścaiva dikṣu sarvāsu mārutāḥ /
MBh, 7, 13, 31.1 dhṛṣṭaketuḥ kṛpenāstāñchittvā bahuvidhāñ śarān /
MBh, 7, 29, 26.1 evaṃ bahuvidhā māyāḥ saubalasya kṛtāḥ kṛtāḥ /
MBh, 7, 72, 17.1 asimārgān bahuvidhān vicerustāvakā raṇe /
MBh, 7, 78, 40.2 cakrur nādān bahuvidhān kampayanto vasuṃdharām //
MBh, 7, 80, 1.2 dhvajān bahuvidhākārān bhrājamānān atiśriyā /
MBh, 7, 80, 2.2 dhvajān bahuvidhākārāñ śṛṇu teṣāṃ mahātmanām /
MBh, 7, 89, 1.2 evaṃ bahuvidhaṃ sainyam evaṃ pravicitaṃ varam /
MBh, 7, 97, 53.2 pratyadṛśyata śaineyo nighnan bahuvidhān rathān //
MBh, 7, 103, 49.1 evaṃ bahuvidhaṃ tasya cintayānasya pārthiva /
MBh, 7, 114, 70.1 yatra bhojyaṃ bahuvidhaṃ bhakṣyaṃ peyaṃ ca pāṇḍava /
MBh, 7, 145, 51.2 śṛṇu śabdān bahuvidhān arjunasya rathaṃ prati //
MBh, 7, 165, 88.1 hatvā bahuvidhāṃ senāṃ pāṇḍūnāṃ yuddhadurmadaḥ /
MBh, 8, 14, 43.1 rathān bahuvidhān bhagnān hemakiṅkiṇinaḥ śubhān /
MBh, 8, 24, 155.2 labdhvā bahuvidhān rāmaḥ praṇamya śirasā śivam //
MBh, 8, 27, 21.2 śakyaṃ bahuvidhair yajñair yaṣṭuṃ sūta yajasva taiḥ //
MBh, 8, 31, 42.1 paśya yūthair bahuvidhair mṛgāṇāṃ sarvatodiśam /
MBh, 8, 31, 48.1 bāṇaśabdān bahuvidhān narāśvarathanisvanān /
MBh, 8, 36, 21.2 bhāvān bahuvidhāṃś cakrus tāḍitāḥ śaratomaraiḥ //
MBh, 9, 39, 26.1 tataḥ pareṇa yatnena taptvā bahuvidhaṃ tapaḥ /
MBh, 9, 49, 31.1 cāturmāsyair bahuvidhair yajante ye tapodhanāḥ /
MBh, 9, 50, 6.2 na sa lobhayituṃ śakyaḥ phalair bahuvidhair api //
MBh, 9, 55, 12.1 mṛgā bahuvidhākārāḥ saṃpatanti diśo daśa /
MBh, 9, 56, 16.1 acarad bhīmasenastu mārgān bahuvidhāṃstathā /
MBh, 9, 61, 18.2 astrair bahuvidhair dagdhaḥ pūrvam evāyam arjuna /
MBh, 10, 11, 26.1 tasyā bahuvidhaṃ duḥkhānniśamya paridevitam /
MBh, 12, 18, 31.2 sitā bahuvidhaiḥ pāśaiḥ saṃcinvanto vṛthāmiṣam //
MBh, 12, 30, 41.1 sānunītā bahuvidhaṃ parvatena mahātmanā /
MBh, 12, 43, 4.2 nāmabhistvāṃ bahuvidhaiḥ stuvanti paramarṣayaḥ //
MBh, 12, 66, 9.2 dīkṣā bahuvidhā rājño vanyāśramapadaṃ bhavet //
MBh, 12, 68, 18.1 pated bahuvidhaṃ śastraṃ bahudhā dharmacāriṣu /
MBh, 12, 104, 38.1 yadā bahuvidhāṃ vṛddhiṃ manyate pratilomataḥ /
MBh, 12, 112, 85.1 evaṃ bahuvidhaṃ sāntvam uktvā dharmārthahetumat /
MBh, 12, 120, 4.2 tathā bahuvidhaṃ rājā rūpaṃ kurvīta dharmavit //
MBh, 12, 136, 25.1 tatra sma nityaṃ badhyante naktaṃ bahuvidhā mṛgāḥ /
MBh, 12, 142, 44.1 evaṃ bahuvidhaṃ bhūri vilalāpa sa lubdhakaḥ /
MBh, 12, 143, 7.2 upavāsair bahuvidhaiścariṣye pāralaukikam //
MBh, 12, 172, 29.1 bahuvidham anudṛśya cārthahetoḥ kṛpaṇam ihāryam anāryam āśrayantam /
MBh, 12, 177, 30.1 raso bahuvidhaḥ proktaḥ sūribhiḥ prathitātmabhiḥ /
MBh, 12, 181, 17.2 teṣāṃ bahuvidhāstvanyāstatra tatra hi jātayaḥ //
MBh, 12, 185, 14.1 iha cintā bahuvidhā dharmādharmasya karmaṇaḥ /
MBh, 12, 284, 29.1 apriyāṇyavamānāṃśca duḥkhaṃ bahuvidhātmakam /
MBh, 12, 287, 33.1 snehapāśair bahuvidhair āsaktamanaso narāḥ /
MBh, 12, 309, 27.2 bahuvidham api carataḥ pradiśati sukham anupagataṃ niravadyam //
MBh, 12, 326, 6.1 etān varṇān bahuvidhān rūpe bibhrat sanātanaḥ /
MBh, 12, 330, 68.1 evaṃ bahuvidhai rūpaiścarāmīha vasuṃdharām /
MBh, 12, 336, 62.2 evaṃ bahuvidhaṃ dharmaṃ pratibuddhair niṣevitam /
MBh, 12, 339, 15.3 evaṃ bahuvidhaḥ proktaḥ puruṣaste yathākramam //
MBh, 12, 342, 16.1 evaṃ bahuvidhair loke dharmadvārair anāvṛtaiḥ /
MBh, 13, 1, 1.2 śamo bahuvidhākāraḥ sūkṣma uktaḥ pitāmaha /
MBh, 13, 1, 2.1 asminn arthe bahuvidhā śāntir uktā tvayānagha /
MBh, 13, 1, 2.2 svakṛte kā nu śāntiḥ syācchamād bahuvidhād api //
MBh, 13, 14, 31.1 vanyair bahuvidhair vṛkṣaiḥ phalapuṣpapradair yutam /
MBh, 13, 27, 101.3 bahuvidham anuśāsya tathyarūpān gaganatalaṃ dyutimān viveśa siddhaḥ //
MBh, 13, 53, 69.2 manīṣayā bahuvidharatnabhūṣitaṃ sasarja yannāsti śatakrator api //
MBh, 13, 59, 9.2 dadad bahuvidhān dāyān upacchandān ayācatām //
MBh, 13, 71, 9.2 kathaṃ bahuvidhaṃ dānaṃ syād alpam api vā katham //
MBh, 13, 72, 45.2 lokān bahuvidhān divyān yad vāsya hṛdi vartate //
MBh, 13, 74, 22.1 śūrā bahuvidhāḥ proktāsteṣām arthāṃśca me śṛṇu /
MBh, 13, 84, 30.3 sarasvatīṃ bahuvidhāṃ yūyam uccārayiṣyatha //
MBh, 13, 95, 83.1 evam ete mahātmāno bhogair bahuvidhair api /
MBh, 13, 106, 1.2 dānaṃ bahuvidhākāraṃ śāntiḥ satyam ahiṃsatā /
MBh, 13, 116, 2.1 māṃsair bahuvidhaiḥ proktastvayā śrāddhavidhiḥ purā /
MBh, 13, 127, 25.1 puṣpavṛṣṭyābhivarṣantī gandhair bahuvidhaistathā /
MBh, 13, 146, 25.2 grahair bahuvidhaiḥ prāṇān saṃruddhān utsṛjatyapi //
MBh, 13, 147, 9.3 śiṣṭācāro bahuvidho brūhi tanme pitāmaha //
MBh, 14, 14, 1.2 evaṃ bahuvidhair vākyair munibhistaistapodhanaiḥ /
MBh, 14, 15, 22.1 ukto bahuvidhaṃ rājā tatra tatra yudhiṣṭhiraḥ /
MBh, 14, 15, 29.3 citā ratnair bahuvidhaiḥ kururājasya pāṇḍava //
MBh, 14, 28, 17.2 śakyaṃ bahuvidhaṃ vaktuṃ bhavataḥ kāryadūṣaṇam //
MBh, 14, 30, 24.2 iyaṃ niṣṭhā bahuvidhā prajñayā tvadhyavasyati /
MBh, 14, 49, 53.2 evaṃ bahuvidho jñeyaḥ śabda ākāśasaṃbhavaḥ //
MBh, 14, 69, 15.1 devatāyatanānāṃ ca pūjā bahuvidhāstathā /
MBh, 14, 72, 24.2 mlecchāścānye bahuvidhāḥ pūrvaṃ vinikṛtā raṇe //
MBh, 14, 79, 1.2 tato bahuvidhaṃ bhīrur vilapya kamalekṣaṇā /
MBh, 14, 92, 13.1 tuṣṭā dvijarṣabhāścātra dānair bahuvidhair api /
MBh, 15, 9, 15.2 parīkṣitair bahuvidhaṃ svarāṣṭreṣu pareṣu ca //
MBh, 15, 15, 3.2 vilapantaṃ bahuvidhaṃ kṛpaṇaṃ caiva sattamāḥ //
MBh, 15, 18, 7.2 duḥkhair bahuvidhair dhīmān araṇye viditaṃ tava //
MBh, 15, 22, 29.2 lālapyatāṃ bahuvidhaṃ putrāṇāṃ nākarod vacaḥ //
MBh, 15, 30, 5.1 paurajānapadāścaiva yānair bahuvidhaistathā /
MBh, 15, 44, 42.1 evaṃ saṃstambhitaṃ vākyaiḥ kuntyā bahuvidhair manaḥ /
MBh, 18, 2, 36.1 evaṃ bahuvidhā vācaḥ kṛpaṇā vedanāvatām /
MBh, 18, 2, 49.1 evaṃ bahuvidhaṃ rājā vimamarśa yudhiṣṭhiraḥ /
Rāmāyaṇa
Rām, Bā, 57, 19.1 yajñair bahuvidhair iṣṭaṃ prajā dharmeṇa pālitāḥ /
Rām, Bā, 61, 7.2 sāntvayitvā bahuvidhaṃ putrān idam uvāca ha //
Rām, Bā, 64, 23.2 guṇā bahuvidhāḥ prāptās tava saṃdarśanān mayā //
Rām, Ay, 26, 12.1 prasāditaś ca vai pūrvaṃ tvaṃ vai bahuvidhaṃ prabho /
Rām, Ay, 26, 20.1 evaṃ bahuvidhaṃ taṃ sā yācate gamanaṃ prati /
Rām, Ay, 30, 5.2 ūcur bahuvidhā vācaḥ śokopahatacetasaḥ //
Rām, Ay, 32, 4.2 teṣāṃ bahuvidhaṃ dattvā tān apy atra niyojaya //
Rām, Ay, 46, 49.1 evaṃ bahuvidhaṃ dīnaṃ yācamānaṃ punaḥ punaḥ /
Rām, Ay, 72, 16.2 citraṃ bahuvidhaṃ bhāṇḍaṃ pṛthivyāṃ tad vyaśīryata //
Rām, Ay, 74, 11.2 cakrur bahuvidhākārān sāgarapratimān bahūn /
Rām, Ay, 74, 11.3 udapānān bahuvidhān vedikāparimaṇḍitān //
Rām, Ay, 86, 30.2 adhyārohat prayāṇārthī bahūn bahuvidho janaḥ //
Rām, Ay, 95, 39.2 yayur bahuvidhair yānaiḥ khuranemisamākulaiḥ //
Rām, Ay, 98, 33.1 iṣṭvā bahuvidhair yajñair bhogāṃś cāvāpya puṣkalān /
Rām, Ay, 98, 36.1 ete bahuvidhāḥ śokā vilāparudite tathā /
Rām, Ay, 106, 24.1 evaṃ bahuvidhaṃ jalpan viveśa vasatiṃ pituḥ /
Rām, Su, 6, 17.1 tatastadā bahuvidhabhāvitātmanaḥ kṛtātmano janakasutāṃ suvartmanaḥ /
Rām, Su, 11, 48.1 evaṃ bahuvidhaṃ duḥkhaṃ manasā dhārayanmuhuḥ /
Rām, Su, 28, 2.2 tato bahuvidhāṃ cintāṃ cintayāmāsa vānaraḥ //
Rām, Su, 28, 44.1 iti sa bahuvidhaṃ mahānubhāvo jagatipateḥ pramadām avekṣamāṇaḥ /
Rām, Su, 29, 1.1 evaṃ bahuvidhāṃ cintāṃ cintayitvā mahākapiḥ /
Rām, Su, 33, 38.1 tānyaṅke darśanīyāni kṛtvā bahuvidhaṃ tataḥ /
Rām, Su, 47, 20.1 iti cintāṃ bahuvidhām akaronmatimān kapiḥ /
Rām, Su, 66, 2.1 evaṃ bahuvidhaṃ vācyo rāmo dāśarathistvayā /
Rām, Yu, 26, 21.1 utpātān vividhān dṛṣṭvā ghorān bahuvidhāṃstathā /
Rām, Yu, 30, 5.2 laṅkā bahuvidhair divyair yathendrasyāmarāvatī //
Rām, Yu, 56, 19.1 iti bahuvidham ākulāntarātmā kṛpaṇam atīva vilapya kumbhakarṇam /
Rām, Yu, 73, 9.1 śastrair bahuvidhākāraiḥ śitair bāṇaiśca pādapaiḥ /
Rām, Yu, 93, 24.2 praśasyainaṃ bahuvidhaṃ yuddhalubdho 'bravīd idam //
Rām, Yu, 96, 3.2 darśayantau bahuvidhāṃ sūtau sārathyajāṃ gatim //
Rām, Yu, 96, 6.1 darśayitvā tadā tau tu gatiṃ bahuvidhāṃ raṇe /
Rām, Yu, 116, 80.2 īje bahuvidhair yajñaiḥ sasuhṛdbhrātṛbāndhavaḥ //
Rām, Utt, 23, 19.3 praviveśa mahāghoraṃ guptaṃ bahuvidhair balaiḥ //
Rām, Utt, 42, 3.1 ete kathā bahuvidhāḥ parihāsasamanvitāḥ /
Rām, Utt, 42, 20.1 evaṃ bahuvidhā vāco vadanti puravāsinaḥ /
Rām, Utt, 49, 9.1 etā bahuvidhā vācaḥ śrutvā lakṣmaṇabhāṣitāḥ /
Rām, Utt, 64, 3.1 rudan bahuvidhā vācaḥ snehākṣarasamanvitāḥ /
Rām, Utt, 64, 15.1 evaṃ bahuvidhair vākyair nindayāno muhur muhuḥ /
Rām, Utt, 88, 16.1 evaṃ bahuvidhā vāco hyantarikṣagatāḥ surāḥ /
Rām, Utt, 89, 12.2 dharmaṃ kṛtvā bahuvidhaṃ tridive paryavasthitā //
Saundarānanda
SaundĀ, 8, 61.2 yathā hanti vyāghraḥ śiśurapi gṛhīto gṛhagataḥ tathā strīsaṃsargo bahuvidhamanarthāya bhavati //
SaundĀ, 15, 34.1 pratiśrayaṃ bahuvidhaṃ saṃśrayanti yathādhvagāḥ /
SaundĀ, 15, 69.1 yathā ca svacchandādupanayati karmāśrayasukhaṃ suvarṇaṃ karmāro bahuvidhamalaṅkāravidhiṣu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 45.1 snehaṃ bahuvidhaṃ svapne sa prameheṇa naśyati /
AHS, Utt., 3, 32.2 bhuñjāno 'nnaṃ bahuvidhaṃ yo bālaḥ parihīyate //
AHS, Utt., 16, 9.1 vātapittakaphasaṃnipātajāṃ netrayor bahuvidhām api vyathām /
AHS, Utt., 22, 23.1 kriyāyogair bahuvidhairityaśāntarujaṃ bhṛśam /
Bhallaṭaśataka
BhallŚ, 1, 6.2 bahuvidhābhyupakārabharakṣamo bhavati ko 'pi bhavān iva sanmaṇiḥ //
Daśakumāracarita
DKCar, 1, 4, 27.2 tatra ayaṃ mama svāmikumāraḥ iti bandhupālādaye bandhujanāya kathayitvā tena rājavāhanāya bahuvidhāṃ saparyāṃ kārayan sakalakalākuśalo mahīsuravara iti puri prakaṭayan puṣpodbhavo 'muṣya rājño majjanabhojanādikamanudinaṃ svamandire kārayāmāsa //
DKCar, 2, 2, 365.1 gatvā ca rāgamañjarīgṛhaṃ ciravirahakhedavihvalāmimāṃ bahuvidhaṃ samāśvāsya taṃ niśāśeṣamanayam //
DKCar, 2, 6, 121.1 taṃ ca vikalaṃ skandhenoduhya deśāddeśāntaraṃ paribhramantī pativratāpratītiṃ lebhe bahuvidhāśca pūjāḥ //
Divyāvadāna
Divyāv, 18, 564.1 evamasau vaṇigdārako mātrā bahuvidhairanunayavacanairvinītaśokastayā mātrā tasmin pātake 'saddharme punaḥ punaratīva saṃjātarāgaḥ pravṛttaḥ //
Harivaṃśa
HV, 5, 53.1 evaṃ bahuvidhaṃ vākyaṃ śrutvā rājā mahāmanāḥ /
Kumārasaṃbhava
KumSaṃ, 8, 69.2 bhaktibhir bahuvidhābhir arpitā bhāti bhūtir iva mattadantinaḥ //
Kāvyālaṃkāra
KāvyAl, 5, 69.1 iti nigaditāstāstā vācām alaṃkṛtayo mayā bahuvidhakṛtīrdṛṣṭvānyeṣāṃ svayaṃ paritarkya ca /
Liṅgapurāṇa
LiPur, 1, 28, 3.1 tato bahuvidhaṃ proktaṃ cintyaṃ tatrāsti cedyataḥ /
LiPur, 1, 28, 24.2 cintā bahuvidhā khyātā saikatra parameṣṭhinā //
LiPur, 1, 94, 19.1 iti vākpatirbahuvidhaistavārcanaiḥ praṇipatya viṣṇumamaraiḥ prajāpatiḥ /
Matsyapurāṇa
MPur, 114, 86.2 teṣāṃ vṛddhirbahuvidhā dṛśyate devamānuṣaiḥ /
MPur, 143, 7.2 hūyamāne devahotre agnau bahuvidhaṃ haviḥ //
MPur, 154, 75.2 bhedairbahuvidhākāraiḥ sarvagā kāmasādhinī //
MPur, 154, 464.2 na hanyate bahuvidhavādyaḍambaraṃ prakīrṇavīṇāmurajādi nāma yat //
MPur, 161, 50.1 vṛkṣānbahuvidhāṃstatra mṛgendro dadṛśe prabhuḥ /
Suśrutasaṃhitā
Su, Sū., 25, 10.2 vedhyāḥ sirā bahuvidhā mūtravṛddhirdakodaram //
Su, Utt., 54, 6.1 kṛmīn bahuvidhākārān karoti vividhāśrayān /
Su, Utt., 64, 72.1 pītaṃ yadannam upayujya tadūrdhvakāye hanyādgadān bahuvidhāṃśca balaṃ dadāti /
Vaikhānasadharmasūtra
VaikhDhS, 1, 8.1 apatnīkā bahuvidhāḥ /
Viṣṇupurāṇa
ViPur, 4, 6, 93.1 tenaiva cāgnividhinā bahuvidhān yajñān iṣṭvā gāndharvalokān avāpyorvaśyā sahāviyogam avāpa //
Śatakatraya
ŚTr, 3, 40.1 bhogā bhaṅguravṛttayo bahuvidhās tair eva cāyaṃ bhavastat kasyeha kṛte paribhramata re lokāḥ kṛtaṃ ceṣṭitaiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 29, 7.2 bhaktiyogo bahuvidho mārgair bhāmini bhāvyate /
Bhāratamañjarī
BhāMañj, 1, 1166.1 yatnairbahuvidhaiḥ pārthā bhavadbhiḥ kṣapitā api /
BhāMañj, 5, 60.1 nṛtyagītairbahuvidhairmālyaratnavarāṃśukaiḥ /
BhāMañj, 13, 1150.2 karma caiṣāṃ bahuvidhaṃ nāmnā sadṛśamucyate //
BhāMañj, 13, 1466.1 uparodhairbahuvidhairapi sādhvyo niyantritāḥ /
BhāMañj, 13, 1520.1 dṛṣṭanaṣṭairbahuvidhairmāyācaṭulavibhramaiḥ /
BhāMañj, 13, 1677.1 evaṃ bahuvidhaistaistaiścitrapākaiḥ kukarmabhiḥ /
BhāMañj, 13, 1733.1 tatra pṛṣṭo bahuvidhāḥ kathāḥ praṇayalālasaḥ /
Garuḍapurāṇa
GarPur, 1, 112, 1.2 bhṛtyā bahuvidhā jñeyā uttamādhamamadhyamāḥ /
GarPur, 1, 145, 27.1 uktvā dharmānbahuvidhāṃstarpayitvā pitṝnbahūn /
Gītagovinda
GītGov, 7, 29.2 bahuvidhakūjitaratirasarasitā //
Mahācīnatantra
Mahācīnatantra, 7, 20.1 stotrapāṭhair bahuvidhais tadudbhavanināditaiḥ /
Maṇimāhātmya
MaṇiMāh, 1, 35.4 yat sarvaṃ vinatāsuto bahuvidhaṃ hanyād viṣaṃ dāruṇam /
MaṇiMāh, 1, 35.5 saṃgrāme jayate ripūn bahuvidhān bhogān maṇir yacchati //
MaṇiMāh, 1, 36.2 kiṃcil locanasuprabho bahuvidharekhāyuto vartulaḥ /
MaṇiMāh, 1, 37.1 nānāratnasamadyutir bahuvidhai rekhāgaṇair aṅkitaḥ /
Mātṛkābhedatantra
MBhT, 7, 68.1 evaṃ krameṇa deveśi phalaṃ bahuvidhaṃ labhet /
MBhT, 7, 69.1 pūjanād dhāraṇād devi phalaṃ bahuvidhaṃ smṛtam //
Rasaprakāśasudhākara
RPSudh, 4, 55.1 jayedbahuvidhān rogān anupānaprabhedataḥ /
Rasaratnasamuccaya
RRS, 2, 114.2 pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //
RRS, 13, 32.2 śūlaṃ śoṣamahodaraṃ bahuvidhaṃ kuṣṭhaṃ ca hanyād gadān balyo vṛṣyakaraḥ pradīpanatamaḥ svasthocito vegavān //
Rasaratnākara
RRĀ, V.kh., 15, 128.1 evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet /
Rasendracintāmaṇi
RCint, 2, 4.0 mūrcchanāprakārastu bahuvidhaḥ //
Rasendracūḍāmaṇi
RCūM, 10, 105.2 pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //
RCūM, 14, 129.2 hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān //
RCūM, 16, 97.2 bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ vṛkajaṭharadṛḍhāśauddāmam agniṃ ca kuryāt //
Ratnadīpikā
Ratnadīpikā, 4, 8.1 evaṃ bahuvidhā doṣāstyājyā ratnasya sūribhiḥ /
Rājanighaṇṭu
RājNigh, Guḍ, 147.1 iti bahuvidhavallīstomanāmābhidhānapraguṇaguṇayathāvadvarṇanāpūrṇam enam /
RājNigh, Rogādivarga, 103.1 iti bahuvidharogavyādhitopakramo'tra prakṛtabhiṣaganuktāhārapathyaprayogam /
Skandapurāṇa
SkPur, 3, 29.1 yaḥ kṛtvā bahuvidhamārgayogayuktaṃ tattvākhyaṃ jagad idam ādarād yuyoja /
Tantrāloka
TĀ, 3, 265.2 āsāṃ bahuvidhaṃ rūpamabhede 'pyavabhāsate //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 7.1 evaṃ bahuvidhākāraṃ vigrahaṃ me nagātmaje /
Ānandakanda
ĀK, 1, 7, 4.1 nānāvarṇā bahuvidhā nānāsiddhipradāyakāḥ /
ĀK, 1, 11, 32.1 tālairbahuvidhaiścānyairdivyaghoṣaiḥ samākulam /
ĀK, 1, 14, 12.1 evaṃ bahuvidhaṃ jātaṃ tatra tatra viṣaṃ gatam /
Śukasaptati
Śusa, 21, 2.19 marmajñeṣvanuvartanaṃ bahuvidhaṃ mānaṃ jane garvite śāṭhyaṃ pāpajane narasya kathitāḥ paryantamaṣṭau guṇāḥ //
Śyainikaśāstra
Śyainikaśāstra, 4, 42.1 auraṅganā bahuvidhā bhavantyuccāvacā api /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 pravālaṃ vidrumaṃ tadapi bahuvidham kumārī nārīśabdavācyā taṇḍulīyo meghanādaḥ stanyaṃ kṣīraṃ tena kimuktam //
Caurapañcaśikā
CauP, 1, 31.2 kiṃ kiṃ tayā bahuvidhaṃ na kṛtaṃ madarthe vaktuṃ na pāryateti vyathate mano me //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 56.2 hastiśālādīni tathā cānnaṃ bahuvidhaṃ nṛpa //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 2.0 pātañjale tathā tantre lohā bahuvidhā matāḥ //
Haribhaktivilāsa
HBhVil, 5, 251.2 śrīmūrtayo bahuvidhāḥ śālagrāmaśilās tathā //
Mugdhāvabodhinī
MuA zu RHT, 9, 2.2, 2.0 tasya bījasya viśuddhiḥ śodhanaṃ bahudhā bahuprakāraiḥ kṛtvā rasoparasadhātūnāṃ bahuvidhatvāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 85.2, 4.0 yantrādīnāṃ bahuvidhatvāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 88.1 jaya kīrtanīya jagatāṃ pavitra jaya vṛṣāṅka bahuvidhacaritra /
SkPur (Rkh), Revākhaṇḍa, 52, 6.2 vaṇigjanair bahuvidhaiḥ krayavikrayaśālinī //
SkPur (Rkh), Revākhaṇḍa, 103, 144.1 evaṃ bahuvidhaṃ duḥkhaṃ pralapitvā punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 27.2 śatabhedaprabhinnā ye kuṣṭhā bahuvidhās tathā //