Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita

Mahābhārata
MBh, 5, 163, 22.1 eṣa senāṃ bahuvidhāṃ vividhāyudhakārmukām /
MBh, 7, 165, 88.1 hatvā bahuvidhāṃ senāṃ pāṇḍūnāṃ yuddhadurmadaḥ /
MBh, 12, 104, 38.1 yadā bahuvidhāṃ vṛddhiṃ manyate pratilomataḥ /
MBh, 13, 84, 30.3 sarasvatīṃ bahuvidhāṃ yūyam uccārayiṣyatha //
Rāmāyaṇa
Rām, Su, 28, 2.2 tato bahuvidhāṃ cintāṃ cintayāmāsa vānaraḥ //
Rām, Su, 29, 1.1 evaṃ bahuvidhāṃ cintāṃ cintayitvā mahākapiḥ /
Rām, Su, 47, 20.1 iti cintāṃ bahuvidhām akaronmatimān kapiḥ /
Rām, Yu, 96, 3.2 darśayantau bahuvidhāṃ sūtau sārathyajāṃ gatim //
Rām, Yu, 96, 6.1 darśayitvā tadā tau tu gatiṃ bahuvidhāṃ raṇe /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 16, 9.1 vātapittakaphasaṃnipātajāṃ netrayor bahuvidhām api vyathām /
Daśakumāracarita
DKCar, 1, 4, 27.2 tatra ayaṃ mama svāmikumāraḥ iti bandhupālādaye bandhujanāya kathayitvā tena rājavāhanāya bahuvidhāṃ saparyāṃ kārayan sakalakalākuśalo mahīsuravara iti puri prakaṭayan puṣpodbhavo 'muṣya rājño majjanabhojanādikamanudinaṃ svamandire kārayāmāsa //