Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Matsyapurāṇa
Maṇimāhātmya
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasaratnākara
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 1, 81.2 bahuvidhamanukampayā sa sādhuḥ priyasutavad viniyojayāṃcakāra //
Carakasaṃhitā
Ca, Vim., 8, 37.1 atha siddhāntaḥ siddhānto nāma sa yaḥ parīkṣakairbahuvidhaṃ parīkṣya hetubhiśca sādhayitvā sthāpyate nirṇayaḥ /
Mahābhārata
MBh, 1, 104, 9.16 saivam uktā bahuvidhaṃ sāntvaṃ krūraṃ vivasvatā /
MBh, 1, 112, 29.1 evaṃ bahuvidhaṃ tasyāṃ vilapantyāṃ punaḥ punaḥ /
MBh, 1, 147, 19.1 evaṃ bahuvidhaṃ tasyā niśamya paridevitam /
MBh, 1, 213, 16.1 tathā bahuvidhaṃ kṛṣṇāṃ vilapantīṃ dhanaṃjayaḥ /
MBh, 2, 1, 19.2 dhanaṃ bahuvidhaṃ dattvā tebhya eva ca vīryavān /
MBh, 3, 138, 19.1 vilapyaivaṃ bahuvidhaṃ bharadvājo 'dahat sutam /
MBh, 3, 263, 31.1 evaṃ bahuvidhaṃ dhīmān vilalāpa sa lakṣmaṇaḥ /
MBh, 3, 264, 30.1 evam uktvā bahuvidhaṃ tatas tau saṃnipetatuḥ /
MBh, 3, 291, 1.2 sā tu kanyā bahuvidhaṃ bruvantī madhuraṃ vacaḥ /
MBh, 3, 292, 22.1 evaṃ bahuvidhaṃ rājan vilapya karuṇaṃ pṛthā /
MBh, 5, 11, 10.2 nahuṣo devarājaḥ san krīḍan bahuvidhaṃ tadā //
MBh, 5, 54, 26.2 vilapantaṃ bahuvidhaṃ bhītaṃ paravikatthane //
MBh, 5, 130, 2.2 uktaṃ bahuvidhaṃ vākyaṃ grahaṇīyaṃ sahetukam /
MBh, 5, 142, 20.2 cintayantī bahuvidhaṃ hṛdayena vidūyatā //
MBh, 6, 55, 26.2 vyākrośanta raṇe tatra vīrā bahuvidhaṃ bahu /
MBh, 6, 97, 32.2 raṇe bahuvidhaṃ cakre sarvaśastrabhṛtāṃ varaḥ //
MBh, 7, 103, 49.1 evaṃ bahuvidhaṃ tasya cintayānasya pārthiva /
MBh, 9, 39, 26.1 tataḥ pareṇa yatnena taptvā bahuvidhaṃ tapaḥ /
MBh, 10, 11, 26.1 tasyā bahuvidhaṃ duḥkhānniśamya paridevitam /
MBh, 12, 30, 41.1 sānunītā bahuvidhaṃ parvatena mahātmanā /
MBh, 12, 112, 85.1 evaṃ bahuvidhaṃ sāntvam uktvā dharmārthahetumat /
MBh, 12, 120, 4.2 tathā bahuvidhaṃ rājā rūpaṃ kurvīta dharmavit //
MBh, 12, 142, 44.1 evaṃ bahuvidhaṃ bhūri vilalāpa sa lubdhakaḥ /
MBh, 12, 309, 27.2 bahuvidham api carataḥ pradiśati sukham anupagataṃ niravadyam //
MBh, 13, 27, 101.3 bahuvidham anuśāsya tathyarūpān gaganatalaṃ dyutimān viveśa siddhaḥ //
MBh, 14, 15, 22.1 ukto bahuvidhaṃ rājā tatra tatra yudhiṣṭhiraḥ /
MBh, 14, 79, 1.2 tato bahuvidhaṃ bhīrur vilapya kamalekṣaṇā /
MBh, 15, 9, 15.2 parīkṣitair bahuvidhaṃ svarāṣṭreṣu pareṣu ca //
MBh, 15, 15, 3.2 vilapantaṃ bahuvidhaṃ kṛpaṇaṃ caiva sattamāḥ //
MBh, 15, 22, 29.2 lālapyatāṃ bahuvidhaṃ putrāṇāṃ nākarod vacaḥ //
MBh, 18, 2, 49.1 evaṃ bahuvidhaṃ rājā vimamarśa yudhiṣṭhiraḥ /
Rāmāyaṇa
Rām, Bā, 61, 7.2 sāntvayitvā bahuvidhaṃ putrān idam uvāca ha //
Rām, Ay, 26, 12.1 prasāditaś ca vai pūrvaṃ tvaṃ vai bahuvidhaṃ prabho /
Rām, Ay, 26, 20.1 evaṃ bahuvidhaṃ taṃ sā yācate gamanaṃ prati /
Rām, Ay, 32, 4.2 teṣāṃ bahuvidhaṃ dattvā tān apy atra niyojaya //
Rām, Ay, 46, 49.1 evaṃ bahuvidhaṃ dīnaṃ yācamānaṃ punaḥ punaḥ /
Rām, Ay, 106, 24.1 evaṃ bahuvidhaṃ jalpan viveśa vasatiṃ pituḥ /
Rām, Su, 11, 48.1 evaṃ bahuvidhaṃ duḥkhaṃ manasā dhārayanmuhuḥ /
Rām, Su, 33, 38.1 tānyaṅke darśanīyāni kṛtvā bahuvidhaṃ tataḥ /
Rām, Su, 66, 2.1 evaṃ bahuvidhaṃ vācyo rāmo dāśarathistvayā /
Rām, Yu, 56, 19.1 iti bahuvidham ākulāntarātmā kṛpaṇam atīva vilapya kumbhakarṇam /
Rām, Yu, 93, 24.2 praśasyainaṃ bahuvidhaṃ yuddhalubdho 'bravīd idam //
Saundarānanda
SaundĀ, 8, 61.2 yathā hanti vyāghraḥ śiśurapi gṛhīto gṛhagataḥ tathā strīsaṃsargo bahuvidhamanarthāya bhavati //
SaundĀ, 15, 69.1 yathā ca svacchandādupanayati karmāśrayasukhaṃ suvarṇaṃ karmāro bahuvidhamalaṅkāravidhiṣu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 3, 32.2 bhuñjāno 'nnaṃ bahuvidhaṃ yo bālaḥ parihīyate //
Daśakumāracarita
DKCar, 2, 2, 365.1 gatvā ca rāgamañjarīgṛhaṃ ciravirahakhedavihvalāmimāṃ bahuvidhaṃ samāśvāsya taṃ niśāśeṣamanayam //
Harivaṃśa
HV, 5, 53.1 evaṃ bahuvidhaṃ vākyaṃ śrutvā rājā mahāmanāḥ /
Matsyapurāṇa
MPur, 143, 7.2 hūyamāne devahotre agnau bahuvidhaṃ haviḥ //
Maṇimāhātmya
MaṇiMāh, 1, 35.4 yat sarvaṃ vinatāsuto bahuvidhaṃ hanyād viṣaṃ dāruṇam /
Mātṛkābhedatantra
MBhT, 7, 68.1 evaṃ krameṇa deveśi phalaṃ bahuvidhaṃ labhet /
Rasaratnasamuccaya
RRS, 13, 32.2 śūlaṃ śoṣamahodaraṃ bahuvidhaṃ kuṣṭhaṃ ca hanyād gadān balyo vṛṣyakaraḥ pradīpanatamaḥ svasthocito vegavān //
Rasaratnākara
RRĀ, V.kh., 15, 128.1 evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 56.2 hastiśālādīni tathā cānnaṃ bahuvidhaṃ nṛpa //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 144.1 evaṃ bahuvidhaṃ duḥkhaṃ pralapitvā punaḥpunaḥ /