Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 198, 54.2 lubdhāḥ pāpaṃ vyavasyanti narā nātibahuśrutāḥ /
MBh, 5, 26, 12.1 medhāvinaṃ hyarthakāmaṃ kurūṇāṃ bahuśrutaṃ vāgminaṃ śīlavantam /
MBh, 5, 32, 10.3 nirṇiktadharmārthakaro manasvī bahuśruto dṛṣṭimāñśīlavāṃśca //
MBh, 5, 32, 18.1 kule jāto dharmavān yo yaśasvī bahuśrutaḥ sukhajīvī yatātmā /
MBh, 5, 36, 22.2 mahākulānāṃ spṛhayanti devā dharmārthavṛddhāśca bahuśrutāśca /
MBh, 5, 121, 22.1 idaṃ mahākhyānam anuttamaṃ mataṃ bahuśrutānāṃ gataroṣarāgiṇām /
MBh, 5, 131, 3.2 viśrutā rājasaṃsatsu śrutavākyā bahuśrutā //
MBh, 13, 68, 19.1 vedāntaniṣṭhasya bahuśrutasya prajñānatṛptasya jitendriyasya /
Manusmṛti
ManuS, 4, 135.1 kṣatriyaṃ caiva sarpaṃ ca brāhmaṇaṃ ca bahuśrutam /
ManuS, 8, 350.1 guruṃ vā bālavṛddhau vā brāhmaṇaṃ vā bahuśrutam /
Rāmāyaṇa
Rām, Ay, 2, 22.2 bahuśrutānāṃ vṛddhānāṃ brāhmaṇānām upāsitā //
Daśakumāracarita
DKCar, 2, 7, 106.0 harṣaprakarṣaspṛśoḥ prajñāsattvayordṛṣṭamiha svarūpam ityabhidhāya punaḥ avataratu bhavān iti bahuśrute viśrute vikacarājīvasadṛśaṃ dṛśaṃ cikṣepa devo rājavāhanaḥ //
Liṅgapurāṇa
LiPur, 1, 98, 70.1 bahuśruto bahumayo niyatātmā bhavodbhavaḥ /
Suśrutasaṃhitā
Su, Sū., 4, 7.3 tasmād bahuśrutaḥ śāstraṃ vijānīyāccikitsakaḥ //
Viṣṇupurāṇa
ViPur, 3, 12, 32.2 dīnānabhyuddharetsādhūnupāsīta bahuśrutān //
Viṣṇusmṛti
ViSmṛ, 5, 189.1 guruṃ vā bālavṛddhau vā brāhmaṇaṃ vā bahuśrutam /
Hitopadeśa
Hitop, 1, 26.3 sumahānty api śāstrāṇi dhārayanto bahuśrutāḥ /
Kathāsaritsāgara
KSS, 1, 7, 42.1 tatra govindadattākhyo brāhmaṇo 'bhūdbahuśrutaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 78.4 rūpavanto guṇopetānyajvinaśca bahuśrutān //