Occurrences

Atharvaveda (Śaunaka)
Jaiminigṛhyasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Kāśikāvṛtti
Suśrutasaṃhitā
Garuḍapurāṇa
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Haribhaktivilāsa

Atharvaveda (Śaunaka)
AVŚ, 4, 15, 6.2 tvayā sṛṣṭaṃ bahulam aitu varṣam āśāraiṣī kṛśagur etv astam //
Jaiminigṛhyasūtra
JaimGS, 1, 23, 6.2 tebhyo balim annakāmo harāmyannaṃ payasvad bahulaṃ me astviti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 32.0 kartṛkaraṇe kṛtā bahulam //
Aṣṭādhyāyī, 2, 1, 57.0 viśeṣaṇaṃ viśeṣyeṇa bahulam //
Aṣṭādhyāyī, 2, 3, 62.0 caturthyarthe bahulaṃ chandasi //
Aṣṭādhyāyī, 2, 4, 39.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 2, 4, 73.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 2, 4, 76.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 2, 4, 84.0 tṛtīyāsaptamyor bahulam //
Aṣṭādhyāyī, 3, 1, 34.0 sibbahulaṃ leṭi //
Aṣṭādhyāyī, 3, 1, 85.0 vyatyayo bahulam //
Aṣṭādhyāyī, 3, 2, 81.0 bahulam ābhīkṣṇye //
Aṣṭādhyāyī, 3, 2, 88.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 3, 3, 1.0 uṇādayo bahulam //
Aṣṭādhyāyī, 3, 3, 108.0 rogākhyāyāṃ ṇvul bahulam //
Aṣṭādhyāyī, 3, 3, 113.0 kṛtyalyuṭo bahulam //
Aṣṭādhyāyī, 4, 1, 148.0 vṛddhāṭ ṭhak sauvīreṣu bahulam //
Aṣṭādhyāyī, 4, 1, 160.0 prācām avṛddhāt phin bahulam //
Aṣṭādhyāyī, 4, 3, 37.0 nakṣatrebhyo bahulam //
Aṣṭādhyāyī, 4, 3, 99.0 gotrakṣatriyākhyebhyo bahulaṃ vuñ //
Aṣṭādhyāyī, 5, 2, 122.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 5, 4, 56.0 devamanuṣyapuruṣapurumartyebhyo dvitīyāsaptamyor bahulam //
Aṣṭādhyāyī, 6, 1, 133.0 syaś chandasi bahulam //
Aṣṭādhyāyī, 6, 2, 199.0 parādiś chandasi bahulam //
Aṣṭādhyāyī, 6, 3, 14.0 tatpuruṣe kṛti bahulam //
Aṣṭādhyāyī, 6, 3, 63.0 ṅyāpoḥ sañjñāchandasor bahulam //
Aṣṭādhyāyī, 6, 3, 122.0 upasargasya ghañyamanuṣye bahulam //
Aṣṭādhyāyī, 6, 4, 75.0 bahulaṃ chandasy amāṅyoge 'pi //
Aṣṭādhyāyī, 6, 4, 128.0 maghavā bahulam //
Aṣṭādhyāyī, 7, 1, 8.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 7, 1, 10.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 7, 1, 103.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 7, 3, 97.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 7, 4, 78.0 bahulaṃ chandasi //
Aṣṭādhyāyī, 8, 3, 52.0 pātau ca bahulam //
Aṣṭādhyāyī, 8, 4, 28.0 upasargād bahulam //
Carakasaṃhitā
Ca, Cik., 3, 122.2 dhyānaniḥśvāsabahulaṃ liṅgaṃ kāmajvare smṛtam //
Ca, Cik., 3, 123.1 śokaje bāṣpabahulaṃ trāsaprāyaṃ bhayajvare /
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Lalitavistara
LalVis, 10, 15.5 īkāre ītibahulaṃ jagaditi /
LalVis, 10, 15.6 ukāre upadravabahulaṃ jagaditi /
Mahābhārata
MBh, 1, 25, 7.3 kaccid vaḥ kuśalaṃ nityaṃ bhojane bahulaṃ suta /
MBh, 1, 220, 15.3 kva nu śīghram apatyaṃ syād bahulaṃ cetyacintayat //
MBh, 3, 2, 3.1 vanaṃ ca doṣabahulaṃ bahuvyālasarīsṛpam /
MBh, 3, 62, 9.1 gokharoṣṭrāśvabahulaṃ padātijanasaṃkulam /
MBh, 5, 153, 6.2 kṣatriyāstu jayantyeva bahulaṃ caikato balam //
MBh, 8, 32, 9.1 tad aśvasaṃghabahulaṃ mattanāgarathākulam /
MBh, 12, 276, 58.2 tapasaiveha bahulaṃ śreyo vyaktaṃ bhaviṣyati //
MBh, 14, 5, 3.3 apatyaṃ bahulaṃ tāta te 'spardhanta parasparam //
Rāmāyaṇa
Rām, Ār, 52, 12.2 saṃrūḍhakakṣyābahulaṃ svam antaḥpuram āviśat //
Rām, Yu, 18, 29.2 vivartamānaṃ bahuśo yatraitad bahulaṃ rajaḥ //
Rām, Yu, 42, 22.2 prababhau śastrabahulaṃ śilāpādapasaṃkulam //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.10 kartṛkaraṇe kṛtā bahulam iti tvayakā kṛtam mayakā kṛtam //
Suśrutasaṃhitā
Su, Sū., 41, 4.1 tatra sthūlasāndramandasthiragurukaṭhinaṃ gandhabahulamīṣatkaṣāyaṃ prāyaśo madhuramiti pārthivaṃ tat sthairyabalagauravasaṃghātopacayakaraṃ viśeṣataścādhogatisvabhāvam iti /
Su, Sū., 41, 4.2 śītastimitasnigdhamandagurusarasāndramṛdupicchilaṃ rasabahulamīṣatkaṣāyāmlalavaṇaṃ madhurarasaprāyamāpyaṃ tat snehanahlādanakledanabandhanaviṣyandanakaram iti /
Su, Sū., 41, 4.3 uṣṇatīkṣṇasūkṣmarūkṣakharalaghuviśadaṃ rūpabahulamīṣadamlalavaṇaṃ kaṭukarasaprāyaṃ viśeṣataścordhvagatisvabhāvam iti taijasaṃ taddahanapacanadāraṇatāpanaprakāśanaprabhāvarṇakaram iti /
Su, Sū., 41, 4.4 sūkṣmarūkṣakharaśiśiralaghuviśadaṃ sparśabahulam īṣattiktaṃ viśeṣataḥ kaṣāyamiti vāyavīyaṃ tadvaiśadyalāghavaglapanavirūkṣaṇavicāraṇakaram iti /
Su, Sū., 41, 4.5 ślakṣṇasūkṣmamṛduvyavāyiviśadaviviktamavyaktarasaṃ śabdabahulamākāśīyaṃ tan mārdavaśauṣiryalāghavakaram iti //
Su, Sū., 45, 7.10 taccākāśaguṇabahulam /
Su, Śār., 1, 20.1 tatra sattvabahulamākāśaṃ rajobahulo vāyuḥ sattvarajobahulo 'gniḥ sattvatamobahulā āpas tamobahulā pṛthivīti //
Su, Utt., 13, 13.2 syāt saruk srāvabahulaṃ tadatisrāvitaṃ viduḥ //
Su, Utt., 15, 18.1 carmābhaṃ bahulaṃ yattu snāyumāṃsaghanāvṛtam /
Garuḍapurāṇa
GarPur, 1, 164, 14.2 kāpālaṃ todabahulaṃ tatkuṣṭhaṃ viṣamaṃ smṛtam //
GarPur, 1, 164, 39.1 aśuklaromabahulamasaṃśliṣṭaṃ mitho navam /
Rājanighaṇṭu
RājNigh, Āmr, 22.1 bālaṃ rājaphalaṃ kaphāsrapavanaśvāsārtipittapradaṃ madhyaṃ tādṛśam eva doṣabahulaṃ bhūyaḥ kaṣāyāmlakam /
RājNigh, 12, 9.2 svāde tiktakaṭuḥ sugandhabahulaṃ śītaṃ yad alpaṃ guṇe kṣīṇaṃ cārdhaguṇānvitaṃ tu kathitaṃ tac candanaṃ madhyamam //
Ānandakanda
ĀK, 2, 8, 38.1 surāgaṃ rāgabahulamiti pañca guṇāḥ smṛtāḥ /
Bhāvaprakāśa
BhPr, 7, 3, 129.1 vindhyādau bahulaṃ tattu tatra lohaṃ yato'dhikam /
Haribhaktivilāsa
HBhVil, 5, 316.2 śuṣiraṃ chidrabahulaṃ dīrghākāraṃ tu tad bhavet //