Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Mahābhārata
Mṛgendraṭīkā

Atharvaveda (Paippalāda)
AVP, 1, 75, 2.2 putrān bhrātṝn bahulān paśyamāno viśve tvā devā iha dhārayantu //
AVP, 4, 27, 2.3 kṣeme paśūn bahulān vardhayitvā jaitrāyod yātu rathavāhanaṃ te //
Atharvaveda (Śaunaka)
AVŚ, 12, 3, 29.1 udyodhanty abhivalganti taptāḥ phenam asyanti bahulāṃś ca bindūn /
Mahābhārata
MBh, 3, 296, 8.1 paśyāmi bahulān rājan vṛkṣān udakasaṃśrayān /
MBh, 5, 95, 18.2 arocayaṃ varakṛte tathaiva bahulān ṛṣīn //
MBh, 12, 341, 5.1 sa putrān bahulān dṛṣṭvā vipule karmaṇi sthitaḥ /
MBh, 13, 38, 28.1 na kāmabhogān bahulānnālaṃkārārthasaṃcayān /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //