Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Parp., 7.2 navabāṇamitāḥ kṣudrakṣupāḥ proktā yathākramāt //
RājNigh, Parp., 87.2 sitapuṣpī sarpadantī nāginī bāṇabhūmitā //
RājNigh, Pipp., 61.2 kālameṣī sugandhā ca vijñeyā bāṇabhūhvayā //
RājNigh, Pipp., 211.2 paṭṭī lākṣāprasādaś ca valkalo bāṇabhūhvayaḥ //
RājNigh, Mūl., 13.2 evaṃ caturvidhaṃ dravyaṃ bāṇakhaṃ candrasaṃyutam //
RājNigh, Mūl., 35.2 dhanuṣyo dṛḍhakāṇḍaś ca vijñeyo bāṇabhūmitaḥ //
RājNigh, Mūl., 110.2 karavīrakandasaṃjño jñeyas tilacitrapattrako bāṇaiḥ //
RājNigh, Mūl., 213.2 sudīrghā rājilaphalā bāṇaiḥ kulakakarkaṭī //
RājNigh, Śālm., 81.1 śaro bāṇa iṣuḥ kāṇḍa utkaṭaḥ sāyakaḥ kṣuraḥ /
RājNigh, Kar., 137.2 bāṇo bāṇā dāsī kaṇṭārtagalā ca saptasaṃjñā syāt //
RājNigh, Kar., 180.2 nīlapadmaṃ ca bāṇāhvaṃ nīlādikamalābhidham //
RājNigh, Āmr, 131.1 laghvādyumbarāhvā syād bāṇāhvā ca prakīrtitā /
RājNigh, 12, 5.3 śrīveṣṭośīranalikā munibāṇamitāhvayāḥ //
RājNigh, 13, 7.2 rājāvartaḥ perojaṃ syād ubhau bāṇāś ca saṃkhyayā //
RājNigh, 13, 57.2 rañjakaṃ rasagarbhaṃ ca bāṇabhūsaṃkhyasaṃmitam //
RājNigh, 13, 139.2 bāṇasaṃkhyābhidhaṃ proktaṃ tārahema dvidhā matam //