Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 6, 10.2 baleḥ putraśataṃ tv āsīd bāṇajyeṣṭhaṃ tato dvijāḥ //
MPur, 6, 12.1 evamādyās tu bahavo bāṇajyeṣṭhā guṇādhikāḥ /
MPur, 6, 12.2 bāṇaḥ sahasrabāhuś ca sarvāstragaṇasaṃyutaḥ //
MPur, 6, 20.1 asilomā pulomā ca bindurbāṇo mahāsuraḥ /
MPur, 23, 23.2 kāmabāṇābhitaptāṅgyo nava devyaḥ siṣevire //
MPur, 23, 30.1 bhāryāṃ ca tāṃ devaguror anaṅgabāṇābhirāmāyatacārunetrām /
MPur, 44, 26.2 dhanvino vividhairbāṇairavāpya pṛthivīmimām //
MPur, 60, 38.2 kubjakaṃ karavīraṃ ca bāṇamamlānakuṅkumam //
MPur, 93, 81.1 yathā bāṇaprahārāṇāṃ kavacaṃ bhavati vāraṇam /
MPur, 94, 6.2 bāṇabāṇāsanadharaḥ kartavyo'rkasutas tathā //
MPur, 118, 4.2 bhūrjaiḥ samuñjakair bāṇairvṛkṣaiḥ saptacchadadrumaiḥ //
MPur, 135, 40.1 vāritā dāritā bāṇairyodhāstasminbalārṇave /
MPur, 136, 35.2 bāṇaiśca dṛḍhanirmuktairabhijaghnuḥ parasparam //
MPur, 138, 40.2 tasthau bhavaḥ sodyatabāṇacāpaḥ purasya tatsaṅgasamīkṣamāṇaḥ //
MPur, 139, 24.2 mattapralāpeṣu ca kokilānāṃ sacāpabāṇo madano mamantha //
MPur, 139, 32.1 kvacitpravṛttaṃ madhurābhigānaṃ kāmasya bāṇaiḥ sukṛtaṃ nidhānam /
MPur, 139, 44.2 śaravyayaṃ prāpya pure'surāṇāṃ prakṣīṇabāṇo madanaścacāra //
MPur, 140, 12.1 vajrāhatāḥ patantyanye bāṇairanye vidāritāḥ /
MPur, 140, 45.1 tato bāṇaṃ tridhā devastridaivatamayaṃ haraḥ /
MPur, 140, 46.1 tena muktena bāṇena bāṇapuṣpasamaprabham /
MPur, 140, 46.1 tena muktena bāṇena bāṇapuṣpasamaprabham /
MPur, 148, 90.1 yakṣāḥ kṛṣṇāmbarabhṛto bhīmabāṇadhanurdharāḥ /
MPur, 150, 2.1 sa viddho bahubhirbāṇairgrasano'tiparākramaḥ /
MPur, 150, 3.2 sa vicintya yamo bāṇāngrasanasyātipauruṣam //
MPur, 150, 4.1 bāṇavṛṣṭibhirugrābhiryamo grasanamardayat /
MPur, 150, 33.2 kāṃścidbibheda śūlena kāṃścidbāṇairajihmagaiḥ //
MPur, 150, 52.1 hṛdi vivyādha bāṇānāṃ sahasreṇāgnivarcasām /
MPur, 150, 55.2 jagrāha niśitānbāṇāñchatrumarmavibhedinaḥ //
MPur, 150, 57.1 sārathiṃ cāsya bāṇena dṛḍhenābhyahanaddhṛdi /
MPur, 150, 58.1 tatastu niśitairbāṇairdāruṇair marmabhedibhiḥ /
MPur, 150, 60.1 kiranbāṇasahasrāṇi niśitāni dhanādhipaḥ /
MPur, 150, 77.1 cakre bāṇamayaṃ jālaṃ dikṣu yakṣādhipasya tu /
MPur, 150, 77.2 cicheda bāṇajālaṃ tadardhacandraiḥ śitaistataḥ //
MPur, 150, 96.1 dhyātvāstraṃ gāruḍaṃ divyaṃ bāṇaṃ saṃdhāya kārmuke /
MPur, 150, 96.2 mumoca dānavānīke taṃ bāṇaṃ śatrudāraṇam //
MPur, 150, 119.1 vivyādha niśitairbāṇaiḥ krūrāśīviṣabhīṣaṇaiḥ /
MPur, 150, 155.2 saṃcārāstreṇa saṃdhāya bāṇamekaṃ sasarja saḥ //
MPur, 150, 164.2 yojayāmāsa bāṇaṃ hi brahmāstravihitena tu //
MPur, 150, 193.2 tābhyāṃ bāṇaprahāraiḥ sa kiṃcid āyastacetanaḥ //
MPur, 150, 222.2 ṣaṣṭyā vivyādha bāṇānāṃ kālanemirjanārdanam //
MPur, 150, 223.1 nimiḥ śatena bāṇānāṃ mathano'śītibhiḥ śaraiḥ /
MPur, 150, 227.1 tasyāśobhanta te bāṇā hṛdaye taptakāñcanāḥ /
MPur, 150, 228.1 tairbāṇaiḥ kiṃcid āyasto harirjagrāha mudgaram /
MPur, 151, 12.1 nimiṃ vivyādha viṃśatyā bāṇānāmagnivarcasām /
MPur, 151, 12.2 mathanaṃ daśabhirbāṇaiḥ śumbhaṃ pañcabhireva ca //
MPur, 151, 18.1 tāmaprāptāṃ nimirbāṇaiścicheda tilaśo raṇe /
MPur, 151, 24.2 raudrāstramabhisaṃdhāya tasminbāṇaṃ mumoca ha //
MPur, 151, 25.2 tato bāṇamayaṃ sarvamākāśaṃ samadṛśyata //
MPur, 151, 26.1 bhūrdiśo vidiśaścaiva bāṇajālamayā babhuḥ /
MPur, 152, 3.2 ekaikaṃ śataśaścakre bāṇairagniśikhopamaiḥ //
MPur, 152, 10.1 jaghāna bhindipālena śitabāṇena vakṣasi /
MPur, 152, 11.1 jaghāna pañcabhirbāṇairmārjitaiśca śilāśitaiḥ /
MPur, 152, 12.1 viddho marmasu daityendro haribāṇairakampata /
MPur, 152, 21.1 mahiṣasyātha sasṛje bāṇaughaṃ garuḍadhvajaḥ /
MPur, 152, 22.1 sa tairbāṇairabhihato mahiṣo'calasaṃnibhaḥ /
MPur, 152, 27.2 bāṇairjvaladvahniśikhānikāśaiḥ kṣiptairasaṃkhyaiḥ parighātahīnaiḥ //
MPur, 153, 75.2 bāṇaṃ ca tailadhautāgramardhacandramajihmagam //
MPur, 153, 79.1 śakro'pi dānavendrāya bāṇajālamapīdṛśam /
MPur, 153, 81.2 daityo'pi bāṇajālaṃ tadvyadhamatsāyakaiḥ śitaiḥ //
MPur, 153, 130.2 prāsānparaśvadhāṃś cakrān bāṇān vajrān samudgarān //
MPur, 153, 149.1 sampūjitaṃ nityamarātināśanaṃ samāhitaṃ bāṇamamitraghātane /
MPur, 153, 169.2 bāṇairanalakalpāgrairbibhidustārakaṃ hṛdi //
MPur, 153, 170.1 sa tān acintya daityendraḥ surabāṇāngatānhṛdi /
MPur, 153, 170.2 navabhirnavabhirbāṇaiḥ surānvivyādha dānavaḥ //
MPur, 153, 174.1 tato nivārya tadbāṇajālaṃ surabhujeritam /
MPur, 153, 174.2 bāṇairvyoma diśaḥ pṛthvīṃ pūrayāmāsa dānavaḥ //
MPur, 153, 175.2 bāṇajālaiḥ sutīkṣṇāgraiḥ kaṅkabarhiṇavājitaiḥ //
MPur, 153, 177.1 tataḥ śatena bāṇānāṃ śakraṃ vivyādha dānavaḥ /
MPur, 153, 183.1 śarānagnikalpānvavarṣāmarāṇāṃ tato bāṇamādāya kalpānalābham /
MPur, 153, 188.1 athānamya cāpaṃ haristīkṣṇabāṇair hanatsārathiṃ daityarājasya hṛdyam /
MPur, 154, 244.1 papāta paruṣaprāṃśuḥ puṣpabāṇo vimohanaḥ /