Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Madanapālanighaṇṭu
Rasamañjarī
Rājanighaṇṭu
Sarvāṅgasundarā
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Caurapañcaśikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Rasakāmadhenu
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 4, 14, 5.2 viddhvā śṛṅgaṃ puruṣe jahātha bāṇaḥ śṛṅgaṃ śikharaḥ sraṃsatām itaḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 23, 2.1 ā te yoniṃ garbha etu pumān bāṇa iveṣudhim /
AVŚ, 6, 105, 2.1 yathā bāṇaḥ susaṃśitaḥ parāpataty āśumat /
AVŚ, 10, 2, 17.2 medhāṃ ko asminn adhy auhat ko bāṇaṃ ko nṛto dadhau //
Bhāradvājagṛhyasūtra
BhārGS, 1, 28, 2.1 vijñāyate ca yatra bāṇāḥ saṃpatanti kumārā viśikhā iveti bahuśikhā iveti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 25, 1.11 ā te garbho yonimetu pumānbāṇa iveṣudhim /
Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.11 paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca /
Kauśikasūtra
KauśS, 4, 11, 3.0 yena vehad iti bāṇaṃ mūrdhni vibṛhati badhnāti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 12, 19.0 yatra bāṇāḥ saṃpatantīti yudhyamāneṣu japet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 19, 6.1 ā te yoniṃ garbha etu pumān bāṇa iveṣudhim /
Ṛgveda
ṚV, 6, 75, 17.1 yatra bāṇāḥ saṃpatanti kumārā viśikhā iva /
Ṛgvedakhilāni
ṚVKh, 2, 10, 1.1 ā te garbho yonim etu pumān bāṇa iveṣudhim /
Arthaśāstra
ArthaŚ, 4, 13, 14.1 vṛkṣacchedane damyaraśmiharaṇe catuṣpadānām adāntasevane vāhane vā kāṣṭhaloṣṭapāṣāṇadaṇḍabāṇabāhuvikṣepaṇeṣu yāne hastinā ca saṃghaṭṭane apehi iti prakrośann adaṇḍyaḥ //
ArthaŚ, 14, 1, 29.1 śālmalīvidārīdhānyasiddho mūlavatsanābhasaṃyuktaś cucchundarīśoṇitapralepena digdho bāṇo yaṃ vidhyati sa viddho 'nyān daśapuruṣān daśati te daṣṭā daśānyān daśanti puruṣān //
Buddhacarita
BCar, 10, 27.2 vyūḍhānyanīkāni vigāhya bāṇairmayā sahāyena parān jigīṣa //
BCar, 11, 51.1 na hyasmyamarṣeṇa vanaṃ praviṣṭo na śatrubāṇairavadhūtamauliḥ /
BCar, 13, 9.2 bāṇaiśca yajñaiśca vinīya lokaṃ lokātpadaṃ prāpnuhi vāsavasya //
BCar, 13, 13.1 tatkṣipramuttiṣṭha labhasva saṃjñāṃ bāṇo hyayaṃ tiṣṭhati lelihānaḥ /
BCar, 13, 15.1 tasmiṃstu bāṇe 'pi sa vipramukte cakāra nāsthāṃ na dhṛteścacāla /
BCar, 13, 16.2 na cintayatyeṣa tameva bāṇaṃ kiṃ syādacitto na śaraḥ sa eṣaḥ //
BCar, 13, 17.1 tasmādayaṃ nārhati puṣpabāṇaṃ na harṣaṇaṃ nāpi raterniyogam /
BCar, 13, 46.1 cāpe 'tha bāṇo nihito 'pareṇa jajvāla tatraiva na niṣpapāta /
Lalitavistara
LalVis, 12, 85.1 eṣa dharaṇimaṇḍe pūrvabuddhāsanasthaḥ śamathadhanu gṛhītvā śūnyanairātmabāṇaiḥ /
Mahābhārata
MBh, 1, 2, 69.3 saubhasya ca vadhaḥ parva bāṇasya narakasya ca /
MBh, 1, 2, 233.20 doṣṇāṃ sahasraṃ cicheda bāṇasyādbhutakarmaṇaḥ /
MBh, 1, 36, 11.1 sa kadācinmṛgaṃ viddhvā bāṇena nataparvaṇā /
MBh, 1, 37, 5.3 sasāra mṛgam ekākī viddhvā bāṇena patriṇā //
MBh, 1, 55, 37.2 iṣudhī cākṣayair bāṇai rathaṃ ca kapilakṣaṇam //
MBh, 1, 59, 20.2 baleśca prathitaḥ putro bāṇo nāma mahāsuraḥ /
MBh, 1, 63, 16.1 bāṇagocarasamprāptāṃstatra vyāghragaṇān bahūn /
MBh, 1, 96, 22.1 sa tad bāṇamayaṃ varṣaṃ śarair āvārya sarvataḥ /
MBh, 1, 96, 38.3 ardhacandreṇa bāṇena dhanuścicheda jahnujaḥ /
MBh, 1, 106, 10.1 bhārataṃ saha bhāryābhyāṃ bāṇakhaḍgadhanurdharam /
MBh, 1, 114, 13.7 sadā bāṇadhanuṣpāṇir abhavat kurunandanaḥ /
MBh, 1, 120, 7.2 dhanurbāṇadharaṃ bālā lobhayāmāsa gautamam //
MBh, 1, 123, 49.3 saṃdhatsva bāṇaṃ durdharṣa madvākyānte vimuñca ca //
MBh, 1, 123, 73.1 sa pārthabāṇair bahudhā khaṇḍaśaḥ parikalpitaḥ /
MBh, 1, 124, 22.17 kecil lakṣyāṇi vividhair bāṇair āhatalakṣaṇaiḥ /
MBh, 1, 124, 24.1 te sma lakṣyāṇi vividhur bāṇair nāmāṅkaśobhitaiḥ /
MBh, 1, 125, 23.2 pañca bāṇān asaṃsaktān sa mumocaikabāṇavat //
MBh, 1, 125, 23.2 pañca bāṇān asaṃsaktān sa mumocaikabāṇavat //
MBh, 1, 128, 4.37 alātacakravat sarvāṃścaran bāṇair atarpayat /
MBh, 1, 128, 4.74 śīghram abhyasyato bāṇān saṃdadhānasya cāniśam /
MBh, 1, 128, 4.78 bāṇāndhakāre balinā kṛte gāṇḍīvadhanvinā /
MBh, 1, 141, 6.4 madarthaṃ kāmabāṇārtāṃ tvām ahaṃ hanmi rākṣasa //
MBh, 1, 176, 34.1 idaṃ dhanur lakṣyam ime ca bāṇāḥ śṛṇvantu me pārthivāḥ sarva eva /
MBh, 1, 178, 5.1 kandarpabāṇābhinipīḍitāṅgāḥ kṛṣṇāgataiste hṛdayair narendrāḥ /
MBh, 1, 178, 12.2 tāṃ draupadīṃ prekṣya tadā sma sarve kandarpabāṇābhihatā babhūvuḥ /
MBh, 1, 178, 17.4 uddhṛtya tūrṇaṃ dhanur udyataṃ tat sajyaṃ cakārāśu yuyoja bāṇān /
MBh, 1, 181, 14.1 arjunena prayuktāṃstān bāṇān vegavatastadā /
MBh, 1, 181, 20.19 vyadhamad bāṇajālena sarvāṅgaṃ phalgunasya ca /
MBh, 1, 181, 20.22 ardayitvā bhṛśaṃ bāṇair drāvayāmāsa pāṇḍavaḥ /
MBh, 1, 181, 20.23 matvāsahyān bāṇaghātān dvijasyeva śacīpateḥ /
MBh, 1, 181, 25.7 etasminnantare 'vidhyad bāṇena nataparvaṇā /
MBh, 1, 192, 2.2 so 'rjuno jayatāṃ śreṣṭho mahābāṇadhanurdharaḥ //
MBh, 1, 202, 16.1 nākrāmanti yadā śāpā bāṇā muktāḥ śilāsviva /
MBh, 1, 212, 1.399 mumoca niśitān bāṇān dīpyamānān svatejasā /
MBh, 1, 212, 1.402 mumoca niśitān bāṇān na ca kaṃcana roṣayat /
MBh, 1, 212, 1.413 savidyutam ivāmbhodaṃ prekṣya bāṇadhanurdharam /
MBh, 1, 212, 1.433 teṣāṃ bāṇān mahābāhur makuṭānyaṅgadānyapi /
MBh, 1, 212, 1.434 cicheda niśitair bāṇaiḥ śarāṃścaiva dhanūṃṣi ca /
MBh, 1, 212, 7.4 subhadrāṃ cārusarvāṅgīṃ kāmabāṇaprapīḍitaḥ //
MBh, 1, 218, 40.2 nyavārayetāṃ saṃkruddhau bāṇair vajropamaistadā //
MBh, 1, 218, 48.2 bāṇair vidhvaṃsayāmāsa gireḥ śṛṅgaṃ sahasradhā //
MBh, 2, 68, 34.2 tāṃśca sarvāñ śitair bāṇair netāsmi yamasādanam //
MBh, 2, 68, 39.2 naite 'kṣā niśitā bāṇāstvayaite samare vṛtāḥ //
MBh, 3, 17, 12.1 tasya bāṇamayaṃ varṣaṃ jāmbavatyāḥ suto mahat /
MBh, 3, 17, 13.1 tad bāṇavarṣaṃ tumulaṃ viṣehe sa camūpatiḥ /
MBh, 3, 17, 16.2 apāyāj javanair aśvaiḥ sāmbabāṇaprapīḍitaḥ //
MBh, 3, 17, 25.1 raukmiṇeyas tato bāṇam agnyarkopamavarcasam /
MBh, 3, 18, 13.2 mumoca bāṇān kauravya pradyumnāya mahābalaḥ //
MBh, 3, 18, 14.1 tato bāṇamayaṃ varṣaṃ vyasṛjat tarasā raṇe /
MBh, 3, 18, 16.1 sa śālvabāṇai rājendra viddho rukmiṇinandanaḥ /
MBh, 3, 18, 16.2 mumoca bāṇaṃ tvarito marmabhedinam āhave //
MBh, 3, 18, 17.1 tasya varma vibhidyāśu sa bāṇo matsuteritaḥ /
MBh, 3, 18, 20.2 mumoca bāṇaṃ tarasā pradyumnāya mahābalaḥ //
MBh, 3, 18, 23.2 mumoca bāṇāṃs tvaritaḥ punar anyān durāsadān //
MBh, 3, 18, 24.1 sa tair abhihato bāṇair bahubhis tena mohitaḥ /
MBh, 3, 19, 1.2 śālvabāṇārdite tasmin pradyumne balināṃ vare /
MBh, 3, 20, 12.2 yantāram asya sahasā tribhir bāṇaiḥ samarpayat //
MBh, 3, 20, 13.1 dārukasya sutas taṃ tu bāṇavegam acintayan /
MBh, 3, 20, 14.1 tato bāṇān bahuvidhān punar eva sa saubharāṭ /
MBh, 3, 20, 15.1 tān aprāptāñ śitair bāṇaiś cicheda paravīrahā /
MBh, 3, 20, 16.1 chinnān dṛṣṭvā tu tān bāṇān pradyumnena sa saubharāṭ /
MBh, 3, 20, 19.1 tasmin nipatite kṣudre śālve bāṇaprapīḍite /
MBh, 3, 20, 19.2 raukmiṇeyo 'paraṃ bāṇaṃ saṃdadhe śatrunāśanam //
MBh, 3, 20, 23.1 saṃharasva punar bāṇam avadhyo 'yaṃ tvayā raṇe /
MBh, 3, 21, 22.2 chādayāmāsur asurā bāṇair marmavibhedibhiḥ //
MBh, 3, 22, 5.2 sthātavyam iti tiṣṭhāmi śālvabāṇaprapīḍitaḥ //
MBh, 3, 22, 8.1 sa tu bāṇavarotpīḍād visravatyasṛg ulbaṇam /
MBh, 3, 22, 9.2 astambhayaṃ mahābāho śālvabāṇaprapīḍitam //
MBh, 3, 28, 29.1 kṣipatyekena vegena pañca bāṇaśatāni yaḥ /
MBh, 3, 37, 41.1 caranto mṛgayāṃ nityaṃ śuddhair bāṇair mṛgārthinaḥ /
MBh, 3, 40, 16.1 sa viddho bahubhir bāṇair dīptāsyaiḥ pannagair iva /
MBh, 3, 40, 28.1 sa dṛṣṭvā bāṇavarṣaṃ tan moghībhūtaṃ dhanaṃjayaḥ /
MBh, 3, 40, 31.1 na hi madbāṇajālānām utsṛṣṭānāṃ sahasraśaḥ /
MBh, 3, 40, 35.1 kṣaṇena kṣīṇabāṇo 'tha saṃvṛttaḥ phalgunas tadā /
MBh, 3, 40, 37.1 kiṃ nu mokṣyāmi dhanuṣā yanme bāṇāḥ kṣayaṃ gatāḥ /
MBh, 3, 40, 37.2 ayaṃ ca puruṣaḥ ko'pi bāṇān grasati sarvaśaḥ //
MBh, 3, 46, 18.1 yad udvapan pravapaṃś caiva bāṇān sthātātatāyī samare kirīṭī /
MBh, 3, 47, 4.2 vāneyaṃ ca mṛgāṃścaiva śuddhair bāṇair nipātitān /
MBh, 3, 47, 7.2 bāṇair unmathya vidhivad brāhmaṇebhyo nyavedayat //
MBh, 3, 79, 8.1 brāhmaṇārthe parākrāntāḥ śuddhair bāṇair mahārathāḥ /
MBh, 3, 119, 15.1 sa kṣutpipāsādhvakṛśas tarasvī sametya nānāyudhabāṇapāṇiḥ /
MBh, 3, 120, 16.2 āttāyudhasyottamabāṇapāṇeś cakrāyudhasyāpratimasya yuddhe //
MBh, 3, 157, 7.2 śuddhabāṇahatānāṃ ca mṛgāṇāṃ piśitānyapi //
MBh, 3, 157, 30.2 dadṛśuḥ sarvabhūtāni bāṇakhaḍgadhanurdharam //
MBh, 3, 158, 38.2 bāṇakhaḍgadhanuṣpāṇir udaikṣata dhanādhipam //
MBh, 3, 158, 40.1 ādadānaṃ śitān bāṇān yoddhukāmam avasthitam /
MBh, 3, 163, 19.2 dhanurbāṇāsimat prāptaṃ strīgaṇānugataṃ tadā //
MBh, 3, 163, 23.1 eṣa te niśitair bāṇair darpaṃ hanmi sthiro bhava /
MBh, 3, 163, 29.1 yadābhibhavituṃ bāṇair naiva śaknomi taṃ raṇe /
MBh, 3, 163, 33.2 tataḥ prajvalitair bāṇaiḥ sarvataḥ sopacīyata /
MBh, 3, 166, 20.2 vimuñcantaḥ śitān bāṇāñ śataśo 'tha sahasraśaḥ //
MBh, 3, 167, 6.1 tān ahaṃ vividhair bāṇair vegavadbhir ajihmagaiḥ /
MBh, 3, 167, 9.2 mama bāṇanipātaiś ca hatās te śataśo 'surāḥ //
MBh, 3, 167, 22.2 niṣpatanti tathā bāṇās tan mātalir apūjayat //
MBh, 3, 167, 23.1 teṣām api tu bāṇās te bahutvācchalabhā iva /
MBh, 3, 167, 27.2 madbāṇair vadhyamānās te samudvignāḥ sma dānavāḥ //
MBh, 3, 169, 15.2 te vajracoditā bāṇā vajrabhūtāḥ samāviśan //
MBh, 3, 169, 17.2 anupraviśya tān bāṇāḥ prāhiṇvan yamasādanam //
MBh, 3, 170, 27.1 vikṣataṃ cāyasair bāṇair matprayuktair ajihmagaiḥ /
MBh, 3, 170, 28.1 te vadhyamānā madbāṇair vajravegair ayasmayaiḥ /
MBh, 3, 170, 31.1 tān ahaṃ niśitair bāṇair vyadhamaṃ gārdhravājitaiḥ /
MBh, 3, 170, 49.2 adrisāramayaiś cānyair bāṇair arividāraṇaiḥ /
MBh, 3, 214, 30.2 dhanur vikṛṣya vyasṛjad bāṇāñśvete mahāgirau //
MBh, 3, 221, 34.1 tair visṛṣṭānyanīkeṣu bāṇajālānyanekaśaḥ /
MBh, 3, 221, 47.2 trāsitaṃ vividhair bāṇaiḥ kṛtaṃ caiva parāṅmukham //
MBh, 3, 233, 19.2 sasarja niśitān bāṇān khacarān khacarān prati //
MBh, 3, 234, 22.1 sa gadāṃ bahudhā dṛṣṭvā kṛttāṃ bāṇais tarasvinā /
MBh, 3, 255, 13.2 ardhacandreṇa bāṇena vivyādhorasi dharmarāṭ //
MBh, 3, 255, 28.2 jaghānātirathaḥ saṃkhye bāṇagocaram āgatān //
MBh, 3, 256, 9.2 ardhacandreṇa bāṇena kiṃcid abruvatas tadā //
MBh, 3, 262, 6.2 bāṇavegaṃ hi kastasya śaktaḥ soḍhuṃ mahātmanaḥ //
MBh, 3, 262, 22.1 sa rāmabāṇābhihataḥ kṛtvā rāmasvaraṃ tadā /
MBh, 3, 264, 3.2 kāmabāṇābhisaṃtaptaḥ saumitris tam athābravīt //
MBh, 3, 265, 2.2 rāvaṇaḥ kāmabāṇārto dadarśopasasarpa ca //
MBh, 3, 272, 7.1 tvam adya niśitair bāṇair hatvā śatrūn sasainikān /
MBh, 3, 273, 23.1 tṛtīyena tu bāṇena pṛthudhāreṇa bhāsvatā /
MBh, 3, 274, 25.1 taṃ bāṇavaryaṃ rāmeṇa brahmāstreṇābhimantritam /
MBh, 3, 296, 27.2 yāvad bāṇair vinirbhinnaḥ punar naivaṃ vadiṣyasi //
MBh, 3, 297, 2.1 viprakīrṇadhanurbāṇaṃ dṛṣṭvā nihatam arjunam /
MBh, 4, 13, 4.2 kīcakaḥ kāmayāmāsa kāmabāṇaprapīḍitaḥ //
MBh, 4, 31, 21.2 kṛtāstrau niśitair bāṇair asiśaktigadābhṛtau //
MBh, 4, 31, 23.2 pañcāśatā śitair bāṇair vivyādha paramāstravit //
MBh, 4, 32, 27.2 avidhyannavabhir bāṇaiścaturbhiścaturo hayān //
MBh, 4, 35, 21.1 dhanūṃṣi ca mahārhāṇi bāṇāṃśca rucirān bahūn /
MBh, 4, 45, 23.2 jvalato niśitān bāṇāṃstīkṣṇān kṣipati gāṇḍivam //
MBh, 4, 48, 6.1 imau hi bāṇau sahitau pādayor me vyavasthitau /
MBh, 4, 49, 13.1 tataḥ sa viddho bharatarṣabheṇa bāṇena gātrāvaraṇātigena /
MBh, 4, 49, 21.2 ākarṇapūrṇaṃ ca dhanur vikṛṣya vivyādha bāṇair atha sūtaputram //
MBh, 4, 49, 22.2 sthitasya bāṇair yudhi nirbibheda gāṇḍīvamuktair aśaniprakāśaiḥ //
MBh, 4, 49, 23.2 vihāya saṃgrāmaśiraḥ prayāto vaikartanaḥ pāṇḍavabāṇataptaḥ //
MBh, 4, 52, 4.1 tān aprāptāñ śitair bāṇair nārācān raktabhojanān /
MBh, 4, 52, 5.2 diśaḥ saṃchādayan bāṇaiḥ pradiśaśca mahārathaḥ //
MBh, 4, 52, 11.2 vivyādha daśabhir bāṇaistvaritaḥ kaṅkapattribhiḥ //
MBh, 4, 52, 13.1 athāsya kavacaṃ bāṇair niśitair marmabhedibhiḥ /
MBh, 4, 53, 27.2 vivyādha niśitair bāṇair megho vṛṣṭyeva parvatam //
MBh, 4, 53, 31.1 ekacchāyam ivākāśaṃ bāṇaiścakre samantataḥ /
MBh, 4, 53, 43.2 nyavārayacchitair bāṇair arjuno jayatāṃ varaḥ //
MBh, 4, 53, 53.1 yodhaiśca nihataistatra pārthabāṇaprapīḍitaiḥ /
MBh, 4, 53, 59.1 tasya bāṇamayaṃ varṣaṃ śalabhānām ivāyatam /
MBh, 4, 53, 59.2 na ca bāṇāntare vāyur asya śaknoti sarpitum //
MBh, 4, 54, 14.1 aśvatthāmnaḥ punar bāṇāḥ kṣipram abhyasyato raṇe /
MBh, 4, 55, 15.3 abhyayād visṛjan bāṇān kāyāvaraṇabhedinaḥ //
MBh, 4, 55, 19.1 upāsaṅgād upādāya karṇo bāṇān athāparān /
MBh, 4, 55, 23.1 athāpareṇa bāṇena jvalitena mahābhujaḥ /
MBh, 4, 56, 22.2 so 'payāto raṇaṃ hitvā pārthabāṇaprapīḍitaḥ //
MBh, 4, 57, 8.2 gajāśvasādibhistatra śitabāṇāttajīvitaiḥ //
MBh, 4, 59, 42.1 athainaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare /
MBh, 4, 60, 3.1 sa tena bāṇena samarpitena jāmbūnadābhena susaṃśitena /
MBh, 4, 60, 4.1 athāsya bāṇena vidāritasya prādurbabhūvāsṛg ajasram uṣṇam /
MBh, 4, 60, 5.1 sa tena bāṇābhihatastarasvī duryodhanenoddhatamanyuvegaḥ /
MBh, 4, 60, 8.2 ākarṇapūrṇena dṛḍhāyasena bāṇena vivyādha mahājavena //
MBh, 4, 60, 14.1 dṛṣṭvaiva bāṇena hataṃ tu nāgaṃ yodhāṃśca sarvān dravato niśamya /
MBh, 4, 60, 15.2 prākṣveḍayad yoddhumanāḥ kirīṭī bāṇena viddhaṃ rudhiraṃ vamantam //
MBh, 4, 61, 21.1 śāntiṃ parāśvasya yathā sthito 'bhūr utsṛjya bāṇāṃśca dhanuśca citram /
MBh, 5, 3, 13.1 ahaṃ tu tāñ śitair bāṇair anunīya raṇe balāt /
MBh, 5, 36, 9.1 paraśced enam adhividhyeta bāṇair bhṛśaṃ sutīkṣṇair analārkadīptaiḥ /
MBh, 5, 47, 48.2 dṛṣṭvā sainyaṃ bāṇavarṣāndhakāraṃ prabhajyantaṃ gokulavad raṇāgre //
MBh, 5, 47, 50.1 yadā draṣṭā jyāmukhād bāṇasaṃghān gāṇḍīvamuktān patataḥ śitāgrān /
MBh, 5, 47, 51.1 yadā mandaḥ parabāṇān vimuktān mameṣubhir hriyamāṇān pratīpam /
MBh, 5, 47, 54.2 praṇotsyāmi jvalitair bāṇavarṣaiḥ śatrūṃstadā tapsyati mandabuddhiḥ //
MBh, 5, 47, 96.2 bāṇāśca me tūṇamukhād visṛjya muhur muhur gantum uśanti caiva //
MBh, 5, 51, 15.1 api bāṇamayaṃ tejaḥ pradīptam iva sarvataḥ /
MBh, 5, 51, 18.1 yadodvamanniśitān bāṇasaṃghān sthātātatāyī samare kirīṭī /
MBh, 5, 58, 14.1 dhanurbāṇocitenaikapāṇinā śubhalakṣaṇam /
MBh, 5, 59, 19.1 kṣipatyekena vegena pañca bāṇaśatāni yaḥ /
MBh, 5, 61, 11.1 bāṇasya bhaumasya ca karṇa hantā kirīṭinaṃ rakṣati vāsudevaḥ /
MBh, 5, 88, 29.1 kṣipatyekena vegena pañca bāṇaśatāni yaḥ /
MBh, 5, 128, 47.2 bāṇaśca nihataḥ saṃkhye rājānaśca niṣūditāḥ //
MBh, 5, 136, 25.2 tapsyase vāhinīṃ dṛṣṭvā pārthabāṇaprapīḍitām //
MBh, 5, 160, 13.2 ahaṃ hi vaḥ paśyatāṃ dvīpam enaṃ rathād bhīṣmaṃ pātayitāsmi bāṇaiḥ //
MBh, 5, 170, 19.2 ekaikena hi bāṇena bhūmau pātitavān aham //
MBh, 5, 177, 20.1 na hi bāṇā mayotsṛṣṭāḥ sajantīha śarīriṇām /
MBh, 5, 180, 12.1 tato 'haṃ bāṇapāteṣu triṣu vāhānnigṛhya vai /
MBh, 5, 181, 15.3 gorutaṃ bharataśreṣṭha rāmabāṇaprapīḍitam //
MBh, 5, 181, 19.1 tato 'haṃ rāmam āsādya bāṇajālena kaurava /
MBh, 5, 181, 20.1 tān āpatata evāsau rāmo bāṇān ajihmagān /
MBh, 5, 181, 20.2 bāṇair evāchinat tūrṇam ekaikaṃ tribhir āhave //
MBh, 5, 181, 21.1 tataste mṛditāḥ sarve mama bāṇāḥ susaṃśitāḥ /
MBh, 5, 181, 21.2 rāmabāṇair dvidhā chinnāḥ śataśo 'tha mahāhave //
MBh, 5, 181, 23.1 tena tvabhihato gāḍhaṃ bāṇacchedavaśaṃ gataḥ /
MBh, 5, 181, 27.2 tiṣṭha bhīṣma hato 'sīti bāṇaṃ saṃdhāya kārmuke //
MBh, 5, 181, 29.2 avākiranmāṃ viśrabdho bāṇaistair lomavāhibhiḥ //
MBh, 5, 182, 9.1 tato jālaṃ bāṇamayaṃ vivṛtya saṃdṛśya bhittvā śarajālena rājan /
MBh, 5, 182, 11.2 bāṇair divyair jāmadagnyasya saṃkhye divyāṃścāśvān abhyavarṣaṃ sasūtān //
MBh, 5, 182, 15.1 tatastasmin bāṇavarṣe vyatīte śaraugheṇa pratyavarṣaṃ guruṃ tam /
MBh, 5, 182, 16.1 yathā rāmo bāṇajālābhitaptas tathaivāhaṃ subhṛśaṃ gāḍhaviddhaḥ /
MBh, 5, 183, 5.1 tataḥ sūto 'jahāt prāṇān rāmabāṇaprapīḍitaḥ /
MBh, 5, 183, 19.2 amuñcaṃ samare bāṇaṃ rāmāya hṛdayacchidam //
MBh, 5, 183, 20.1 tato jagāma vasudhāṃ bāṇavegaprapīḍitaḥ /
MBh, 5, 184, 14.2 svapsyate jāmadagnyo 'sau tvadbāṇabalapīḍitaḥ //
MBh, 5, 185, 3.1 tato bāṇamayaṃ varṣaṃ vavarṣa mayi bhārgavaḥ /
MBh, 5, 185, 8.2 preṣayaṃ mṛtyusaṃkāśaṃ bāṇaṃ sarpaviṣopamam //
MBh, 5, 185, 10.1 sa saṃrabdhaḥ samāvṛtya bāṇaṃ kālāntakopamam /
MBh, 5, 193, 63.1 na muñceyam ahaṃ bāṇān iti kauravanandana /
MBh, 5, 194, 21.1 na hi tāvad raṇe pārthaṃ bāṇakhaḍgadhanurdharam /
MBh, 6, 14, 12.1 yaḥ sa śakra ivākṣobhyo varṣan bāṇān sahasraśaḥ /
MBh, 6, 15, 26.1 iṣvastrasāgaraṃ ghoraṃ bāṇagrāhaṃ durāsadam /
MBh, 6, 22, 10.1 tam āsthitaḥ keśavasaṃgṛhītaṃ kapidhvajaṃ gāṇḍivabāṇahastaḥ /
MBh, 6, 41, 1.2 tato dhanaṃjayaṃ dṛṣṭvā bāṇagāṇḍīvadhāriṇam /
MBh, 6, 43, 20.2 avidhyanniśitair bāṇair bahubhir marmabhedibhiḥ //
MBh, 6, 43, 21.2 cicheda niśitair bāṇaiḥ prahasann iva bhārata /
MBh, 6, 43, 22.2 yugeṣāṃ cicchide bāṇair dhvajaṃ caiva nyapātayat //
MBh, 6, 43, 75.2 ulūkaścāpi taṃ bāṇair niśitair lomavāhibhiḥ //
MBh, 6, 44, 23.2 rathī jaghāna samprāpya bāṇagocaram āgatān //
MBh, 6, 45, 18.2 sārathiṃ ca tribhir bāṇair ājaghāna yatavrataḥ //
MBh, 6, 45, 45.2 sṛjan bāṇamayaṃ varṣaṃ prāyācchalyarathaṃ prati //
MBh, 6, 45, 60.2 mumoca bāṇān dīptāgrān ahīn āśīviṣān iva //
MBh, 6, 48, 6.1 muktāstu rathibhir bāṇā rukmapuṅkhāḥ sutejanāḥ /
MBh, 6, 48, 28.1 ārtāyaniṃ tribhir bāṇai rājānaṃ cāpi pañcabhiḥ /
MBh, 6, 48, 31.2 aśītyā niśitair bāṇais tato 'krośanta tāvakāḥ //
MBh, 6, 48, 49.2 vāsudevaṃ tribhir bāṇair ājaghāna stanāntare //
MBh, 6, 48, 50.1 bhīṣmacāpacyutair bāṇair nirviddho madhusūdanaḥ /
MBh, 6, 49, 5.1 droṇastu niśitair bāṇair dhṛṣṭadyumnam ayodhayat /
MBh, 6, 49, 36.1 sa droṇaṃ niśitair bāṇai rājan vivyādha saptabhiḥ /
MBh, 6, 50, 17.2 śitair avākiran bāṇaiḥ kaliṅgānāṃ varūthinīm //
MBh, 6, 50, 63.1 kaliṅgabāṇābhihatastottrārdita iva dvipaḥ /
MBh, 6, 51, 20.2 tasya bāṇapathaṃ prāpya nābhyavartanta sarvaśaḥ //
MBh, 6, 55, 19.2 mumoca bāṇān dīptāgrān ahīn āśīviṣān iva //
MBh, 6, 55, 29.1 bhinattyekena bāṇena sumuktena patatriṇā /
MBh, 6, 55, 34.2 nāśaknuvan vārayituṃ bhīṣmabāṇaprapīḍitāḥ //
MBh, 6, 55, 59.2 vivyādha niśitair bāṇaiḥ sarvagātreṣu māriṣa //
MBh, 6, 55, 93.2 asaṃbhramāt kārmukabāṇapāṇī rathe sthitaḥ śāṃtanavo 'bhyuvāca //
MBh, 6, 55, 105.2 jagmuśca bāṇā vimalāḥ prasannāḥ sarvā diśaḥ pāṇḍavacāpamuktāḥ //
MBh, 6, 55, 106.2 abhyudyayāvudyatabāṇapāṇiḥ kakṣaṃ didhakṣann iva dhūmaketuḥ //
MBh, 6, 55, 120.1 bāṇāhatāstūrṇam apetasattvā viṣṭabhya gātrāṇi nipetur urvyām /
MBh, 6, 55, 125.2 pravartitām arjunabāṇasaṃghair medovasāsṛkpravahāṃ subhīmām //
MBh, 6, 56, 13.1 tataḥ sabāṇāni mahāsvanāni visphāryamāṇāni dhanūṃṣi vīraiḥ /
MBh, 6, 56, 16.1 āvartamānānyabhivartamānair bāṇaiḥ kṣatānyadbhutadarśanāni /
MBh, 6, 56, 18.2 gajarṣabhāścāpi ratharṣabheṇa nipetire bāṇahatāḥ pṛthivyām //
MBh, 6, 56, 21.2 mahāstrabāṇāśanidīptamārgaṃ kirīṭinaṃ śāṃtanavo 'bhyadhāvat //
MBh, 6, 57, 18.2 tribhiḥ śāradvataṃ bāṇair jatrudeśe samarpayat //
MBh, 6, 57, 21.2 avidhyat triṃśatā bāṇair daśabhiścāsya sārathim //
MBh, 6, 57, 29.1 bāṇavegam atītasya rathābhyāśam upeyuṣaḥ /
MBh, 6, 57, 35.2 ājaghāna tribhir bāṇaistottrair iva mahādvipam //
MBh, 6, 58, 23.2 vivyādha niśitair bāṇaiścaturbhistvarito bhṛśam //
MBh, 6, 58, 24.2 durmukho navabhir bāṇair duḥsahaścāpi saptabhiḥ /
MBh, 6, 60, 11.3 nandakaṃ ca tribhir bāṇaiḥ pratyavidhyat stanāntare //
MBh, 6, 60, 26.1 visṛjanto bahūn bāṇān krodhasaṃraktalocanāḥ /
MBh, 6, 65, 22.2 avidhyanniśitair bāṇair jatrudeśe hasann iva //
MBh, 6, 65, 25.2 vivyadhur niśitair bāṇaiḥ sarvāṃstān udyatāyudhān //
MBh, 6, 66, 17.1 gadābhir asibhiḥ prāsair bāṇaiśca nataparvabhiḥ /
MBh, 6, 69, 1.2 virāṭo 'tha tribhir bāṇair bhīṣmam ārchanmahāratham /
MBh, 6, 69, 1.3 vivyādha turagāṃścāsya tribhir bāṇair mahārathaḥ //
MBh, 6, 69, 23.2 avidhyad daśabhir bāṇaiḥ purumitraṃ ca saptabhiḥ //
MBh, 6, 70, 23.2 cicheda daśabhir bāṇair nimeṣeṇa mahārathaḥ //
MBh, 6, 73, 5.1 bhīmasenastu niśitair bāṇair bhittvā mahācamūm /
MBh, 6, 73, 63.1 anyāṃśca śataśo bāṇān preṣayāmāsa pārṣate /
MBh, 6, 74, 7.1 duryodhanaṃ tribhir bāṇair bāhvor urasi cārpayat /
MBh, 6, 75, 16.1 athainaṃ daśabhir bāṇaistottrair iva mahāgajam /
MBh, 6, 75, 44.2 samādatta śitān bāṇāñ śatānīko mahābalaḥ //
MBh, 6, 75, 45.2 mumoca niśitān bāṇāñ jvalitān pannagān iva //
MBh, 6, 78, 21.2 jagāma dharaṇiṃ bāṇo lohitārdrīkṛtacchaviḥ //
MBh, 6, 78, 43.2 niśitair bahubhir bāṇaiste 'dravanta bhayārditāḥ //
MBh, 6, 80, 34.1 saumadattir uraḥsthaistair bhṛśaṃ bāṇair aśobhata /
MBh, 6, 81, 1.3 bāṇena bāṇena mahārathānāṃ cicheda cāpāni raṇe prasahya //
MBh, 6, 81, 1.3 bāṇena bāṇena mahārathānāṃ cicheda cāpāni raṇe prasahya //
MBh, 6, 81, 2.2 vivyādha bāṇair yugapanmahātmā niḥśeṣatāṃ teṣvatha manyamānaḥ //
MBh, 6, 81, 5.3 avīvṛṣan bāṇamahaughavṛṣṭyā yathā giriṃ toyadharā jalaughaiḥ //
MBh, 6, 81, 15.2 duryodhanaḥ krodhaviṣo mahātmā jaghāna bāṇair analaprakāśaiḥ //
MBh, 6, 81, 29.1 tataḥ samutsṛjya dhanuḥ sabāṇaṃ yudhiṣṭhiraṃ vīkṣya bhayābhibhūtam /
MBh, 6, 82, 14.1 tau tu dṛṣṭvā mahārāja bhīṣmabāṇaprapīḍitau /
MBh, 6, 84, 19.1 raṇe paṇḍitakaścainaṃ tribhir bāṇaiḥ samardayat /
MBh, 6, 84, 27.1 ādityaketoḥ ketuṃ ca chittvā bāṇena saṃyuge /
MBh, 6, 87, 18.2 mumoca niśitān bāṇān rākṣaseṣu mahābalaḥ //
MBh, 6, 88, 1.2 tatastad bāṇavarṣaṃ tu duḥsahaṃ dānavair api /
MBh, 6, 88, 13.1 saṃdhāya ca śitaṃ bāṇaṃ kālāgnisamatejasam /
MBh, 6, 88, 14.1 tam āpatantaṃ samprekṣya bāṇam indrāśaniprabham /
MBh, 6, 88, 31.1 bāhlikaṃ ca tribhir bāṇair abhyavidhyat stanāntare /
MBh, 6, 90, 4.2 saṃdadhe niśitaṃ bāṇaṃ girīṇām api dāraṇam /
MBh, 6, 91, 25.1 pramuktā rathibhir bāṇā bhīmavegāḥ sutejanāḥ /
MBh, 6, 91, 37.1 sa nāgaḥ preṣitastena bāṇo jyācodito yathā /
MBh, 6, 91, 41.1 sa viddho bahubhir bāṇair vyarocata mahādvipaḥ /
MBh, 6, 91, 50.2 kiranto vividhān bāṇāñ śastrāṇi vividhāni ca //
MBh, 6, 91, 58.3 cicheda sumahacchūlaṃ tena bāṇena vegavat //
MBh, 6, 95, 12.2 tasyāhaṃ pramukhe bāṇānna muñceyaṃ kathaṃcana //
MBh, 6, 95, 13.2 sarvān anyān haniṣyāmi samprāptān bāṇagocarān //
MBh, 6, 96, 40.2 vivyadhur niśitair bāṇaistapanīyavibhūṣitaiḥ //
MBh, 6, 96, 44.1 ekaikaṃ ca tribhir bāṇair ājaghāna smayann iva /
MBh, 6, 97, 14.2 cikṣepa niśitān bāṇān rākṣasasya mahorasi //
MBh, 6, 98, 6.2 nācintayata tān bāṇān pārthacāpacyutān yudhi //
MBh, 6, 98, 10.2 chādayāmāsa samare pārthaṃ bāṇair ayomukhaiḥ //
MBh, 6, 99, 2.2 vyadhamanniśitair bāṇaiḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 99, 8.2 pitāmahaṃ tribhir bāṇair bāhvor urasi cārpayat //
MBh, 6, 99, 12.2 sārathiṃ ca tribhir bāṇaiḥ suśitai raṇamūrdhani //
MBh, 6, 100, 2.1 suśarmāpi tato bāṇaiḥ pārthaṃ vivyādha saṃyuge /
MBh, 6, 100, 16.2 atiṣṭhad āhave śūraḥ kiran bāṇān sahasraśaḥ //
MBh, 6, 100, 19.2 citrasenaṃ tribhir bāṇair vivyādha hṛdaye bhṛśam //
MBh, 6, 102, 2.2 nakulaṃ ca tribhir bāṇaiḥ sahadevaṃ ca saptabhiḥ //
MBh, 6, 102, 5.2 ekaikaṃ pañcabhir bāṇair yamadaṇḍopamaiḥ śitaiḥ //
MBh, 6, 102, 15.1 amoghā hyapatan bāṇāḥ pituste bharatarṣabha /
MBh, 6, 102, 24.2 nāśaknuvan vārayituṃ bhīṣmabāṇaprapīḍitān //
MBh, 6, 104, 23.2 vadhyamānāḥ śitair bāṇaiḥ pāṇḍavaiḥ sahasṛñjayaiḥ //
MBh, 6, 104, 38.2 adahanniśitair bāṇaiḥ kṛṣṇavartmeva kānanam //
MBh, 6, 104, 39.1 taṃ śikhaṇḍī tribhir bāṇair abhyavidhyat stanāntare /
MBh, 6, 105, 9.2 kīryamāṇāṃ śitair bāṇaiḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 106, 33.1 lalāṭasthaistu tair bāṇaiḥ śuśubhe pāṇḍavottamaḥ /
MBh, 6, 106, 40.1 aprāptān eva tān bāṇāṃścicheda tanayastava /
MBh, 6, 106, 40.3 pārthaṃ ca niśitair bāṇair avidhyat tanayastava //
MBh, 6, 107, 24.1 drupadaśca tribhir bāṇair vivyādha niśitaistathā /
MBh, 6, 108, 5.1 utpatanti hi me bāṇā dhanuḥ prasphuratīva me /
MBh, 6, 109, 4.1 śalyastu navabhir bāṇair bhīmasenam atāḍayat /
MBh, 6, 109, 4.2 kṛtavarmā tribhir bāṇaiḥ kṛpaśca navabhiḥ śaraiḥ //
MBh, 6, 109, 6.1 saindhavaśca tribhir bāṇair jatrudeśe 'bhyatāḍayat /
MBh, 6, 109, 7.3 vivyādha bahubhir bāṇair bhīmaseno mahābalaḥ //
MBh, 6, 109, 10.1 vikarṇaṃ daśabhir bāṇaiḥ pañcabhiśca jayadratham /
MBh, 6, 109, 12.1 sa viddho bahubhir bāṇaistottrair iva mahādvipaḥ /
MBh, 6, 109, 23.2 madrarājaṃ tribhir bāṇair bāhvor urasi cārpayat //
MBh, 6, 109, 27.1 śalyaṃ ca navabhir bāṇair bhṛśaṃ viddhvā mahāyaśāḥ /
MBh, 6, 109, 37.2 paṭṭiśaṃ ca tribhir bāṇaiścicheda tilakāṇḍavat //
MBh, 6, 110, 10.2 vivyadhur niśitair bāṇai rukmapuṅkhair ajihmagaiḥ //
MBh, 6, 110, 31.2 vivyādha niśitair bāṇair aṣṭabhir bharatarṣabha //
MBh, 6, 110, 34.2 vivyādha bāṇaiḥ suśitaiḥ pañcaṣaṣṭyā tam āyasaiḥ //
MBh, 6, 111, 39.1 bāṇaśaṅkhapraṇādāśca bherīṇāṃ ca mahāsvanāḥ /
MBh, 6, 111, 40.1 prāsaśaktyṛṣṭisaṃghaiśca bāṇaughaiśca samākulam /
MBh, 6, 112, 5.2 duryodhanaṃ tribhir bāṇair bāhvor urasi cārpayat //
MBh, 6, 112, 12.2 droṇaputraṃ tribhir bāṇair ājaghāna mahāyaśāḥ //
MBh, 6, 112, 14.2 triṃśatā niśitair bāṇair vivyādha sumahābalaḥ //
MBh, 6, 112, 41.2 triṃśatā niśitair bāṇair ājaghāna stanāntare //
MBh, 6, 112, 51.1 tāṃ droṇo navabhir bāṇaiś cicheda yudhi bhārata /
MBh, 6, 112, 71.1 amoghā hyapatan bāṇāḥ pituste manujeśvara /
MBh, 6, 112, 78.2 daśabhir daśabhir bāṇair ājaghāna mahāhave //
MBh, 6, 112, 85.1 acintayitvā tān bāṇān pitā devavratastava /
MBh, 6, 112, 99.2 smayamānaśca gāṅgeyastān bāṇāñ jagṛhe tadā //
MBh, 6, 112, 113.1 tasya bāṇasahasrāṇi sṛjato dṛḍhadhanvinaḥ /
MBh, 6, 113, 45.1 vidhūya tān bāṇagaṇān ye muktāḥ pārthivottamaiḥ /
MBh, 6, 113, 46.2 strītvaṃ tasyānusaṃsmṛtya bhīṣmo bāṇāñ śikhaṇḍinaḥ /
MBh, 6, 114, 11.1 tasya te niśitān bāṇān saṃnivārya mahārathāḥ /
MBh, 6, 114, 12.1 śikhaṇḍī tu raṇe bāṇān yānmumoca mahāvrate /
MBh, 6, 114, 40.3 bhidyamānaḥ śitair bāṇaiḥ sarvāvaraṇabhedibhiḥ //
MBh, 6, 114, 54.2 atividdhaḥ śitair bāṇair bhṛśaṃ gāṇḍīvadhanvanā //
MBh, 6, 114, 55.2 vimuktā avyavacchinnā neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 56.2 musalānīva me ghnanti neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 57.2 mama prāṇān ārujanti neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 58.2 mamāviśanti marmāṇi neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 59.2 gadāparighasaṃsparśā neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 60.2 arjunasya ime bāṇā neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 60.2 arjunasya ime bāṇā neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 67.1 atha te tomaraiḥ prāsair bāṇaughaiśca samantataḥ /
MBh, 7, 3, 16.2 dhārtarāṣṭrān pradhakṣyanti tathā bāṇāḥ kirīṭinaḥ //
MBh, 7, 6, 31.2 pratyaghnanniśitair bāṇair jayagṛddhāḥ prahāriṇaḥ //
MBh, 7, 6, 40.1 sa bāṇavarṣaṃ sumahad asṛjat pārṣataṃ prati /
MBh, 7, 6, 41.1 te kampyamānā droṇena bāṇaiḥ pāṇḍavasṛñjayāḥ /
MBh, 7, 7, 17.1 tasya harṣapraṇādena bāṇavegena cābhibho /
MBh, 7, 7, 19.1 athāsya bahuśo bāṇā niścarantaḥ sahasraśaḥ /
MBh, 7, 7, 22.2 droṇena vihitaṃ dikṣu bāṇajālam adṛśyata //
MBh, 7, 7, 24.2 yudhiṣṭhirānīkam adīnayodhī droṇo 'bhyayāt kārmukabāṇapāṇiḥ //
MBh, 7, 9, 16.2 marmātigo bāṇadhārastumulaḥ śoṇitodakaḥ //
MBh, 7, 12, 1.3 siṃhanādaravāṃścakrur bāṇaśaṅkharavaiḥ saha //
MBh, 7, 13, 29.2 vivyādha prahasan bāṇair lāḍayan kopayann iva //
MBh, 7, 13, 78.1 bāṇaśabdāśca vividhāḥ siṃhanādāśca puṣkalāḥ /
MBh, 7, 15, 3.1 tasya dīptā mahābāṇā viniśceruḥ sahasraśaḥ /
MBh, 7, 15, 20.1 tam avidhyacchitair bāṇaiḥ kaṅkapatrair yudhiṣṭhiraḥ /
MBh, 7, 15, 45.1 śīghram abhyasyato bāṇān saṃdadhānasya cāniśam /
MBh, 7, 15, 46.2 adṛśyata mahārāja bāṇabhūtam ivābhavat //
MBh, 7, 15, 47.2 bāṇāndhakāre mahati kṛte gāṇḍīvadhanvanā //
MBh, 7, 17, 13.1 tato 'rjunaṃ śitair bāṇair daśabhir daśabhiḥ punaḥ /
MBh, 7, 17, 21.1 tāṃstu sarvān pṛthag bāṇair vānarapravaradhvajaḥ /
MBh, 7, 18, 25.2 jaghāna niśitair bāṇaiḥ sahasrāṇi śatāni ca //
MBh, 7, 18, 31.2 sārohāsturagāḥ petuḥ pārthabāṇahatāḥ kṣitau //
MBh, 7, 19, 25.2 evam uktvā kiran bāṇān drupadasya suto balī /
MBh, 7, 19, 42.1 teṣām āhanyamānānāṃ bāṇatomaravṛṣṭibhiḥ /
MBh, 7, 19, 43.1 tomarābhihatāḥ kecid bāṇaiśca paramadvipāḥ /
MBh, 7, 24, 5.2 ārād dṛṣṭvā kiran bāṇair icchan droṇasya jīvitam //
MBh, 7, 24, 6.1 taṃ bāṇair avatastāra kruddho mṛtyum ivāhave /
MBh, 7, 24, 6.2 taṃ ca bhīmo 'tudad bāṇaistadāsīt tumulaṃ mahat //
MBh, 7, 24, 14.1 subāhoḥ sadhanurbāṇāvasyataḥ parighopamau /
MBh, 7, 24, 35.2 vidhūya tad bāṇajālaṃ babhau tava suto balī //
MBh, 7, 24, 42.1 naiva karṇo na te pañca dadṛśur bāṇasaṃvṛtāḥ /
MBh, 7, 25, 8.1 sa teṣu visṛjan bāṇān bhīmo nāgeṣvaśobhata /
MBh, 7, 25, 9.1 te bhīmabāṇaiḥ śataśaḥ saṃsyūtā vibabhur gajāḥ /
MBh, 7, 25, 52.1 so 'riyatnārpitair bāṇair ācito dvirado babhau /
MBh, 7, 27, 12.1 tato dhanaṃjayo bāṇaistata eva mahārathān /
MBh, 7, 28, 4.1 atha kārṣṇāyasair bāṇaiḥ pūrṇakārmukaniḥsṛtaiḥ /
MBh, 7, 28, 21.1 sabāṇaḥ sadhanuścāhaṃ sasurāsuramānavān /
MBh, 7, 28, 36.2 bhagadattaṃ śitair bāṇaiḥ sahasā samavākirat //
MBh, 7, 28, 38.1 samāsādya tu taṃ nāgaṃ bāṇo vajra ivācalam /
MBh, 7, 29, 6.2 prāhiṇonmṛtyulokāya kruddho bāṇair dhanaṃjayaḥ //
MBh, 7, 31, 2.1 tasya droṇaḥ śitair bāṇaistīkṣṇadhārair ayasmayaiḥ /
MBh, 7, 31, 3.1 karṇo dvādaśabhir bāṇair aśvatthāmā ca saptabhiḥ /
MBh, 7, 31, 13.2 naro bāṇena nirbhinno rathād anyaśca māriṣa //
MBh, 7, 31, 46.1 tena bāṇasahasraughair gajāśvarathayodhinaḥ /
MBh, 7, 31, 47.2 pārthabāṇahatāḥ kecin nipetur vigatāsavaḥ //
MBh, 7, 31, 57.1 tā nikṛtya śitair bāṇaistribhistribhir ajihmagaiḥ /
MBh, 7, 31, 58.2 karṇād avarajaṃ bāṇair jaghāna niśitaistribhiḥ //
MBh, 7, 31, 66.2 punaḥ karṇaṃ tribhir bāṇair bāhvor urasi cārpayat //
MBh, 7, 36, 15.2 duḥsaho navabhir bāṇair abhimanyum avidhyata //
MBh, 7, 36, 18.1 bhūriśravāstribhir bāṇair madreśaḥ ṣaḍbhir āśugaiḥ /
MBh, 7, 36, 21.3 vivyādha cainaṃ daśabhir bāṇaistiṣṭheti cābravīt //
MBh, 7, 36, 22.1 tasyābhimanyur daśabhir bāṇaiḥ sūtaṃ hayān dhvajam /
MBh, 7, 36, 29.1 athānyair niśitair bāṇaiḥ suṣeṇaṃ dīrghalocanam /
MBh, 7, 36, 32.1 śalyaṃ ca bāṇavarṣeṇa samīpastham avākirat /
MBh, 7, 37, 3.2 śalyād avarajaḥ kruddhaḥ kiran bāṇān samabhyayāt //
MBh, 7, 37, 4.1 sa viddhvā daśabhir bāṇaiḥ sāśvayantāram ārjunim /
MBh, 7, 37, 11.1 bāṇaśabdena mahatā khuranemisvanena ca /
MBh, 7, 38, 6.2 alātacakravat sarvāṃścaran bāṇaiḥ samabhyayāt //
MBh, 7, 39, 6.2 śāsitāsmyadya te bāṇaiḥ sarvasainyasya paśyataḥ //
MBh, 7, 39, 9.1 evam uktvā mahābāhur bāṇaṃ duḥśāsanāntakam /
MBh, 7, 40, 2.1 so 'vidhyad daśabhir bāṇair abhimanyuṃ durāsadam /
MBh, 7, 40, 8.1 karṇastu bahubhir bāṇair ardyamāno 'bhimanyunā /
MBh, 7, 42, 7.1 sa sātyakiṃ tribhir bāṇair aṣṭabhiśca vṛkodaram /
MBh, 7, 44, 12.1 so 'bhimanyuṃ tribhir bāṇair viddhvā vakṣasyathānadat /
MBh, 7, 45, 10.1 taṃ te 'bhiṣiṣicur bāṇair meghā girim ivāmbubhiḥ /
MBh, 7, 45, 20.1 sa tān viddhvā śitair bāṇair vimukhīkṛtya cārjuniḥ /
MBh, 7, 45, 24.1 tānnivāryārjunir bāṇaiḥ krāthaputram athārdayat /
MBh, 7, 45, 25.1 sadhanurbāṇakeyūrau bāhū samukuṭaṃ śiraḥ /
MBh, 7, 46, 7.2 vyaṣṭambhayad raṇe bāṇaiḥ saubhadraḥ paravīrahā //
MBh, 7, 46, 9.2 avidhyad daśabhir bāṇair aśvatthāmānam ārjuniḥ //
MBh, 7, 46, 11.2 athainaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare //
MBh, 7, 46, 14.1 sa tu bāṇaiḥ śitaistūrṇaṃ pratyavidhyata māriṣa /
MBh, 7, 46, 17.1 tasmin droṇo bāṇaśataṃ putragṛddhī nyapātayat /
MBh, 7, 46, 22.2 hṛdi vivyādha bāṇena sa bhinnahṛdayo 'patat //
MBh, 7, 47, 13.2 taṃ śalyo navabhir bāṇair gārdhrapatrair atāḍayat //
MBh, 7, 47, 28.1 śakyaṃ tvasya dhanuśchettuṃ jyāṃ ca bāṇaiḥ samāhitaiḥ /
MBh, 7, 47, 37.2 rādheyo niśitair bāṇair vyadhamaccarma cottamam //
MBh, 7, 53, 37.1 tathāpi bāṇair nihataṃ śvo draṣṭāsi raṇe mayā /
MBh, 7, 53, 42.1 gāṇḍīvapreṣitā bāṇā mano'nilasamā jave /
MBh, 7, 53, 48.2 mayā sarājakā bāṇair nunnā naṅkṣyanti saindhavāḥ //
MBh, 7, 57, 32.2 vismitaḥ saha kṛṣṇena kṣipto bāṇa ivātyagāt //
MBh, 7, 57, 72.2 dhanur bāṇaśca śatrughnaṃ tad dvaṃdvaṃ samapadyata //
MBh, 7, 57, 73.1 tato jagṛhatuḥ prītau dhanur bāṇaṃ ca suprabham /
MBh, 7, 57, 77.1 sarasyeva ca taṃ bāṇaṃ mumocātibalaḥ prabhuḥ /
MBh, 7, 64, 33.2 avākiran bāṇajālaistataḥ kṛṣṇadhanaṃjayau //
MBh, 7, 64, 46.1 sabāṇavarmābharaṇāḥ sagadāḥ sāṅgadā raṇe /
MBh, 7, 64, 48.2 tasya tasyāntako bāṇaḥ śarīram upasarpati //
MBh, 7, 64, 51.2 abhinat phalguno bāṇai rathinaṃ ca sasārathim //
MBh, 7, 65, 22.1 kecid ekena bāṇena sumuktena patatriṇā /
MBh, 7, 66, 9.2 droṇam abhyardayad bāṇair ghorarūpair mahattaraiḥ //
MBh, 7, 66, 12.1 iyeṣa pāṇḍavastasya bāṇaiśchettuṃ śarāsanam /
MBh, 7, 66, 14.3 mumoca ṣaṭśatān bāṇān gṛhītvaikam iva drutam //
MBh, 7, 66, 24.1 droṇastu pañcabhir bāṇair vāsudevam atāḍayat /
MBh, 7, 67, 12.2 pratijagrāha tejasvī bāṇair bāṇān viśātayan //
MBh, 7, 67, 12.2 pratijagrāha tejasvī bāṇair bāṇān viśātayan //
MBh, 7, 67, 14.2 visṛjantaṃ śitān bāṇān avārayata taṃ yudhi //
MBh, 7, 67, 16.1 varjayanniśitān bāṇān droṇacāpaviniḥsṛtān /
MBh, 7, 67, 19.2 punaścānyaistribhir bāṇair mohayann iva sātvatam //
MBh, 7, 67, 23.1 punaśca niśitair bāṇaiḥ pārthaṃ vivyādha pañcabhiḥ /
MBh, 7, 67, 23.2 taṃ pārtho navabhir bāṇair ājaghāna stanāntare //
MBh, 7, 67, 40.2 vāsaviṃ navabhir bāṇair bāhvor urasi cārpayat //
MBh, 7, 67, 67.2 bibheda hṛdi bāṇena pṛthudhāreṇa pāṇḍavaḥ //
MBh, 7, 68, 22.2 vicerur ākāśagatāḥ pārthabāṇavidāritāḥ //
MBh, 7, 68, 24.1 tau ca phalgunabāṇaughair vibāhuśirasau kṛtau /
MBh, 7, 68, 28.2 kirantau vividhān bāṇān pitṛvyasanakarśitau //
MBh, 7, 69, 21.1 kiṃ nu paśyasi bāṇaughān krośamātre kirīṭinaḥ /
MBh, 7, 69, 35.2 yathā na bāṇā nāstrāṇi viṣahiṣyanti te raṇe //
MBh, 7, 70, 30.2 dadhāra yo raṇe bāṇān droṇacāpacyutāñ śitān //
MBh, 7, 71, 25.2 vavarṣatuḥ punar bāṇair yathā meghau mahāgirim //
MBh, 7, 71, 29.2 viddhvā pañcāśatā bāṇaiḥ punar vivyādha saptabhiḥ //
MBh, 7, 72, 30.1 athāsmai tvarito bāṇam aparaṃ jīvitāntakam /
MBh, 7, 72, 31.1 taṃ caturdaśabhir bāṇair bāṇaṃ cicheda sātyakiḥ /
MBh, 7, 72, 31.1 taṃ caturdaśabhir bāṇair bāṇaṃ cicheda sātyakiḥ /
MBh, 7, 72, 34.2 pratyavidhyacchitair bāṇaiḥ ṣaḍviṃśatyā stanāntare //
MBh, 7, 73, 1.2 bāṇe tasminnikṛtte tu dhṛṣṭadyumne ca mokṣite /
MBh, 7, 73, 42.2 jaghāna niśitair bāṇaistad adbhutam ivābhavat //
MBh, 7, 73, 48.1 astre te vāruṇāgneye tābhyāṃ bāṇasamāhite /
MBh, 7, 74, 48.1 tatrāntarikṣe bāṇānāṃ pragāḍhānāṃ viśāṃ pate /
MBh, 7, 77, 7.1 diṣṭyā tvidānīṃ samprāpta eṣa te bāṇagocaram /
MBh, 7, 77, 15.1 diṣṭyaiṣa tava bāṇānāṃ gocare parivartate /
MBh, 7, 78, 4.2 prāhiṇonniśitān bāṇāṃste cābhraśyanta varmaṇaḥ //
MBh, 7, 78, 5.1 aṣṭāviṃśat tu tān bāṇān astān viprekṣya niṣphalān /
MBh, 7, 78, 13.1 na śakyam etat kavacaṃ bāṇair bhettuṃ kathaṃcana /
MBh, 7, 78, 20.2 naitad gopsyati durbuddhim adya bāṇahataṃ mayā //
MBh, 7, 78, 21.2 evam uktvārjuno bāṇān abhimantrya vyakarṣayat /
MBh, 7, 78, 27.1 tato 'sya niśitair bāṇaiḥ sumuktair antakopamaiḥ /
MBh, 7, 78, 29.1 duryodhanaṃ ca bāṇābhyāṃ tīkṣṇābhyāṃ virathīkṛtam /
MBh, 7, 78, 41.1 bāṇaśabdaravāṃścogrān vimiśrāñ śaṅkhanisvanaiḥ /
MBh, 7, 79, 25.2 bhūriśravāstribhir bāṇair hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 79, 32.2 arjunaṃ ca trisaptatyā bāṇānām ājaghāna ha //
MBh, 7, 81, 7.2 pravapanniśitān bāṇānmahendrāśanisaṃnibhān //
MBh, 7, 81, 8.2 vimuñcanniśitān bāṇāñ śataśo 'tha sahasraśaḥ //
MBh, 7, 81, 40.1 dhanuścaikena bāṇena cichedendradhvajopamam /
MBh, 7, 82, 21.2 durmukho navabhir bāṇaistāḍayāmāsa bhārata //
MBh, 7, 82, 32.2 sāśvasūtadhvajaṃ bāṇair vyāghradattam apātayat //
MBh, 7, 83, 20.1 sa viddho bahubhir bāṇair nīlāñjanacayopamaḥ /
MBh, 7, 84, 10.2 sarvato vyakiran bāṇair ulkābhir iva kuñjaram //
MBh, 7, 84, 30.1 tato ninādaḥ sumahān samutthitaḥ saśaṅkhanānāvidhabāṇaghoṣavān /
MBh, 7, 85, 8.2 sātyakiṃ bahubhir bāṇair yatamānam avidhyata //
MBh, 7, 88, 18.2 vivyādha niśitair bāṇaiḥ pañcabhir marmabhedibhiḥ //
MBh, 7, 88, 22.3 dhvajam ekena bāṇena vivyādha yudhi māriṣa //
MBh, 7, 88, 23.2 tvaran prācchādayad bāṇaiḥ śalabhānām iva vrajaiḥ //
MBh, 7, 88, 45.1 athāsya bahubhir bāṇair achinat paramāstravit /
MBh, 7, 90, 24.1 athainaṃ pañcabhir bāṇair ājaghāna stanāntare /
MBh, 7, 90, 26.1 tataḥ kruddhastribhir bāṇair bhīmasenaṃ hasann iva /
MBh, 7, 91, 19.1 sātvato 'pi śitair bāṇair gajānīkam ayodhayat /
MBh, 7, 91, 33.1 sa viddho bahubhir bāṇair jalasaṃdhena vīryavān /
MBh, 7, 92, 4.1 durmukho daśabhir bāṇaistathā duḥśāsano 'ṣṭabhiḥ /
MBh, 7, 92, 7.1 bhāradvājaṃ tribhir bāṇair duḥsahaṃ navabhistathā /
MBh, 7, 92, 13.1 sātvatena ca bāṇaughair nirviddhastanayastava /
MBh, 7, 93, 4.1 tair lalāṭārpitair bāṇair yuyudhānastvajihmagaiḥ /
MBh, 7, 93, 5.1 tato 'sya bāṇān aparān indrāśanisamasvanān /
MBh, 7, 93, 28.2 aśvān vyadrāvayad bāṇair hatasūtānmahātmanaḥ //
MBh, 7, 94, 8.2 anāgatān eva tu tān pṛṣatkāṃś cicheda bāṇaiḥ śinipuṃgavo 'pi //
MBh, 7, 94, 10.1 samprekṣya bāṇānnihatāṃstadānīṃ sudarśanaḥ sātyakibāṇavegaiḥ /
MBh, 7, 94, 10.1 samprekṣya bāṇānnihatāṃstadānīṃ sudarśanaḥ sātyakibāṇavegaiḥ /
MBh, 7, 94, 11.1 punaḥ sa bāṇaistribhir agnikalpair ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ /
MBh, 7, 94, 12.1 tathaiva tasyāvanipālaputraḥ saṃdhāya bāṇair aparair jvaladbhiḥ /
MBh, 7, 94, 18.2 yad vartamānān iṣugocare 'rīn dadāha bāṇair hutabhug yathaiva //
MBh, 7, 95, 24.1 adya madbāṇanihatān yodhamukhyān sahasraśaḥ /
MBh, 7, 96, 32.1 utsmayan vṛṣṇiśārdūlastathā bāṇaiḥ samāhataḥ /
MBh, 7, 96, 34.2 duryodhanaṃ tribhir bāṇair abhyavidhyat stanāntare //
MBh, 7, 96, 38.2 tato 'sya niśitair bāṇaistribhir vivyādha sārathim //
MBh, 7, 96, 39.2 pañcabhiḥ pañcabhir bāṇaiḥ punar vivyādha sātyakiḥ //
MBh, 7, 98, 13.1 yudhi phalgunabāṇānāṃ sūryāgnisamatejasām /
MBh, 7, 98, 32.1 nihatya tān bāṇagaṇān droṇo rājan samantataḥ /
MBh, 7, 101, 3.2 citrapuṅkhaiḥ śitair bāṇaiḥ kalaśottamasaṃbhavaḥ //
MBh, 7, 101, 8.2 ekaikaṃ daśabhir bāṇair yudhi cicheda hṛṣṭavat //
MBh, 7, 101, 16.2 tathābhyagānmahīṃ bāṇo bhittvā kaikeyam āhave //
MBh, 7, 101, 34.1 tomaraṃ tu tribhir bāṇair droṇaśchittvā mahāmṛdhe /
MBh, 7, 101, 36.2 abhyagād dharaṇīṃ bāṇo haṃsaḥ padmasaro yathā //
MBh, 7, 101, 46.1 tato droṇāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ /
MBh, 7, 101, 64.1 sa droṇaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare /
MBh, 7, 101, 65.2 dhvajaṃ ṣoḍaśabhir bāṇair yantāraṃ cāsya saptabhiḥ //
MBh, 7, 102, 94.1 athānyair niśitair bāṇaiḥ saṃkruddhaḥ kuṇḍabhedinam /
MBh, 7, 104, 25.3 cikṣepa ca punar bāṇāñ śataśo 'tha sahasraśaḥ //
MBh, 7, 106, 21.1 avakragāmibhir bāṇair abhyavarṣanmahāyasaiḥ /
MBh, 7, 106, 31.1 tato bāṇamayaṃ jālaṃ bhīmasenarathaṃ prati /
MBh, 7, 107, 34.1 suvarṇavikṛtān bāṇān pramuñcantāvariṃdamau /
MBh, 7, 108, 33.2 śaṅkhavarṇāśca tān aśvān bāṇair ninye yamakṣayam //
MBh, 7, 108, 37.1 sa bhīmaṃ navabhir bāṇair aśvān aṣṭabhir ardayat /
MBh, 7, 108, 40.2 samācinod bāṇagaṇaiḥ śataghnīm iva śaṅkubhiḥ //
MBh, 7, 109, 4.1 taṃ bhīmo daśabhir bāṇaiḥ pratyavidhyad ajihmagaiḥ /
MBh, 7, 110, 35.1 tān bāṇaiḥ pañcaviṃśatyā sāśvān rājannararṣabhān /
MBh, 7, 110, 37.2 saṃvāryādhirathiṃ bāṇair yajjaghāna tavātmajān //
MBh, 7, 110, 38.1 sa vāryamāṇo bhīmena śitair bāṇaiḥ samantataḥ /
MBh, 7, 111, 11.1 tato bāṇasahasrāṇi preṣayāmāsa pāṇḍavaḥ /
MBh, 7, 112, 5.2 karṇacāpacyutair bāṇaiḥ prācchādyata vṛkodaraḥ //
MBh, 7, 112, 7.1 karṇacāpacyutā bāṇāḥ saṃpatantastatastataḥ /
MBh, 7, 113, 4.3 bāṇavarṣāṇyavarṣetāṃ vṛṣṭimantāvivāmbudau //
MBh, 7, 113, 5.1 bhīmanāmāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ /
MBh, 7, 113, 8.1 bhīmacāpacyutair bāṇaistava sainyam ariṃdama /
MBh, 7, 114, 8.1 lalāṭasthaistu tair bāṇaiḥ sūtaputro vyarocata /
MBh, 7, 114, 38.1 sa bhīmaṃ chādayan bāṇaiḥ sūtaputraḥ pṛthagvidhaiḥ /
MBh, 7, 114, 40.1 tasmai karṇaḥ śitān bāṇān karmāraparimārjitān /
MBh, 7, 114, 44.1 tasyeṣudhī dhanurjyāṃ ca bāṇaiḥ saṃnataparvabhiḥ /
MBh, 7, 115, 14.2 anāgatān eva tu tān pṛṣatkāṃś cicheda bāṇaiḥ śinipuṃgavo 'pi //
MBh, 7, 115, 15.1 punaḥ sa bāṇaistribhir agnikalpair ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ /
MBh, 7, 115, 16.1 taiḥ kāyam asyāgnyanilaprabhāvair vidārya bāṇair aparair jvaladbhiḥ /
MBh, 7, 115, 17.2 alambusasyottamavegavadbhir hayāṃścaturbhir nijaghāna bāṇaiḥ //
MBh, 7, 115, 23.2 sa cāpi tān pravaraḥ sātvatānāṃ nyavārayad bāṇajālena vīraḥ //
MBh, 7, 117, 5.1 adya madbāṇanirdagdhaṃ patitaṃ dharaṇītale /
MBh, 7, 117, 23.2 mumoca niśitān bāṇāñ jighāṃsuḥ śinipuṃgavam //
MBh, 7, 118, 23.2 na śakyo māmako hantuṃ yo me syād bāṇagocare //
MBh, 7, 120, 31.2 arjuno niśitair bāṇair jaghāna tava vāhinīm //
MBh, 7, 120, 51.2 ekaikaṃ navabhir bāṇaiḥ sarvān eva samarpayat //
MBh, 7, 120, 59.1 taṃ pārtho daśabhir bāṇaiḥ pratyavidhyad raṇājire /
MBh, 7, 120, 60.1 sātvataśca tribhir bāṇaiḥ karṇaṃ vivyādha māriṣa /
MBh, 7, 122, 17.2 eṣa śete rathopasthe madbāṇair abhipīḍitaḥ //
MBh, 7, 122, 19.2 pratyasto bahubhir bāṇair daśadharmagatena vai //
MBh, 7, 126, 10.2 akṣānna te 'kṣā niśitā bāṇāste śatrutāpanāḥ //
MBh, 7, 128, 31.1 bāṇaśabdaravaścograḥ śuśruve tatra māriṣa /
MBh, 7, 129, 29.1 ṛṣṭiśaktigadābāṇamusalaprāsapaṭṭiśāḥ /
MBh, 7, 130, 31.2 ratham ekaṃ samāruhya bhīmaṃ bāṇair avidhyatām //
MBh, 7, 131, 43.2 drauṇiṃ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram //
MBh, 7, 131, 46.2 dhvajam ekena bāṇena cichedāñjanaparvaṇaḥ //
MBh, 7, 131, 65.2 tato 'ntarikṣe bāṇānāṃ saṃgrāmo 'nya ivābhavat //
MBh, 7, 131, 88.1 dāritān drauṇinā bāṇair bhṛśaṃ vikṣatavigrahān /
MBh, 7, 131, 91.1 tato ghaṭotkaco bāṇair daśabhir gautamīsutam /
MBh, 7, 131, 96.1 tadbāṇair arditaṃ yūthaṃ rakṣasāṃ pīnavakṣasām /
MBh, 7, 131, 97.1 vidhamya rākṣasān bāṇaiḥ sāśvasūtarathān vibhuḥ /
MBh, 7, 131, 98.1 sa dagdhvākṣauhiṇīṃ bāṇair nairṛtān ruruce bhṛśam /
MBh, 7, 131, 107.2 mumoca niśitān bāṇān punar drauṇer mahorasi //
MBh, 7, 131, 114.2 akṣauhiṇīṃ rākṣasānāṃ śitair bāṇair aśātayat //
MBh, 7, 131, 124.2 nihatya rākṣasān bāṇair drauṇir haiḍimbam ārdayat //
MBh, 7, 132, 21.2 jaghāna pañcabhir bāṇaiḥ pañcaivātibalo rathān /
MBh, 7, 132, 25.2 prāhiṇonmṛtyulokāya śūrān bāṇair yudhiṣṭhiraḥ //
MBh, 7, 133, 11.2 bāṇaughaiḥ śakalīkṛtya tava dāsyāmi medinīm //
MBh, 7, 133, 22.1 tvam anāsādya tān bāṇān phalgunasya vigarjasi /
MBh, 7, 134, 24.3 ātmanāmāṅkitān bāṇān rādheyaḥ prāhiṇocchitān //
MBh, 7, 134, 41.2 tasmai bāṇāñ śilādhautān prasannāgrān ajihmagān //
MBh, 7, 134, 42.2 vivyādha cainaṃ saṃrabdho bāṇenaikena vīryavān //
MBh, 7, 134, 44.2 chādayāmāsa bāṇaughaiḥ phalgunaṃ kṛtahastavat //
MBh, 7, 134, 56.1 adya madbāṇajālāni vimuktāni sahasraśaḥ /
MBh, 7, 134, 57.1 adya bāṇamayaṃ varṣaṃ sṛjato mama dhanvinaḥ /
MBh, 7, 134, 64.1 yāvat phalgunabāṇānāṃ gocaraṃ nādhigacchati /
MBh, 7, 135, 11.1 adya madbāṇanirdagdhāḥ pāñcālāḥ somakāstathā /
MBh, 7, 135, 26.2 mānī drauṇir asaṃbhrānto bāṇapāṇir abhāṣata //
MBh, 7, 135, 27.2 yāvat tvāṃ niśitair bāṇaiḥ preṣayāmi yamakṣayam //
MBh, 7, 135, 28.2 chādayāmāsa bāṇaughaiḥ samantāl laghuhastavat //
MBh, 7, 135, 38.2 nivārayantau bāṇaughaiḥ parasparam amarṣiṇau /
MBh, 7, 135, 47.1 pāñcālāṃścaiva tān sarvān bāṇaiḥ saṃnataparvabhiḥ /
MBh, 7, 135, 49.2 tribhiśca niśitair bāṇair hatvā trīn vai mahārathān //
MBh, 7, 137, 7.2 chādayāmāsa bāṇaughaiḥ samantād bharatarṣabha //
MBh, 7, 137, 38.1 tataḥ suniśitair bāṇaiḥ pārthaṃ vivyādha saptabhiḥ /
MBh, 7, 140, 26.2 hārdikyaṃ daśabhir bāṇair bāhvor urasi cārpayat //
MBh, 7, 140, 28.2 prāhiṇonniśitān bāṇān pañca rājañ śilāśitān //
MBh, 7, 140, 35.2 tad asya niśitair bāṇair vyadhamanmādhavo raṇe //
MBh, 7, 141, 10.1 sa viddhvā sātvataṃ bāṇaistribhir eva viśāṃ pate /
MBh, 7, 141, 25.1 tato 'ntarikṣe bāṇānāṃ saṃgrāmo 'nya ivābhavat /
MBh, 7, 141, 29.1 tato ghaṭotkaco bāṇair daśabhir drauṇim āhave /
MBh, 7, 142, 37.3 kiran bāṇagaṇān rājañ śataśo 'rjunamūrdhani //
MBh, 7, 142, 39.2 navabhiśca śitair bāṇaiścicheda dhvajam ucchritam //
MBh, 7, 142, 40.1 sārathiṃ ca tribhir bāṇaistribhir eva triveṇukam /
MBh, 7, 142, 41.1 athainaṃ niśitair bāṇaiścaturbhir bharatarṣabha /
MBh, 7, 143, 3.2 navabhir niśitair bāṇair ājaghāna stanāntare //
MBh, 7, 143, 6.1 tato 'sya niśitair bāṇair dhvajaṃ cicheda nākuliḥ /
MBh, 7, 143, 31.2 duḥśāsanastribhir bāṇair lalāṭe samavidhyata //
MBh, 7, 144, 24.2 prācchādayacchitair bāṇair mahārāja śikhaṇḍinam //
MBh, 7, 144, 26.2 ājaghne bahubhir bāṇair jighāṃsann iva bhārata //
MBh, 7, 145, 15.1 chittvā tu samare bāṇaṃ śaraiḥ saṃnataparvabhiḥ /
MBh, 7, 145, 16.2 śalyaśca navabhir bāṇaistribhir duḥśāsanastathā //
MBh, 7, 145, 30.2 rādheyo daśabhir bāṇaiḥ pratyavidhyad ajihmagaiḥ //
MBh, 7, 145, 39.1 tena bāṇena nirviddho vṛṣaseno viśāṃ pate /
MBh, 7, 146, 16.2 śaineyaṃ daśabhir bāṇaiḥ pratyavidhyad amarṣitaḥ //
MBh, 7, 146, 20.2 mumoca niśitān bāṇāñ śaineyasya rathaṃ prati //
MBh, 7, 146, 28.2 vivyādha niśitair bāṇair arjunaṃ prahasann iva //
MBh, 7, 146, 30.2 saṃvārya tān bāṇagaṇair yudhi rājan dhanaṃjayaḥ /
MBh, 7, 146, 36.2 pārthaṃ siṣicatur bāṇair giriṃ meghāvivotthitau //
MBh, 7, 146, 44.2 sārathiṃ pañcabhir bāṇai rājan vivyādha saṃyuge //
MBh, 7, 147, 12.1 karṇaśca daśabhir bāṇaiḥ putraśca tava saptabhiḥ /
MBh, 7, 149, 12.1 viddhvā ca bahubhir bāṇair bhaimasenim alaṃbalaḥ /
MBh, 7, 149, 15.2 ājaghne niśitair bāṇaistottrair iva mahādvipam //
MBh, 7, 150, 40.2 viviśur dharaṇīṃ bāṇāḥ saṃkruddhā iva pannagāḥ //
MBh, 7, 150, 45.2 karṇaṃ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram //
MBh, 7, 150, 81.1 tad bāṇair arditaṃ yūthaṃ rakṣasāṃ pīnavakṣasām /
MBh, 7, 150, 82.1 vidhamya rākṣasān bāṇaiḥ sāśvasūtagajān vibhuḥ /
MBh, 7, 151, 17.1 tasyāpyakṣasamā bāṇā rukmapuṅkhāḥ śilāśitāḥ /
MBh, 7, 152, 39.1 hayāṃścāsya śitair bāṇaiḥ sārathiṃ ca mahābalaḥ /
MBh, 7, 154, 4.1 daśabhir daśabhir bāṇair dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 7, 154, 15.1 tad bāṇadhārāvṛtam antarikṣaṃ tiryaggatābhiḥ samare rarāja /
MBh, 7, 154, 22.1 tataḥ karṇo laghucitrāstrayodhī sarvā diśo vyāvṛṇod bāṇajālaiḥ /
MBh, 7, 154, 23.2 adṛśyad vai lāghavāt sūtaputraḥ sarvaṃ bāṇaiśchādayāno 'ntarikṣam //
MBh, 7, 154, 44.1 tato bāṇair āvṛṇod antarikṣaṃ divyāṃ māyāṃ yodhayan rākṣasasya /
MBh, 7, 163, 7.1 sahadevastu tān aśvāṃstīkṣṇair bāṇair avākirat /
MBh, 7, 163, 9.1 chidreṣu teṣu taṃ bāṇair mādrīputro 'bhyavākirat /
MBh, 7, 164, 5.1 sa tu duḥśāsanaṃ bāṇair vimukhīkṛtya pārṣataḥ /
MBh, 7, 164, 41.1 tathaiva sātyakir bāṇān duryodhanarathaṃ prati /
MBh, 7, 164, 45.1 tasya karṇaḥ śitān bāṇān pratihanya hasann iva /
MBh, 7, 164, 125.2 śitena cainaṃ bāṇena pratyavidhyat stanāntare //
MBh, 7, 164, 127.1 yaccāsya bāṇaṃ vikṛtaṃ dhanūṃṣi ca viśāṃ pate /
MBh, 7, 165, 4.1 bāṇapātanikṛttāstu yodhāste kurusattama /
MBh, 7, 165, 62.2 bāṇaśabdaravāṃścakruḥ siṃhanādāṃśca puṣkalān //
MBh, 7, 165, 108.1 tān dṛṣṭvā pīḍitān bāṇair droṇena madhusūdanaḥ /
MBh, 7, 169, 33.2 gamayiṣyāmi bāṇaistvāṃ yudhi vaivasvatakṣayam //
MBh, 7, 169, 56.1 yāvad asya śitair bāṇaiḥ saṃrambhaṃ vinayāmyaham /
MBh, 7, 170, 16.1 prādurāsaṃstato bāṇā dīptāgrāḥ khe sahasraśaḥ /
MBh, 7, 171, 4.2 samāpetustathā bāṇā bhīmasenarathaṃ prati //
MBh, 7, 171, 40.1 tato bāṇamayaṃ varṣaṃ droṇaputrasya mūrdhani /
MBh, 7, 171, 56.3 pañcabhiḥ pañcabhir bāṇair abhyaghnan sarvataḥ samam //
MBh, 7, 171, 58.1 saptabhiśca śitair bāṇaiḥ pauravaṃ drauṇir ārdayat /
MBh, 7, 171, 62.2 dharā viyad dyauḥ pradiśo diśaśca channā bāṇair abhavan ghorarūpaiḥ //
MBh, 7, 171, 64.1 sa pauravaṃ rathaśaktyā nihatya chittvā rathaṃ tilaśaścāpi bāṇaiḥ /
MBh, 7, 171, 65.2 bāṇaistvarāvāñ jvalitāgnikalpair viddhvā prādānmṛtyave sāśvasūtam //
MBh, 8, 8, 29.1 kṣveḍitāsphoṭitaravair bāṇaśabdaiś ca sarvaśaḥ /
MBh, 8, 8, 39.2 vivyādhābhidrutaṃ bāṇair bhīmasenaṃ sakuñjaram //
MBh, 8, 9, 18.1 tābhyāṃ muktā mahābāṇāḥ kaṅkabarhiṇavāsasaḥ /
MBh, 8, 9, 19.1 bāṇāndhakāram abhavat tayo rājan mahāhave /
MBh, 8, 10, 19.2 pañcabhir niśitair bāṇair athainaṃ saṃprajaghnivān //
MBh, 8, 10, 32.1 sṛjanto vividhān bāṇāñ śataghnīś ca sakiṅkiṇīḥ /
MBh, 8, 11, 6.1 lalāṭasthaṃ tato bāṇaṃ dhārayāmāsa pāṇḍavaḥ /
MBh, 8, 11, 8.1 lalāṭasthais tato bāṇair brāhmaṇaḥ sa vyarocata /
MBh, 8, 11, 24.1 te bāṇāḥ samasajjanta kṣiptās tābhyāṃ tu bhārata /
MBh, 8, 11, 25.1 bāṇasaṃghāvṛtaṃ ghoram ākāśaṃ samapadyata /
MBh, 8, 11, 26.1 bāṇābhighātāt saṃjajñe tatra bhārata pāvakaḥ /
MBh, 8, 11, 37.1 tataḥ kruddhau mahārāja bāṇau gṛhya mahāhave /
MBh, 8, 12, 36.2 dhvajapattigaṇān ugrair bāṇair vivyādha pāṇḍavaḥ //
MBh, 8, 12, 53.2 bāṇaiḥ sumuktair atitīvravegair yair āhato mṛtyur api vyatheta //
MBh, 8, 12, 55.1 dhanūṃṣi bāṇān iṣudhīr dhanurjyāḥ pāṇīn bhujān pāṇigataṃ ca śastram /
MBh, 8, 12, 56.2 cicheda pārtho dviṣatāṃ pramuktair bāṇaiḥ sthitānām aparāṅmukhānām //
MBh, 8, 12, 57.2 pārtheritair bāṇagaṇair nirastās tair eva sārdhaṃ nṛvarair nipetuḥ //
MBh, 8, 12, 61.1 teṣu prarugṇeṣu guros tanūjaṃ bāṇaiḥ kirīṭī navasūryavarṇaiḥ /
MBh, 8, 12, 63.2 bāṇāndhakāraṃ sahasaiva kṛtvā vivyādha sarvān iṣubhiḥ supuṅkhaiḥ //
MBh, 8, 12, 64.1 nāpy ādadat saṃdadhan naiva muñcan bāṇān raṇe 'dṛśyata savyasācī /
MBh, 8, 13, 13.2 kṣuraiḥ pracicheda sahaiva pāṇḍavas tato dvipaṃ bāṇaśataiḥ samārdayat //
MBh, 8, 13, 14.1 sa pārthabāṇais tapanīyabhūṣaṇaiḥ samārucat kāñcanavarmabhṛd dvipaḥ /
MBh, 8, 14, 2.1 pārthabāṇahatā rājan narāśvarathakuñjarāḥ /
MBh, 8, 14, 7.1 tam avidhyat tribhir bāṇair dandaśūkair ivāhibhiḥ /
MBh, 8, 14, 10.3 vidhvastasarvasaṃnāhān bāṇaiś cakre 'rjunas tvaran //
MBh, 8, 14, 20.2 vyadhaman niśitair bāṇaiḥ kṣipram arjunamārutaḥ //
MBh, 8, 14, 62.1 sa hi nānāvidhair bāṇair iṣvāsapravaro yudhi /
MBh, 8, 15, 10.2 viśastrakavacān bāṇaiḥ kṛtvā pāṇḍyo 'karod vyasūn //
MBh, 8, 15, 11.1 caturaṅgaṃ balaṃ bāṇair nighnantaṃ pāṇḍyam āhave /
MBh, 8, 15, 20.1 marmabhedibhir atyugrair bāṇair agniśikhopamaiḥ /
MBh, 8, 15, 25.1 tatas tān asyataḥ sarvān drauṇer bāṇān mahātmanaḥ /
MBh, 8, 15, 27.2 prāsyad droṇasuto bāṇān vṛṣṭiṃ pūṣānujo yathā //
MBh, 8, 15, 30.2 ācāryaputras tāṃ senāṃ bāṇavṛṣṭyābhyavīvṛṣat //
MBh, 8, 15, 31.1 drauṇiparjanyamuktāṃ tāṃ bāṇavṛṣṭiṃ suduḥsahām /
MBh, 8, 16, 9.1 dhanūṃṣi bāṇān parighān asitomarapaṭṭiśān /
MBh, 8, 16, 11.1 bāṇajyātalaśabdena dyāṃ diśaḥ pradiśo viyat /
MBh, 8, 16, 14.1 bāṇaśabdāṃś ca vividhāñ śūrāṇām abhigarjatām /
MBh, 8, 16, 19.2 vidhunvānaḥ śitair bāṇaiḥ śirāṃsy unmathya pātayat //
MBh, 8, 17, 5.2 pothitān pārṣato bāṇair nārācaiś cābhyavīvṛṣat //
MBh, 8, 17, 27.2 bāṇavarṣair hatāḥ petur vajravarṣair ivācalāḥ //
MBh, 8, 17, 32.2 pāṇḍuputras tribhir bāṇair vakṣasy abhihato balī //
MBh, 8, 17, 37.2 duḥśāsanāya cikṣepa bāṇam antakaraṃ tataḥ //
MBh, 8, 17, 40.1 tato bāṇāṃś catuḥṣaṣṭiṃ tava putro mahāraṇe /
MBh, 8, 17, 41.2 ekaikaṃ pañcabhir bāṇaiḥ sahadevo nyakṛntata //
MBh, 8, 17, 42.1 sa nivārya mahābāṇāṃs tava putreṇa preṣitān /
MBh, 8, 17, 42.2 athāsmai subahūn bāṇān mādrīputraḥ samācinot //
MBh, 8, 17, 63.2 nakulaṃ pañcabhir bāṇair jatrudeśe samārdayat //
MBh, 8, 17, 64.1 uraḥsthair atha tair bāṇair mādrīputro vyarocata /
MBh, 8, 17, 66.2 nakulasya tato bāṇaiḥ sarvato 'vārayad diśaḥ //
MBh, 8, 17, 68.1 tato bāṇamayaṃ jālaṃ vitataṃ vyomny adṛśyata /
MBh, 8, 17, 71.1 bāṇajālāvṛte vyomni chādite ca divākare /
MBh, 8, 17, 73.1 karṇacāpacyutair bāṇair vadhyamānās tu somakāḥ /
MBh, 8, 17, 74.1 nakulasya tathā bāṇair vadhyamānā camūs tava /
MBh, 8, 17, 83.1 ekacchāyam abhūt sarvaṃ tasya bāṇair mahātmanaḥ /
MBh, 8, 17, 115.2 karṇacāpacyutair bāṇair apaśyāma vinākṛtān //
MBh, 8, 17, 120.1 tāpayāmāsa tān bāṇaiḥ sūtaputro mahārathaḥ /
MBh, 8, 18, 8.2 ulūkaṃ pañcabhir bāṇair ājaghāna stanāntare //
MBh, 8, 18, 53.1 daivayogāt tu te bāṇā nātaran marmabhedinaḥ /
MBh, 8, 18, 65.1 tato 'sya navatiṃ bāṇān rukmapuṅkhān sutejanān /
MBh, 8, 18, 68.3 śikhaṇḍinaṃ bāṇavaraiḥ skandhadeśe 'bhyatāḍayat //
MBh, 8, 18, 69.1 skandhadeśe sthitair bāṇaiḥ śikhaṇḍī ca rarāja ha /
MBh, 8, 18, 73.1 tato 'sya samare bāṇaṃ bhojaḥ praharatāṃ varaḥ /
MBh, 8, 19, 8.1 satyasenas tribhir bāṇair vivyādha yudhi pāṇḍavam /
MBh, 8, 19, 11.2 pañcabhiḥ pañcabhir bāṇair ekaikaṃ pratyavārayat //
MBh, 8, 19, 17.1 tataḥ suniśitair bāṇai rājñas tasya mahacchiraḥ /
MBh, 8, 19, 18.1 taṃ nihatya śitair bāṇair mitravarmāṇam ākṣipat /
MBh, 8, 20, 20.2 pañcabhir niśitair bāṇair hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 8, 20, 25.2 duryodhanaṃ samuddiśya bāṇaṃ jagrāha satvaraḥ //
MBh, 8, 20, 26.1 samādhatta ca taṃ bāṇaṃ dhanuṣy ugraṃ mahābalaḥ /
MBh, 8, 20, 27.1 sa tu bāṇaḥ samāsādya tava putraṃ mahāratham /
MBh, 8, 21, 16.2 sasārathīṃs tadā bāṇair abhrāṇīvānilo 'vadhīt //
MBh, 8, 21, 18.2 duryodhano 'bhyayād eko nighnan bāṇaiḥ pṛthagvidhaiḥ //
MBh, 8, 24, 64.1 tato 'bravīn mahādevo dhanurbāṇadharas tv aham /
MBh, 8, 24, 65.1 te yūyaṃ me rathaṃ caiva dhanur bāṇaṃ tathaiva ca /
MBh, 8, 24, 91.2 bāṇam ādatta taṃ divyaṃ somaviṣṇvagnisaṃbhavam //
MBh, 8, 26, 32.2 bāṇaśabdaiś ca vividhair garjitaiś ca tarasvinām /
MBh, 8, 29, 9.1 pramuñcantaṃ bāṇasaṃghān amoghān marmacchido vīrahaṇaḥ sapatrān /
MBh, 8, 29, 13.2 tamonudaṃ megha ivātimātro dhanaṃjayaṃ chādayiṣyāmi bāṇaiḥ //
MBh, 8, 31, 48.1 bāṇaśabdān bahuvidhān narāśvarathanisvanān /
MBh, 8, 32, 21.1 karṇo 'pi niśitair bāṇair vinihatya mahācamūm /
MBh, 8, 32, 56.2 nakulaṃ pañcabhir bāṇair bāhvor urasi cārdayat //
MBh, 8, 32, 59.2 suṣeṇaṃ bahubhir bāṇair vārayāmāsa saṃyuge //
MBh, 8, 32, 60.1 sa tu bāṇair diśo rājann ācchādya paravīrahā /
MBh, 8, 32, 71.2 nakulas triṃśatā bāṇaiḥ śatānīkaś ca saptabhiḥ /
MBh, 8, 32, 80.2 rādheyo niśitair bāṇais tato 'bhyārchad yudhiṣṭhiram //
MBh, 8, 33, 2.2 chittvā bāṇaśatair ugrais tān avidhyad asaṃbhramaḥ //
MBh, 8, 34, 39.1 sa visṛṣṭo balavatā bāṇo vajrāśanisvanaḥ /
MBh, 8, 35, 40.2 anvadhāvat kiran bāṇaiḥ kaṅkapatrair ajihmagaiḥ //
MBh, 8, 35, 45.2 krauñcapṛṣṭhāruṇaṃ raudraṃ bāṇajālaṃ vyadṛśyata //
MBh, 8, 36, 20.1 hayāś ca nihatā bāṇaiḥ svarṇabhāṇḍaparicchadāḥ /
MBh, 8, 37, 7.2 janārdanaṃ tribhir bāṇair abhyahan dakṣiṇe bhuje /
MBh, 8, 37, 11.2 arjunaṃ siṣicur bāṇaiḥ parvataṃ jaladā iva /
MBh, 8, 37, 28.2 sasṛjur bāṇasaṃghāṃś ca śastrasaṃghāṃś ca māriṣa //
MBh, 8, 37, 30.1 suśarmā tu tato rājan bāṇenānataparvaṇā /
MBh, 8, 37, 31.3 tato bāṇasahasrāṇi samutpannāni māriṣa //
MBh, 8, 38, 17.1 śikhaṇḍinas tato bāṇān kṛpaḥ śāradvato yudhi /
MBh, 8, 38, 26.2 suketuṃ triṃśatā bāṇaiḥ sarvamarmasv atāḍayat //
MBh, 8, 38, 36.1 vidhūya taṃ bāṇagaṇaṃ śaraiḥ kanakabhūṣaṇaiḥ /
MBh, 8, 39, 4.2 bāṇabhūtam abhūt sarvam āyodhanaśiro hi tat //
MBh, 8, 39, 5.1 bāṇajālaṃ diviṣṭhaṃ tat svarṇajālavibhūṣitam /
MBh, 8, 39, 6.1 tena channe raṇe rājan bāṇajālena bhāsvatā /
MBh, 8, 39, 6.2 abhracchāyeva saṃjajñe bāṇaruddhe nabhastale //
MBh, 8, 39, 7.1 tatrāścaryam apaśyāma bāṇabhūte tathāvidhe /
MBh, 8, 39, 12.2 śrutakarmā tribhir bāṇaiḥ śrutakīrtis tu saptabhiḥ //
MBh, 8, 40, 17.1 te tu bāṇā mahārāja hemapuṅkhāḥ śilāśitāḥ /
MBh, 8, 40, 18.1 bāṇabhūte tatas tasmin saṃchanne ca nabhastale /
MBh, 8, 40, 45.2 vicinvann eva bāṇāgraiḥ samāsādayad agrataḥ //
MBh, 8, 40, 80.2 apārayanto madbāṇān siṃhaśabdān mṛgā iva //
MBh, 8, 40, 96.1 tato vidyutprabhair bāṇaiḥ kārtasvaravibhūṣitaiḥ /
MBh, 8, 40, 100.2 pramamātha balād bāṇair dānavān iva vāsavaḥ //
MBh, 8, 42, 14.1 dṛṣṭvā vinihitaṃ bāṇaṃ śaraiḥ karṇo viśāṃ pate /
MBh, 8, 42, 28.2 niśitenātha bāṇena drauṇiṃ vivyādha pārṣataḥ //
MBh, 8, 43, 11.2 nāsya śakro 'pi mucyeta samprāpto bāṇagocaram //
MBh, 8, 43, 59.2 nānāvarṇair hatā bāṇaiḥ pāñcālair apalāyibhiḥ //
MBh, 8, 43, 68.1 bhīmasenasya nirviddhā bāṇaiḥ saṃnataparvabhiḥ /
MBh, 8, 43, 73.2 nihatya niśitair bāṇaiś chinnāḥ pārthāgrajena te /
MBh, 8, 44, 17.2 śikhaṇḍinaṃ tribhir bāṇair bhruvor madhye vyatāḍayat //
MBh, 8, 44, 18.1 dhārayaṃs tu sa tān bāṇāñ śikhaṇḍī bahv aśobhata /
MBh, 8, 44, 23.1 karṇacāpacyutān bāṇān varjayaṃs tu narottamaḥ /
MBh, 8, 44, 25.2 duḥśāsanaṃ tribhir bāṇair abhyavidhyat stanāntare //
MBh, 8, 44, 44.1 athainaṃ niśitair bāṇaiḥ sātyakiḥ pratyavidhyata /
MBh, 8, 45, 8.2 vāsudevaṃ tribhir bāṇair avidhyad dakṣiṇe bhuje //
MBh, 8, 45, 21.2 samantān niśitān bāṇān vimuñcanto jayaiṣiṇaḥ //
MBh, 8, 45, 52.1 tato dhanaṃjayo draṣṭuṃ rājānaṃ bāṇapīḍitam /
MBh, 8, 45, 58.3 karṇabāṇavibhugnāṅgo yadi jīvet kathaṃcana //
MBh, 8, 46, 43.1 yat tan mayā bāṇasamarpitena dhyāto 'si karṇasya vadhāya vīra /
MBh, 8, 47, 4.1 tato 'parān bāṇasaṃghān anekān ākarṇapūrṇāyatavipramuktān /
MBh, 8, 49, 64.2 rājā śrānto jagato vikṣataś ca karṇena saṃkhye niśitair bāṇasaṃghaiḥ /
MBh, 8, 49, 95.1 pāṇau pṛṣatkā likhitā mameme dhanuś ca saṃkhye vitataṃ sabāṇam /
MBh, 8, 50, 32.1 yena tvaṃ pīḍito bāṇair dṛḍham āyamya kārmukam /
MBh, 8, 51, 28.1 tasya cāpacyutair bāṇaiḥ paradehavidāraṇaiḥ /
MBh, 8, 51, 29.2 hitvā nava gatīr duṣṭāḥ sa bāṇān vyāyato 'mucat //
MBh, 8, 51, 108.1 tam adya niśitair bāṇair nihatya bharatarṣabha /
MBh, 8, 52, 33.1 pāṇau pṛṣatkā likhitā mamaite dhanuś ca savye nihitaṃ sabāṇam /
MBh, 8, 53, 11.2 krodhāddhayāṃstasya rathaṃ dhvajaṃ ca bāṇaiḥ sudhārair niśitair nyakṛntat //
MBh, 8, 54, 3.2 bhīmasya vāhāgryam udāravegaṃ samantato bāṇagaṇair nijaghnuḥ //
MBh, 8, 54, 4.1 tataḥ śarān āpatato mahātmā cicheda bāṇais tapanīyapuṅkhaiḥ /
MBh, 8, 54, 17.3 ugrair bāṇair āhavaṃ ghorarūpaṃ naṣṭādityaṃ mṛtyulokena tulyam //
MBh, 8, 54, 21.2 vyaktaṃ dhīmān savyasācī narāgryaḥ sainyaṃ hy etacchādayaty āśu bāṇaiḥ //
MBh, 8, 55, 4.1 rathāśvamātaṅgapadātisaṃghā bāṇasvanair nemikhurasvanaiś ca /
MBh, 8, 55, 6.2 kṣurārdhacandrair niśitaiś ca bāṇaiḥ śirāṃsi teṣāṃ bahudhā ca bāhūn //
MBh, 8, 55, 18.2 arjuno niśitair bāṇair anayad yamasādanam //
MBh, 8, 55, 49.1 varma bhittvā tu sauvarṇaṃ bāṇās tasya mahātmanaḥ /
MBh, 8, 56, 19.2 mumoca niśitān bāṇān pīḍayan sumahābalaḥ /
MBh, 8, 56, 20.2 athainaṃ navabhir bāṇair ājaghāna stanāntare //
MBh, 8, 56, 21.2 sārathiṃ ca tribhir bāṇair ājaghāna paraṃtapaḥ //
MBh, 8, 56, 24.3 tāñ jaghāna śitair bāṇaiḥ sūtaputro mahārathaḥ //
MBh, 8, 57, 58.1 athāgryabāṇair daśabhir dhanaṃjayaṃ parābhinad droṇasuto 'cyutaṃ tribhiḥ /
MBh, 8, 58, 17.2 hataṃ pravihataṃ bāṇaiḥ sarvataḥ pradrutaṃ diśaḥ //
MBh, 8, 58, 24.1 te tam abhyardayan bāṇair ulkābhir iva kuñjaram /
MBh, 8, 59, 3.2 bāṇavarṣair abhighnantaḥ saṃśaptakarathā yayuḥ //
MBh, 8, 59, 5.1 te 'patanta hatā bāṇair nānārūpaiḥ kirīṭinā /
MBh, 8, 59, 9.2 vyadhamat pāṇḍavo bāṇais tamaḥ sūrya ivāṃśubhiḥ //
MBh, 8, 59, 29.2 dṛṣṭvā prācchādayad bāṇair arjunaḥ prāṇatāpanaiḥ //
MBh, 8, 59, 43.2 karṇaṃ vavarṣur bāṇaughair yathā meghā mahīdharam //
MBh, 8, 60, 6.2 pracchādya nṛtyann iva sautiputraḥ śaineyabāṇābhihataḥ papāta //
MBh, 8, 60, 7.2 hato 'si śaineya iti bruvan sa vyavāsṛjad bāṇam amitrasāham //
MBh, 8, 60, 12.2 bāṇāndhakāraṃ sahasaiva kṛtvā jaghāna nāgāśvarathān narāṃś ca //
MBh, 8, 60, 17.1 teṣāṃ dhanūṃṣi dhvajavājisūtāṃs tūṇaṃ patākāś ca nikṛtya bāṇaiḥ /
MBh, 8, 60, 18.1 tasyāsyatas tān abhinighnataś ca jyābāṇahastasya dhanuḥsvanena /
MBh, 8, 60, 25.1 samānateneṣvasanena kūjatā bhṛśātatenāmitabāṇavarṣiṇā /
MBh, 8, 62, 56.1 tam āpatantaṃ naravīram ugraṃ mahāhave bāṇasahasradhāriṇam /
MBh, 8, 62, 58.1 punaḥ sa pārthaṃ vṛṣasena ugrair bāṇair avidhyad bhujamūlamadhye /
MBh, 8, 62, 59.2 mumoca bāṇān viśikhān mahātmā vadhāya rājan sūtaputrasya saṃkhye //
MBh, 8, 62, 61.1 sa pārthabāṇābhihataḥ papāta rathād vibāhur viśirā dharāyām /
MBh, 8, 62, 62.1 taṃ prekṣya bāṇābhihataṃ patantaṃ rathāt sutaṃ sūtajaḥ kṣiprakārī /
MBh, 8, 63, 6.1 rathajyātalanirhrādair bāṇaśaṅkharavair api /
MBh, 8, 64, 10.1 mahādhanurmaṇḍalamadhyagāv ubhau suvarcasau bāṇasahasraraśminau /
MBh, 8, 64, 32.2 samāghnatābhidravatāhitān imān sabāṇaśabdān kimu joṣam āsyate //
MBh, 8, 65, 24.3 sasarja bāṇān bharatarṣabho 'pi śataṃśatān ekavad āśuvegān //
MBh, 8, 65, 25.1 vaikartanenāpi tathājimadhye sahasraśo bāṇagaṇā visṛṣṭāḥ /
MBh, 8, 65, 27.1 sa karṇabāṇābhihataḥ kirīṭī bhīmaṃ tathā prekṣya janārdanaṃ ca /
MBh, 8, 66, 3.2 tad arjunāstraṃ vyadhamad dahantaṃ pārthaṃ ca bāṇair niśitair nijaghne //
MBh, 8, 66, 23.3 viyadgato bāṇanikṛttadeho hy anekarūpo nihatāsya mātā //
MBh, 8, 66, 28.1 tato vṛṣo bāṇanipātakopito mahorago daṇḍavighaṭṭito yathā /
MBh, 8, 66, 33.2 sudīrghakālena tad asya pāṇḍavaḥ kṣaṇena bāṇair bahudhā vyaśātayat //
MBh, 8, 66, 37.2 pracchādayāmāsa diśaś ca bāṇaiḥ sarvaprayatnāt tapanīyapuṅkhaiḥ //
MBh, 8, 66, 40.1 sa bāṇasaṃghān dhanuṣā vyavāsṛjan vibhāti karṇaḥ śarajālaraśmivān /
MBh, 8, 66, 41.1 bāhvantarād ādhirather vimuktān bāṇān mahāhīn iva dīpyamānān /
MBh, 8, 66, 49.1 gāṇḍīvaṃ jyāṃ ca bāṇāṃś ca anumantrya dhanaṃjayaḥ /
MBh, 8, 66, 50.1 tatas tejomayā bāṇā rathāt pārthasya niḥsṛtāḥ /
MBh, 8, 66, 53.1 chādayitvā tato bāṇaiḥ karṇaṃ prabhrāmya cārjunaḥ /
MBh, 8, 66, 63.1 abāṇe bhraṣṭakavace bhraṣṭabhagnāyudhe tathā /
MBh, 8, 67, 12.1 taṃ hastikakṣyāpravaraṃ ca bāṇaiḥ suvarṇamuktāmaṇivajramṛṣṭam /
MBh, 8, 67, 21.1 ity ūcivāṃs taṃ sa mumoca bāṇaṃ dhanaṃjayaḥ karṇavadhāya ghoram /
MBh, 8, 68, 1.2 śalyas tu karṇārjunayor vimarde balāni dṛṣṭvā mṛditāni bāṇaiḥ /
MBh, 8, 68, 62.1 vihāya tān bāṇagaṇān athāgatau suhṛdvṛtāv apratimānavikramau /
MBh, 9, 3, 31.1 bāṇagocarasamprāptaṃ prekṣya caiva jayadratham /
MBh, 9, 9, 34.1 saṃnivārya tu tān bāṇānnakulaḥ paravīrahā /
MBh, 9, 9, 55.2 bāṇaśabdaravāṃścogrān kṣveḍāṃśca vividhān dadhuḥ //
MBh, 9, 10, 20.2 ekaikaṃ daśabhir bāṇair vivyādha ca mahābalaḥ /
MBh, 9, 10, 20.3 tato 'sṛjad bāṇavarṣaṃ gharmānte maghavān iva //
MBh, 9, 10, 23.2 śalyasya bāṇair nyapatan babhramur vyanadaṃstathā //
MBh, 9, 10, 33.2 bāṇavarṣeṇa mahatā kruddharūpam avārayat //
MBh, 9, 10, 34.1 dhṛṣṭadyumnaṃ kṛpaḥ kruddho bāṇavarṣair apīḍayat /
MBh, 9, 10, 41.2 punar eva śitair bāṇair yudhiṣṭhiram apīḍayat //
MBh, 9, 11, 47.2 vivyādha niśitair bāṇair hantukāmo mahāratham //
MBh, 9, 11, 49.1 taṃ vārya pāṇḍavaṃ bāṇair hantukāmo mahāyaśāḥ /
MBh, 9, 11, 51.2 vivyādha niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ //
MBh, 9, 11, 61.1 tato bāṇamayaṃ jālaṃ vitataṃ pāṇḍavorasi /
MBh, 9, 11, 62.1 tasya śalyo raṇe kruddho bāṇaiḥ saṃnataparvabhiḥ /
MBh, 9, 11, 63.1 tato yudhiṣṭhiro rājā bāṇajālena pīḍitaḥ /
MBh, 9, 12, 3.2 ekena viddhvā bāṇena punar vivyādha saptabhiḥ //
MBh, 9, 12, 41.2 bāṇāndhakāre mahati kṛte tatra mahābhaye //
MBh, 9, 13, 22.1 tayor āsīnmahārāja bāṇavarṣaṃ sudāruṇam /
MBh, 9, 13, 32.1 sa chinnaḥ patito bhūmau pārthabāṇair mahāhave /
MBh, 9, 13, 33.1 tato 'paraistribhir bāṇair drauṇiṃ vivyādha pāṇḍavaḥ /
MBh, 9, 14, 14.1 sarvapāraśavair bāṇaiḥ karmāraparimārjitaiḥ /
MBh, 9, 14, 21.2 daśabhir daśabhir bāṇair urasyenam avidhyatām //
MBh, 9, 14, 31.2 vivyādha daśabhir bāṇais tiṣṭha tiṣṭheti cābravīt //
MBh, 9, 14, 36.1 teṣāṃ bāṇasahasraughair ākīrṇā vasudhābhavat /
MBh, 9, 14, 36.2 antarikṣaṃ ca sahasā bāṇabhūtam abhūt tadā //
MBh, 9, 15, 35.1 tāvubhau vividhair bāṇaistatakṣāte parasparam /
MBh, 9, 15, 61.2 dhanuścāsya śitāgreṇa bāṇena nirakṛntata //
MBh, 9, 16, 14.2 parasparaṃ bāṇagaṇair mahātmanoḥ pravarṣator madrapapāṇḍuvīrayoḥ //
MBh, 9, 16, 58.1 tataḥ pārthasya bāṇaughair āvṛtāḥ sainikāstava /
MBh, 9, 16, 67.2 śiner naptā kiran bāṇair abhyavartata sātyakiḥ //
MBh, 9, 16, 74.2 hārdikyaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare //
MBh, 9, 16, 80.2 ānartaṃ ca durādharṣaṃ śitair bāṇair avākirat //
MBh, 9, 17, 36.2 bāṇaśabdaravān kṛtvā vimiśrāñ śaṅkhanisvanaiḥ //
MBh, 9, 18, 12.1 bāṇaśabdaravaścāpi siṃhanādaśca puṣkalaḥ /
MBh, 9, 20, 8.2 saptabhir niśitair bāṇair anayad yamasādanam //
MBh, 9, 20, 13.2 muhur antardadhāte tau bāṇavṛṣṭyā parasparam //
MBh, 9, 20, 15.2 avidhyanniśitair bāṇaiścaturbhiścaturo hayān //
MBh, 9, 20, 21.1 tataḥ suniśitair bāṇair daśabhiḥ śinipuṃgavaḥ /
MBh, 9, 21, 2.1 tasya bāṇasahasraistu pracchannā hyabhavanmahī /
MBh, 9, 21, 2.2 parāṃśca siṣice bāṇair dhārābhir iva parvatān //
MBh, 9, 21, 3.2 hayo gajo ratho vāpi yo 'sya bāṇair avikṣataḥ //
MBh, 9, 21, 4.2 sa sa bāṇaiścito 'bhūd vai putreṇa tava bhārata //
MBh, 9, 21, 5.2 pratyadṛśyata saṃchannā tathā bāṇair mahātmanaḥ //
MBh, 9, 21, 6.1 bāṇabhūtām apaśyāma pṛthivīṃ pṛthivīpate /
MBh, 9, 21, 14.1 samantāt kīryamāṇastu bāṇasaṃghair mahātmabhiḥ /
MBh, 9, 21, 19.2 tato bāṇair mahārāja pramuktaiḥ sarvatodiśam /
MBh, 9, 22, 88.2 prāsāsibāṇakalile vartamāne sudāruṇe //
MBh, 9, 23, 56.2 apatanta raṇe bāṇāḥ pataṃgā iva ghoṣiṇaḥ //
MBh, 9, 23, 63.2 na ca dvitīyaṃ pramumoca bāṇaṃ nare haye vā paramadvipe vā //
MBh, 9, 23, 64.1 anekarūpākṛtibhir hi bāṇair mahārathānīkam anupraviśya /
MBh, 9, 24, 2.2 visṛjan dṛśyate bāṇān dhārā muñcann ivāmbudaḥ //
MBh, 9, 24, 8.2 niṣṭanantaḥ sma dṛśyante pārthabāṇahatā narāḥ //
MBh, 9, 24, 18.2 bāṇasaṃghān anekān vai preṣayāmāsa bhārata //
MBh, 9, 24, 20.2 tasyāśvāṃścaturo bāṇaiḥ preṣayāmāsa mṛtyave /
MBh, 9, 24, 27.1 tatraikabāṇanihatān apaśyāma mahāgajān /
MBh, 9, 24, 33.2 gṛdhrapakṣaiḥ śitair bāṇair jaghnur vai gajayodhinaḥ //
MBh, 9, 25, 5.2 mumoca niśitān bāṇān putrāṇāṃ tava marmasu //
MBh, 9, 25, 25.2 sārathiṃ caturaścāśvān bāṇair ninye yamakṣayam //
MBh, 9, 26, 8.2 enaṃ hatvā śitair bāṇaiḥ kṛtakṛtyo bhaviṣyasi //
MBh, 9, 26, 46.1 tato 'sya niśitair bāṇaiḥ sarvān hatvā padānugān /
MBh, 9, 26, 50.1 tatastu niśitair bāṇaistad anīkaṃ vṛkodaraḥ /
MBh, 9, 27, 4.2 vivyadhur niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ /
MBh, 9, 28, 17.2 bāṇaśabdaravāṃścaiva śrutvā teṣāṃ mahātmanām //
MBh, 9, 28, 31.1 tān hatvā niśitair bāṇaiḥ sāmātyān saha bandhubhiḥ /
MBh, 9, 44, 62.1 gāyano hasanaścaiva bāṇaḥ khaḍgaśca vīryavān /
MBh, 9, 64, 2.1 vinirbhinnāḥ śitair bāṇair gadātomaraśaktibhiḥ /
MBh, 10, 7, 28.1 pṛṣṭheṣu baddheṣudhayaścitrabāṇā raṇotkaṭāḥ /
MBh, 11, 23, 19.1 atūlapūrṇaṃ gāṅgeyastribhir bāṇaiḥ samanvitam /
MBh, 11, 23, 36.1 bāṇair bhinnatanutrāṇaṃ dhṛṣṭadyumnena keśava /
MBh, 11, 25, 11.1 asya gātragatān bāṇān kārṣṇibāhubalārpitān /
MBh, 11, 25, 27.1 kāñcanāṅgadavarmāṇau bāṇakhaḍgadhanurdharau /
MBh, 12, 4, 18.2 kāṃścid udvahato bāṇān rathaśaktigadāstathā //
MBh, 12, 5, 3.1 kṣīṇabāṇau vidhanuṣau bhagnakhaḍgau mahīṃ gatau /
MBh, 12, 27, 8.1 yaḥ sa bāṇadhanuṣpāṇir yodhayāmāsa bhārgavam /
MBh, 12, 27, 11.2 na bāṇaiḥ pātayāmāsa so 'rjunena nipātitaḥ //
MBh, 12, 49, 33.2 jajvāla tasya bāṇaistu citrabhānur didhakṣayā //
MBh, 12, 52, 15.1 yacca mām āttha gāṅgeya bāṇaghātarujaṃ prati /
MBh, 12, 83, 16.1 vāyasaṃ tu vinirbhinnaṃ dṛṣṭvā bāṇena pañjare /
MBh, 12, 83, 36.2 tair hi me saṃdhito bāṇaḥ kāke nipatitaḥ prabho //
MBh, 12, 119, 15.1 bāṇavad visṛtā yānti svāmikāryaparā janāḥ /
MBh, 12, 125, 9.2 sasāra sa mṛgaṃ viddhvā bāṇena nataparvaṇā //
MBh, 12, 125, 10.1 sa mṛgo bāṇam ādāya yayāvamitavikramaḥ /
MBh, 12, 125, 15.1 sa tasya bāṇair bahubhiḥ samabhyasto vanecaraḥ /
MBh, 12, 125, 18.2 tasya bāṇapathaṃ tyaktvā tasthivān prahasann iva //
MBh, 12, 125, 19.1 tasminnipatite bāṇe bhūmau prajvalite tataḥ /
MBh, 12, 125, 25.2 carāmi mṛgayūthāni nighnan bāṇaiḥ sahasraśaḥ /
MBh, 12, 125, 26.1 mṛgastu viddho bāṇena mayā sarati śalyavān /
MBh, 12, 162, 34.3 bāṇavedhye paraṃ yatnam akaroccaiva gautamaḥ //
MBh, 12, 162, 35.1 vakrāṅgāṃstu sa nityaṃ vai sarvato bāṇagocare /
MBh, 12, 220, 51.2 bāṇaḥ kārtasvaro vahnir viśvadaṃṣṭro 'tha nairṛtaḥ //
MBh, 12, 231, 27.2 yaḥ sahasraṃ samāgacched yathā bāṇo guṇacyutaḥ //
MBh, 12, 274, 35.2 dhanur ādāya bāṇaṃ ca tadānvasarata prabhuḥ //
MBh, 12, 283, 15.2 tisro 'pyekena bāṇena devāpyāyitatejasā //
MBh, 12, 288, 10.1 paraśced enam ativādabāṇair bhṛśaṃ vidhyecchama eveha kāryaḥ /
MBh, 12, 314, 27.2 yogayuktaṃ mahātmānaṃ yathā bāṇaṃ guṇacyutam //
MBh, 12, 326, 86.1 śaṃkaraṃ ca mahāsenaṃ bāṇapriyahitaiṣiṇam /
MBh, 12, 326, 87.1 tataḥ sutaṃ baler jitvā bāṇaṃ bāhusahasriṇam /
MBh, 13, 5, 3.2 avidūre mṛgaṃ dṛṣṭvā bāṇaḥ pratisamāhitaḥ //
MBh, 13, 17, 37.2 adrir adryālayaḥ kartā mṛgabāṇārpaṇo 'naghaḥ //
MBh, 13, 17, 42.1 kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān /
MBh, 13, 94, 30.3 athainam aparaḥ kāmastṛṣṇā vidhyati bāṇavat //
MBh, 13, 145, 11.3 dhanuṣā bāṇam utsṛjya saghoṣaṃ vinanāda ca //
MBh, 14, 30, 5.3 anyatra bāṇān asyāmi śatrubhiḥ parivāritaḥ //
MBh, 14, 30, 7.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 8.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 10.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 11.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 13.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 14.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 16.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 17.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 19.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 20.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 22.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 23.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 25.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 26.3 nādhyagacchat paraṃ śaktyā bāṇam eteṣu saptasu /
MBh, 14, 30, 28.2 indriyāṇi jaghānāśu bāṇenaikena vīryavān /
MBh, 14, 31, 3.1 etānnikṛtya dhṛtimān bāṇasaṃghair atandritaḥ /
MBh, 14, 54, 16.1 bhīṣaṇaṃ baddhanistriṃśaṃ bāṇakārmukadhāriṇam /
MBh, 14, 59, 11.2 jaghāna bahubhir bāṇaiḥ saha gāṇḍīvadhanvanā //
MBh, 14, 59, 29.1 vigāhya salilaṃ tvāśu vāgbāṇair bhṛśavikṣataḥ /
MBh, 14, 73, 15.2 abhyaghnanniśitair bāṇair bībhatsuḥ paravīrahā //
MBh, 14, 74, 19.1 tasmai bāṇāṃstato jiṣṇur nirmuktāśīviṣopamān /
MBh, 14, 75, 14.2 utsasarja śitān bāṇān arjune krodhamūrchitaḥ //
MBh, 14, 76, 31.1 tad indrajālapratimaṃ bāṇajālam amitrahā /
MBh, 14, 77, 14.2 cicheda niśitair bāṇair antaraiva dhanaṃjayaḥ //
MBh, 14, 78, 26.1 vimuñcāmyeṣa bāṇāṃste putra yuddhe sthiro bhava /
MBh, 14, 78, 34.1 sa bāṇastejasā dīpto jvalann iva hutāśanaḥ /
MBh, 14, 78, 37.2 pūrvam eva ca bāṇaughair gāḍhaviddho 'rjunena saḥ //
MBh, 14, 83, 11.2 cakāra moghāṃstān bāṇān ayatnād bharatarṣabha //
MBh, 14, 83, 12.1 sa moghaṃ tasya bāṇaughaṃ kṛtvā vānaraketanaḥ /
MBh, 15, 4, 12.2 rājā nirvedam āpede bhīmavāgbāṇapīḍitaḥ //
Manusmṛti
ManuS, 4, 113.1 nīhāre bāṇaśabde ca saṃdhyayor eva cobhayoḥ /
Rāmāyaṇa
Rām, Bā, 5, 20.1 ye ca bāṇair na vidhyanti viviktam aparāparam /
Rām, Bā, 69, 20.1 vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān /
Rām, Bā, 69, 20.2 bāṇasya tu mahātejā anaraṇyaḥ pratāpavān //
Rām, Ay, 20, 31.2 viniyokṣyāmy ahaṃ bāṇān nṛvājigajamarmasu //
Rām, Ay, 57, 17.2 amuñcaṃ niśitaṃ bāṇam aham āśīviṣopamam //
Rām, Ay, 57, 30.1 ekena khalu bāṇena marmaṇy abhihate mayi /
Rām, Ay, 57, 38.1 itīva vadataḥ kṛcchrād bāṇābhihatamarmaṇaḥ /
Rām, Ay, 57, 38.2 tasya tv ānamyamānasya taṃ bāṇam aham uddharam //
Rām, Ay, 58, 13.2 dvipo 'yam iti matvā hi bāṇenābhihato mayā //
Rām, Ay, 58, 16.1 sa coddhṛtena bāṇena tatraiva svargam āsthitaḥ /
Rām, Ay, 102, 8.1 vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān /
Rām, Ay, 102, 8.2 bāṇasya tu mahābāhur anaraṇyo mahāyaśāḥ //
Rām, Ay, 106, 16.2 bhūmau bāṇair viniṣkṛttāṃ patitāṃ jyām ivāyudhāt //
Rām, Ār, 3, 11.1 dhanuṣā jyāguṇavatā saptabāṇān mumoca ha /
Rām, Ār, 8, 8.2 prasthitas tvaṃ saha bhrātrā dhṛtabāṇaśarāsanaḥ //
Rām, Ār, 8, 11.1 tvaṃ hi bāṇadhanuṣpāṇir bhrātrā saha vanaṃ gataḥ /
Rām, Ār, 11, 31.1 sampūrṇau niśitair bāṇair jvaladbhir iva pāvakaiḥ /
Rām, Ār, 19, 19.2 mumoca rāghavo bāṇān vajrān iva śatakratuḥ //
Rām, Ār, 24, 15.2 sasarja niśitān bāṇāñ śataśo 'tha sahasraśaḥ //
Rām, Ār, 24, 22.1 tat sainyaṃ niśitair bāṇair arditaṃ marmabhedibhiḥ /
Rām, Ār, 24, 24.1 tāni bāṇair mahābāhuḥ śastrāṇy āvārya rāghavaḥ /
Rām, Ār, 25, 14.2 asaṃkhyeyais tu bāṇaughaiḥ pramamātha pramāthinam //
Rām, Ār, 26, 11.1 tatas triśirasā bāṇair lalāṭe tāḍitas tribhiḥ /
Rām, Ār, 26, 15.2 rāmaś cicheda bāṇena dhvajaṃ cāsya samucchritam //
Rām, Ār, 26, 16.2 bibheda rāmas taṃ bāṇair hṛdaye so 'bhavaj jaḍaḥ //
Rām, Ār, 26, 18.1 sa bhūmau śoṇitodgārī rāmabāṇābhipīḍitaḥ /
Rām, Ār, 27, 6.1 sa sarvāś ca diśo bāṇaiḥ pradiśaś ca mahārathaḥ /
Rām, Ār, 27, 8.1 tad babhūva śitair bāṇaiḥ khararāmavisarjitaiḥ /
Rām, Ār, 27, 16.1 tatas tat prahataṃ bāṇaiḥ kharamuktaiḥ suparvabhiḥ /
Rām, Ār, 27, 23.1 sa rāmo bahubhir bāṇaiḥ kharakārmukaniḥsṛtaiḥ /
Rām, Ār, 27, 25.1 śirasy ekena bāṇena dvābhyāṃ bāhvor athārpayat /
Rām, Ār, 27, 28.2 dvādaśena tu bāṇena kharasya saśaraṃ dhanuḥ /
Rām, Ār, 28, 13.1 adya tvāṃ nihataṃ bāṇaiḥ paśyantu paramarṣayaḥ /
Rām, Ār, 29, 1.1 bhittvā tu tāṃ gadāṃ bāṇai rāghavo dharmavatsalaḥ /
Rām, Ār, 29, 3.1 eṣā bāṇavinirbhinnā gadā bhūmitalaṃ gatā /
Rām, Ār, 29, 6.2 vidāritasya madbāṇair mahī pāsyati śoṇitam //
Rām, Ār, 29, 19.1 tam āpatantaṃ bāṇaughaiś chittvā rāmaḥ pratāpavān /
Rām, Ār, 29, 20.2 nirbibheda sahasreṇa bāṇānāṃ samare kharam //
Rām, Ār, 29, 21.1 tasya bāṇāntarād raktaṃ bahu susrāva phenilam /
Rām, Ār, 29, 22.1 vihvalaḥ sa kṛto bāṇaiḥ kharo rāmeṇa saṃyuge /
Rām, Ār, 29, 26.1 sa vimukto mahābāṇo nirghātasamaniḥsvanaḥ /
Rām, Ār, 35, 16.2 cāpabāṇadharaṃ vīraṃ śatrusenāpahāriṇam //
Rām, Ār, 36, 16.1 tena muktas tato bāṇaḥ śitaḥ śatrunibarhaṇaḥ /
Rām, Ār, 37, 11.1 tena muktās trayo bāṇāḥ śitāḥ śatrunibarhaṇāḥ /
Rām, Ār, 37, 12.1 te bāṇā vajrasaṃkāśāḥ sughorā raktabhojanāḥ /
Rām, Ār, 45, 43.1 tasmin sahasrākṣasamaprabhāve rāme sthite kārmukabāṇapāṇau /
Rām, Ār, 49, 9.1 sa tair bāṇair mahāvīryaḥ pūrṇamuktair ajihmagaiḥ /
Rām, Ār, 49, 10.2 acintayitvā bāṇāṃs tān rākṣasaṃ samabhidravat //
Rām, Ār, 49, 19.1 vajrasaṃsparśabāṇasya bhāryāṃ rāmasya rāvaṇa /
Rām, Ār, 53, 2.1 sa cintayāno vaidehīṃ kāmabāṇasamarpitaḥ /
Rām, Ār, 57, 24.1 vikṛṣya cāpaṃ paridhāya sāyakaṃ salīlabāṇena ca tāḍito mayā /
Rām, Ār, 60, 20.1 mama bāṇāgninirdagdho bhasmībhūto bhaviṣyasi /
Rām, Ār, 60, 33.2 kasyeme 'bhihatā bāṇāḥ prakīrṇā ghorakarmaṇaḥ //
Rām, Ār, 60, 41.1 mamāstrabāṇasampūrṇam ākāśaṃ paśya lakṣmaṇa /
Rām, Ār, 60, 45.2 mama cāpaguṇān muktair bāṇajālair nirantaram //
Rām, Ār, 60, 50.2 bahudhā nipatiṣyanti bāṇaughaiḥ śakulīkṛtāḥ /
Rām, Ār, 63, 11.3 enaṃ vadhiṣye dīptāgrair ghorair bāṇair ajihmagaiḥ //
Rām, Ār, 65, 26.2 sabāṇacāpakhaḍgau ca tīkṣṇaśṛṅgāv ivarṣabhau /
Rām, Ki, 3, 15.1 sampūrṇā niśitair bāṇaistūṇāś ca śubhadarśanāḥ /
Rām, Ki, 8, 43.2 sṛṣṭaś ca hi mayā bāṇo nirastaś ca ripus tava //
Rām, Ki, 12, 3.1 sa visṛṣṭo balavatā bāṇaḥ svarṇapariṣkṛtaḥ /
Rām, Ki, 12, 8.1 sendrān api surān sarvāṃs tvaṃ bāṇaiḥ puruṣarṣabha /
Rām, Ki, 12, 9.2 bāṇenaikena kākutstha sthātā te ko raṇāgrataḥ //
Rām, Ki, 12, 29.2 kāraṇaṃ yena bāṇo 'yaṃ na mayā sa visarjitaḥ //
Rām, Ki, 14, 9.2 ekenāhaṃ pramokṣyāmi bāṇamokṣeṇa saṃyuge //
Rām, Ki, 14, 12.1 pratyakṣaṃ sapta te sālā mayā bāṇena dāritāḥ /
Rām, Ki, 16, 25.2 rāghaveṇa mahābāṇo vālivakṣasi pātitaḥ //
Rām, Ki, 17, 31.1 hatvā bāṇena kākutstha mām ihānaparādhinam /
Rām, Ki, 18, 36.2 tasmāt tvaṃ nihato yuddhe mayā bāṇena vānara /
Rām, Ki, 19, 2.2 rāmabāṇena cākrānto jīvitānte mumoha saḥ //
Rām, Ki, 19, 3.1 taṃ bhāryābāṇamokṣeṇa rāmadattena saṃyuge /
Rām, Ki, 19, 12.2 vālī vajrasamair bāṇair vajreṇeva nipātitaḥ //
Rām, Ki, 23, 18.1 tasya niṣkṛṣyamāṇasya bāṇasya ca babhau dyutiḥ /
Rām, Ki, 30, 30.1 bāṇaśalyasphurajjihvaḥ sāyakāsanabhogavān /
Rām, Ki, 33, 17.2 sadyas tvaṃ niśitair bāṇair hato drakṣyasi vālinam //
Rām, Ki, 35, 8.2 śailaś ca vasudhā caiva bāṇenaikena dāritāḥ //
Rām, Ki, 53, 13.2 etal lakṣmaṇabāṇānām īṣatkāryaṃ vidāraṇe //
Rām, Ki, 53, 14.2 lakṣmaṇo niśitair bāṇair bhindyāt pattrapuṭaṃ yathā /
Rām, Ki, 55, 14.2 rāghavasya ca bāṇena vālinaś ca tathā vadhaḥ //
Rām, Ki, 58, 4.1 ko dāśarathibāṇānāṃ vajraveganipātinām /
Rām, Ki, 58, 27.1 rāmalakṣmaṇabāṇāśca niśitāḥ kaṅkapattriṇaḥ /
Rām, Su, 4, 23.2 kṣataprarūḍhām iva bāṇalekhāṃ vāyuprabhinnām iva meghalekhām //
Rām, Su, 11, 7.2 bibhyato rāmabāṇānām antarā patitā bhavet //
Rām, Su, 24, 16.2 na tu rāghavabāṇānāṃ gatirodhī ha vidyate //
Rām, Su, 24, 21.2 adya bāṇair abhikruddhaḥ kuryāl lokam arākṣasam //
Rām, Su, 34, 33.2 viṣṭambhayitvā bāṇaughair akṣobhyaṃ varuṇālayam /
Rām, Su, 37, 14.2 yastasya vamato bāṇān sthātum utsahate 'grataḥ //
Rām, Su, 42, 9.1 cukopa bāṇābhihato rākṣasasya mahākapiḥ /
Rām, Su, 42, 12.2 cikṣepa subahūn bāṇāñ jambumālī mahābalaḥ //
Rām, Su, 42, 13.2 urasyekena bāṇena daśabhistu stanāntare //
Rām, Su, 43, 7.1 sṛjanto bāṇavṛṣṭiṃ te rathagarjitaniḥsvanāḥ /
Rām, Su, 45, 21.1 sa tena bāṇaiḥ prasabhaṃ nipātitaiś cakāra nādaṃ ghananādaniḥsvanaḥ /
Rām, Su, 46, 20.1 tasmiṃstataḥ saṃyati jātaharṣe raṇāya nirgacchati bāṇapāṇau /
Rām, Su, 65, 20.2 kṣipraṃ suniśitair bāṇair hanyatāṃ yudhi rāvaṇaḥ //
Rām, Yu, 9, 4.2 cāpāni ca sabāṇāni khaḍgāṃśca vipulāñ śitān //
Rām, Yu, 9, 17.2 purīṃ dārayate bāṇair dīyatām asya maithilī //
Rām, Yu, 14, 8.1 adya madbāṇanirbhinnair makarair makarālayam /
Rām, Yu, 19, 20.1 yo bhindyād gaganaṃ bāṇaiḥ parvatāṃścāpi dārayet /
Rām, Yu, 21, 33.2 yasya bāṇapathaṃ prāpya na jīved api vāsavaḥ //
Rām, Yu, 22, 20.2 bāṇajālāni śūlāni bhāsvarān kūṭamudgarān //
Rām, Yu, 33, 20.1 saṃpātistu tribhir bāṇaiḥ prajaṅghena samāhataḥ /
Rām, Yu, 34, 20.1 te tu rāmeṇa bāṇaughaiḥ sarvamarmasu tāḍitāḥ /
Rām, Yu, 34, 29.3 adṛśyo niśitān bāṇānmumocāśanivarcasaḥ //
Rām, Yu, 35, 13.2 nirbibheda śitair bāṇaiḥ prajaharṣa nanāda ca //
Rām, Yu, 35, 25.1 bāṇapātāntare rāmaṃ patitaṃ puruṣarṣabham /
Rām, Yu, 36, 1.2 dadṛśuḥ saṃtatau bāṇair bhrātarau rāmalakṣmaṇau //
Rām, Yu, 36, 12.2 sāditau māmakair bāṇair bhrātarau rāmalakṣmaṇau //
Rām, Yu, 36, 18.1 tān ardayitvā bāṇaughaistrāsayitvā ca vānarān /
Rām, Yu, 39, 16.1 bāṇābhihatamarmatvānna śaknotyabhivīkṣitum /
Rām, Yu, 39, 20.1 visasarjaikavegena pañcabāṇaśatāni yaḥ /
Rām, Yu, 44, 12.1 acintayitvā bāṇaughāñ śarīre patitāñ śitān /
Rām, Yu, 44, 18.2 dūrād eva mahābāṇair ardhacandrair vyadārayat //
Rām, Yu, 44, 19.1 tat parvatāgram ākāśe rakṣobāṇavidāritam /
Rām, Yu, 44, 26.1 sa caturdaśabhir bāṇaiḥ śitair dehavidāraṇaiḥ /
Rām, Yu, 45, 18.1 madbāṇāśanivegena hatānāṃ tu raṇājire /
Rām, Yu, 46, 3.1 khaḍgaśaktyaṣṭibāṇāśca śūlāni musalāni ca /
Rām, Yu, 46, 30.1 tataḥ sṛjantaṃ bāṇaughān prahastaṃ syandane sthitam /
Rām, Yu, 47, 6.2 nirdahiṣyāmi bāṇaughair vanaṃ dīptair ivāgnibhiḥ //
Rām, Yu, 47, 35.2 tam āpatantaṃ sahasā samīkṣya bibheda bāṇaistapanīyapuṅkhaiḥ //
Rām, Yu, 47, 37.2 bāṇaṃ mahendrāśanitulyavegaṃ cikṣepa sugrīvavadhāya ruṣṭaḥ //
Rām, Yu, 47, 41.1 teṣāṃ prahārān sa cakāra meghān rakṣo'dhipo bāṇagaṇaiḥ śitāgraiḥ /
Rām, Yu, 47, 41.2 tān vānarendrān api bāṇajālair bibheda jāmbūnadacitrapuṅkhaiḥ //
Rām, Yu, 47, 42.1 te vānarendrāstridaśāribāṇair bhinnā nipetur bhuvi bhīmarūpāḥ /
Rām, Yu, 47, 42.2 tatastu tad vānarasainyam ugraṃ pracchādayāmāsa sa bāṇajālaiḥ //
Rām, Yu, 47, 85.2 saṃdhāya bāṇam astreṇa camūpatim atāḍayat //
Rām, Yu, 47, 86.1 so 'strayuktena bāṇena nīlo vakṣasi tāḍitaḥ /
Rām, Yu, 47, 91.2 asmin kṣaṇe yāsyasi mṛtyudeśaṃ saṃsādyamāno mama bāṇajālaiḥ //
Rām, Yu, 47, 94.2 tāṃl lakṣmaṇaḥ kāñcanacitrapuṅkhaiś cicheda bāṇair niśitāgradhāraiḥ //
Rām, Yu, 47, 96.1 sa bāṇavarṣaṃ tu vavarṣa tīvraṃ rāmānujaḥ kārmukasamprayuktam /
Rām, Yu, 47, 100.1 nikṛttacāpaṃ tribhir ājaghāna bāṇaistadā dāśarathiḥ śitāgraiḥ /
Rām, Yu, 47, 103.1 tām āpatantīṃ bharatānujo 'strair jaghāna bāṇaiśca hutāgnikalpaiḥ /
Rām, Yu, 47, 114.2 ādade niśitān bāṇāñ jagrāha ca mahad dhanuḥ //
Rām, Yu, 47, 128.1 athendraśatruṃ tarasā jaghāna bāṇena vajrāśanisaṃnibhena /
Rām, Yu, 47, 129.2 sa rāmabāṇābhihato bhṛśārtaś cacāla cāpaṃ ca mumoca vīraḥ //
Rām, Yu, 48, 1.1 sa praviśya purīṃ laṅkāṃ rāmabāṇabhayārditaḥ /
Rām, Yu, 48, 3.2 smaran rāghavabāṇānāṃ vivyathe rākṣaseśvaraḥ //
Rām, Yu, 51, 43.2 tataḥ pāsyanti bāṇaughā rudhiraṃ rāghavasya te //
Rām, Yu, 52, 25.2 vidārya svatanuṃ bāṇai rāmanāmāṅkitaiḥ śitaiḥ //
Rām, Yu, 55, 82.1 sa bāṇair atividdhāṅgaḥ kṣatajena samukṣitaḥ /
Rām, Yu, 55, 91.2 harīn samāśvāsya samutpapāta rāmo nibaddhottamatūṇabāṇaḥ //
Rām, Yu, 55, 107.1 sa kumbhakarṇasya vaco niśamya rāmaḥ supuṅkhān visasarja bāṇān /
Rām, Yu, 55, 112.1 sa tasya bāhur giriśṛṅgakalpaḥ samudgaro rāghavabāṇakṛttaḥ /
Rām, Yu, 55, 115.2 aindrāstrayuktena jahāra rāmo bāṇena jāmbūnadacitritena //
Rām, Yu, 55, 124.1 tad rāmabāṇābhihataṃ papāta rakṣaḥśiraḥ parvatasaṃnikāśam /
Rām, Yu, 56, 9.2 sa kathaṃ rāmabāṇārtaḥ prasupto 'si mahītale //
Rām, Yu, 57, 46.2 bāṇaughair vāryamāṇāśca harayo bhīmavikramāḥ //
Rām, Yu, 58, 21.1 tad bāṇaśatanirbhinnaṃ vidāritaśilātalam /
Rām, Yu, 58, 25.2 kruddhastrimūrdhā niśitāgram ugraṃ vavarṣa nīlorasi bāṇavarṣam //
Rām, Yu, 59, 16.2 sūryaraśmiprabhair bāṇair diśo daśa virājayan //
Rām, Yu, 59, 33.1 vajraṃ viṣṭambhitaṃ yena bāṇair indrasya dhīmataḥ /
Rām, Yu, 59, 41.1 te 'rditā bāṇavarṣeṇa bhinnagātrāḥ plavaṃgamāḥ /
Rām, Yu, 59, 49.2 ādāya niśitaṃ bāṇam idaṃ vacanam abravīt //
Rām, Yu, 59, 54.1 paśya me niśitān bāṇān aridarpaniṣūdanān /
Rām, Yu, 59, 55.1 eṣa te sarpasaṃkāśo bāṇaḥ pāsyati śoṇitam /
Rām, Yu, 59, 57.2 mayi sthite dhanvini bāṇapāṇau vidarśayasvātmabalaṃ durātman //
Rām, Yu, 59, 61.1 adya te māmakā bāṇāstaptakāñcanabhūṣaṇāḥ /
Rām, Yu, 59, 61.2 pāsyanti rudhiraṃ gātrād bāṇaśalyāntarotthitam //
Rām, Yu, 59, 63.2 atikāyaḥ pracukrodha bāṇaṃ cottamam ādade //
Rām, Yu, 59, 67.2 atikāyo bhṛśaṃ kruddhaḥ pañcabāṇān samādade //
Rām, Yu, 59, 69.2 ādade niśitaṃ bāṇaṃ jvalantam iva tejasā //
Rām, Yu, 59, 73.2 rudrabāṇahataṃ bhīmaṃ yathā tripuragopuram //
Rām, Yu, 59, 74.2 sādhu bāṇanipātena ślāghanīyo 'si me ripuḥ //
Rām, Yu, 59, 77.1 te bāṇāḥ kālasaṃkāśā rākṣasendradhanuścyutāḥ /
Rām, Yu, 59, 80.1 sa saṃdhāya mahātejāstaṃ bāṇaṃ sahasotsṛjat /
Rām, Yu, 59, 83.2 sa jajvāla tadā bāṇo dhanuścāsya mahātmanaḥ //
Rām, Yu, 59, 84.2 tena bāṇaṃ bhujaṃgābhaṃ hemapuṅkham ayojayat //
Rām, Yu, 59, 86.1 āgneyenābhisaṃyuktaṃ dṛṣṭvā bāṇaṃ niśācaraḥ /
Rām, Yu, 59, 86.2 utsasarja tadā bāṇaṃ dīptaṃ sūryāstrayojitam //
Rām, Yu, 59, 87.1 tāvubhāvambare bāṇāvanyonyam abhijaghnatuḥ /
Rām, Yu, 59, 93.2 bhagnāgraśalyāḥ sahasā petur bāṇā mahītale //
Rām, Yu, 59, 94.2 abhyavarṣata bāṇānāṃ sahasreṇa mahāyaśāḥ //
Rām, Yu, 59, 95.1 sa varṣyamāṇo bāṇaughair atikāyo mahābalaḥ /
Rām, Yu, 59, 98.2 samādade bāṇam amoghavegaṃ tad brāhmam astraṃ sahasā niyojya //
Rām, Yu, 59, 99.1 tasmin varāstre tu niyujyamāne saumitriṇā bāṇavare śitāgre /
Rām, Yu, 59, 100.2 saumitrir indrārisutasya tasya sasarja bāṇaṃ yudhi vajrakalpam //
Rām, Yu, 59, 102.1 taṃ prekṣamāṇaḥ sahasātikāyo jaghāna bāṇair niśitair anekaiḥ /
Rām, Yu, 59, 103.1 tam āgataṃ prekṣya tadātikāyo bāṇaṃ pradīptāntakakālakalpam /
Rām, Yu, 60, 4.2 nendrāribāṇābhihato hi kaścit prāṇān samarthaḥ samare 'bhidhartum //
Rām, Yu, 60, 5.1 paśyādya rāmaṃ saha lakṣmaṇena madbāṇanirbhinnavikīrṇadeham /
Rām, Yu, 60, 28.2 sacāpabāṇāsirathāśvasūtaḥ khe 'ntardadha ātmānam acintyarūpaḥ //
Rām, Yu, 60, 30.1 te śakrajidbāṇaviśīrṇadehā māyāhatā visvaram unnadantaḥ /
Rām, Yu, 60, 31.1 te kevalaṃ saṃdadṛśuḥ śitāgrān bāṇān raṇe vānaravāhinīṣu /
Rām, Yu, 60, 32.1 tataḥ sa rakṣo'dhipatir mahātmā sarvā diśo bāṇagaṇaiḥ śitāgraiḥ /
Rām, Yu, 60, 34.2 tāḍitāḥ śakrajidbāṇaiḥ praphullā iva kiṃśukāḥ //
Rām, Yu, 60, 40.1 prāsaiḥ śūlaiḥ śitair bāṇair indrajinmantrasaṃhitaiḥ /
Rām, Yu, 60, 41.1 sa vai gadābhir hariyūthamukhyān nirbhidya bāṇaistapanīyapuṅkhaiḥ /
Rām, Yu, 60, 42.1 sa bāṇavarṣair abhivarṣyamāṇo dhārānipātān iva tān vicintya /
Rām, Yu, 60, 45.2 bāṇāvapātāṃstvam ihādya dhīman mayā sahāvyagramanāḥ sahasva //
Rām, Yu, 61, 13.1 sāgaraughanibhaṃ bhīmaṃ dṛṣṭvā bāṇārditaṃ balam /
Rām, Yu, 61, 17.2 pīḍyamānaḥ śitair bāṇair na tvāṃ paśyāmi cakṣuṣā //
Rām, Yu, 62, 42.2 vyāghūrṇitamahāśastraṃ bāṇasaṃsaktakārmukam //
Rām, Yu, 63, 14.2 tribhiścānyaiḥ śitair bāṇair mātaṃgam iva tomaraiḥ //
Rām, Yu, 63, 15.1 so 'ṅgadaṃ vividhair bāṇaiḥ kumbho vivyādha vīryavān /
Rām, Yu, 63, 18.2 bhruvor vivyādha bāṇābhyām ulkābhyām iva kuñjaram //
Rām, Yu, 63, 21.1 sa cicheda śitair bāṇaiḥ saptabhiḥ kāyabhedanaiḥ /
Rām, Yu, 63, 28.1 tasya bāṇacayaṃ prāpya na śekur ativartitum /
Rām, Yu, 63, 37.1 nikumbhāgraja vīryaṃ te bāṇavegaṃ tad adbhutam /
Rām, Yu, 66, 4.2 paṭṭasair bhindipālaiśca bāṇapātaiḥ samantataḥ //
Rām, Yu, 66, 6.1 bāṇaughair arditāścāpi kharaputreṇa vānarāḥ /
Rām, Yu, 66, 14.1 adya madbāṇavegena pretarāḍviṣayaṃ gataḥ /
Rām, Yu, 66, 20.2 bāṇaughān asṛjat tasmai rāghavāya raṇājire //
Rām, Yu, 66, 26.1 rāmamuktāṃstu bāṇaughān rākṣasastvachinad raṇe /
Rām, Yu, 66, 27.1 bāṇaughavitatāḥ sarvā diśaśca vidiśastathā /
Rām, Yu, 66, 31.2 bāṇaistu tribhir ākāśe śūlaṃ cicheda rāghavaḥ //
Rām, Yu, 66, 32.2 vyaśīryata maholkeva rāmabāṇārdito bhuvi //
Rām, Yu, 66, 37.2 laṅkām eva pradhāvanta rāmabāṇārditāstadā //
Rām, Yu, 66, 38.1 daśarathanṛpaputrabāṇavegai rajanicaraṃ nihataṃ kharātmajaṃ tam /
Rām, Yu, 67, 11.1 sa vājibhiścaturbhistu bāṇaiśca niśitair yutaḥ /
Rām, Yu, 68, 24.1 sa tāṃ bāṇasahasreṇa vikṣobhya harivāhinīm /
Rām, Yu, 73, 7.1 rākṣasāśca śitair bāṇair asibhiḥ śaktitomaraiḥ /
Rām, Yu, 73, 9.1 śastrair bahuvidhākāraiḥ śitair bāṇaiśca pādapaiḥ /
Rām, Yu, 74, 27.2 na lakṣmaṇasyaitya hi bāṇagocaraṃ tvam adya jīvan sabalo gamiṣyasi //
Rām, Yu, 75, 6.1 adya vo māmakā bāṇā mahākārmukaniḥsṛtāḥ /
Rām, Yu, 75, 13.1 yathā bāṇapathaṃ prāpya sthito 'haṃ tava rākṣasa /
Rām, Yu, 75, 14.2 sasarja niśitān bāṇān indrajit samitiṃjayaḥ //
Rām, Yu, 75, 27.2 suprayuktais tribhir bāṇaiḥ prativivyādha lakṣmaṇam //
Rām, Yu, 76, 13.1 ityuktvā saptabhir bāṇair abhivivyādha lakṣmaṇam /
Rām, Yu, 76, 19.1 tasya bāṇaistu vidhvastaṃ kavacaṃ hemabhūṣitam /
Rām, Yu, 76, 26.2 babhañjuścichiduścāpi tayor bāṇāḥ sahasraśaḥ //
Rām, Yu, 76, 27.1 sa babhūva raṇe ghorastayor bāṇamayaścayaḥ /
Rām, Yu, 76, 31.1 bāṇajālaiḥ śarīrasthair avagāḍhaistarasvinau /
Rām, Yu, 77, 25.2 na vipramokṣo bāṇānāṃ na vikarṣo na vigrahaḥ //
Rām, Yu, 77, 27.1 cāpavegapramuktaiśca bāṇajālaiḥ samantataḥ /
Rām, Yu, 77, 38.2 sṛjantam ādau niśitāñ śarottamān bhṛśaṃ tadā bāṇagaṇair nyavārayat //
Rām, Yu, 78, 6.2 lalāṭe lakṣmaṇaṃ bāṇaiḥ supuṅkhaistribhir indrajit /
Rām, Yu, 78, 8.1 sa tathāpyardito bāṇai rākṣasena mahāmṛdhe /
Rām, Yu, 78, 9.2 anyonyaṃ jaghnatur bāṇair viśikhair bhīmavikramau //
Rām, Yu, 78, 10.2 ghorair vivyadhatur bāṇaiḥ kṛtabhāvāvubhau jaye //
Rām, Yu, 78, 14.2 lakṣmaṇo 'pyādade bāṇam anyaṃ bhīmaparākramaḥ //
Rām, Yu, 78, 32.1 ityuktvā bāṇam ā karṇaṃ vikṛṣya tam ajihmagam /
Rām, Yu, 83, 10.1 adya bāṇair dhanurmuktair yugāntādityasaṃnibhaiḥ /
Rām, Yu, 83, 12.2 prakāśatvaṃ gamiṣyāmi madbāṇajaladāvṛtāḥ //
Rām, Yu, 83, 18.1 adya madbāṇanirbhinnaiḥ prakīrṇair gatacetanaiḥ /
Rām, Yu, 84, 3.1 te 'rditā niśitair bāṇaiḥ krośanto vipradudruvuḥ /
Rām, Yu, 84, 17.1 so 'tividdhaḥ śitair bāṇaiḥ kapīndrastena rakṣasā /
Rām, Yu, 85, 10.2 asaṃbhrāntastato bāṇair nirbibheda durāsadām //
Rām, Yu, 85, 11.1 rakṣasā tena bāṇaughair nikṛttā sā sahasradhā /
Rām, Yu, 86, 4.1 te 'rditā bāṇavarṣeṇa mahāpārśvena vānarāḥ /
Rām, Yu, 86, 10.2 aṅgadaṃ bahubhir bāṇair bhūyastaṃ pratyavidhyata //
Rām, Yu, 86, 11.1 jāmbavantaṃ tribhir bāṇair ājaghāna stanāntare /
Rām, Yu, 87, 14.1 rāvaṇasya ca bāṇaughai rāmavisphāritena ca /
Rām, Yu, 87, 16.2 bāṇān bāṇair mahātejā rāvaṇaḥ pratyavārayat //
Rām, Yu, 87, 16.2 bāṇān bāṇair mahātejā rāvaṇaḥ pratyavārayat //
Rām, Yu, 87, 17.1 ekam ekena bāṇena tribhistrīn daśabhir daśa /
Rām, Yu, 87, 23.2 bāṇavegān samudīkṣya samareṣvaparājitau //
Rām, Yu, 87, 25.1 saṃtataṃ vividhair bāṇair babhūva gaganaṃ tadā /
Rām, Yu, 87, 37.1 te bhittvā bāṇarūpāṇi pañcaśīrṣā ivoragāḥ /
Rām, Yu, 87, 44.1 agnidīptamukhān bāṇāṃstathā sūryamukhān api /
Rām, Yu, 88, 9.1 tāni cicheda bāṇaughaiścakrāṇi tu sa rāghavaḥ /
Rām, Yu, 88, 10.2 vivyādha daśabhir bāṇai rāmaṃ sarveṣu marmasu //
Rām, Yu, 88, 11.1 sa viddho daśabhir bāṇair mahākārmukaniḥsṛtaiḥ /
Rām, Yu, 88, 15.1 sāratheścāpi bāṇena śiro jvalitakuṇḍalam /
Rām, Yu, 88, 16.1 tasya bāṇaiśca cicheda dhanur gajakaropamam /
Rām, Yu, 88, 20.1 aprāptām eva tāṃ bāṇaistribhiścicheda lakṣmaṇaḥ /
Rām, Yu, 88, 40.3 arditāścaiva bāṇaughaiḥ kṣiprahastena rakṣasā //
Rām, Yu, 88, 43.1 acintayitvā tān bāṇān samāśliṣya ca lakṣmaṇam /
Rām, Yu, 88, 54.1 evam uktvā śitair bāṇaistaptakāñcanabhūṣaṇaiḥ /
Rām, Yu, 89, 1.2 visṛjan eva bāṇaughān suṣeṇaṃ vākyam abravīt //
Rām, Yu, 89, 33.1 na jīvan yāsyate śatrustava bāṇapathaṃ gataḥ /
Rām, Yu, 91, 22.1 nirdadāha sa tān bāṇān rāmakārmukaniḥsṛtān /
Rām, Yu, 91, 27.1 nirbibheda tato bāṇair hayān asya mahājavān /
Rām, Yu, 91, 30.1 sa rāmabāṇair atividdhagātro niśācarendraḥ kṣatajārdragātraḥ /
Rām, Yu, 92, 3.1 bāṇadhārāsahasraistu sa toyada ivāmbarāt /
Rām, Yu, 92, 3.2 rāghavaṃ rāvaṇo bāṇaistaṭākam iva pūrayat //
Rām, Yu, 92, 21.2 pibantu rudhiraṃ tarṣād bāṇaśalyāntarotthitam //
Rām, Yu, 92, 22.1 adya madbāṇabhinnasya gatāsoḥ patitasya te /
Rām, Yu, 95, 18.2 sahasraśastato bāṇān aśrāntahṛdayodyamaḥ //
Rām, Yu, 95, 22.1 sa mumoca tato bāṇān raṇe śatasahasraśaḥ /
Rām, Yu, 95, 24.1 nānimitto 'bhavad bāṇo nātibhettā na niṣphalaḥ /
Rām, Yu, 95, 24.2 tathā visṛjator bāṇān rāmarāvaṇayor mṛdhe //
Rām, Yu, 96, 9.2 mumoca niśitān bāṇān rāghavāya niśācaraḥ //
Rām, Yu, 96, 11.1 cikṣepa ca punar bāṇān vajrapātasamasvanān /
Rām, Yu, 97, 4.2 brahmadattaṃ mahadbāṇam amoghaṃ yudhi vīryavān //
Rām, Yu, 99, 28.2 parigho vyavakīrṇaste bāṇaiśchinnaḥ sahasradhā //
Rām, Yu, 111, 20.2 triśirāśca mahāvīryo mayā bāṇair ajihmagaiḥ //
Rām, Utt, 7, 18.1 tathā bāṇā vinirmuktāḥ śārṅgānnārāyaṇeritāḥ /
Rām, Utt, 7, 28.2 māler dhanuścyutā bāṇāḥ kārtasvaravibhūṣitāḥ /
Rām, Utt, 7, 30.2 mālinaṃ prati bāṇaughān sasarjāsigadādharaḥ //
Rām, Utt, 7, 46.1 saṃchādyamānā haribāṇajālaiḥ svabāṇajālāni samutsṛjantaḥ /
Rām, Utt, 7, 46.1 saṃchādyamānā haribāṇajālaiḥ svabāṇajālāni samutsṛjantaḥ /
Rām, Utt, 19, 14.1 tato bāṇaśatānyaṣṭau pātayāmāsa mūrdhani /
Rām, Utt, 19, 15.1 tasya bāṇāḥ patantaste cakrire na kṣataṃ kvacit /
Rām, Utt, 22, 17.2 nirantaram ivākāśaṃ kurvan bāṇānmumoca ha //
Rām, Utt, 25, 12.1 akṣayāviṣudhī bāṇaiścāpaṃ cāpi sudurjayam /
Rām, Utt, 26, 8.1 rāvaṇaḥ sumahāvīryaḥ kāmabāṇavaśaṃ gataḥ /
Rām, Utt, 26, 12.1 tāṃ samutthāya rakṣendraḥ kāmabāṇabalārditaḥ /
Rām, Utt, 27, 33.1 te mahābāṇavarṣaiśca śūlaiḥ prāsaiśca dāruṇaiḥ /
Rām, Utt, 27, 37.1 tatastasya mahābāṇair vasunā sumahātmanā /
Rām, Utt, 27, 38.1 hatvā tu saṃyuge tasya rathaṃ bāṇaśataiḥ śitaiḥ /
Rām, Utt, 28, 46.1 prayudhyator atha tayor bāṇavarṣaiḥ samantataḥ /
Rām, Utt, 29, 25.2 mahendraṃ bāṇavarṣeṇa śīghrahasto hyavākirat //
Rām, Utt, 61, 4.2 tad adya bāṇābhihato vraja tvaṃ yamasādanam //
Rām, Utt, 61, 6.1 tvayi madbāṇanirdagdhe patite 'dya niśācara /
Rām, Utt, 61, 11.1 tato bāṇamayaṃ varṣaṃ vyasṛjad rākṣasorasi /
Rām, Utt, 61, 34.2 sa mumoca mahābāṇaṃ lavaṇasya mahorasi /
Rām, Utt, 61, 38.2 vinirbabhāvudyatacāpabāṇas tamaḥ praṇudyeva sahasraraśmiḥ //
Rām, Utt, 79, 12.1 budhastu tāṃ nirīkṣyaiva kāmabāṇābhipīḍitaḥ /
Saundarānanda
SaundĀ, 5, 30.1 prajñāmayaṃ varma badhāna tasmānno kṣāntinighnasya hi śokabāṇāḥ /
SaundĀ, 9, 18.2 yamekabāṇena nijaghnivān jarāḥ kramāgatā rūpamivottamaṃ jarā //
SaundĀ, 17, 38.1 sa lobhacāpaṃ parikalpabāṇaṃ rāgaṃ mahāvairiṇamalpaśeṣam /
SaundĀ, 17, 39.1 dveṣāyudhaṃ krodhavikīrṇabāṇaṃ vyāpādamantaḥprasavaṃ sapatnam /
Agnipurāṇa
AgniPur, 9, 19.2 rāmabāṇair hataḥ sārdhaṃ laṅkāsthai rākṣasair dhruvam //
AgniPur, 10, 9.2 tārkṣasaṃdarśanād bāṇair jaghnatū rākṣasaṃ balam //
AgniPur, 10, 19.1 varadattair nāgabāṇaiḥ oṣadhyā tau viśalyakau /
AgniPur, 12, 40.2 bāṇo balisutastasya sutoṣā śoṇitaṃ puraṃ //
AgniPur, 12, 41.2 yuddhaṃ prāpsyasi bāṇa tvaṃ bāṇaṃ tuṣṭaḥ śivo 'bhyadhāt //
AgniPur, 12, 41.2 yuddhaṃ prāpsyasi bāṇa tvaṃ bāṇaṃ tuṣṭaḥ śivo 'bhyadhāt //
AgniPur, 12, 45.1 kṛṣṇapautraṃ dvārakāto duhitā bāṇamantriṇaḥ /
AgniPur, 12, 46.1 bāṇadhvajasya sampātai rakṣibhiḥ sa niveditaḥ /
AgniPur, 12, 46.2 aniruddhasya bāṇena yuddhamāsītsadāruṇam //
AgniPur, 12, 50.1 viṣṇunā jīvito bāṇo dvibāhuḥ prābravīcchivam /
AgniPur, 12, 50.2 tvayā yadabhayaṃ dattaṃ bāṇasyāsya mayā ca tat //
AgniPur, 14, 8.1 daśame hy arjuno bāṇair bhīṣmaṃ vīraṃ vavarṣa ha /
AgniPur, 19, 9.2 baleḥ putraśataṃ tvāsīd bāṇaśreṣṭhaṃ mahāmune //
AgniPur, 19, 10.1 purākalpe hi bāṇena prasādyomāpatiṃ varaḥ /
AgniPur, 248, 19.2 kārmukaṃ gṛhya vāmena bāṇaṃ dakṣiṇakena tu //
AgniPur, 248, 22.2 yasya bāṇaṃ dhanuḥ śreṣṭhaṃ puṅgadeśe ca patriṇaḥ //
AgniPur, 248, 32.1 tāvadākarṣayedvegād yāvad bāṇaḥ supūritaḥ /
AgniPur, 248, 33.1 dṛṣṭimuṣṭihataṃ lakṣyaṃ bhindyād bāṇena suvrataḥ /
AgniPur, 249, 2.1 tato bāṇaṃ samāgṛhya daṃśitaḥ susamāhitaḥ /
AgniPur, 249, 3.1 vilakṣyamapi tadbāṇaṃ tatra caiva susaṃsthitaṃ /
AgniPur, 249, 3.2 tataḥ samuddhared bāṇaṃ tūṇāddakṣiṇapāṇinā //
AgniPur, 249, 9.1 muktvā bāṇaṃ tataḥ paścādulkāśikṣastadā tayā /
Amarakośa
AKośa, 1, 30.2 sammohanaś ca kāmaś ca pañca bāṇāḥ prakīrtitāḥ //
AKośa, 2, 553.1 pṛṣatkabāṇaviśikhā ajihmagakhagāśugāḥ /
AKośa, 2, 554.2 nirastaḥ prahite bāṇe viṣākte digdhaliptakau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 17.2 bhūnimbasairyakapaṭolakarañjayugmasaptacchadāgnisuṣavīphalabāṇaghoṇṭāḥ //
AHS, Sū., 15, 24.1 vellantarāraṇikabūkavṛṣāśmabhedagokaṇṭaketkaṭasahācarabāṇakāśāḥ /
AHS, Utt., 22, 88.1 palaśataṃ bāṇāt toyaghaṭe paktvā rase 'smiṃśca palārdhikaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 58.2 tavāpi pūrayāmīti mahyaṃ bāṇaṃ vitīrṇavān //
BKŚS, 20, 431.2 dṛḍhaṃ marmaṇi bāṇena matturaṃgam atāḍayat //
Daśakumāracarita
DKCar, 1, 1, 57.1 tacchavākarṣiṇo 'marṣiṇo vyāghrasya prāṇānbāṇo bāṇāsanayantramukto 'pāharat /
DKCar, 1, 3, 9.6 ahamapi sabahumānaṃ mantridattāni bahulaturaṅgamopetaṃ caturasārathiṃ rathaṃ dṛḍhataraṃ kavacaṃ madanurūpaṃ cāpaṃ ca vividhabāṇapūrṇaṃ tūṇīradvayaṃ raṇasamucitānyāyudhāni gṛhītvā yuddhasaṃnaddho madīyabalaviśvāsena ripūddharaṇodyuktaṃ mantriṇamanvagām /
DKCar, 1, 3, 9.7 parasparamatsareṇa tumulasaṅgarakaramubhayasainyamatikramya samullasadbhujāṭopena bāṇavarṣaṃ tadaṅge vimuñcannarātīn prāharam //
DKCar, 1, 4, 11.1 tallapitāmṛtāśvāsitahṛdayo 'hamanudinaṃ tadupakaṇṭhavartī kadācid indumukhīṃ navayauvanālīḍhāvayavāṃ nayanacandrikāṃ bālacandrikāṃ nāma taruṇīratnaṃ vaṇiṅmandiralakṣmīṃ mūrtāmivāvalokya tadīyalāvaṇyāvadhūtadhīrabhāvo latāntabāṇabāṇalakṣyatāmayāsiṣam //
DKCar, 1, 4, 11.1 tallapitāmṛtāśvāsitahṛdayo 'hamanudinaṃ tadupakaṇṭhavartī kadācid indumukhīṃ navayauvanālīḍhāvayavāṃ nayanacandrikāṃ bālacandrikāṃ nāma taruṇīratnaṃ vaṇiṅmandiralakṣmīṃ mūrtāmivāvalokya tadīyalāvaṇyāvadhūtadhīrabhāvo latāntabāṇabāṇalakṣyatāmayāsiṣam //
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 1, 5, 19.6 puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat /
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
Harivaṃśa
HV, 3, 61.1 baleḥ putraśataṃ tv āsīd bāṇajyeṣṭhaṃ narādhipa /
HV, 3, 62.2 bāṇas teṣām atibalo jyeṣṭhaḥ paśupateḥ priyaḥ //
HV, 3, 63.1 purākalpe hi bāṇena prasādyomāpatiṃ prabhum /
HV, 5, 45.1 jvaladbhir niśitair bāṇair dīptatejasam acyutam /
HV, 6, 4.1 tvāṃ nihatyādya bāṇena macchāsanaparāṅmukhīm /
HV, 26, 10.2 dhanvināṃ niśitair bāṇair avāpa śriyam uttamām //
Harṣacarita
Harṣacarita, 1, 256.1 alabhata ca citrabhānusteṣāṃ madhye rājadevyabhidhānāyāṃ brāhmaṇyāṃ bāṇamātmajam //
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Harṣacarita, 2, 21.1 bāṇastu sādaraṃ gṛhītvā svayamevāvācayan mekhalakāt saṃdiṣṭam avadhārya phalapratibandhī dhīmatā pariharaṇīyaḥ kālātipāta ityetāvadatrārthajātam //
Kirātārjunīya
Kir, 4, 28.2 anāvilonmīlitabāṇacakṣuṣaḥ sapuṣpahāsā vanarājiyoṣitaḥ //
Kir, 10, 24.1 dhṛtabisavalayāvalir vahantī kumudavanaikadukūlam āttabāṇā /
Kir, 13, 14.2 upalabdhaguṇaḥ parasya bhede sacivaḥ śuddha ivādade ca bāṇaḥ //
Kir, 13, 68.2 bāṇam atrabhavate nijaṃ diśann āpnuhi tvam api sarvasampadaḥ //
Kir, 14, 56.1 samujhitā yāvadarāti niryatī sahaiva cāpān munibāṇasaṃhatiḥ /
Kir, 15, 10.2 vāṇair bāṇaiḥ samāsaktaṃ śaṅke 'śaṃ kena śāmyati //
Kir, 15, 40.1 pārthabāṇāḥ paśupater āvavrur viśikhāvalim /
Kir, 15, 46.1 viphalīkṛtayatnasya kṣatabāṇasya śambhunā /
Kir, 15, 50.1 ghanaṃ vidāryārjunabāṇapūgaṃ sasārabāṇo 'yug alocanasya /
Kir, 15, 50.1 ghanaṃ vidāryārjunabāṇapūgaṃ sasārabāṇo 'yug alocanasya /
Kir, 17, 28.2 chinnair api trāsitavāhinīkaiḥ pete kṛtārthair iva tasya bāṇaiḥ //
Kir, 17, 30.1 bāṇacchidas te viśikhāḥ smarārer avāṅmukhībhūtaphalāḥ patantaḥ /
Kir, 17, 31.2 samākulāyā nicakhāna dūraṃ bāṇān dhvajinyā hṛdayeṣv arātiḥ //
Kir, 17, 63.1 unmajjan makara ivāmārāpagāyā vegena pratimukham etya bāṇanadyāḥ /
Kumārasaṃbhava
KumSaṃ, 3, 14.1 āśaṃsatā bāṇagatiṃ vṛṣāṅke kāryaṃ tvayā naḥ pratipannakalpam /
KumSaṃ, 3, 27.1 sadyaḥ pravālodgamacārupatre nīte samāptiṃ navacūtabāṇe /
KumSaṃ, 3, 64.1 kāmas tu bāṇāvasaraṃ pratīkṣya pataṅgavad vahnimukhaṃ vivikṣuḥ /
KumSaṃ, 3, 66.2 saṃmohanaṃ nāma ca puṣpadhanvā dhanuṣy amoghaṃ samadhatta bāṇam //
KumSaṃ, 4, 14.2 vada saṃprati kasya bāṇatāṃ navacūtaprasavo gamiṣyati //
KumSaṃ, 7, 7.2 nirnābhikauśeyam upāttabāṇam abhyaṅganepathyam alaṃcakāra //
KumSaṃ, 7, 51.2 svabāṇacihnād avatīrya mārgād āsannabhūpṛṣṭham iyāya devaḥ //
Kūrmapurāṇa
KūPur, 1, 14, 64.2 vivyādha niśitair bāṇaiḥ stambhayitvā sudarśanam //
KūPur, 1, 17, 1.2 teṣāṃ pradhāno dyutimān bāṇo nāma mahābalaḥ //
KūPur, 1, 17, 3.2 tvadīyo bādhate hyasmān bāṇo nāma mahāsuraḥ //
KūPur, 1, 17, 4.2 dadāha bāṇasya puraṃ śareṇaikena līlayā //
KūPur, 1, 17, 5.1 dahyamāne pure tasmin bāṇo rudraṃ triśūlinam /
KūPur, 1, 17, 7.2 gāṇapatyena bāṇaṃ taṃ yojayāmāsa bhāvataḥ //
KūPur, 1, 22, 24.1 adṛṣṭvāpsarasaṃ tatra kāmabāṇābhipīḍitaḥ /
KūPur, 1, 26, 3.2 vijitya līlayā śakraṃ jitvā bāṇaṃ mahāsuram //
KūPur, 2, 14, 72.1 nīhāre bāṇaśabde ca saṃdhyayorubhayorapi /
KūPur, 2, 44, 94.2 bāṇasya nigrahaścātha prasādastasya śūlinaḥ //
Liṅgapurāṇa
LiPur, 1, 65, 62.1 rājā rājyodayaḥ kartā mṛgabāṇārpaṇo ghanaḥ /
LiPur, 1, 65, 66.2 kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān //
LiPur, 1, 68, 31.1 dhanvino niśitair bāṇair avāpa śriyamuttamām /
LiPur, 1, 69, 79.1 bāṇasya ca tadā tena cheditaṃ munipuṅgavāḥ /
LiPur, 1, 72, 114.1 mumoca bāṇaṃ viprendrā vyākṛṣyākarṇam īśvaraḥ /
LiPur, 1, 76, 52.2 dhanurbāṇasamāyuktaṃ somaṃ somārdhabhūṣaṇam //
LiPur, 1, 77, 34.2 svāyaṃbhuvasya mānaṃ hi tathā bāṇasya suvratāḥ //
LiPur, 1, 97, 14.1 madbāṇairbhinnasarvāṅgo martumabhyudyate mudā /
LiPur, 1, 97, 21.2 ko maheśvara madbāṇairacchedyo bhuvanatraye //
LiPur, 1, 98, 61.2 bhaktigamyaḥ paraṃ brahma mṛgabāṇārpaṇo 'naghaḥ //
LiPur, 1, 98, 66.1 amṛtaḥ śāśvataḥ śānto bāṇahastaḥ pratāpavān /
LiPur, 2, 50, 20.2 bāṇaṃ ḍamarukaṃ khaḍgamaṣṭāyudhamanukramāt //
Matsyapurāṇa
MPur, 6, 10.2 baleḥ putraśataṃ tv āsīd bāṇajyeṣṭhaṃ tato dvijāḥ //
MPur, 6, 12.1 evamādyās tu bahavo bāṇajyeṣṭhā guṇādhikāḥ /
MPur, 6, 12.2 bāṇaḥ sahasrabāhuś ca sarvāstragaṇasaṃyutaḥ //
MPur, 6, 20.1 asilomā pulomā ca bindurbāṇo mahāsuraḥ /
MPur, 23, 23.2 kāmabāṇābhitaptāṅgyo nava devyaḥ siṣevire //
MPur, 23, 30.1 bhāryāṃ ca tāṃ devaguror anaṅgabāṇābhirāmāyatacārunetrām /
MPur, 44, 26.2 dhanvino vividhairbāṇairavāpya pṛthivīmimām //
MPur, 60, 38.2 kubjakaṃ karavīraṃ ca bāṇamamlānakuṅkumam //
MPur, 93, 81.1 yathā bāṇaprahārāṇāṃ kavacaṃ bhavati vāraṇam /
MPur, 94, 6.2 bāṇabāṇāsanadharaḥ kartavyo'rkasutas tathā //
MPur, 118, 4.2 bhūrjaiḥ samuñjakair bāṇairvṛkṣaiḥ saptacchadadrumaiḥ //
MPur, 135, 40.1 vāritā dāritā bāṇairyodhāstasminbalārṇave /
MPur, 136, 35.2 bāṇaiśca dṛḍhanirmuktairabhijaghnuḥ parasparam //
MPur, 138, 40.2 tasthau bhavaḥ sodyatabāṇacāpaḥ purasya tatsaṅgasamīkṣamāṇaḥ //
MPur, 139, 24.2 mattapralāpeṣu ca kokilānāṃ sacāpabāṇo madano mamantha //
MPur, 139, 32.1 kvacitpravṛttaṃ madhurābhigānaṃ kāmasya bāṇaiḥ sukṛtaṃ nidhānam /
MPur, 139, 44.2 śaravyayaṃ prāpya pure'surāṇāṃ prakṣīṇabāṇo madanaścacāra //
MPur, 140, 12.1 vajrāhatāḥ patantyanye bāṇairanye vidāritāḥ /
MPur, 140, 45.1 tato bāṇaṃ tridhā devastridaivatamayaṃ haraḥ /
MPur, 140, 46.1 tena muktena bāṇena bāṇapuṣpasamaprabham /
MPur, 140, 46.1 tena muktena bāṇena bāṇapuṣpasamaprabham /
MPur, 148, 90.1 yakṣāḥ kṛṣṇāmbarabhṛto bhīmabāṇadhanurdharāḥ /
MPur, 150, 2.1 sa viddho bahubhirbāṇairgrasano'tiparākramaḥ /
MPur, 150, 3.2 sa vicintya yamo bāṇāngrasanasyātipauruṣam //
MPur, 150, 4.1 bāṇavṛṣṭibhirugrābhiryamo grasanamardayat /
MPur, 150, 33.2 kāṃścidbibheda śūlena kāṃścidbāṇairajihmagaiḥ //
MPur, 150, 52.1 hṛdi vivyādha bāṇānāṃ sahasreṇāgnivarcasām /
MPur, 150, 55.2 jagrāha niśitānbāṇāñchatrumarmavibhedinaḥ //
MPur, 150, 57.1 sārathiṃ cāsya bāṇena dṛḍhenābhyahanaddhṛdi /
MPur, 150, 58.1 tatastu niśitairbāṇairdāruṇair marmabhedibhiḥ /
MPur, 150, 60.1 kiranbāṇasahasrāṇi niśitāni dhanādhipaḥ /
MPur, 150, 77.1 cakre bāṇamayaṃ jālaṃ dikṣu yakṣādhipasya tu /
MPur, 150, 77.2 cicheda bāṇajālaṃ tadardhacandraiḥ śitaistataḥ //
MPur, 150, 96.1 dhyātvāstraṃ gāruḍaṃ divyaṃ bāṇaṃ saṃdhāya kārmuke /
MPur, 150, 96.2 mumoca dānavānīke taṃ bāṇaṃ śatrudāraṇam //
MPur, 150, 119.1 vivyādha niśitairbāṇaiḥ krūrāśīviṣabhīṣaṇaiḥ /
MPur, 150, 155.2 saṃcārāstreṇa saṃdhāya bāṇamekaṃ sasarja saḥ //
MPur, 150, 164.2 yojayāmāsa bāṇaṃ hi brahmāstravihitena tu //
MPur, 150, 193.2 tābhyāṃ bāṇaprahāraiḥ sa kiṃcid āyastacetanaḥ //
MPur, 150, 222.2 ṣaṣṭyā vivyādha bāṇānāṃ kālanemirjanārdanam //
MPur, 150, 223.1 nimiḥ śatena bāṇānāṃ mathano'śītibhiḥ śaraiḥ /
MPur, 150, 227.1 tasyāśobhanta te bāṇā hṛdaye taptakāñcanāḥ /
MPur, 150, 228.1 tairbāṇaiḥ kiṃcid āyasto harirjagrāha mudgaram /
MPur, 151, 12.1 nimiṃ vivyādha viṃśatyā bāṇānāmagnivarcasām /
MPur, 151, 12.2 mathanaṃ daśabhirbāṇaiḥ śumbhaṃ pañcabhireva ca //
MPur, 151, 18.1 tāmaprāptāṃ nimirbāṇaiścicheda tilaśo raṇe /
MPur, 151, 24.2 raudrāstramabhisaṃdhāya tasminbāṇaṃ mumoca ha //
MPur, 151, 25.2 tato bāṇamayaṃ sarvamākāśaṃ samadṛśyata //
MPur, 151, 26.1 bhūrdiśo vidiśaścaiva bāṇajālamayā babhuḥ /
MPur, 152, 3.2 ekaikaṃ śataśaścakre bāṇairagniśikhopamaiḥ //
MPur, 152, 10.1 jaghāna bhindipālena śitabāṇena vakṣasi /
MPur, 152, 11.1 jaghāna pañcabhirbāṇairmārjitaiśca śilāśitaiḥ /
MPur, 152, 12.1 viddho marmasu daityendro haribāṇairakampata /
MPur, 152, 21.1 mahiṣasyātha sasṛje bāṇaughaṃ garuḍadhvajaḥ /
MPur, 152, 22.1 sa tairbāṇairabhihato mahiṣo'calasaṃnibhaḥ /
MPur, 152, 27.2 bāṇairjvaladvahniśikhānikāśaiḥ kṣiptairasaṃkhyaiḥ parighātahīnaiḥ //
MPur, 153, 75.2 bāṇaṃ ca tailadhautāgramardhacandramajihmagam //
MPur, 153, 79.1 śakro'pi dānavendrāya bāṇajālamapīdṛśam /
MPur, 153, 81.2 daityo'pi bāṇajālaṃ tadvyadhamatsāyakaiḥ śitaiḥ //
MPur, 153, 130.2 prāsānparaśvadhāṃś cakrān bāṇān vajrān samudgarān //
MPur, 153, 149.1 sampūjitaṃ nityamarātināśanaṃ samāhitaṃ bāṇamamitraghātane /
MPur, 153, 169.2 bāṇairanalakalpāgrairbibhidustārakaṃ hṛdi //
MPur, 153, 170.1 sa tān acintya daityendraḥ surabāṇāngatānhṛdi /
MPur, 153, 170.2 navabhirnavabhirbāṇaiḥ surānvivyādha dānavaḥ //
MPur, 153, 174.1 tato nivārya tadbāṇajālaṃ surabhujeritam /
MPur, 153, 174.2 bāṇairvyoma diśaḥ pṛthvīṃ pūrayāmāsa dānavaḥ //
MPur, 153, 175.2 bāṇajālaiḥ sutīkṣṇāgraiḥ kaṅkabarhiṇavājitaiḥ //
MPur, 153, 177.1 tataḥ śatena bāṇānāṃ śakraṃ vivyādha dānavaḥ /
MPur, 153, 183.1 śarānagnikalpānvavarṣāmarāṇāṃ tato bāṇamādāya kalpānalābham /
MPur, 153, 188.1 athānamya cāpaṃ haristīkṣṇabāṇair hanatsārathiṃ daityarājasya hṛdyam /
MPur, 154, 244.1 papāta paruṣaprāṃśuḥ puṣpabāṇo vimohanaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 108.1 viṣamagnirasirbāṇaḥ sphuṭaṃ kṛtvā vibhīṣikā /
Suśrutasaṃhitā
Su, Sū., 6, 36.2 bāṇasaptāhvabandhūkakāśāsanavirājitā //
Su, Cik., 24, 74.2 bāṇavāraṃ mṛjāvarṇatejobalavivardhanam //
Sūryasiddhānta
SūrSiddh, 2, 17.2 khāṅkāṣṭau pañcaśūnyeśā bāṇarūpaguṇendavaḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 72.2 pravepamānā tadbāṇaparitrāṇaparāyaṇā //
ViPur, 1, 13, 76.2 tvāṃ hatvā vasudhe bāṇair macchāsanaparāṅmukhīm /
ViPur, 1, 21, 2.1 baleḥ putraśataṃ tvāsīd bāṇajyeṣṭhaṃ mahāmune /
ViPur, 4, 4, 42.1 tābhyāṃ tad vanam apamṛgaṃ kṛtaṃ matvaikaṃ tayor bāṇena jaghāna //
ViPur, 5, 1, 24.2 sundo 'surastathātyugro bāṇaścāpi baleḥ sutaḥ //
ViPur, 5, 4, 6.2 pṛṣṭhenaiva vahanbāṇānapāgacchanna vakṣasā //
ViPur, 5, 4, 7.2 madbāṇabhinnairjaladairāpo muktā yathepsitāḥ //
ViPur, 5, 30, 60.1 nīto 'gniḥ śataśo bāṇairdrāvitā vasavo diśaḥ /
ViPur, 5, 30, 65.1 chinneṣvaśeṣabāṇeṣu śastreṣvastreṣu ca tvaran /
ViPur, 5, 32, 7.2 bāṇasya tanayām ūṣāmupayeme dvijottama //
ViPur, 5, 32, 8.2 chinnaṃ sahasraṃ bāhūnāṃ yatra bāṇasya cakriṇā //
ViPur, 5, 32, 9.3 kathaṃ kṣayaṃ ca bāṇasya bāhūnāṃ kṛtavānhariḥ //
ViPur, 5, 32, 11.2 uṣā bāṇasutā vipra pārvatīṃ saha śambhunā /
ViPur, 5, 32, 17.1 bāṇasya mantrī kumbhāṇḍaḥ citralekhā ca tatsutā /
ViPur, 5, 33, 1.2 bāṇo 'pi praṇipatyāgre maitreyāha trilocanam /
ViPur, 5, 33, 3.2 mayūradhvajabhaṅgaste yadā bāṇa bhaviṣyati /
ViPur, 5, 33, 8.1 hateṣu teṣu bāṇo 'pi rathasthastadvadhodyataḥ /
ViPur, 5, 33, 10.2 yadūnāmācacakṣe taṃ baddhaṃ bāṇena nāradaḥ //
ViPur, 5, 33, 12.2 balapradyumnasahito bāṇasya prayayau puram //
ViPur, 5, 33, 13.2 yayau bāṇapurābhyāśaṃ nītvā tānsaṃkṣayaṃ hariḥ //
ViPur, 5, 33, 14.2 bāṇarakṣārthamatyarthaṃ yuyudhe śārṅgadhanvanā //
ViPur, 5, 33, 28.2 bāṇastatrāyayau yoddhuṃ kṛṣṇakārṣṇibalaiḥ saha //
ViPur, 5, 33, 29.1 balabhadro mahāvīryo bāṇasainyamanekadhā /
ViPur, 5, 33, 29.2 vivyādha bāṇaiḥ prabhraśya dharmataścāpalāyata //
ViPur, 5, 33, 30.2 balaṃ balena dadṛśe bāṇo bāṇaiśca cakriṇā //
ViPur, 5, 33, 30.2 balaṃ balena dadṛśe bāṇo bāṇaiśca cakriṇā //
ViPur, 5, 33, 31.1 tataḥ kṛṣṇasya bāṇena yuddhamāsītsamantataḥ //
ViPur, 5, 33, 32.2 kṛṣṇaścicheda bāṇaistān bāṇena prahitānśarān /
ViPur, 5, 33, 32.2 kṛṣṇaścicheda bāṇaistān bāṇena prahitānśarān /
ViPur, 5, 33, 32.3 bibheda keśavaṃ bāṇo bāṇaṃ vivyādha cakrabhṛt //
ViPur, 5, 33, 32.3 bibheda keśavaṃ bāṇo bāṇaṃ vivyādha cakrabhṛt //
ViPur, 5, 33, 33.1 mumucāte tathāstrāṇi bāṇakṛṣṇau jigīṣayā /
ViPur, 5, 33, 34.2 prācuryeṇa harirbāṇaṃ hantuṃ cakre tato manaḥ //
ViPur, 5, 33, 36.1 muñcato bāṇanāśāya taccakraṃ madhuvidviṣaḥ /
ViPur, 5, 33, 37.2 mumoca bāṇamuddiśya chettuṃ bāhuvanaṃ ripoḥ //
ViPur, 5, 33, 38.1 krameṇa tattu bāhūnāṃ bāṇasyācyutacoditam /
ViPur, 5, 33, 39.2 mumukṣurbāṇanāśāya vijñātastripuradviṣā //
ViPur, 5, 33, 40.2 vilokya bāṇaṃ dordaṇḍachedāsṛksrāvavarṣiṇam //
ViPur, 5, 33, 43.1 tatprasīdābhayaṃ dattaṃ bāṇasyāsya mayā prabho /
ViPur, 5, 33, 46.2 yuṣmaddattavaro bāṇo jīvatāmeṣa śaṃkara /
ViPur, 6, 6, 25.3 na tvāṃ hantuṃ vicāryaitat kopaṃ bāṇaṃ vimuñca vā //
Viṣṇusmṛti
ViSmṛ, 43, 42.2 kvacit kṣipyanti bāṇaughair utkṛtyante tathā kvacit //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 9.1, 1.10 pratiṣiddhavastudharmā niṣkriyaḥ puruṣaḥ tiṣṭhati bāṇaḥ sthāsyati sthita iti /
Yājñavalkyasmṛti
YāSmṛ, 1, 148.1 śvakroṣṭṛgardabholūkasāmabāṇārtaniḥsvane /
YāSmṛ, 3, 83.2 niḥsāryate bāṇa iva yantracchidreṇa sajvaraḥ //
Śatakatraya
ŚTr, 2, 65.2 gato moho 'smākaṃ smaraśabarabāṇavyatikarajvarajvālā śāntā tad api na varākī viramati //
ŚTr, 2, 76.2 bhrūcāpākṛṣṭamuktāḥ śravaṇapathagatā nīlapakṣmāṇa ete yāvallīlāvatīnāṃ hṛdi na dhṛtimuṣo dṛṣṭibāṇāḥ patanti //
ŚTr, 3, 18.2 durvārasmarabāṇapannagaviṣavyāviddhamugdho janaḥ śeṣaḥ kāmaviḍambitān na viṣayān bhoktuṃ na moktuṃ kṣamaḥ //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 20.2 dṛṣṭvā priye sahṛdayasya bhavenna kasya kandarpabāṇapatanavyathitaṃ hi cetaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 143.1 ketanaṃ mīnamakarau bāṇāḥ pañca ratiḥ priyā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 68.2 bhūnimbasairyakapaṭolakarañjayugmasaptacchadāgnisuṣavīphalabāṇaghoṇṭāḥ //
AṣṭNigh, 1, 74.1 bāṇaḥ smṛto nīlapuṣpaḥ dhīraśauryakaghośvarāḥ /
AṣṭNigh, 1, 108.1 śarekṣukusumau bāṇaḥ sa kāṇḍekṣunibhāṅghrikaḥ /
AṣṭNigh, 1, 219.1 phenilo hastikarkoṭaḥ kāṇḍo bāṇaḥ śaṇaḥ smṛtaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 16.2 sa ittham atyulbaṇakarṇabāṇair gatavyatho 'yād uru mānayānaḥ //
BhāgPur, 3, 3, 11.1 śambaraṃ dvividaṃ bāṇaṃ muraṃ balvalam eva ca /
BhāgPur, 3, 25, 29.1 yo yogo bhagavadbāṇo nirvāṇātmaṃs tvayoditaḥ /
BhāgPur, 4, 8, 36.2 surucyā durvacobāṇair na bhinne śrayate hṛdi //
BhāgPur, 4, 9, 29.2 mātuḥ sapatnyā vāgbāṇair hṛdi viddhas tu tān smaran /
BhāgPur, 4, 10, 8.2 ekaikaṃ yugapat sarvānahanbāṇaistribhistribhiḥ //
BhāgPur, 4, 10, 16.2 astraughaṃ vyadhamadbāṇairghanānīkamivānilaḥ //
BhāgPur, 4, 17, 25.2 śamayiṣyāmi madbāṇairbhinnāyāstava medasā //
BhāgPur, 4, 19, 14.2 jaṭilaṃ bhasmanācchannaṃ tasmai bāṇaṃ na muñcati //
BhāgPur, 4, 19, 26.2 indrāya kupito bāṇamādattodyatakārmukaḥ //
BhāgPur, 4, 26, 5.2 nyahananniśitairbāṇairvaneṣu vanagocarān //
BhāgPur, 10, 2, 2.1 anyaiścāsurabhūpālairbāṇabhaumādibhiryutaḥ /
BhāgPur, 11, 6, 18.2 patnyas tu ṣoḍaśasahasram anaṅgabāṇair yasyendriyaṃ vimathituṃ karaṇair na vibhvyaḥ //
BhāgPur, 11, 12, 5.2 vṛṣaparvā balir bāṇo mayaś cātha vibhīṣaṇaḥ //
Bhāratamañjarī
BhāMañj, 1, 637.2 vyālaṃ vyalokayanbāṇaiḥ saptabhiḥ pūritānanam //
BhāMañj, 1, 649.1 grāhaṃ jaghāna bāṇaistu pañcabhiḥ śakranandanaḥ /
BhāMañj, 1, 1067.1 yadaiva nyapatadbāṇastasmillakṣye kirīṭinaḥ /
BhāMañj, 5, 29.2 na viddhāḥ pakṣmalairbāṇaistāvannāyānti raktatām //
BhāMañj, 5, 206.1 dhanuḥśikhaḥ sphuradbāṇasphuliṅgavalayākulaḥ /
BhāMañj, 5, 337.2 bāṇabāhuvanacchedaṃ punaḥ kurvannivābabhau //
BhāMañj, 5, 620.2 arho 'si mama bāṇāgre kṣatriyācārasaṃgare //
BhāMañj, 6, 213.2 bhīṣmabāṇavibhinnāsu sūryo 'staśikharaṃ yayau //
BhāMañj, 6, 236.2 abhimanyuḥ śitairbāṇaiḥ kṣiprahastamapothayat //
BhāMañj, 6, 246.1 bāṇajālena mahatā saṃhatānāṃ samantataḥ /
BhāMañj, 6, 249.1 haiḍambabāṇanihatā vīrāstasya padānugāḥ /
BhāMañj, 6, 264.2 ekenaikena bāṇena bhinneṣu triṣu dantiṣu //
BhāMañj, 6, 270.1 tato nirantarairbāṇairbhīṣmakārmukanirgataiḥ /
BhāMañj, 6, 285.1 tato nirvivarairbāṇaiḥ śalyabhūriśravaḥśalāḥ /
BhāMañj, 6, 344.1 bhīmacāpacyutairbāṇaiḥ so 'tha kṛttarathadhvajaḥ /
BhāMañj, 6, 350.1 droṇastaṃ bāṇavarṣeṇa saṃchādya śaravarṣiṇam /
BhāMañj, 6, 367.1 sa hatvā sārathiṃ bāṇaistūrṇaṃ śantanujanmanaḥ /
BhāMañj, 6, 412.2 abhimanyuratha bāṇaiḥ samaṃ dehamivākarot //
BhāMañj, 6, 421.2 bhīṣmabāṇā narendreṣu peturhaṃsāḥ sahaḥsviva //
BhāMañj, 6, 430.1 bhīṣmacāpacyutairbāṇaiśchāditaṃ vīkṣya phalguṇam /
BhāMañj, 6, 453.1 uktvaitadbāṇajālena pārṣataḥ samapūrayat /
BhāMañj, 6, 472.1 mohayanbāṇajālena phalguṇastamavākirat /
BhāMañj, 6, 473.2 naite śikhaṇḍino bāṇāḥ śilāsaṃghātabhedinaḥ //
BhāMañj, 7, 29.2 praviśya bāṇairvidadhe viprakīrṇāṃ sahasradhā //
BhāMañj, 7, 62.1 hemanāmāṅkitairbāṇairmuhūrtādatha satyajit /
BhāMañj, 7, 71.2 parivārya raṇe droṇaṃ cakrurbāṇamayaṃ jagat //
BhāMañj, 7, 105.1 girivarṣmagajārūḍho bāṇaiḥ prāgjyotiṣeśvaraḥ /
BhāMañj, 7, 108.2 muktāṅkuśadhanurbāṇo bhagadatto 'bhavadvyasuḥ //
BhāMañj, 7, 111.1 tau bāṇavarṣiṇau pārthaśareṇaikena saṃhatau /
BhāMañj, 7, 159.2 tānbāṇavarṣiṇo vīrānvidhāya vimukhāñśaraiḥ //
BhāMañj, 7, 215.2 saubhadraṃ patitaṃ dūrādbāṇairjaghnurmahārathāḥ //
BhāMañj, 7, 242.2 api sthitaṃ taṃ madbāṇā dārayiṣyanty avāritāḥ //
BhāMañj, 7, 300.2 tulyaṃ bāṇasahasraiśca mumoha kapiketanaḥ //
BhāMañj, 7, 342.1 gāṇḍīvadhanvano bāṇānvandhyāndṛṣṭvā suyodhane /
BhāMañj, 7, 351.2 cicheda bāṇairmarmāṇi chattrāṇi ca dhanūṃṣi ca //
BhāMañj, 7, 413.1 tasya tūrṇaṃ śitairbāṇairguruḥ kṛtvā yudhi kṣayam /
BhāMañj, 7, 414.2 bāṇavarṣī kṣaṇātprāpa droṇānalapataṅgatām //
BhāMañj, 7, 429.1 tadbāṇajālanirbhinno babhāṣe ca vṛkodaraḥ /
BhāMañj, 7, 446.1 kopādabhyāyayau karṇaḥ kurvanbāṇamayaṃ jagat /
BhāMañj, 7, 464.1 tadbāṇadāritatanuḥ pāvaniḥ kopakampitaḥ /
BhāMañj, 7, 467.2 bhīmāya prāhiṇodbāṇāñjvalitāniva duḥsahān //
BhāMañj, 7, 471.1 yudhyamānānsa tānbāṇairmahārhābharaṇojjvalān /
BhāMañj, 7, 481.1 vīrānabhimukhānbāṇaviddhānpavananandanaḥ /
BhāMañj, 7, 483.1 bhīmabāṇavinirbhinnaḥ saṃstambhyādhirathirvyathām /
BhāMañj, 7, 483.2 maṇḍalīkṛtakodaṇḍaścakre bāṇamayaṃ nabhaḥ //
BhāMañj, 7, 492.2 tūrṇaṃ bāṇāvalī karṇaṃ gāṇḍīvapatitāviśat //
BhāMañj, 7, 496.1 athārjuno bāṇaśatair droṇātmajamapūrayat /
BhāMañj, 7, 522.1 hutvā prāṇānalaṃ bāṇairbhrūmadhye nihitekṣaṇaḥ /
BhāMañj, 7, 572.2 diśaḥ sampūrayan bāṇairaśvatthāmā samādravat //
BhāMañj, 7, 575.1 aśvatthāmni prabhādhāmni bāṇograkiraṇe raṇe /
BhāMañj, 7, 603.2 abhyetya pārthajalado bāṇadhārābhirāvṛṇot //
BhāMañj, 7, 610.1 tadbāṇaśatanirbhinno vyathāṃ saṃstambya sātyakiḥ /
BhāMañj, 7, 762.1 naitadvācyaṃ tvayā bhūpo bāṇaistvāmanyathā śitaiḥ /
BhāMañj, 7, 785.2 avārayatsvayaṃ kruddho bāṇavarṣairdhanaṃjayaḥ //
BhāMañj, 8, 13.2 lāṭīnetraśitāstreṇa tena bāṇairnipīḍitā //
BhāMañj, 8, 53.1 adya madbāṇadalitaṃ pārthaṃ vīkṣya yudhiṣṭhiraḥ /
BhāMañj, 8, 65.2 draṣṭāsi bāṇanakharaiḥ kuraṅga iva kātaraḥ //
BhāMañj, 8, 84.1 lakṣyābhyāse mayā vatsaḥ purā bāṇena dāritaḥ /
BhāMañj, 8, 98.2 madbāṇagocaraṃ yāto harṣādityavadannṛpaḥ //
BhāMañj, 8, 108.2 vidadhe vipulairbāṇairbhīmaḥ pretapurāśrayān //
BhāMañj, 8, 139.1 pūrakaḥ putrasaṃkhyāyāṃ bāṇastṛṇamayo yathā /
BhāMañj, 8, 182.2 bāṇapātamatikramya tasthuḥ kauravasainikāḥ //
BhāMañj, 8, 188.2 taṃ ca bhīmaṃ ca kṛṣṇaṃ ca karṇo bāṇairapūrayat //
BhāMañj, 8, 211.1 athonmamātha bāṇena dhvajaṃ kanakabhāsvaram /
BhāMañj, 9, 27.1 śastravṛṣṭiṃ tadutsṛṣṭāṃ chittvā bāṇairasaṃbhramaḥ /
BhāMañj, 12, 67.2 itaḥ pūrvamanenākṣairito bāṇaiḥ kirīṭinā //
BhāMañj, 13, 347.2 suptaṃ taṃ vāyasaṃ rātrau jaghnurbāṇena nirjane //
Garuḍapurāṇa
GarPur, 1, 6, 46.1 baleḥ putraśataṃ tvāsīd bāṇajyeṣṭhaṃ vṛṣadhvaja /
GarPur, 1, 19, 6.1 nāgabhogaḥ kramājjñeyo rātrau bāṇavivartanaiḥ /
GarPur, 1, 19, 9.2 bāṇadviṣaḍvahnivājiyugabhūr ekabhāgataḥ //
GarPur, 1, 24, 8.2 ratiḥ prītiḥ kāmadevaḥ pañca bāṇāśca yoginī //
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 53, 5.2 makareṇāṅkitaḥ khaḍgabāṇakuntādisaṃgrahī //
GarPur, 1, 96, 51.1 śvakroṣṭugardabholūkasāmabāṇārtaniḥsvane /
GarPur, 1, 132, 8.1 bāṇacāpadharaṃ śyāmaṃ dale cāṅgāni madhyataḥ /
GarPur, 1, 143, 18.1 rāmo 'pi preṣayāmāsa bāṇairyamapuraṃ ca tān /
GarPur, 1, 143, 35.2 sarvairindrajito bāṇairdṛṣṭvā rāvaṇamabravīt //
GarPur, 1, 144, 9.2 bāṇabāhusahasraṃ ca chinnaṃ bāhudvayaṃ hyabhūt //
GarPur, 1, 145, 26.1 śikhaṇḍyarjunabāṇaiśca bhīṣmaḥ śaraśataiścitaḥ /
GarPur, 1, 145, 31.2 dinārdhena hataḥ śalyo bāṇairjvalanasannibhaiḥ //
Gītagovinda
GītGov, 3, 2.1 itaḥ tataḥ tām anusṛtya rādhikām anaṅgabāṇavraṇakhinnamānasaḥ /
GītGov, 3, 23.1 bhrūpallavam dhanuḥ apāṅgataraṅgitāni bāṇāḥ guṇaḥ śravaṇapāliḥ iti smareṇa /
GītGov, 10, 8.2 kusumaśarabāṇabhāvena yadi rañjayasi kṛṣṇam idam etat anurūpam //
Kathāsaritsāgara
KSS, 1, 6, 102.2 adya cāhaṃ vimukto 'smi śāpādbāṇāhatastvayā //
KSS, 2, 5, 29.1 vatseśo 'pi tamāyāntaṃ pathi bāṇairayodhayat /
KSS, 6, 1, 2.1 namaḥ kāmāya yadbāṇapātairiva nirantaram /
KSS, 6, 1, 142.1 tathā ca pūrvaṃ bāṇena yuddhayogyam ariṃ haraḥ /
KSS, 6, 1, 167.2 aṭavīm ekadā bāṇān ahaṃ kṣeptuṃ gato 'bhavam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 302.2 nīlaścārtagalaḥ prokto bāṇaodanapākyapi //
Rasamañjarī
RMañj, 6, 123.1 devapuṣpaṃ bāṇamitaṃ sarvaṃ saṃmardya yatnataḥ /
Rājanighaṇṭu
RājNigh, Parp., 7.2 navabāṇamitāḥ kṣudrakṣupāḥ proktā yathākramāt //
RājNigh, Parp., 87.2 sitapuṣpī sarpadantī nāginī bāṇabhūmitā //
RājNigh, Pipp., 61.2 kālameṣī sugandhā ca vijñeyā bāṇabhūhvayā //
RājNigh, Pipp., 211.2 paṭṭī lākṣāprasādaś ca valkalo bāṇabhūhvayaḥ //
RājNigh, Mūl., 13.2 evaṃ caturvidhaṃ dravyaṃ bāṇakhaṃ candrasaṃyutam //
RājNigh, Mūl., 35.2 dhanuṣyo dṛḍhakāṇḍaś ca vijñeyo bāṇabhūmitaḥ //
RājNigh, Mūl., 110.2 karavīrakandasaṃjño jñeyas tilacitrapattrako bāṇaiḥ //
RājNigh, Mūl., 213.2 sudīrghā rājilaphalā bāṇaiḥ kulakakarkaṭī //
RājNigh, Śālm., 81.1 śaro bāṇa iṣuḥ kāṇḍa utkaṭaḥ sāyakaḥ kṣuraḥ /
RājNigh, Kar., 137.2 bāṇo bāṇā dāsī kaṇṭārtagalā ca saptasaṃjñā syāt //
RājNigh, Kar., 180.2 nīlapadmaṃ ca bāṇāhvaṃ nīlādikamalābhidham //
RājNigh, Āmr, 131.1 laghvādyumbarāhvā syād bāṇāhvā ca prakīrtitā /
RājNigh, 12, 5.3 śrīveṣṭośīranalikā munibāṇamitāhvayāḥ //
RājNigh, 13, 7.2 rājāvartaḥ perojaṃ syād ubhau bāṇāś ca saṃkhyayā //
RājNigh, 13, 57.2 rañjakaṃ rasagarbhaṃ ca bāṇabhūsaṃkhyasaṃmitam //
RājNigh, 13, 139.2 bāṇasaṃkhyābhidhaṃ proktaṃ tārahema dvidhā matam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 25.0 tathā ca bāṇasya dhautāśani nabhasīti //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 36.1 ṛṣibāṇenduvarṣāntaṃ saṃsthitaṃ ca mahātalam /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 7.3 vedākṣivasurandhrāstu bāṇasaṃkhyajalāntakāḥ /
Ānandakanda
ĀK, 1, 4, 137.2 bāṇāṅkolabalāraṃbhāsphotānāṃ pīlukasya vā //
ĀK, 1, 22, 38.2 badhnīyāddakṣiṇe haste bāṇastambhaḥ prajāyate //
ĀK, 1, 22, 86.2 kuryāt kuravavandākaṃ hastasthaṃ bāṇavāraṇam //
ĀK, 2, 8, 209.2 bāṇasaṃkhyābhidhaṃ śastaṃ tārahema dvidhākṛtaḥ //
Āryāsaptaśatī
Āsapt, 1, 37.2 prāgalbhyam adhikam āptuṃ vāṇī bāṇo babhūveti //
Āsapt, 2, 192.2 tṛṇabāṇas tṛṇadhanvā tṛṇaghaṭitaḥ kapaṭapuruṣo 'yam //
Āsapt, 2, 240.1 tāṃ tāpayanti manmathabāṇās tvāṃ prīṇayanti bata subhaga /
Āsapt, 2, 275.2 yānti mṛgavallabhāyāḥ pulindabāṇārditāḥ prāṇāḥ //
Āsapt, 2, 388.2 kṛtvā jvaram ātmīyaṃ jigāya bāṇaṃ raṇe viṣṇuḥ //
Āsapt, 2, 399.1 bāṇaṃ harir iva kurute sujano bahudoṣam apy adoṣam iva /
Āsapt, 2, 652.2 nipatati nikāmatīkṣṇaṃ kaṭākṣabāṇo 'rjunapraṇayī //
Āsapt, 2, 664.2 locanabāṇamucāntarbhrūdhanuṣā kiṇa ivollikhitaḥ //
Āsapt, 2, 674.1 pūrvair vibhinnavṛttāṃ guṇāḍhyabhavabhūtibāṇaraghukāraiḥ /
Śukasaptati
Śusa, 4, 5.7 hrīnāśonmādamūrcchāmaraṇamiti jagadyātyavasthā deśaitāḥ lagnairyatpuṣpabāṇaiḥ sa jayati madanaḥ saṃnirastānyadhanvī //
Śusa, 19, 2.13 bhrūcāpākṛṣṭamuktāḥ śravaṇapathajuṣo nīlapakṣmāṇa ete yāvallīlāvatīnāṃ na hṛdi dhṛtimuṣo dṛṣṭibāṇāḥ patanti //
Caurapañcaśikā
CauP, 1, 24.2 śṛṅgāranāṭakarasottamapānapātrīṃ kāntāṃ smarāmi kusumāyudhabāṇakhinnām //
Dhanurveda
DhanV, 1, 27.2 tataḥ praṇamya gurave dhanurbāṇān nivedayet //
DhanV, 1, 41.1 hīne tu saṃdhite bāṇe saṃgrāme bhaṅgakārakam /
DhanV, 1, 65.1 sarvalohāstu ye bāṇā nārācāste prakīrtitāḥ /
DhanV, 1, 66.1 nālikā laghavo bāṇā nālayantreṇa coditāḥ /
DhanV, 1, 114.1 truṭyate vā guṇo yatra prathame bāṇamokṣaṇe /
DhanV, 1, 116.2 sthānakaṃ tu tataḥ kuryād bāṇopari karaṃ nyaset //
DhanV, 1, 119.1 yācitavyā gurorājñā bāṇasyākarṣaṇaṃ prati /
DhanV, 1, 119.2 prāṇavāyuṃ prayatena bāṇena saha pūrayet //
DhanV, 1, 122.1 puṣpavaddhārayed bāṇaṃ sarpavat pīḍayeddhanuḥ /
DhanV, 1, 125.2 gopucchamukhabāṇena siṃhakarṇena muṣṭinā //
DhanV, 1, 129.2 kṣepaṇaṃ ca tvarāyukto bāṇasya kurute tu yaḥ //
DhanV, 1, 131.2 muṣṭyā patākayā bāṇaṃ strīsaṃjñaṃ dūrapātanam //
DhanV, 1, 137.2 catasro gatayaḥ proktāḥ bāṇaskhalanahetavaḥ //
DhanV, 1, 141.1 ākarṣaṇe caiva bāṇasya cāpe muṣṭiradho bhavet /
DhanV, 1, 142.1 lakṣyabāṇāgradṛṣṭīṇāṃ saṃhatistu yadā bhavet /
DhanV, 1, 142.2 tadānīm ujjhito bāṇo lakṣyānna calati dhruvam //
DhanV, 1, 145.1 yasya tṛṇasamā bāṇā yat saṃdhānasamaṃ dhanuḥ /
DhanV, 1, 147.2 tāni bhittvaikabāṇena dṛḍhaghātī bhavennaraḥ //
DhanV, 1, 148.2 tasya bāṇo gajendrasya kāyaṃ nirbhidya gacchati //
DhanV, 1, 151.1 bāṇabhaṅgakarāvarttaṃ kāṣṭhacchedanam eva ca /
DhanV, 1, 153.1 saṃmukhaṃ bāṇam āyāntaṃ tiryagbāṇaṃ na saṃcaret /
DhanV, 1, 153.1 saṃmukhaṃ bāṇam āyāntaṃ tiryagbāṇaṃ na saṃcaret /
DhanV, 1, 153.2 prāptaṃ śareṇa yaśchindyād bāṇacchedī sa ucyate //
DhanV, 1, 162.2 tato bāṇena taṃ hanyāt tadavadhānena dhīmatā /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 52.2 bāṇasya darpahananaṃ kṛtvāpnuhi svapautrakam //
GokPurS, 11, 85.1 ikṣvākuś ca yayātiś ca bāṇo nāma mahāsuraḥ /
Haribhaktivilāsa
HBhVil, 3, 110.2 kāmabāṇena vivaśāś ciram āśleṣeṇotsukāḥ //
HBhVil, 5, 194.1 tadatilalitamandacillicāpacyutaniśitekṣaṇamārabāṇavṛṣṭyā /
Janmamaraṇavicāra
JanMVic, 1, 72.2 niḥsāryate bāṇa iva yantracchidreṇa sajvaraḥ //
Kokilasaṃdeśa
KokSam, 2, 52.2 bāṇaṃ muñcan parisaracaro na svapan nāpi khādan kṛtsnaṃ jānātyalasagamane kevalaṃ pañcabāṇaḥ //
Rasakāmadhenu
RKDh, 1, 5, 4.1 kadalīmusalīśigrutāmbūlībāṇapīlukam /
Rasasaṃketakalikā
RSK, 5, 5.2 kṛtvā guñjāsamānām iṣuśararasadigvahnibāṇeṣudigbhir dadyācchleṣmānilārśo jvaraṃ jaṭharaṃ kaphetāṃ vaṭīṃ śaṅkarākhyām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 4.1 bāṇāsuraprabhṛtibhirjambhaśumbhapurogamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 11.2 bāṇo nāma mahāvīryo dānavo baladarpitaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 27.2 bāṇo nāmeti vikhyāto yasya tattripuraṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 26, 53.2 bāṇasya dānavendrasya sarvalokabhayāvaham //
SkPur (Rkh), Revākhaṇḍa, 26, 57.2 bāṇasya tatpuraśreṣṭham ṛddhivṛddhisamāyutam //
SkPur (Rkh), Revākhaṇḍa, 26, 61.2 evaṃ guṇagaṇākīrṇaṃ bāṇasya puramuttamam //
SkPur (Rkh), Revākhaṇḍa, 26, 62.2 bāṇasya bhavanaṃ divyaṃ sarvaṃ kāñcanabhūṣitam //
SkPur (Rkh), Revākhaṇḍa, 26, 66.1 evaṃ guṇagaṇākīrṇaṃ bāṇasya bhavanottamam /
SkPur (Rkh), Revākhaṇḍa, 26, 68.2 śīghraṃ bāṇāya cācakṣva nārado dvāri tiṣṭhati //
SkPur (Rkh), Revākhaṇḍa, 26, 69.2 sabhāmadhyagataṃ bāṇaṃ vijñaptum upacakrame //
SkPur (Rkh), Revākhaṇḍa, 26, 72.1 dvārapālasya tadvākyaṃ śrutvā bāṇastvarānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 77.1 papraccha kuśalaṃ cāpi muniṃ bāṇāsuraḥ svayam //
SkPur (Rkh), Revākhaṇḍa, 27, 7.3 ājanmajanma me bhartā bhavedbāṇo dvijottama //
SkPur (Rkh), Revākhaṇḍa, 27, 8.1 nānyo hi daivataṃ tāta muktvā bāṇaṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 28, 3.1 gato 'haṃ svāminirdeśād yatra tadbāṇamandiram /
SkPur (Rkh), Revākhaṇḍa, 28, 3.2 dṛṣṭā bāṇaṃ yathānyāyaṃ gato hyantaḥpuraṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 28, 4.1 tatra bhāryāsahasrāṇi dṛṣṭvā bāṇasya dhīmataḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 7.1 sa ca me bhaktinirato bāṇo loke ca viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 9.2 viṣṇuṃ sanātanaṃ devaṃ bāṇe dhyātvā trilocanaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 23.1 mumoca sahasā bāṇaṃ purasya vadhakāṅkṣayā /
SkPur (Rkh), Revākhaṇḍa, 28, 63.2 bāṇabhrātā ca bāṇaśca kravyādavyāghravaktrakau //
SkPur (Rkh), Revākhaṇḍa, 28, 63.2 bāṇabhrātā ca bāṇaśca kravyādavyāghravaktrakau //
SkPur (Rkh), Revākhaṇḍa, 28, 70.2 evaṃ dṛṣṭvā tato bāṇo dahyamāna uvāca ha //
SkPur (Rkh), Revākhaṇḍa, 28, 83.1 evamuktvā mahābhāgo bāṇo bhaktimatāṃ varaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 101.1 etadbāṇakṛtaṃ stotraṃ śrutvā devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 130.1 nirvāpya tad bāṇapuraṃ revayā saha saṃgatā /
SkPur (Rkh), Revākhaṇḍa, 38, 37.1 kāmabāṇahatā cānyā bāhubhyāṃ pīḍya sustanau /
SkPur (Rkh), Revākhaṇḍa, 48, 3.2 vyasṛjadbāṇamāgneyaṃ dahyatāmiti cintayan //
SkPur (Rkh), Revākhaṇḍa, 48, 5.1 tato 'sau cintayāmāsa kena bāṇo visarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 6.1 tato 'ndhako mṛdhe kruddho bāṇamārgeṇa nirgataḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 6.2 sa dṛṣṭvā bāṇamārgeṇa cāpahastaṃ janārdanam //
SkPur (Rkh), Revākhaṇḍa, 48, 51.2 mārutaṃ nāśitaṃ bāṇaiḥ sarpais tatra na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 53.2 nārasiṃhāstrabāṇena gāruḍāstraṃ praśāmitam //
SkPur (Rkh), Revākhaṇḍa, 67, 16.2 evaṃ saṃcintayāmāsa kāmabāṇena pīḍitaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 57.1 tataḥ kruddhena daityena hyāgneyaṃ bāṇamuttamam //
SkPur (Rkh), Revākhaṇḍa, 120, 4.1 baliputro 'bhavad bāṇastasmādapi ca śambaraḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 42.2 adya tvāṃ niśitairbāṇairneṣyāmi yamasādanam //
SkPur (Rkh), Revākhaṇḍa, 159, 42.2 nirgacchate bāṇa iva yantracchidreṇa sajvaraḥ //
Sātvatatantra
SātT, 2, 56.1 bāṇāsurasya samare mama vīryanāśāl labdhāmaratvam adhikaṃ yudhi bhūpabandhūn /
SātT, 2, 63.1 yasmād uṣāharaṇato bhujavīryanāśād bāṇo bhaviṣyati śivānugaśāntadehaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 151.1 nandakīyadusenāḍhyo 'kṣayabāṇaniṣaṅgavān /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 173.2 pārthabāṇagataprāṇavīrakaivalyarūpadaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.14 puṣyarkṣe hastarkṣe vā strīpuṣpeṇa saha gorocanakaśmīrakuṅkumaśvetacandanaraktacandanakastūrīkarpūrahastimadena sahābhimantrya tilakaṃ kuryāt tadā strī kāmabāṇavimohitā vihvalā bhavati /
UḍḍT, 9, 3.16 iti kāmabāṇatilakam /
UḍḍT, 15, 11.1 puṣyanakṣatre kuṅkumāvartitena bāṇena dūrastham api lakṣyaṃ bālo 'pi vidhyate /