Occurrences

Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Avadānaśataka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Kathāsaritsāgara
Śukasaptati
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Pāraskaragṛhyasūtra
PārGS, 2, 14, 4.2 sapta ca vāruṇīr imāḥ prajāḥ sarvāśca rājabāndhavaiḥ svāhā //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 17, 2.0 puṇyāhaṃ vācayitvājyena vyāhṛtīr hutvā bāndhavaiḥ saha dhāma bhuñjīta //
VaikhGS, 3, 2, 5.0 vastragandhābharaṇādīni saṃbhṛtya kanikradādinā kanyāgṛhaṃ saha bāndhavairgatvā teja āyuḥ śriyamiti vastrādinālaṃkṛtya prajāpatiḥ somamiti tathābharaṇamāropyādadītetyeke //
Avadānaśataka
AvŚat, 3, 2.8 sa śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavair ucyate devatāyācanaṃ kuruṣveti //
Mahābhārata
MBh, 1, 68, 70.2 yad ahaṃ bāndhavaistyaktā bālye saṃprati ca tvayā /
MBh, 1, 75, 7.3 pūrvaṃ madbāndhavaiḥ saha /
MBh, 1, 115, 28.13 ityevaṃ kathayantaste vṛṣṇayaḥ saha bāndhavaiḥ /
MBh, 1, 118, 30.1 yathaiva pāṇḍavā bhūmau suṣupuḥ saha bāndhavaiḥ /
MBh, 1, 148, 16.2 sahaivaitair gamiṣyāmi bāndhavair adya rākṣasam /
MBh, 1, 151, 25.60 samāhūya prakṛtayaḥ sahitāḥ sarvabāndhavaiḥ /
MBh, 1, 197, 1.2 rājan niḥsaṃśayaṃ śreyo vācyastvam asi bāndhavaiḥ /
MBh, 1, 199, 9.23 bāndhavaiḥ sahitāḥ sarvair mā śokaṃ kuru mādhavi //
MBh, 1, 199, 25.44 snātvā hyavabhṛthasnānaṃ modantāṃ bāndhavaiḥ saha /
MBh, 1, 199, 25.54 gāndhāriputrāḥ śocantaḥ sarve te saha bāndhavaiḥ /
MBh, 1, 209, 24.11 bāndhavaiḥ sahitā bhadre nandase tvam anindite /
MBh, 1, 212, 1.180 nivedyatāṃ mahāprājña śrotavyaṃ yadi bāndhavaiḥ /
MBh, 1, 212, 1.195 sadāraiḥ sānuyātraiśca saputraiśca sabāndhavaiḥ /
MBh, 1, 212, 1.237 antardvīpaṃ gato bhadre putraiḥ pautraiḥ sabāndhavaiḥ /
MBh, 1, 212, 1.287 vayaṃ dhanyāḥ sma lokeṣu bāndhavaiḥ sahitā vibho /
MBh, 3, 199, 32.1 samṛddhaiś ca na nandanti bāndhavā bāndhavair api /
MBh, 4, 12, 24.2 virāṭaḥ paramaṃ harṣam agacchad bāndhavaiḥ saha //
MBh, 4, 23, 28.2 dhruvaṃ ca śreyasā rājā yokṣyate saha bāndhavaiḥ //
MBh, 5, 5, 13.1 tataḥ saṃpreṣayāmāsa virāṭaḥ saha bāndhavaiḥ /
MBh, 5, 21, 2.1 diṣṭyā kuśalinaḥ sarve pāṇḍavāḥ saha bāndhavaiḥ /
MBh, 5, 86, 11.2 tasmin vācyāḥ priyā vāco bhavatā bāndhavaiḥ saha //
MBh, 5, 126, 37.1 ugrasenasutaḥ kaṃsaḥ parityaktaḥ sa bāndhavaiḥ /
MBh, 5, 173, 1.4 bāndhavair viprahīnāsmi śālvena ca nirākṛtā //
MBh, 5, 183, 13.2 antarikṣe sthito hyasmi tair viprair bāndhavair iva /
MBh, 5, 193, 55.2 mudaṃ ca paramāṃ lebhe pāñcālyaḥ saha bāndhavaiḥ //
MBh, 6, 44, 36.1 putrān anye pitṝn anye bhrātṝṃśca saha bāndhavaiḥ /
MBh, 7, 84, 29.1 sa pūjyamānaḥ pitṛbhiḥ sabāndhavair ghaṭotkacaḥ karmaṇi duṣkare kṛte /
MBh, 7, 89, 24.2 tathā putraiśca me tāta jñātibhiśca sabāndhavaiḥ //
MBh, 9, 8, 35.2 krośadbhir bāndhavaiścānye bhayārtā na nivartire //
MBh, 10, 9, 37.1 bhavatprasādād asmābhiḥ samitraiḥ sahabāndhavaiḥ /
MBh, 12, 81, 36.1 ātmānam eva jānāti nikṛtaṃ bāndhavair api /
MBh, 12, 169, 36.1 kiṃ te dhanair bāndhavair vāpi kiṃ te kiṃ te dārair brāhmaṇa yo mariṣyasi /
MBh, 12, 235, 13.1 vṛddhabālāturair vaidyair jñātisaṃbandhibāndhavaiḥ /
MBh, 12, 309, 80.2 tam āhuḥ puṇyakarmāṇam aśocyaṃ mitrabāndhavaiḥ //
MBh, 13, 14, 189.1 kṣīrodanaṃ ca bhuñjīyām akṣayaṃ saha bāndhavaiḥ /
MBh, 15, 41, 7.1 evaṃ samāgatāḥ sarve gurubhir bāndhavaistathā /
Manusmṛti
ManuS, 4, 179.2 bālavṛddhāturair vaidyair jñātisambandhibāndhavaiḥ //
ManuS, 5, 70.1 nātrivarṣasya kartavyā bāndhavair udakakriyā /
ManuS, 5, 74.2 asaṃnidhāv ayaṃ jñeyo vidhiḥ sambandhibāndhavaiḥ //
ManuS, 8, 166.2 dātavyaṃ bāndhavais tat syāt pravibhaktair api svataḥ //
ManuS, 11, 183.1 patitasyodakaṃ kāryaṃ sapiṇḍair bāndhavair bahiḥ /
ManuS, 11, 184.2 ahorātram upāsīrann aśaucaṃ bāndhavaiḥ saha //
Rāmāyaṇa
Rām, Ay, 44, 18.1 diṣṭyā tvāṃ guha paśyāmi arogaṃ saha bāndhavaiḥ /
Rām, Ay, 98, 61.2 anuśādhi svadharmeṇa dharmajña saha bāndhavaiḥ //
Rām, Ay, 98, 62.1 ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ /
Rām, Ār, 47, 28.1 hantedānīṃ sakāmā tu kaikeyī bāndhavaiḥ saha /
Rām, Yu, 6, 7.2 mitrair vāpi samānārthair bāndhavair api vā hitaiḥ //
Rām, Yu, 108, 11.1 suhṛdbhir bāndhavaiścaiva jñātibhiḥ svajanena ca /
Rām, Yu, 115, 24.1 rāvaṇaṃ bāndhavaiḥ sārdhaṃ hatvā labdhaṃ mahātmanā /
Divyāvadāna
Divyāv, 7, 143.0 tasya dārakasya mātā saṃlakṣayati adya gṛhapatipatnī suhṛtsambandhibāndhavaiḥ saha śramaṇabrāhmaṇabhojanena vyagrā bhaviṣyati //
Kāmasūtra
KāSū, 3, 1, 19.1 svāmivad vicared yatra bāndhavaiḥ svaiḥ puraskṛtaḥ /
KāSū, 4, 2, 36.1 sā bāndhavair nāyakād āpānakodyānaśraddhādānamitrapūjanādi vyayasahiṣṇu karma lipseta //
Kātyāyanasmṛti
KātySmṛ, 1, 335.1 sanābhibhir bāndhavaiś ca yad bhuktaṃ svajanais tathā /
KātySmṛ, 1, 920.1 bhaginyo bāndhavaiḥ sārdhaṃ vibhajeran sabhartṛkāḥ /
Kūrmapurāṇa
KūPur, 2, 23, 79.2 daśāhaṃ bāndhavaiḥ sārdhaṃ sarve caivārdravāsasaḥ //
KūPur, 2, 23, 81.1 dvitīye 'hani kartavyaṃ kṣurakarma sabāndhavaiḥ /
KūPur, 2, 23, 81.2 caturthe bāndhavaiḥ sarvair asthnāṃ saṃcayanaṃ bhavet /
Liṅgapurāṇa
LiPur, 1, 44, 44.1 sānvayaṃ ca gṛhītveśas tathā saṃbandhibāndhavaiḥ /
LiPur, 1, 92, 179.2 sa bhṛtyaputradāraiś ca tathā saṃbandhibāndhavaiḥ //
LiPur, 1, 107, 54.1 bhuṅkṣva bhogānyathākāmaṃ bāndhavaiḥ paśya vatsa me /
LiPur, 2, 22, 82.1 putrapautrādimitraiśca bāndhavaiś ca samantataḥ /
Matsyapurāṇa
MPur, 141, 64.2 teṣāṃ nivāpe dattaṃ hi tatkulīnaistu bāndhavaiḥ //
MPur, 141, 72.1 teṣāṃ lokāntarasthānāṃ bāndhavairnāmagotrataḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 48.1 asatsu devareṣu strī bāndhavair yā pradīyate /
Tantrākhyāyikā
TAkhy, 2, 159.1 arthena hīnaḥ puruṣas tyajyate mitrabāndhavaiḥ /
Viṣṇupurāṇa
ViPur, 2, 13, 46.1 pitaryuparate so 'tha bhrātṛbhrātṛvyabāndhavaiḥ /
Viṣṇusmṛti
ViSmṛ, 20, 31.2 bāndhavais tasya kiṃ kāryaṃ śocadbhir atha vā na vā //
ViSmṛ, 20, 35.2 mānuṣye ca tathāpnoti śrāddhaṃ dattaṃ svabāndhavaiḥ //
ViSmṛ, 22, 61.1 sarvasyaiva pretasya bāndhavaiḥ sahāśrupātaṃ kṛtvā snānena //
Yājñavalkyasmṛti
YāSmṛ, 1, 157.2 vṛddhabālāturācāryavaidyasaṃśritabāndhavaiḥ //
YāSmṛ, 3, 11.1 śleṣmāśru bāndhavair muktaṃ preto bhuṅkte yato 'vaśaḥ /
Bhāratamañjarī
BhāMañj, 5, 351.1 yadbhujyate na nijavadbāndhavaiḥ sasuhṛjjanaiḥ /
BhāMañj, 14, 3.1 mohamūrcchākule tasminviṣaṇṇe saha bāndhavaiḥ /
Kathāsaritsāgara
KSS, 3, 4, 247.1 tatra snehākulairyadyadukto 'bhūdbhṛtyabāndhavaiḥ /
KSS, 4, 2, 156.1 tato 'haṃ pitṛśokārtaḥ kathaṃcid bāndhavair dhṛtim /
KSS, 4, 3, 13.1 āgatā deva vijñaptyai kāpi strī bāndhavair vṛtā /
Śukasaptati
Śusa, 11, 23.1 tayā ca phūtkṛte kimidamiti kurvāṇo bāndhavaiḥ saha dhāvito bhartā /
Dhanurveda
DhanV, 1, 39.2 jñātidhṛṣṭaṃ tu sodvegaṃ kalaho bāndhavaiḥ saha //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 48.2 śrotumicchāmyaśeṣeṇa ṛṣibhiḥ saha bāndhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 5.3 jātaṃ tatkathayasveti śṛṇvataḥ saha bāndhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 76.2 nyavedayacca tadrājyamātmānaṃ bāndhavaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 26, 94.2 bāndhavaiḥ pūjyate nityaṃ yaiḥ kṛtaiḥ kathayāmi te //
SkPur (Rkh), Revākhaṇḍa, 28, 103.1 putrapautraprapautraiśca bāndhavaiḥ saha bhāryayā /
SkPur (Rkh), Revākhaṇḍa, 56, 130.2 mātrā pitrā na me kāryaṃ nāpi svajanabāndhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 65, 2.3 kathyatāṃ me ca tatsarvaṃ saṃkṣepātsaha bāndhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 7.4 śṛṇuṣva tasmātsaha bāndhavaiśca kathāmimāṃ pāpaharāṃ praśastām //
SkPur (Rkh), Revākhaṇḍa, 85, 3.2 yuṣmadvāṇījalasnāto nirduḥkhaḥ saha bāndhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 126.1 imāṃ tu vikalāṃ dīnāṃ vihīnāṃ sutabāndhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 6.2 tvatprasādena te sarve śrutā me saha bāndhavaiḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 47.2 vidveṣaṇaṃ paraṃ teṣāṃ suhṛdbhir bāndhavaiḥ saha //