Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 3, 4.0 bārhataṃ praugaṃ kuryād ity āhuḥ śrīr vai bṛhatī śrīmān bhavatīti //
AĀ, 1, 4, 3, 4.0 bārhatīṃ tṛcāśītiṃ śaṃsaty antarikṣaloko vai bārhatī tṛcāśītir yad evāntarikṣaloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 4.0 bārhatīṃ tṛcāśītiṃ śaṃsaty antarikṣaloko vai bārhatī tṛcāśītir yad evāntarikṣaloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 5, 1, 4, 2.0 saptabhiś chandobhiś caturuttaraiḥ sthānāny asyordhvam udgṛhṇīyād daśabhir vā gāyatreṇa tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā bārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tveti //
AĀ, 5, 2, 2, 7.0 bārhata uttaraḥ //
AĀ, 5, 2, 2, 14.0 rāthantaro dakṣiṇaḥ pakṣaḥ pañcadaśastoma ekaśataṃ vasiṣṭhaprāsāho bārhata uttaraḥ saptadaśastomo dviśataṃ bharadvājaprāsāhaḥ //
AĀ, 5, 2, 4, 1.0 bārhatī tṛcāśītiḥ //
Aitareyabrāhmaṇa
AB, 4, 3, 2.0 yadindra pṛtanājye 'yaṃ te astu haryata ity uṣṇihaś ca bṛhatīś ca vyatiṣajaty auṣṇiho vai puruṣo bārhatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad uṣṇik ca bṛhatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 10, 5.0 yad u bārhataḥ pragāthas tena bṛhatīṃ nātiśaṃsati //
AB, 4, 10, 8.0 yad u bārhataḥ pragāthas tena bṛhatīṃ nātiśaṃsati //
AB, 4, 10, 10.0 sūracakṣasa iti tena sūryaṃ nātiśaṃsati yad u bārhataḥ pragāthas tena bṛhatīṃ nātiśaṃsati //
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 4, 31, 11.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 13.0 ubhayaṃ śṛṇavac ca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 2.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 4, 19.0 pibā somam indra mandatu tvā śrudhī havaṃ vipipānasyādrer iti vairājam pṛṣṭham bhavati bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 21.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 5, 6.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 7.0 ā no yajñaṃ divispṛśam ā no vāyo mahe tane rathena pṛthupājasā bahavaḥ sūracakṣasa imā u vāṃ diviṣṭayaḥ pibā sutasya rasino devaṃ devaṃ vo 'vase devaṃ devam bṛhad u gāyiṣe vaca iti bārhatam praugam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 12, 14.0 revatīr naḥ sadhamāde revāṁ id revata stoteti raivatam pṛṣṭham bhavati bārhate 'hani ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 16.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 18, 23.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 18, 24.0 ubhayaṃ śṛṇavacca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hany aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 19, 8.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 30, 4.0 rāthaṃtarī vai rātry ahar bārhatam agnir vai rathaṃtaram ādityo bṛhad ete ha vā enaṃ devate bradhnasya viṣṭapaṃ svargaṃ lokaṃ gamayato ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 7, 1, 3.0 tā vā etāḥ ṣaṭtriṃśatam ekapadā yajñaṃ vahanti ṣaṭtriṃśadakṣarā vai bṛhatī bārhatāḥ svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 1, 20.0 upavatyagriyavatī ca vyatyāsaṃ pratipadau rāthantarabārhatāni cājyāni //
DrāhŚS, 8, 1, 23.0 pārthayāme vā bārhatānām //
Gopathabrāhmaṇa
GB, 1, 1, 21, 1.0 tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gāthā nārāśaṃsīr upaniṣado 'nuśāsanānīti vṛdhat karad ruhan mahat tac cham om iti vyāhṛtīḥ svaraśamyanānātantrīḥ svaranṛtyagītavāditrāṇy anvabhavac caitrarathaṃ daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dhruvām ūrdhvāṃ diśaṃ hemantaśiśirāv ṛtū śrotram adhyātmaṃ śabdaśravaṇam itīndriyāṇy anvabhavat //
GB, 1, 3, 18, 34.0 bārhato vai svargo lokaḥ //
GB, 1, 4, 12, 7.0 bārhato vai svargo lokaḥ //
GB, 2, 3, 20, 26.0 yad u bṛhatyā pratipadyate bārhato vā eṣa ya eṣa tapati //
GB, 2, 4, 1, 2.0 kas tam indra tvāvasum iti bārhataḥ pragāthaḥ //
GB, 2, 4, 2, 2.0 ud u tye madhumattamā gira iti bārhataḥ pragāthaḥ //
GB, 2, 4, 3, 2.0 ud in nv asya ricyata iti bārhataḥ pragāthaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 128, 11.0 yad upasthitaṃ tad bārhatam //
JB, 1, 128, 13.0 ya ubhayatodantās te bārhatāḥ //
JB, 1, 128, 15.0 yordhvā sā bārhatī //
JB, 1, 129, 10.0 yadi bārhataḥ somaḥ syād bṛhati prastute brūyād divaṃ pitaram upaśraye bṛhan mā mā hiṃsīr iti //
JB, 1, 130, 5.0 yadi bārhataḥ somaḥ syād rathantaraṃ nāntariyāt //
JB, 1, 137, 15.0 yo vai bṛhato bārhataṃ padaṃ vedoru prajayā paśubhiḥ prathate //
JB, 1, 137, 16.0 dvādaśākṣaraṃ vāva bṛhato bārhataṃ padam //
JB, 1, 154, 7.0 tasmād ubhe rūpe gāyed yac ca rāthantaraṃ yac ca bārhatam //
JB, 1, 192, 8.0 yat pañcatriṃśadakṣarāsu stuyuḥ paraṃ rūpam upapadyeran bārhatam //
JB, 1, 294, 4.0 ye bārhatā bṛhat te //
JB, 1, 294, 11.0 yā rāthantarī vāg āsīd bārhatān sā paśūn āviśat //
JB, 1, 294, 12.0 yā bārhatī rāthantarān sā //
JB, 1, 294, 14.0 sā bārhatīṃ vācaṃ vadati bhā iti parācīm eva //
JB, 1, 294, 16.0 ajā vai bārhaty ūrdhvevākrāntā //
JB, 1, 295, 6.0 tasmāt puruṣa ubhayīṃ vācaṃ vadati yā ca rāthantarī yā ca bārhatī //
JB, 1, 295, 8.0 ye bārhatā bārhatīṃ te //
JB, 1, 295, 8.0 ye bārhatā bārhatīṃ te //
JB, 1, 295, 10.0 sa ya etad evaṃ veda puruṣo bṛhadrathantarayoḥ saṃkrośa ity ubhe hāsmin paśavaḥ saṃkrośante ye ca rāthantarā ye ca bārhatāḥ //
JB, 1, 297, 4.0 ye bārhatā bṛhat te //
JB, 1, 297, 6.0 atha ye bārhatās te 'ttāraḥ //
JB, 1, 297, 8.0 atha yasmād bṛhataḥ stobhena pariṣṭubhya prastauti tasmād bārhatāḥ paśavo māṃsapratiṣṭhānā attāraḥ //
JB, 1, 299, 17.0 atha yad ṛcam atisvarati tad bārhatam //
JB, 1, 308, 1.0 tāni rāthantarāṇy evānyāny āsan bārhatāny anyāni //
JB, 1, 308, 2.0 atha yeṣu samapādayetāṃ tāni rāthantarabārhatāni cābhavan bārhatarāthantarāṇi ca //
JB, 1, 308, 2.0 atha yeṣu samapādayetāṃ tāni rāthantarabārhatāni cābhavan bārhatarāthantarāṇi ca //
JB, 1, 308, 4.0 atha yat purastātstobhaṃ bahirnidhanaṃ tad bārhatam //
JB, 1, 308, 5.0 atha yad ṛcāprastāvaṃ bahirnidhanaṃ tad rāthantarabārhatam //
JB, 1, 308, 6.0 atha yat purastātstobham antarnidhanaṃ tad bārhatarāthantaram //
JB, 1, 308, 9.0 catvāry aha vā eva sāmāni rāthantaraṃ bārhataṃ rāthantarabārhataṃ bārhatarāthantaram //
JB, 1, 308, 9.0 catvāry aha vā eva sāmāni rāthantaraṃ bārhataṃ rāthantarabārhataṃ bārhatarāthantaram //
JB, 1, 308, 9.0 catvāry aha vā eva sāmāni rāthantaraṃ bārhataṃ rāthantarabārhataṃ bārhatarāthantaram //
JB, 1, 308, 10.0 tāny u ha vai yo 'jāmi yathāpūrvaṃ kalpayed rāthantaram eva prathamaṃ kuryād atha bārhatam atha rāthantarabārhatam atha bārhatarāthantaram //
JB, 1, 308, 10.0 tāny u ha vai yo 'jāmi yathāpūrvaṃ kalpayed rāthantaram eva prathamaṃ kuryād atha bārhatam atha rāthantarabārhatam atha bārhatarāthantaram //
JB, 1, 308, 10.0 tāny u ha vai yo 'jāmi yathāpūrvaṃ kalpayed rāthantaram eva prathamaṃ kuryād atha bārhatam atha rāthantarabārhatam atha bārhatarāthantaram //
JB, 1, 350, 12.0 bārhatāddhi savanāt somo 'tiricyate //
Jaiminīyaśrautasūtra
JaimŚS, 18, 14.0 yadi bārhataṃ stotraṃ syād bṛhataḥ stotraṃ pratigṛhya brūyād divaṃ pitaram upaśraye bṛhan mā mā hiṃsīr iti //
Kauṣītakibrāhmaṇa
KauṣB, 3, 7, 1.0 bārhatarāthantaraṃ vaṣaṭkuryāt purastād dīrgham upariṣṭāddhrasvam //
KauṣB, 11, 2, 26.0 madhye bārhatāś cauṣṇihāś ca paśavaḥ //
Kāṭhakasaṃhitā
KS, 6, 8, 34.0 bārhataṃ vā ahar bārhatas sūryaḥ //
KS, 6, 8, 34.0 bārhataṃ vā ahar bārhatas sūryaḥ //
KS, 12, 5, 24.0 indrāya bārhatāyānubrūhīti //
KS, 20, 11, 46.0 bārhatāḥ paśavaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 7, 28.0 indrāya bārhatāyānubrūhīti //
Pañcaviṃśabrāhmaṇa
PB, 4, 4, 1.0 pañcasu māḥsu bārhatāḥ pragāthā āpyante //
PB, 4, 4, 10.0 rathantare 'hani bṛhatī kāryaitad vai rathantarasya svam āyatanaṃ yad bṛhatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai bṛhataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane bṛhadrathantare pratitiṣṭhantī itaḥ //
PB, 7, 9, 6.0 yad rathantareṇa stuvanti ye rathantarāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti yad bṛhatā stuvanti ye bārhatāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti te vāmadevyasya stotreṇāvaruddhāḥ //
PB, 8, 3, 7.0 sarvāṇi vai rūpāṇi kāleyaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat stobhavān pratihāras tena bārhataṃ yad dravadiḍaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 3, 7.0 sarvāṇi vai rūpāṇi kāleyaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat stobhavān pratihāras tena bārhataṃ yad dravadiḍaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 4, 11.0 sarvāṇi vai rūpāṇi saṃhitaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat padanidhanaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 9, 7, 7.0 tṛtīyasavanaṃ vā eṣa nikāmayamāno 'bhyatiricyate yo mādhyandināt savanād atiricyate tasmād ādityavatīṣu stuvanty ādityaṃ hi tṛtīyasavanaṃ tasmād u bṛhatīṣu bārhataṃ hi mādhyandinaṃ savanam //
PB, 10, 2, 6.0 pañcadaśaś caikaviṃśaś ca bārhatau tau gauś cāviś cānvasṛjyetāṃ tasmāt tau bārhataṃ prācīnaṃ bhāskurutaḥ //
PB, 10, 2, 6.0 pañcadaśaś caikaviṃśaś ca bārhatau tau gauś cāviś cānvasṛjyetāṃ tasmāt tau bārhataṃ prācīnaṃ bhāskurutaḥ //
PB, 11, 6, 2.0 pavasveti rāthantaraṃ rūpam agriya iti bārhatam ubhe rūpe samārabhate dvirātrasyāvisraṃsāya //
PB, 11, 7, 3.0 agniṃ dūtaṃ vṛṇīmahe mitraṃ vayaṃ havāmaha indram id gāthino bṛhad indre agnā namo bṛhad iti bārhatam eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 11, 9, 1.0 tvām iddhi havāmaha iti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 11, 10, 14.0 svarvad vai rāthantaraṃ rūpaṃ svarṇidhanaṃ bārhatam //
PB, 12, 3, 21.0 as iti vai rāthantaraṃ rūpaṃ has iti bārhataṃ tṛtīyam eva tad rūpam upayanti samṛddhyai //
PB, 12, 4, 12.0 has ity upariṣṭād diśāṃ nidhanam upayanti tena bārhatam //
PB, 12, 4, 13.0 rāthantaro vā ayaṃ loko bārhato 'sāv ubhe eva tad bṛhadrathantarayo rūpeṇāparādhnoti //
PB, 12, 8, 3.0 ayaṃ vāṃ mitrāvaruṇā iti bārhataṃ maitrāvaruṇam //
PB, 12, 8, 4.0 bṛhad etat parokṣaṃ yad vairūpaṃ bārhatam eva tad rūpaṃ nirdyotayati //
PB, 12, 9, 2.0 yat pavasveti tad bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 12, 11, 2.0 tvaṃ hy aṅga daivyeti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 14, 3, 17.0 jāmi dvādaśāhasyāstīti ha smāhogradevo rājanir bārhataṃ ṣaṣṭham ahar bārhataṃ saptamaṃ yat kaṇvarathantaraṃ bhavati tenājāmi //
PB, 14, 3, 17.0 jāmi dvādaśāhasyāstīti ha smāhogradevo rājanir bārhataṃ ṣaṣṭham ahar bārhataṃ saptamaṃ yat kaṇvarathantaraṃ bhavati tenājāmi //
PB, 14, 8, 3.0 mitraṃ vayaṃ havāmaha iti bārhataṃ maitrāvaruṇam //
PB, 14, 8, 7.0 indre agnā namo bṛhad iti bārhatam aindrāgnam //
PB, 15, 5, 1.0 tvaṃ somāsi dhārayur iti gāyatrī bhavaty ahno dhṛtyai tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 2.0 tvaṃ hyaṅga daivyeti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 3.0 pavasva devavītaya iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 15.1 sa yadā gāyatraṃ bṛhatyāṃ gāyati bārhataṃ jagatyām jāgataṃ triṣṭubhi samatāṃ cāpadyate /
Taittirīyabrāhmaṇa
TB, 1, 1, 8, 2.8 bārhato vā asau lokaḥ /
Taittirīyasaṃhitā
TS, 5, 3, 2, 35.1 tasmād bārhatāḥ paśava ucyante //
TS, 5, 3, 2, 45.1 bārhatāḥ paśavaḥ //
Vaitānasūtra
VaitS, 3, 12, 9.1 evaṃ bārhatānāṃ stotriyānurūpāṇāṃ pragrathanam //
VaitS, 6, 1, 17.1 abhi pra vaḥ surādhasam pra suśrutaṃ surādhasam iti pṛṣṭhastotriyānurūpau bārhatau pragāthau /
VaitS, 6, 3, 9.1 viśvajiti vairājapṛṣṭhe yad dyāva indra te śatam yad indra yāvatas tvam iti pṛṣṭhastotriyānurūpau bārhatau //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 1.1 yady u sarvapṛṣṭhāny agnir gāyatras trivṛd rāthantaro vāsantika indras traiṣṭubhaḥ pañcadaśo bārhato graiṣmo viśve devā jāgatāḥ saptadaśā vairūpā vārṣikā mitrāvaruṇāv ānuṣṭubhāv ekaviṃśau vairājau śāradau bṛhaspatiḥ pāṅktas triṇavaḥ śākvaro haimantikaḥ savitā aticchandās trayastriṃśo raivataḥ śaiśiro aditir viṣṇupatny anumatiḥ //
ĀśvŚS, 4, 13, 7.14 adarśi gātuvittama iti sapta iti bārhatam /
ĀśvŚS, 4, 14, 2.4 praty u adarśi saha vāmeneti bārhatam /
ĀśvŚS, 4, 15, 2.7 imā u vām ayaṃ vām o tyam ahva ā ratham iti sapta dyumnī vāṃ yat stha iti bārhatam /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 9, 6.3 bārhataṃ vā etat saptamam ahar bhavati /
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 5, 1, 8.0 tasya prātaḥsavanam agniṃ tam manye yo vasuriti hotā pāṅktam ājyaṃ śastvaikāhikam upasaṃśaṃsati bārhataṃ ca praugam mādhuchandasaṃ ca tricaśa ubhe saṃśaṃsati yaśca bārhate prauge kāmo ya u ca mādhuchandase tayorubhayoḥ kāmayor āptyai kᄆptam prātaḥsavanam //
ŚBM, 13, 5, 1, 8.0 tasya prātaḥsavanam agniṃ tam manye yo vasuriti hotā pāṅktam ājyaṃ śastvaikāhikam upasaṃśaṃsati bārhataṃ ca praugam mādhuchandasaṃ ca tricaśa ubhe saṃśaṃsati yaśca bārhate prauge kāmo ya u ca mādhuchandase tayorubhayoḥ kāmayor āptyai kᄆptam prātaḥsavanam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 5, 8.0 atha vā uttaraḥ pakṣo bārhataḥ //
ŚāṅkhĀ, 2, 5, 10.0 tau vā etau pakṣau bārhatarāthantarau caturviṃśau //
ŚāṅkhĀ, 2, 7, 2.0 stotriyān evaitābhir anuśaṃsati gāyatryā gāyatram auṣṇihyā ca bārhatyā ca bṛhadrathantare //
ŚāṅkhĀ, 2, 7, 3.0 iyam eva dakṣiṇaṃ pārśvaṃ gāyatrī savyam auṣṇihī madhyaṃ bārhatī //
ŚāṅkhĀ, 2, 9, 1.0 yā indra bhuja ābhara ityetayā bārhatīm aśītiṃ pratipadyate stotāram in maghavann asya vardhayeti mahadvatyā vṛdhavatyā //
ŚāṅkhĀ, 2, 10, 8.0 bārhatyā aśītyā aśītiṃ caturakṣarāṇyuddharati kākubhebhyaḥ pragāthebhyaś caturviṃśatiṃ caturakṣarāṇi tāni catuḥśataṃ caturakṣarāṇi catuḥśate gāyatrīṣūpadadhāti //
ŚāṅkhĀ, 2, 16, 3.0 hairaṇyastūpīyaṃ ca yātaūtīyaṃ ca bārhatarāthantare bṛhadrathantare hi purastāt kṛte bhavataḥ //
ŚāṅkhĀ, 2, 17, 11.0 bārhato vā eṣa ya eṣa tapati //
ŚāṅkhĀ, 11, 7, 1.0 aśmā jāgatam ayas traiṣṭubhaṃ loham auṣṇihaṃ sīsaṃ kākubhaṃ rajataṃ svārājyaṃ suvarṇaṃ gāyatram annaṃ vairājaṃ tṛptir ānuṣṭubhaṃ nākaṃ sāmrājyaṃ bṛhaspatir bārhataṃ brahma pāṅktaṃ prajāpatir ātichandasaṃ sāvitrī sarvavedachandasena chandaseti //
ŚāṅkhĀ, 11, 8, 12.0 bṛhaspatir iva sthiro vasāni bārhatena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
Ṛgveda
ṚV, 10, 85, 4.1 ācchadvidhānair gupito bārhataiḥ soma rakṣitaḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 8.1 bārhatāny ekagāyatrīkāṇi /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 2, 18.0 bārhatarāthantaraṃ vaṣaṭkuryāt purastāddīrgham upariṣṭāddhrasvam //
ŚāṅkhŚS, 6, 4, 6.1 atha bārhatam //
ŚāṅkhŚS, 16, 7, 15.0 ubhāv aikāhikaṃ ca bārhataṃ ca praugau sampravayet //
ŚāṅkhŚS, 16, 7, 16.0 ya aikāhike ca bārhate ca prauge kāmas tayor ubhayor āptyai //