Occurrences

Vārāhaśrautasūtra
Arthaśāstra
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Haṭhayogapradīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Vārāhaśrautasūtra
VārŚS, 3, 4, 3, 22.1 vasantāya kapiñjalān ity ekaviṃśatyanuvākair āraṇyān upākaroti kumbheṣu pannagān īṣajalajarāsu hastinaḥ pañjareṣu nakhino daṃṣṭriṇaś ca //
Arthaśāstra
ArthaŚ, 2, 5, 2.1 caturaśrāṃ vāpīm anudakopasnehāṃ khānayitvā pṛthuśilābhir ubhayataḥ pārśvaṃ mūlaṃ ca pracitya sāradārupañjaraṃ bhūmisamaṃ tritalam anekavidhānaṃ kuṭṭimadeśasthānatalam ekadvāraṃ yantrayuktasopānaṃ bhūmigṛhaṃ kārayet //
ArthaŚ, 4, 3, 29.1 lubdhakāḥ śvagaṇino vā kūṭapañjarāvapātaiścareyuḥ //
Buddhacarita
BCar, 4, 44.2 hemapañjararuddho vā kokilo yatra kūjati //
BCar, 12, 64.1 tato muñjādiṣīkeva śakuniḥ pañjarādiva /
Lalitavistara
LalVis, 7, 96.12 saṃsārapañjaracārakāvaruddhānāṃ kleśabandhanabaddhānāṃ bandhananirmokṣaṃ kariṣyati /
Mahābhārata
MBh, 3, 234, 12.1 te baddhāḥ śarajālena śakuntā iva pañjare /
MBh, 3, 273, 2.2 rejatuḥ puruṣavyāghrau śakuntāviva pañjare //
MBh, 12, 83, 7.1 sa kākaṃ pañjare baddhvā viṣayaṃ kṣemadarśinaḥ /
MBh, 12, 83, 16.1 vāyasaṃ tu vinirbhinnaṃ dṛṣṭvā bāṇena pañjare /
MBh, 12, 143, 10.1 tato yaṣṭiṃ śalākāśca kṣārakaṃ pañjaraṃ tathā /
MBh, 12, 173, 27.2 mūlaṃ rundhīndriyagrāmaṃ śakuntān iva pañjare //
MBh, 14, 76, 13.2 pañjarāntarasaṃcārī śakunta iva bhārata //
Rāmāyaṇa
Rām, Su, 4, 4.1 haṃso yathā rājatapañjarasthaḥ siṃho yathā mandarakandarasthaḥ /
Rām, Su, 11, 15.2 nūnaṃ lālapyate mandaṃ pañjarastheva śārikā //
Saundarānanda
SaundĀ, 8, 16.2 vicaran phalapuṣpavadvanaṃ pravivikṣuḥ svayameva pañjaram //
Amaruśataka
AmaruŚ, 1, 6.2 parityaktaṃ sarvaṃ hasitapaṭhitaṃ pañjaraśukais tavāvasthā ceyaṃ visṛja kaṭhine mānamadhunā //
Bhallaṭaśataka
BhallŚ, 1, 17.2 pañcāsyapāṇipavipañjarapātapīḍāṃ na kroṣṭukaḥ śvaśiśuhuṅkṛtinaṣṭaceṣṭaḥ //
Bodhicaryāvatāra
BoCA, 4, 35.2 mativeśmani lobhapañjare yadi tiṣṭhati kutaḥ sukhaṃ mama //
BoCA, 5, 62.2 asthipañjarato māṃsaṃ prajñāśastreṇa mocaya //
BoCA, 8, 57.2 amedhyaśauṇḍacittasya kā ratirgūthapañjare //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 84.2 giriṣṭhaḥ pañjarastho vā mugdhas tatraiva tatra saḥ //
BKŚS, 5, 326.2 śuddhānte ca śukādipañjaravayaḥkolāhale 'pi śrute rājā dārakajanmasaṃpadaghanaprahlādam utpraikṣata //
BKŚS, 10, 94.2 sarāvakukkuṭavrātaṃ vayaḥpañjaramaṇḍalam //
BKŚS, 18, 369.1 tasyām adhyāsi bhinnābharatnapañjarasaṃkulam /
BKŚS, 18, 582.1 ātmānam atha nirnidro jātarūpāṅgapañjaram /
BKŚS, 22, 124.2 na hi mūkaṃ śukaṃ kaścic ciraṃ dharati pañjare //
BKŚS, 22, 247.2 kākatālīyamokṣā hi śastrapañjaracāriṇaḥ //
Daśakumāracarita
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
Kāmasūtra
KāSū, 1, 4, 4.13 tasya bahiḥ krīḍāśakunipañjarāṇi /
KāSū, 2, 6, 35.2 kuḍyāpāśritasya kaṇṭhāvasaktabāhupāśāyās taddhastapañjaropaviṣṭāyā ūrupāśena jaghanam abhiveṣṭayantyā kuḍye caraṇakrameṇa valantyā avalambitakaṃ ratam //
KāSū, 5, 5, 13.6 maṇibhūmikāṃ vṛkṣavāṭikāṃ mṛdvīkāmaṇḍapaṃ samudragṛhaprāsādān gūḍhabhittisaṃcārāṃścitrakarmāṇi krīḍāmṛgān yantrāṇi śakunān vyāghrasiṃhapañjarādīni ca yāni purastād varṇitāni syuḥ /
Kūrmapurāṇa
KūPur, 2, 11, 2.1 yogāgnirdahati kṣipramaśeṣaṃ pāpapañjaram /
Liṅgapurāṇa
LiPur, 1, 101, 19.2 aniketā bhramantyete śakuntā iva pañjare //
Matsyapurāṇa
MPur, 135, 62.2 bhramanti bahuśabdālāḥ pañjare śakunā iva //
Meghadūta
Megh, Uttarameghaḥ, 25.2 pṛcchantī vā madhuravacanāṃ sārikāṃ pañjarasthāṃ kaccid bhartuḥ smarasi rasike tvaṃ hi tasya priyeti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 86.1 sa hatvā duṣkṛtaṃ ghoraṃ rāgādīnāṃ ca pañjaram /
Suśrutasaṃhitā
Su, Śār., 5, 49.0 tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 29.2, 1.11 sati prāṇe yasmāt karaṇānām ātmalābha iti prāṇo 'pi pañjaraśakunivat sarvasya calanaṃ karotīti /
Tantrākhyāyikā
TAkhy, 1, 35.1 anavaratayuddhaśaktisampannayoś ca tayoḥ śṛṅgapañjarāntarodbhūtāsṛg bahu bhūmau nipatitaṃ dṛṣṭvā āśāpratibaddhacittaḥ piśitalobhatayā gomāyus tajjighṛkṣuḥ saṃpīḍitodghātāt sadyaḥ pañcatvam agamat //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 25.2 yudhiṣṭhirastadākarṇya śayānaṃ śarapañjare /
BhāgPur, 3, 31, 9.1 akalpaḥ svāṅgaceṣṭāyāṃ śakunta iva pañjare /
Bhāratamañjarī
BhāMañj, 1, 145.1 nirasya rakṣābhujagau vidāryātha sa pañjaram /
BhāMañj, 1, 1041.2 vibhāti kelihaṃsīva lakṣmīryadbhujapañjare //
BhāMañj, 5, 123.1 na mahāntaḥ praśaṃsanti yuddhaṃ saṃśayapañjaram /
BhāMañj, 6, 70.1 manobuddhisamāyuktaṃ sthānamindriyapañjaram /
BhāMañj, 6, 266.2 kṣaṇaṃ pañcānanasyeva cārukāñcanapañjaraḥ //
BhāMañj, 7, 333.1 arjunena kṛte kṣipraṃ śarapañjaramandiram /
BhāMañj, 13, 242.2 ruddhaṃ siṃhamiva sphāraśarakāñcanapañjare //
BhāMañj, 13, 345.1 pañjare kākamādāya sā rājā sarvapakṣiṇām /
BhāMañj, 13, 617.2 kapotī tacca śuśrāva baddhā vyādhena pañjare //
BhāMañj, 13, 624.1 sa tyaktvā kūṭayantrāṇi samutpāṭya ca pañjaram /
BhāMañj, 14, 57.2 guṇairnibaddhaḥ pakṣīva jīvastiṣṭhati pañjare //
BhāMañj, 19, 300.1 uraḥsthalāsthinirgharṣānnakhakrakacapañjare /
Garuḍapurāṇa
GarPur, 1, 13, 1.2 pravakṣyāmyadhunā hyetadvaiṣṇavaṃ pañjaraṃ śubham /
GarPur, 1, 13, 11.2 karaśīrṣādyaṅgulīṣu satya tvaṃ bāhupañjaram //
GarPur, 1, 13, 12.2 etaduktaṃ śaṅkarāya vaiṣṇavaṃ pañjaraṃ mahat //
GarPur, 1, 33, 12.2 māyāpañjarabhettre ca śivāya ca namonamaḥ //
Kathāsaritsāgara
KSS, 3, 4, 14.2 asṛjanniva nārācapañjarāṇi manobhuvaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 44.2 smaraṇād eva kṛṣṇasya pāpasaṅghātapañjaram /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 18.0 lohapañjarasambaddhaṃ yathā kṣiptaṃ jalāśaye //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 21.0 yad āhuḥ lohapañjaravicchedāt plavate 'lābukaṃ yathā //
Ānandakanda
ĀK, 2, 1, 226.1 raktabhūmijabhūnāgān pañjarasthena barhiṇā /
Āryāsaptaśatī
Āsapt, 2, 154.2 mayi padapatite kevalam akāri śukapañjaro vimukhaḥ //
Āsapt, 2, 211.2 pāṭhayati pañjaraśukaṃ tava saṃdeśākṣaraṃ rāmā //
Āsapt, 2, 358.2 pañjaracakorikāṇāṃ kaṇikākalpo 'pi na viśeṣaḥ //
Āsapt, 2, 521.2 harati yuvahṛdayapañjaramadhyasthā manmatheṣur iva //
Śukasaptati
Śusa, 1, 2.13 madanavinodena śayanamandire svarṇapañjarasthaḥ sthāpitaḥ paripoṣitaśca /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 18.1 dvāsaptatisahasrāṇi nāḍīdvārāṇi pañjare /
Mugdhāvabodhinī
MuA zu RHT, 5, 52.2, 2.0 bhujaṅgāt sīsakāt niḥsṛtaḥ bhujaṅgaśilāvāpena kṣayaṃ nītvā yaḥ pṛthagbhūtaḥ sa rasakesarīvajrapañjaraḥ kathitaḥ rasa eva kesarī siṃhaḥ tadarthaṃ vajrapañjaraḥ vajreṇa vyadhitaḥ pañjaro'tidṛḍhatvāt siṃharakṣaṇasamartha ityarthaḥ //
MuA zu RHT, 5, 52.2, 2.0 bhujaṅgāt sīsakāt niḥsṛtaḥ bhujaṅgaśilāvāpena kṣayaṃ nītvā yaḥ pṛthagbhūtaḥ sa rasakesarīvajrapañjaraḥ kathitaḥ rasa eva kesarī siṃhaḥ tadarthaṃ vajrapañjaraḥ vajreṇa vyadhitaḥ pañjaro'tidṛḍhatvāt siṃharakṣaṇasamartha ityarthaḥ //
MuA zu RHT, 5, 52.2, 3.0 punarviśeṣeṇocyate ayaṃ vajrapañjaro na kiṃtu ayaṃ rasāṅkuśaḥ raso gajarūpaḥ tasyāṅkuśaḥ vaśīkaraṇasamarthaḥ //
MuA zu RHT, 5, 52.2, 8.0 atra bhrāntimānalaṅkāraḥ hemabīje vajrapañjaragajāṅkuśadarśanād bhrāntirjāteti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 13.1 evamukto mahādevo vyadhunotpakṣapañjaram /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 13.2 tāvatpañjaramadhyānte tasya pakṣādviniḥsṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 66.1 striyaḥ kimaparādhyanti gṛhapañjarakokilāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 35.1 śukaḥ pañjaramadhyastha ānītoddhaiva sannidhau //