Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 6, 7, 64.0 yat suvarṇaṃ jyotis tad bārhaspatyam //
KS, 10, 1, 1.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ carum abhicaran vābhicaryamāṇo vā //
KS, 10, 1, 55.0 āgnāvaiṣṇavam aṣṭākapālaṃ nirvapet prātas sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdina etau ca carū āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇa etau ca carū yasya bhrātṛvyas somena yajeta //
KS, 11, 1, 59.0 āgneyam aṣṭākapālaṃ nirvaped aindram ekādaśakapālaṃ bārhaspatyam aṣṭākapālaṃ bubhūṣan //
KS, 11, 1, 67.0 yad bārhaspatyaḥ //
KS, 11, 1, 77.0 yad bārhaspatyaḥ //
KS, 11, 4, 1.0 bārhaspatyaṃ caruṃ nirvaped ānuṣūkānāṃ vrīhīṇām ānujāvaraḥ //
KS, 11, 4, 19.0 bārhaspatyaṃ caruṃ nirvapet sajātakāmaḥ //
KS, 11, 4, 21.0 bārhaspatyo vai brāhmaṇo devatayā //
KS, 11, 8, 1.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ caruṃ pūrvedyur etayā yakṣyamāṇaḥ //
KS, 13, 1, 1.0 tisro 'jāś śvetā malhā garbhiṇīr ālabheta brahmavarcasakāma āgneyīṃ vasantā saurīṃ grīṣme bārhaspatyāṃ śaradi //
KS, 13, 1, 6.0 yad bārhaspatyā //
KS, 13, 4, 22.0 bārhaspatyam aruṇaṃ tūparam abhicarann ālabheta //
KS, 13, 7, 46.0 bārhaspatyaṃ śitipṛṣṭham ālabheta brahmavarcasakāmaḥ //
KS, 13, 8, 8.0 tasmāt sā bārhaspatyā //
KS, 13, 8, 19.0 bārhaspatyāṃ rohiṇīm ālabheta brahmavarcasakāmaḥ //
KS, 13, 8, 40.0 bārhaspatyam ukṣāṇam ālabheta bubhūṣan //
KS, 15, 4, 1.0 bārhaspatyaś caruḥ purohitasya gṛhe //
KS, 15, 5, 8.0 ye kṣodīyāṃsas taṃ bārhaspatyaṃ caruṃ śṛtaṃ kurvanti //
KS, 15, 5, 16.0 śitipṛṣṭho bārhaspatyasya dakṣiṇā //
KS, 15, 9, 7.0 bārhaspatyaś caruḥ //
KS, 15, 9, 26.0 bārhaspatyaś caruḥ //
KS, 15, 9, 31.0 bārhaspatyaś caruḥ //