Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Matsyapurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 9, 4, 1.2 bhadraṃ dātre yajamānāya śikṣan bārhaspatya usriyas tantum ātān //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 19, 12.0 teṣām evaṃ yatāṃ bārhaspatyo vaiṣuvate savanīyaḥ sampadyate //
BaudhŚS, 18, 1, 14.0 tasya bārhaspatyo 'tigrāhyaḥ //
BaudhŚS, 18, 1, 15.0 bārhaspatyaḥ paśur upālambhyaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 12, 10, 13.0 bārhaspatyaḥ pañcamaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 12, 8.0 bārhaspatyaś caruḥ //
KātyŚS, 15, 3, 4.0 bārhaspatyaś caruḥ purohitasya //
KātyŚS, 15, 9, 2.0 āgneya aindraḥ saumyo vā vaiśvadevaś caruḥ payasyā maitrāvaruṇī bārhaspatyaś caruḥ //
Kāṭhakasaṃhitā
KS, 11, 1, 67.0 yad bārhaspatyaḥ //
KS, 11, 1, 77.0 yad bārhaspatyaḥ //
KS, 11, 4, 21.0 bārhaspatyo vai brāhmaṇo devatayā //
KS, 15, 4, 1.0 bārhaspatyaś caruḥ purohitasya gṛhe //
KS, 15, 9, 7.0 bārhaspatyaś caruḥ //
KS, 15, 9, 26.0 bārhaspatyaś caruḥ //
KS, 15, 9, 31.0 bārhaspatyaś caruḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 3, 4.0 bārhaspatyo brāhmaṇo devatayā //
MS, 2, 5, 7, 35.0 bārhaspatyo brāhmaṇo devatayā svayaiva //
MS, 2, 6, 5, 1.0 bārhaspatyaś carur brahmaṇo gṛhe //
MS, 2, 6, 13, 10.0 bārhaspatyaś caruḥ //
MS, 2, 6, 13, 26.0 bārhaspatyaś caruḥ //
MS, 2, 6, 13, 37.0 bārhaspatyaś caruḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 4.0 vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāya //
PB, 6, 5, 3.0 taṃ prohed vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāyeti //
PB, 6, 5, 5.0 yad āha bārhaspatya iti bṛhaspatir vai devānām udgātā tam eva tad yunakti //
Taittirīyasaṃhitā
TS, 1, 8, 9, 29.1 ye karṇāḥ sa payasi bārhaspatyaḥ //
TS, 2, 1, 6, 1.7 bārhaspatyo hy eṣa devatayā /
TS, 2, 2, 9, 1.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped abhicarant sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 2, 2, 9, 1.5 bārhaspatyaś carur bhavati brahma vai devānām bṛhaspatir brahmaṇaivainam abhicarati //
TS, 2, 2, 9, 5.3 āgnāvaiṣṇavam aṣṭākapālaṃ nirvapet prātaḥsavanasyākāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 2, 2, 9, 6.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapen mādhyaṃdinasya savanasyākāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 2, 2, 9, 6.3 āgnāvaiṣṇavaṃ dvādaśakapālaṃ nirvapet tṛtīyasavanasyākāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 6, 6, 5, 12.0 bārhaspatyo bhavati //
Vārāhaśrautasūtra
VārŚS, 3, 2, 6, 34.0 śyāmaḥ pauṣṇaḥ śitipṛṣṭho bārhaspatyaḥ piśaṅgo vaiśvadevo vṛṣṇir aindraḥ kalmāṣo mārutaḥ saṃhita aindrāgno 'dhorāmaḥ sāvitraḥ petvo vāruṇaḥ //
VārŚS, 3, 3, 1, 34.0 bārhaspatyaś carur brahmaṇo gṛha ity ekādaśa ratnihavīṃṣi //
Āpastambaśrautasūtra
ĀpŚS, 18, 11, 15.1 ye karṇāḥ sa payasi bārhaspatyaḥ //
ĀpŚS, 20, 25, 2.6 payasi bārhaspatyo madhyame //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 4, 13.1 atha yadbārhaspatyo bhavati /
ŚBM, 5, 1, 4, 13.2 bṛhaspatir hyetamagra udajayat tasmād bārhaspatyo bhavati //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 5, 1, 1.2 tam pūrvārdha āsādayaty aindra ekādaśakapālaḥ puroḍāśo bhavati saumyo vā carustaṃ dakṣiṇārdha āsādayati vaiśvadevaścarurbhavati tam paścārdha āsādayati maitrāvaruṇī payasyā bhavati tāmuttarārdha āsādayati bārhaspatyaścarurbhavati tam madhya āsādayatyeṣa caruḥ pañcabilas tad yat pañca havīṃṣi bhavanti teṣām pañca bilāni tasmāccaruḥ pañcabilo nāma //
ŚBM, 5, 5, 1, 12.1 atha ya eṣa bārhaspatyaścarurbhavati /
ŚBM, 5, 5, 2, 6.2 saumyaścaruḥ sāvitro dvādaśakapālo vāṣṭākapālo vā puroḍāśo bārhaspatyaś carustvāṣṭro daśakapālaḥ puroḍāśo vaiśvānaro dvādaśakapāla etāni ṣaṭ pūrvāṇi havīṃṣi bhavanti //
ŚBM, 13, 2, 6, 9.0 apa vā etasmāt tejo brahmavarcasaṃ krāmati yo'śvamedhena yajate hotā ca brahmā ca brahmodyaṃ vadata āgneyo vai hotā bārhaspatyo brahmā brahma bṛhaspatis tejaścaivāsminbrahmavarcasaṃ ca samīcī dhatto yūpamabhito vadato yajamāno vai yūpo yajamānamevaitattejasā ca brahmavarcasena cobhayataḥ paridhattaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 15, 5.0 ṛtvije bārhaspatyaḥ //
Mahābhārata
MBh, 8, 31, 26.1 bārhaspatyaḥ suvihito nāyakena vipaścitā /
Matsyapurāṇa
MPur, 48, 82.1 bārhaspatyastathaivaiṣa pāpmā vai tiṣṭhati tvayi /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 2, 12.0 bārhaspatyo naivāraḥ saptadaśaśarāvaḥ //