Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 11.1 vātapittāmayī bālo vṛddho 'jīrṇaś ca taṃ tyajet /
AHS, Sū., 5, 37.2 bālavṛddhaprajākāntisaukumāryasvarārthinām //
AHS, Sū., 6, 90.1 bālaṃ pittaharaṃ śītaṃ vidyāt pakvam ato 'nyathā /
AHS, Sū., 6, 102.1 yad bālam avyaktarasaṃ kiṃcit kṣāraṃ satiktakam /
AHS, Sū., 6, 126.1 dīpanaṃ kaphavātaghnaṃ bālaṃ grāhy ubhayaṃ ca tat /
AHS, Sū., 6, 128.2 vātapittāsrakṛd bālaṃ baddhāsthi kaphapittakṛt //
AHS, Sū., 7, 58.2 vṛddhabālābalakṣīṇakṣatatṛṭśūlapīḍitān //
AHS, Sū., 7, 74.2 bālo vṛddho 'nyavegārtas tyajed rogī ca maithunam //
AHS, Sū., 8, 50.2 kṣīṇe vṛddhe ca bāle ca payaḥ pathyaṃ yathāmṛtam //
AHS, Sū., 10, 7.2 bālavṛddhakṣatakṣīṇavarṇakeśendriyaujasām //
AHS, Sū., 14, 9.1 garbhiṇīsūtikābālavṛddhān grīṣme 'parān api /
AHS, Sū., 16, 5.2 bālābalakṛśā rūkṣāḥ kṣīṇāsraretasaḥ //
AHS, Sū., 16, 20.2 bālavṛddhapipāsārtasnehadviṇmadyaśīliṣu //
AHS, Sū., 18, 4.1 bālavṛddhakṛśasthūlahṛdrogikṣatadurbalāḥ /
AHS, Sū., 18, 14.1 vṛddhabālābalaklībabhīrūn rogānurodhataḥ /
AHS, Sū., 29, 10.2 alpasattve 'bale bāle pākād vātyartham uddhate //
AHS, Śār., 2, 19.2 bālabilvaṃ tilān māṣān saktūṃśca payasā pibet //
AHS, Śār., 2, 51.2 sūtikābālamarmāsthihatakṣīṇeṣu pūjitam //
AHS, Śār., 3, 105.1 vayas tv ā ṣoḍaśād bālaṃ tatra dhātvindriyaujasām /
AHS, Śār., 5, 14.2 yasyāpūrvāḥ sirālekhā bālendvākṛtayo 'pi vā //
AHS, Nidānasthāna, 9, 15.1 etā bhavanti bālānāṃ teṣām eva ca bhūyasā /
AHS, Cikitsitasthāna, 1, 112.2 śṛtam eraṇḍamūlena bālabilvena vā jvarāt //
AHS, Cikitsitasthāna, 3, 24.1 kaṇṭakāryāḥ phalaṃ pattraṃ bālaṃ śuṣkaṃ ca mūlakam /
AHS, Cikitsitasthāna, 3, 134.1 bālabilvaṃ trivṛddantīmūlaṃ pattraṃ ca citrakāt /
AHS, Cikitsitasthāna, 9, 12.1 bālabilvaśaṭhīdhānyahiṅguvṛkṣāmladāḍimaiḥ /
AHS, Cikitsitasthāna, 9, 29.1 kolānāṃ bālabilvānāṃ kalkaiḥ śāliyavasya ca /
AHS, Cikitsitasthāna, 9, 35.2 bālabilvaṃ guḍaṃ tailaṃ pippalīṃ viśvabheṣajam //
AHS, Cikitsitasthāna, 9, 39.1 śṛtam eraṇḍamūlena bālabilvena vā punaḥ /
AHS, Cikitsitasthāna, 9, 109.1 bhuktvā vā bālabilvāni vyapohatyudarāmayam /
AHS, Cikitsitasthāna, 14, 110.2 śigrustaruṇabilvāni bālaṃ śuṣkaṃ ca mūlakam //
AHS, Cikitsitasthāna, 17, 12.1 bālabilvaṃ ca karṣāṃśaṃ sādhayet salilāḍhake /
AHS, Kalpasiddhisthāna, 2, 31.2 bāle vṛddhe kṣate kṣīṇe sukumāre ca mānave //
AHS, Kalpasiddhisthāna, 2, 43.1 mṛdau koṣṭhe 'bale bāle sthavire dīrgharogiṇi /
AHS, Utt., 1, 39.1 dīpano bālabilvailāśarkarālājasaktubhiḥ /
AHS, Utt., 18, 31.2 bādhiryaṃ varjayed bālavṛddhayościrajaṃ ca yat //
AHS, Utt., 33, 32.1 maithunād atibālāyāḥ pṛṣṭhajaṅghoruvaṅkṣaṇam /
AHS, Utt., 36, 82.1 garbhiṇībālavṛddheṣu mṛduṃ vidhyet sirāṃ na ca /
AHS, Utt., 39, 41.1 bālavṛddhakṣatakṣīṇakṛśānām aṅgavardhanaḥ /
AHS, Utt., 39, 157.2 kṛśasya puṣṭiṃ vapuṣo vidhatte bālasya sasyasya yathā suvṛṣṭiḥ //