Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 8, 19.1 eṣyeṣveṣaṇyalābhe tu bālāṅgulyaṅkurā hitāḥ /
Su, Sū., 10, 8.2 tadyathā śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadurbalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānām anātmavatām anāthānāṃ ca evaṃ nirūpya cikitsāṃ kurvan dharmārthakāmayaśāṃsi prāpnoti //
Su, Sū., 11, 9.1 ahitastu raktapittajvaritapittaprakṛtibālavṛddhadurbalabhramamadamūrchātimiraparītebhyo 'nyebhyaścaivaṃvidhebhyaḥ //
Su, Sū., 12, 14.1 athemānagninā pariharet pittaprakṛtim antaḥśoṇitaṃ bhinnakoṣṭham anuddhṛtaśalyaṃ durbalaṃ bālaṃ vṛddhaṃ bhīrum anekavraṇapīḍitam asvedyāṃś ceti //
Su, Sū., 13, 3.1 nṛpāḍhyabālasthavirabhīrudurbalanārīsukumārāṇāmanugrahārthaṃ paramasukumāro 'yaṃ śoṇitāvasecanopāyo 'bhihito jalaukasaḥ //
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 19, 30.1 vyajyeta bālavyajanair vraṇaṃ na ca vighaṭṭayet /
Su, Sū., 35, 32.1 agnikṣāravirekaistu bālavṛddhau vivarjayet /
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 44, 75.1 tasyopayogo bālānāṃ yāvadvarṣāṇi dvādaśa /
Su, Sū., 44, 77.2 bālavṛddhakṣatakṣīṇasukumāreṣu yojitam //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 46, 126.1 tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānām asātmyacāriṇāṃ ca māṃsānyabhakṣyāṇi yasmād vigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvād doṣakarāṇi bhavanti ebhyo 'nyeṣāmupādeyaṃ māṃsam iti //
Su, Sū., 46, 152.2 pittānilakaraṃ bālaṃ pittalaṃ baddhakesaram //
Su, Sū., 46, 174.2 kaṭutiktakaṣāyoṣṇaṃ bālaṃ bilvamudāhṛtam //
Su, Sū., 46, 213.1 pittaghnaṃ teṣu kūṣmāṇḍaṃ bālaṃ madhyaṃ kaphāvaham /
Su, Sū., 46, 218.1 bālaṃ sunīlaṃ trapusaṃ teṣāṃ pittaharaṃ smṛtam /
Su, Sū., 46, 312.1 bālaṃ hyanārtavaṃ jīrṇaṃ vyādhitaṃ krimibhakṣitam /
Su, Nid., 1, 68.1 garbhiṇīsūtikābālavṛddhakṣīṇeṣv asṛkkṣaye /
Su, Nid., 3, 11.1 prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti teṣāmevālpabastikāyatvād anupacitamāṃsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṃ tu śukrāśmarī śukranimittā bhavati //
Su, Nid., 13, 51.2 alpīyaḥkhāṃ yadā harṣādbālāṃ gacchet striyaṃ naraḥ //
Su, Nid., 15, 11.1 teṣu cūrṇitacchinnātipātitamajjānugatāni kṛcchrasādhyāni kṛśavṛddhabālānāṃ kṣatakṣīṇakuṣṭhiśvāsināṃ sandhyupagataṃ ceti //
Su, Śār., 4, 38.1 sarvartuṣu divāsvāpaḥ pratiṣiddho 'nyatra grīṣmāt pratiṣiddheṣvapi tu bālavṛddhastrīkarśitakṣatakṣīṇamadyanityayānavāhanādhvakarmapariśrāntānām abhuktavatāṃ medaḥsvedakapharasaraktakṣīṇānām ajīrṇināṃ ca muhūrtaṃ divāsvapanam apratiṣiddham /
Su, Śār., 10, 31.2 na ca kṣudhitaśokārtaśrāntapraduṣṭadhātugarbhiṇījvaritātikṣīṇātisthūlavidagdhabhaktaviruddhāhāratarpitāyāḥ stanyaṃ pāyayet nājīrṇauṣadhaṃ ca bālaṃ doṣauṣadhamalānāṃ tīvravegotpattibhayāt //
Su, Śār., 10, 55.2 tasmād atyantabālāyāṃ garbhādhānaṃ na kārayet //
Su, Cik., 1, 13.2 na kāryaṃ garbhiṇīvṛddhabāladurbalabhīrubhiḥ //
Su, Cik., 1, 35.2 bālavṛddhāsahakṣīṇabhīrūṇāṃ yoṣitām api //
Su, Cik., 6, 8.3 sarveṣu ca śāliṣaṣṭikayavagodhūmānnaṃ sarpiḥ snigdham upaseveta payasā nimbayūṣeṇa paṭolayūṣeṇa vā yathādoṣaṃ śākair vāstūkataṇḍulīyakajīvantyupodikāśvabalābālamūlakapālaṅkyasanacillīcuccūkalāyavallībhir anyair vā /
Su, Cik., 17, 13.2 grahārdite śoṣiṇi cāpi bāle ghṛtaṃ hi gauryādikametadiṣṭam //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 33, 29.1 mandāgnyatisnehitabālavṛddhasthūlāḥ kṣatakṣīṇabhayopataptāḥ /
Su, Cik., 35, 10.1 mṛdurbastiḥ prayoktavyo viśeṣādbālavṛddhayoḥ /
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Cik., 40, 47.1 nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet //
Su, Ka., 3, 39.2 ajīrṇapittātapapīḍiteṣu bālapramehiṣvatha garbhiṇīṣu //
Su, Ka., 4, 20.2 tathātivṛddhabālābhidaṣṭam alpaviṣaṃ smṛtam //
Su, Ka., 4, 33.1 nakulākulitā bālā vāriviprahatāḥ kṛśāḥ /
Su, Ka., 5, 30.2 garbhiṇībālavṛddhānāṃ sirāvyadhanavarjitam //
Su, Utt., 38, 3.2 rūkṣadurbalabālā yā tasyā vāyuḥ prakupyati //
Su, Utt., 40, 13.1 sarvodbhūte sarvaliṅgopapattiḥ kṛcchraścāyaṃ bālavṛddheṣvasādhyaḥ /
Su, Utt., 40, 125.1 drave sarakte sravati bālabilvaṃ saphāṇitam /
Su, Utt., 62, 29.1 bālānāṃ grahajuṣṭānāṃ puṃsāṃ duṣṭālparetasām /
Su, Utt., 64, 67.2 tadbālavṛddhavanitāmṛdavastu pītvā glāniṃ parāṃ samupayānti balakṣayaṃ ca //