Occurrences

Baudhāyanadharmasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Kauśikasūtra
Kaṭhopaniṣad
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Abhidharmakośa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha

Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 11.1 bhītamattonmattapramattavisaṃnāhastrībālavṛddhabrāhmaṇair na yudhyeta //
BaudhDhS, 2, 2, 39.1 prātaḥ sāyam ayācitaṃ parāka iti trayaś catūrātrāḥ sa eṣa strībālavṛddhānāṃ kṛcchraḥ //
BaudhDhS, 2, 13, 5.3 bālavṛddhāṃs tathā dīnān vyādhitāṃś ca viśeṣataḥ //
BaudhDhS, 3, 6, 5.10 bālavṛddham adharmaṃ ca sarvaṃ punīta me yavāḥ /
Chāndogyopaniṣad
ChU, 5, 1, 11.4 yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇaivam iti /
Gautamadharmasūtra
GautDhS, 1, 5, 21.1 kruddhahṛṣṭabhītārtalubdhabālasthaviramūḍhamattonmattavākyāny anṛtāny apātakāni //
Kauśikasūtra
KauśS, 4, 3, 15.0 bālān kalmāṣe kāṇḍe savyaṃ pariveṣṭya sambhinatti //
KauśS, 8, 6, 9.1 bālās ta iti sūktena saṃpātavatīm //
Kaṭhopaniṣad
KaṭhUp, 4, 2.1 parācaḥ kāmān anuyanti bālās te mṛtyor yanti vitatasya pāśam /
Vasiṣṭhadharmasūtra
VasDhS, 11, 7.1 svagṛhyāṇāṃ kumārībālavṛddhataruṇaprajātāḥ //
VasDhS, 13, 58.1 sthavirabālāturabhārikastrīcakrīvatāṃ panthāḥ samāgame parasmai parasmai deyaḥ //
VasDhS, 17, 74.1 pāṇigrāhe mṛte bālā kevalaṃ mantrasaṃskṛtā /
VasDhS, 19, 23.1 akaraḥ śrotriyo rājapumān anāthapravrajitabālavṛddhataruṇaprajātāḥ //
VasDhS, 23, 44.2 bālavṛddhātureṣv evaṃ śiśukṛcchram uvāca ha //
Āpastambadharmasūtra
ĀpDhS, 2, 4, 12.0 bālān vṛddhān rogasaṃbandhān strīś cāntarvatnīḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 3, 8.0 bālān hi paśyāmaḥ //
ŚāṅkhĀ, 9, 6, 2.0 yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaḥ cakṣuṣā śṛṇvantaḥ śrotreṇaivam iti //
Arthaśāstra
ArthaŚ, 1, 19, 28.1 tasmād devatāśramapāṣaṇḍaśrotriyapaśupuṇyasthānānāṃ bālavṛddhavyādhitavyasanyanāthānāṃ strīṇāṃ ca krameṇa kāryāṇi paśyet kāryagauravād ātyayikavaśena vā //
ArthaŚ, 2, 1, 26.1 bālavṛddhavyasanyanāthāṃśca rājā bibhṛyāt striyam aprajātāṃ prajātāyāśca putrān //
ArthaŚ, 4, 8, 14.1 mandāparādhaṃ bālaṃ vṛddhaṃ vyādhitaṃ mattam unmattaṃ kṣutpipāsādhvaklāntam atyāśitam āmakāśitaṃ durbalaṃ vā na karma kārayet //
Aṣṭasāhasrikā
ASāh, 1, 18.2 tatkasya hetoḥ na hi te śāriputra dharmāstathā saṃvidyante yathā bālapṛthagjanā aśrutavanto 'bhiniviṣṭāḥ /
ASāh, 1, 18.5 tān bālapṛthagjanā aśrutavanto 'bhiniviṣṭāḥ /
ASāh, 1, 18.13 tena te bālā iti saṃjñāṃ gacchanti /
Buddhacarita
BCar, 1, 12.1 dīptyā ca dhairyeṇa ca yo rarāja bālo ravibhūmimivāvatīrṇaḥ /
BCar, 2, 20.1 tataḥ sa bālārka ivodayasthaḥ samīrito vahnir ivānilena /
BCar, 2, 23.2 bālo 'py abālapratimo babhūva dhṛtyā ca śaucena dhiyā śriyā ca //
BCar, 3, 64.1 tataḥ śivaṃ kusumitabālapādapaṃ paribhramatpramuditamattakokilam /
BCar, 4, 48.1 bālāśokaśca nicito dṛśyatāmeṣa pallavaiḥ /
BCar, 5, 83.1 pitaramabhimukhaṃ sutaṃ ca bālaṃ janamanuraktamanuttamāṃ ca lakṣmīm /
BCar, 6, 33.1 bālaputrāṃ guṇavatīṃ kulaślāghyāṃ pativratām /
BCar, 6, 34.2 bālamarhasi na tyaktuṃ vyasanīvottamaṃ yaśaḥ //
BCar, 9, 28.1 ekaṃ sutaṃ bālamanarhaduḥkhaṃ saṃtāpamantargatamudvahantam /
BCar, 10, 15.2 kāṣāyavāsāḥ sa babhau nṛsūryo yathodayasyopari bālasūryaḥ //
BCar, 12, 37.1 anayāvidyayā bālaḥ saṃyuktaḥ pañcaparvayā /
BCar, 13, 36.2 na vivyathe nodvivije maharṣiḥ krīḍatsubālebhya ivoddhatebhyaḥ //
Carakasaṃhitā
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 10, 15.1 garbhiṇīvṛddhabālānāṃ nātyupadravapīḍitam /
Ca, Sū., 11, 57.1 bālastu khalu mohādvā pramādādvā na budhyate /
Ca, Sū., 11, 62.1 sa trātāram anāsādya bālastyajati jīvitam /
Ca, Sū., 13, 38.1 ye tu vṛddhāśca bālāśca sukumārāḥ sukhocitāḥ /
Ca, Sū., 13, 41.2 cakṣuḥkāmāḥ kṣatāḥ kṣīṇā vṛddhā bālāstathābalāḥ //
Ca, Sū., 27, 138.2 snigdhoṣṇatīkṣṇaṃ tadbālaṃ dīpanaṃ kaphavātajit //
Ca, Sū., 27, 139.1 raktapittakaraṃ bālamāpūrṇaṃ pittavardhanam /
Ca, Sū., 27, 168.1 bālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ mārutāpaham /
Ca, Vim., 7, 5.3 dṛṣṭvā vipratipadyante bālā vyādhibalābale //
Ca, Vim., 8, 122.2 tadvayo yathāsthūlabhedena trividhaṃ bālaṃ madhyaṃ jīrṇamiti /
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Indr., 11, 13.2 rājī bālendukuṭilā na sa jīvitumarhati //
Lalitavistara
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 7, 36.1 evamukte bhagavānāyuṣmantamānandametadavocat bhaviṣyanti khalu punarānanda anāgate 'dhvani kecidbhikṣavo 'bhāvitakāyā abhāvitacittā abhāvitaśīlā abhāvitaprajñā bālā apaṇḍitā ābhimānikā uddhatā unnatā asaṃvṛtā vikṣiptacittāḥ kāṅkṣāparīttā vicikitsābahulā aśraddhāḥ śramaṇamalāḥ śramaṇapratirūpakāḥ /
LalVis, 11, 5.1 nṛpatipatikuloditaḥ śākyarājātmajo bālasūryaprakāśaprabhaḥ sphuṭitakamalagarbhavarṇaprabhaś cārucandrānano lokajyeṣṭho viduḥ /
LalVis, 12, 95.2 kiyadvibhūṣito bālaḥ pāpacārī na śobhate //
Mahābhārata
MBh, 1, 1, 134.1 yadābhimanyuṃ parivārya bālaṃ sarve hatvā hṛṣṭarūpā babhūvuḥ /
MBh, 1, 2, 226.1 sa vṛddhabālam ādāya dvāravatyāstato janam /
MBh, 1, 45, 16.3 bāla evābhijāto 'si sarvabhūtānupālakaḥ //
MBh, 1, 46, 8.2 ṛṣeḥ putro mahātejā bālo 'pi sthavirair varaḥ //
MBh, 1, 57, 75.7 tvām āhur matsyagandheti kathaṃ bāle sugandhatā /
MBh, 1, 61, 86.10 tasyāyaṃ bhavitā putro bālo bhuvi mahārathaḥ /
MBh, 1, 61, 86.17 bālaḥ praviśya taṃ vyūham abhedyaṃ vicariṣyati /
MBh, 1, 61, 88.22 evam uktā ca sā bālā tadā kautūhalānvitā /
MBh, 1, 66, 11.1 nemāṃ hiṃsyur vane bālāṃ kravyādā māṃsagṛddhinaḥ /
MBh, 1, 95, 12.1 vicitravīryaṃ ca tadā bālam aprāptayauvanam /
MBh, 1, 96, 1.2 hate citrāṅgade bhīṣmo bāle bhrātari cānagha /
MBh, 1, 96, 53.113 tāṃ śikhaṇḍinyabadhnāt tu bālā pitur avajñayā /
MBh, 1, 99, 10.1 abhibhūya sa māṃ bālāṃ tejasā vaśam ānayat /
MBh, 1, 101, 25.4 bālo hi dvādaśād varṣājjanmano yat kariṣyati /
MBh, 1, 107, 10.1 śrutvā kuntīsutaṃ jātaṃ bālārkasamatejasam /
MBh, 1, 110, 3.1 śaśvad dharmātmanā jāto bāla eva pitā mama /
MBh, 1, 113, 32.1 pitṛveśmanyahaṃ bālā niyuktātithipūjane /
MBh, 1, 116, 30.18 subhage bālaputre tu na martavyaṃ kathaṃcana /
MBh, 1, 119, 7.9 rudhiraughanimagnāṃ ca bālavṛddhāvaśeṣitām /
MBh, 1, 128, 4.40 sabālavṛddhāḥ kāmpilyāḥ kauravān abhyayustadā /
MBh, 1, 133, 11.2 rājaputrān imān bālān dhṛtarāṣṭro na mṛṣyate //
MBh, 1, 136, 12.2 yaḥ śucīn pāṇḍavān bālān dāhayāmāsa mantriṇā //
MBh, 1, 141, 4.1 na hīyaṃ svavaśā bālā kāmayatyadya mām iha /
MBh, 1, 144, 9.2 dīnato bālataścaiva snehaṃ kurvanti bāndhavāḥ //
MBh, 1, 145, 34.2 bālām aprāptavayasam ajātavyañjanākṛtim /
MBh, 1, 145, 34.5 dayitaṃ me kathaṃ bālam ahaṃ tyaktum ihotsahe /
MBh, 1, 145, 35.3 svayam utpādya tāṃ bālāṃ katham utsraṣṭum utsahe //
MBh, 1, 145, 37.2 apāpāṃ tām ahaṃ bālāṃ katham utsraṣṭum utsahe /
MBh, 1, 145, 37.4 tām imāṃ me sutāṃ bālāṃ katham utsraṣṭum utsahe /
MBh, 1, 146, 10.1 kathaṃ hi vidhavānāthā bālaputrā vinā tvayā /
MBh, 1, 146, 14.1 kathaṃ tava kulasyaikām imāṃ bālām asaṃskṛtām /
MBh, 1, 146, 16.1 imām api ca te bālām anāthāṃ paribhūya mām /
MBh, 1, 146, 20.1 tau vihīnau mayā bālau tvayā caiva mamātmajau /
MBh, 1, 147, 7.1 bhrātā ca mama bālo 'yaṃ gate lokam amuṃ tvayi /
MBh, 1, 147, 12.1 anāthā kṛpaṇā bālā yatrakvacanagāminī /
MBh, 1, 147, 20.2 utphullanayano bālaḥ kalam avyaktam abravīt //
MBh, 1, 149, 2.1 ekastava suto bālaḥ kanyā caikā tapasvinī /
MBh, 1, 151, 25.3 tataḥ sā vavṛdhe bālā yājñasenī dvijottama /
MBh, 1, 152, 6.5 sabālavṛddhāḥ puruṣā iti bhītāḥ pradudruvuḥ /
MBh, 1, 172, 3.1 tato vṛddhāṃśca bālāṃśca rākṣasān sa mahāmuniḥ /
MBh, 1, 176, 13.9 bālavṛddhān ṛte sarve mahīpālāḥ samāgatāḥ /
MBh, 1, 191, 8.1 atithīn āgatān sādhūn bālān vṛddhān gurūṃstathā /
MBh, 1, 192, 7.96 yaśca kāmasukhe sakto bālaśca sthaviraśca yaḥ /
MBh, 1, 196, 16.1 kṛtaprajño 'kṛtaprajño bālo vṛddhaśca mānavaḥ /
MBh, 1, 197, 28.2 adharmayuktā duṣprajñā bālā maiṣāṃ vacaḥ kṛthāḥ //
MBh, 1, 213, 64.2 sa cāpi vavṛdhe bālaḥ śuklapakṣe yathā śaśī //
MBh, 2, 14, 10.2 ādatte 'rthaparo bālo nānubandham avekṣate /
MBh, 2, 14, 10.3 tasmād ariṃ na mṛṣyanti bālam arthaparāyaṇam /
MBh, 2, 16, 45.2 taṃ ca bālaṃ subalinaṃ cintayāmāsa rākṣasī //
MBh, 2, 16, 46.2 bālaṃ putram imaṃ hantuṃ dhārmikasya mahātmanaḥ /
MBh, 2, 16, 46.3 bālaṃ putram upādātuṃ meghalekheva bhāskaram //
MBh, 2, 35, 28.1 savṛddhabāleṣvatha vā pārthiveṣu mahātmasu /
MBh, 2, 60, 13.2 evaṃ nūnaṃ vyadadhāt saṃvidhātā sparśāvubhau spṛśato dhīrabālau /
MBh, 2, 61, 5.1 eṣā hyanarhatī bālā pāṇḍavān prāpya kauravaiḥ /
MBh, 3, 15, 14.1 bhrātā bālaś ca rājā ca na ca saṃgrāmamūrdhani /
MBh, 3, 19, 14.1 tathā striyaṃ vai yo hanti vṛddhaṃ bālaṃ tathaiva ca /
MBh, 3, 34, 77.2 savṛddhabālāḥ sahitāḥ śaṃsanti tvāṃ yudhiṣṭhira //
MBh, 3, 50, 13.3 cittapramāthinī bālā devānām api sundarī //
MBh, 3, 62, 20.2 anujagmus tato bālā grāmiputrāḥ kutūhalāt //
MBh, 3, 66, 4.2 seyam āsāditā bālā tava putraniveśane //
MBh, 3, 66, 8.1 anena vapuṣā bālā piplunānena caiva ha /
MBh, 3, 67, 10.2 dahyamānā bhṛśaṃ bālā vastrārdhenābhisaṃvṛtā //
MBh, 3, 133, 5.3 na vai bālāḥ praviśantyatra viprā vṛddhā vidvāṃsaḥ praviśanti dvijāgryāḥ //
MBh, 3, 133, 7.2 na bāla ityavamantavyam āhur bālo 'pyagnir dahati spṛśyamānaḥ //
MBh, 3, 133, 8.3 aṅgātmānaṃ samavekṣasva bālaṃ kiṃ ślāghase durlabhā vādasiddhiḥ //
MBh, 3, 134, 26.2 bāleṣu putreṣu kṛpaṇaṃ vadatsu tathā vācam avacinvanti santaḥ //
MBh, 3, 150, 27.2 apaśyat prītijananaṃ bālārkasadṛśadyuti //
MBh, 3, 155, 83.1 sitāsitābhrapratimā bālasūryasamaprabhāḥ /
MBh, 3, 159, 9.1 adharmajño 'valiptaś ca bālabuddhir amarṣaṇaḥ /
MBh, 3, 183, 15.2 bālastvam asi mūḍhaś ca vṛddhaḥ kenāpi hetunā //
MBh, 3, 186, 90.1 tato bālena tenaivam uktasyāsīt tadā mama /
MBh, 3, 186, 91.1 tato bālena tenāsyaṃ sahasā vivṛtaṃ kṛtam /
MBh, 3, 214, 23.1 tāvāpatantau samprekṣya sa bālārkasamadyutiḥ /
MBh, 3, 229, 5.2 bālavatsāś ca yā gāvaḥ kālayāmāsa tā api //
MBh, 3, 253, 9.2 bālām apaśyanta tadā rudantīṃ dhātreyikāṃ preṣyavadhūṃ priyāyāḥ //
MBh, 3, 264, 72.2 babhūvāśāvatī bālā punar bhartṛsamāgame //
MBh, 3, 265, 7.2 idam ityabravīd bālāṃ trastāṃ rauhīm ivābalām //
MBh, 3, 265, 18.2 stanāv apatitau bālā sahitāvabhivarṣatī /
MBh, 3, 275, 14.1 tataḥ sā sahasā bālā tacchrutvā dāruṇaṃ vacaḥ /
MBh, 3, 278, 8.1 vinaṣṭacakṣuṣas tasya bālaputrasya dhīmataḥ /
MBh, 3, 278, 9.1 sa bālavatsayā sārdhaṃ bhāryayā prasthito vanam /
MBh, 3, 287, 23.2 dattā prītimatā mahyaṃ pitrā bālā purā svayam //
MBh, 3, 288, 13.1 iyaṃ brahman mama sutā bālā sukhavivardhitā /
MBh, 3, 288, 14.1 dvijātayo mahābhāgā vṛddhabālatapasviṣu /
MBh, 3, 290, 3.2 vrīḍitā sābhavad bālā kanyābhāve rajasvalā //
MBh, 3, 290, 21.1 sā tān dṛṣṭvā vrīḍamāneva bālā sūryaṃ devī vacanaṃ prāha bhītā /
MBh, 3, 291, 2.1 na śaśāka yadā bālā pratyākhyātuṃ tamonudam /
MBh, 3, 291, 26.2 tataḥ sā vrīḍitā bālā tadā sūryam athābravīt /
MBh, 3, 291, 28.2 na caivaināṃ dūṣayāmāsa bhānuḥ saṃjñāṃ lebhe bhūya evātha bālā //
MBh, 3, 292, 2.1 sā bāndhavabhayād bālā taṃ garbhaṃ vinigūhatī /
MBh, 3, 292, 3.2 kanyāpuragatāṃ bālāṃ nipuṇāṃ parirakṣaṇe //
MBh, 4, 3, 1.6 aduḥkhārhaśca bālaśca lālitaścāpi nityaśaḥ /
MBh, 4, 3, 14.1 sukumārī ca bālā ca rājaputrī yaśasvinī /
MBh, 4, 6, 3.1 bālena rūpeṇa nararṣabho mahān athārcirūpeṇa yathāmarastathā /
MBh, 4, 23, 12.1 trāsiteva mṛgī bālā śārdūlena manasvinī /
MBh, 5, 22, 8.2 teṣāṃ bhāgaṃ yacca manyeta bālaḥ śakyaṃ hartuṃ jīvatāṃ pāṇḍavānām //
MBh, 5, 31, 1.2 uta santam asantaṃ ca bālaṃ vṛddhaṃ ca saṃjaya /
MBh, 5, 31, 2.1 uta bālāya pāṇḍityaṃ paṇḍitāyota bālatām /
MBh, 5, 31, 2.1 uta bālāya pāṇḍityaṃ paṇḍitāyota bālatām /
MBh, 5, 31, 6.1 tava prasādād bālāste prāptā rājyam ariṃdama /
MBh, 5, 33, 103.2 tvayaiva bālā vardhitāḥ śikṣitāśca tavādeśaṃ pālayantyāmbikeya //
MBh, 5, 35, 12.3 bālaḥ sukhaidhito gehe na tvaṃ kiṃcana budhyase //
MBh, 5, 37, 28.1 ghṛṇī rājā puṃścalī rājabhṛtyaḥ putro bhrātā vidhavā bālaputrā /
MBh, 5, 38, 27.2 niyantavyaḥ sadā krodho vṛddhabālātureṣu ca //
MBh, 5, 71, 29.2 vṛddhabālān upādāya cāturvarṇyasamāgame //
MBh, 5, 88, 62.1 bālāṃ mām āryakastubhyaṃ krīḍantīṃ kanduhastakām /
MBh, 5, 92, 24.2 savṛddhabālaṃ sastrīkaṃ rathyāgatam ariṃdamam //
MBh, 5, 114, 19.1 jāto nṛpa sutaste 'yaṃ bālabhāskarasaṃnibhaḥ /
MBh, 5, 116, 20.1 tato 'sya samaye jajñe putro bālaraviprabhaḥ /
MBh, 5, 147, 18.2 sarveṣāṃ bālavṛddhānāṃ devāpir hṛdayaṃgamaḥ //
MBh, 5, 166, 24.2 bālair api bhavantastaiḥ sarva eva viśeṣitāḥ //
MBh, 6, 1, 7.1 śūnyeva pṛthivī sarvā bālavṛddhāvaśeṣitā /
MBh, 6, 1, 25.1 śūnyāsīt pṛthivī sarvā bālavṛddhāvaśeṣitā /
MBh, 7, 26, 25.1 bālādityāmbujendūnāṃ tulyarūpāṇi māriṣa /
MBh, 7, 50, 28.1 mṛdukuñcitakeśāntaṃ bālaṃ bālamṛgekṣaṇam /
MBh, 7, 80, 10.2 dhvajāgraṃ samapaśyāma bālasūryasamaprabham //
MBh, 7, 83, 11.2 bhrājayantaṃ raṇoddeśaṃ bālasūryasamaprabham //
MBh, 7, 118, 43.1 yadā bālaḥ subhadrāyāḥ sutaḥ śastravinākṛtaḥ /
MBh, 7, 131, 41.1 kṣurāntaṃ bālasūryābhaṃ maṇivajravibhūṣitam /
MBh, 7, 138, 19.1 chatrāṇi bālavyajanānuṣaṅgā dīptā maholkāśca tathaiva rājan /
MBh, 7, 150, 10.1 kuṇḍale bālasūryābhe mālāṃ hemamayīṃ śubhām /
MBh, 7, 150, 43.1 kṣurāntaṃ bālasūryābhaṃ maṇiratnavibhūṣitam /
MBh, 8, 6, 11.2 samudvīkṣya mukhaṃ rājño bālārkasamavarcasaḥ /
MBh, 8, 7, 7.1 tataḥ śvetapatākena bālārkākāravājinā /
MBh, 8, 17, 72.2 vyarocatāṃ mahābhāgau bālasūryāv ivoditau //
MBh, 8, 27, 35.1 siddhaṃ siṃhaṃ kesariṇaṃ bṛhantaṃ bālo mūḍhaḥ kṣudramṛgas tarasvī /
MBh, 8, 28, 11.1 putrāṇāṃ tasya bālānāṃ kumārāṇāṃ yaśasvinām /
MBh, 8, 30, 33.2 sabālavṛddhāḥ kūrdantas teṣu vṛttaṃ kathaṃ bhavet //
MBh, 8, 30, 59.1 bālāṃ bandhumatīṃ yan mām adharmeṇopagacchatha /
MBh, 10, 6, 21.2 vṛddhabālajaḍāndheṣu suptabhītotthiteṣu ca //
MBh, 11, 17, 24.1 nūnam eṣā purā bālā jīvamāne mahābhuje /
MBh, 11, 18, 2.2 hataputrā raṇe bālāḥ paridhāvanti me snuṣāḥ //
MBh, 11, 19, 4.2 vārayatyaniśaṃ bālā na ca śaknoti mādhava //
MBh, 11, 20, 4.2 ārtā bālā patiṃ vīraṃ śocyā śocatyaninditā //
MBh, 11, 20, 9.1 avekṣamāṇā taṃ bālā kṛṣṇa tvām abhibhāṣate /
MBh, 11, 22, 14.1 saiṣā mama sutā bālā vilapantī suduḥkhitā /
MBh, 11, 22, 15.2 yat sutā vidhavā bālā snuṣāśca nihateśvarāḥ //
MBh, 12, 2, 5.1 sa bālastejasā yuktaḥ sūtaputratvam āgataḥ /
MBh, 12, 66, 14.1 bālavṛddheṣu kauravya sarvāvasthaṃ yudhiṣṭhira /
MBh, 12, 120, 15.2 nāśrayed bālabarhāṇi sannivāsāni vāsayet //
MBh, 12, 120, 37.1 bālo 'bālaḥ sthaviro vā ripur yaḥ sadā pramattaṃ puruṣaṃ nihanyāt /
MBh, 12, 126, 32.1 āśā hi puruṣaṃ bālaṃ lālāpayati tasthuṣī /
MBh, 12, 139, 22.1 gatadaivatasaṃkalpā vṛddhabālavinākṛtā /
MBh, 12, 149, 68.1 bālavṛddhasahasrāṇi sadā saṃtyajya bāndhavāḥ /
MBh, 12, 151, 18.1 te 'tra bālā na jānanti yathā nainān samīraṇaḥ /
MBh, 12, 151, 26.2 vairam āsajjate bālastapyate śalmalir yathā //
MBh, 12, 151, 31.1 tasmāt kṣameta bālāya jaḍāya badhirāya ca /
MBh, 12, 171, 38.1 atattvajño 'si bālaśca dustoṣo 'pūraṇo 'nalaḥ /
MBh, 12, 215, 10.1 atha te lakṣyate buddhiḥ samā bālajanair iha /
MBh, 12, 227, 31.2 ubhe bālaḥ karmaṇī na prajānan sa jāyate mriyate cāpi dehī //
MBh, 12, 235, 13.1 vṛddhabālāturair vaidyair jñātisaṃbandhibāndhavaiḥ /
MBh, 12, 235, 17.2 vṛddhabālāturakṛśāstvākāśe prabhaviṣṇavaḥ //
MBh, 12, 250, 4.1 bālān vṛddhān vayaḥsthāṃśca na hareyam anāgasaḥ /
MBh, 12, 286, 4.2 anudyataṃ rogiṇaṃ yācamānaṃ na vai hiṃsyād bālavṛddhau ca rājan //
MBh, 12, 309, 7.2 antaraṃ lipsamāneṣu bālastvaṃ nāvabudhyase //
MBh, 12, 317, 13.2 etad vijñānasāmarthyaṃ na bālaiḥ samatām iyāt //
MBh, 12, 346, 8.2 bālavṛddham idaṃ sarvaṃ pīḍyate dharmasaṃkaṭāt //
MBh, 13, 8, 4.1 yeṣāṃ vṛddhāśca bālāśca pitṛpaitāmahīṃ dhuram /
MBh, 13, 14, 119.1 bālendumukuṭaṃ pāṇḍuṃ śaraccandram ivoditam /
MBh, 13, 24, 64.1 anāthāṃ pramadāṃ bālāṃ vṛddhāṃ bhītāṃ tapasvinīm /
MBh, 13, 24, 80.1 bālānām atha vṛddhānāṃ dāsānāṃ caiva ye narāḥ /
MBh, 13, 28, 9.1 sa bālaṃ gardabhaṃ rājan vahantaṃ mātur antike /
MBh, 13, 37, 14.1 sarvābhiśaṅkī mūḍhaśca bālaḥ kaṭukavāg api /
MBh, 13, 70, 35.1 gurvarthe vā bālapuṣṭyābhiṣaṅgād gāvo dātuṃ deśakālo 'viśiṣṭaḥ /
MBh, 13, 72, 38.2 gurvarthaṃ vā bālasaṃvṛddhaye vā dhenuṃ dadyād deśakāle viśiṣṭe //
MBh, 13, 76, 33.1 havyaṃ kavyaṃ tarpaṇaṃ śāntikarma yānaṃ vāso vṛddhabālasya puṣṭim /
MBh, 13, 84, 76.1 dadṛśuḥ kṛttikāstaṃ tu bālārkasadṛśadyutim /
MBh, 13, 95, 15.1 bālādityavapuḥprakhyaiḥ puṣkarair upaśobhitām /
MBh, 13, 105, 57.2 śvetaṃ kareṇuṃ mama putranāgaṃ yaṃ me 'hārṣīr daśavarṣāṇi bālam /
MBh, 13, 107, 109.2 vaidyānāṃ bālavṛddhānāṃ bhṛtyānāṃ ca yudhiṣṭhira //
MBh, 13, 109, 59.1 bālasūryapratīkāśe vimāne hemavarcasi /
MBh, 13, 136, 19.1 yeṣāṃ vṛddhaśca bālaśca sarvaḥ saṃmānam arhati /
MBh, 13, 144, 25.2 pratodenātudad bālāṃ rukmiṇīṃ mama paśyataḥ //
MBh, 13, 148, 12.1 vṛddhānāṃ bhārataptānāṃ strīṇāṃ bālāturasya ca /
MBh, 13, 149, 1.3 bhāgadheyānvitastvarthān kṛśo bālaśca vindati //
MBh, 14, 3, 13.1 na ca bālān imān dīnān utsahe vasu yācitum /
MBh, 14, 8, 7.3 śriyā jvalan dṛśyate vai bālādityasamadyutiḥ //
MBh, 14, 57, 51.1 sarve prāñjalayo nāgā vṛddhabālapurogamāḥ /
MBh, 14, 93, 49.1 bālā kṣudhārtā nārī ca rakṣyā tvaṃ satataṃ mayā /
MBh, 15, 21, 10.1 tathā kṛṣṇā draupadī yādavī ca bālāpatyā cottarā kauravī ca /
MBh, 15, 32, 18.2 strīvṛddhabāle ca susaṃniviṣṭe yathārhataḥ kuśalaṃ paryapṛcchat //
MBh, 15, 33, 8.1 kaccit strībālavṛddhaṃ te na śocati na yācate /
MBh, 15, 38, 14.2 gūḍhotpannaṃ sutaṃ bālaṃ jale karṇam avāsṛjam //
MBh, 16, 8, 5.1 sarvathā vṛṣṇidārāṃstu bālavṛddhāṃstathaiva ca /
MBh, 16, 8, 34.2 vīrahīnaṃ vṛddhabālaṃ paurajānapadāstathā /
MBh, 16, 8, 46.1 ayam eko 'rjuno yoddhā vṛddhabālaṃ hateśvaram /
MBh, 16, 8, 68.1 tato vṛddhāṃśca bālāṃśca striyaścādāya pāṇḍavaḥ /
MBh, 16, 8, 69.2 nyaveśayata dharmātmā vṛddhabālapuraskṛtam //
Manusmṛti
ManuS, 4, 179.2 bālavṛddhāturair vaidyair jñātisambandhibāndhavaiḥ //
ManuS, 4, 184.1 ākāśeśās tu vijñeyā bālavṛddhakṛśāturāḥ /
ManuS, 5, 78.1 bāle deśāntarasthe ca pṛthakpiṇḍe ca saṃsthite /
ManuS, 7, 8.1 bālo 'pi nāvamantavyo manuṣya iti bhūmipaḥ /
Rāmāyaṇa
Rām, Bā, 61, 9.1 ayaṃ munisuto bālo mattaḥ śaraṇam icchati /
Rām, Bā, 74, 6.2 bālānāṃ mama putrāṇām abhayaṃ dātum arhasi //
Rām, Ay, 5, 18.1 tadā hy ayodhyānilayaḥ sastrībālābalo janaḥ /
Rām, Ay, 11, 13.2 kuru sādhu prasādaṃ me bāle sahṛdayā hy asi //
Rām, Ay, 17, 4.2 striyo vṛddhāś ca bālāś ca dvārarakṣaṇatatparāḥ //
Rām, Ay, 29, 21.2 dvijebhyo bālavṛddhebhyaḥ kṛpaṇebhyo 'bhyadāpayat //
Rām, Ay, 32, 18.1 krīḍitas tv eṣa naḥ putrān bālān udbhrāntacetanaḥ /
Rām, Ay, 35, 17.1 tataḥ sabālavṛddhā sā purī paramapīḍitā /
Rām, Ay, 40, 8.1 jñānavṛddho vayobālo mṛdur vīryaguṇānvitaḥ /
Rām, Ay, 54, 10.1 bāleva ramate sītā bālacandranibhānanā /
Rām, Ay, 54, 10.1 bāleva ramate sītā bālacandranibhānanā /
Rām, Ay, 57, 25.2 kena sma nihatāḥ sarve subālenākṛtātmanā //
Rām, Ay, 71, 14.1 sukumāraṃ ca bālaṃ ca satataṃ lālitaṃ tvayā /
Rām, Ay, 82, 15.1 manye bhartuḥ sukhā śayyā yena bālā tapasvinī /
Rām, Ay, 94, 51.1 kaccid vṛddhāṃś ca bālāṃś ca vaidyamukhyāṃś ca rāghava /
Rām, Ay, 98, 59.1 śrutena bālaḥ sthānena janmanā bhavato hy aham /
Rām, Ay, 98, 60.1 hīnabuddhiguṇo bālo hīnaḥ sthānena cāpy aham /
Rām, Ār, 36, 8.1 bālo 'py eṣa mahātejāḥ samarthas tasya nigrahe /
Rām, Ār, 36, 11.1 ajātavyañjanaḥ śrīmān bālaḥ śyāmaḥ śubhekṣaṇaḥ /
Rām, Ār, 36, 12.2 adṛśyata tadā rāmo bālacandra ivoditaḥ //
Rām, Ār, 36, 15.1 avajānann ahaṃ mohād bālo 'yam iti rāghavam /
Rām, Ār, 44, 5.1 tām apaśyat tato bālāṃ rājaputrīṃ yaśasvinīm /
Rām, Ār, 53, 14.2 varjayitvā jarāvṛddhān bālāṃś ca rajanīcarān //
Rām, Ār, 56, 12.1 sukumārī ca bālā ca nityaṃ cāduḥkhadarśinī /
Rām, Ār, 58, 27.1 vyaktaṃ sā bhakṣitā bālā rākṣasaiḥ piśitāśanaiḥ /
Rām, Ār, 58, 30.2 mayā virahitā bālā rakṣasāṃ bhakṣaṇāya vai //
Rām, Ki, 14, 4.1 atha bālārkasadṛśo dṛptasiṃhagatis tadā /
Rām, Ki, 23, 23.1 bālasūryodayatanuṃ prayāntaṃ yamasādanam /
Rām, Ki, 29, 7.2 yāśrame ramate bālā sādya me ramate katham //
Rām, Ki, 29, 8.2 kathaṃ sā ramate bālā paśyantī mām apaśyatī //
Rām, Ki, 37, 12.2 śuklaiś ca bālavyajanair dhūyamānaiḥ samantataḥ //
Rām, Ki, 49, 22.1 mahadbhiḥ kāñcanair vṛkṣair vṛtaṃ bālārkasaṃnibhaiḥ /
Rām, Ki, 63, 10.2 viṣādo hanti puruṣaṃ bālaṃ kruddha ivoragaḥ //
Rām, Su, 8, 3.1 bālavyajanahastābhir vījyamānaṃ samantataḥ /
Rām, Su, 8, 35.2 prasuptā bhāminī bhāti bālaputreva vatsalā //
Rām, Su, 10, 3.1 sā rākṣasānāṃ pravareṇa bālā svaśīlasaṃrakṣaṇatatparā satī /
Rām, Su, 44, 34.2 abhavad vānaraḥ kruddho bālasūryasamaprabhaḥ //
Rām, Su, 45, 3.1 tato mahadbāladivākaraprabhaṃ prataptajāmbūnadajālasaṃtatam /
Rām, Su, 45, 26.1 abālavad bāladivākaraprabhaḥ karotyayaṃ karma mahanmahābalaḥ /
Rām, Su, 51, 9.2 roṣāmarṣaparītātmā bālasūryasamānanaḥ //
Rām, Su, 55, 27.2 ekaveṇīdharā bālā rāmadarśanalālasā /
Rām, Yu, 23, 6.2 jagāma jagatīṃ bālā chinnā tu kadalī yathā //
Rām, Yu, 23, 20.2 bālāṃ bālena samprāptāṃ bhāryāṃ māṃ sahacāriṇīm //
Rām, Yu, 23, 20.2 bālāṃ bālena samprāptāṃ bhāryāṃ māṃ sahacāriṇīm //
Rām, Yu, 40, 57.1 bālavṛddhāvaśeṣāṃ tu laṅkāṃ kṛtvā śarormibhiḥ /
Rām, Yu, 50, 16.2 trāyasvemāṃ purīṃ laṅkāṃ bālavṛddhāvaśeṣitām //
Rām, Yu, 59, 50.1 bālastvam asi saumitre vikrameṣvavicakṣaṇaḥ /
Rām, Yu, 59, 62.2 bālo vā yadi vā vṛddho mṛtyuṃ jānīhi saṃyuge //
Rām, Yu, 74, 24.1 atimānī ca bālaśca durvinītaśca rākṣasa /
Rām, Yu, 104, 26.1 janaḥ sa sumahāṃstatra bālavṛddhasamākulaḥ /
Rām, Yu, 106, 2.2 raktāmbaradharāṃ bālāṃ nīlakuñcitamūrdhajām //
Rām, Yu, 116, 85.2 na ca sma vṛddhā bālānāṃ pretakāryāṇi kurvate //
Rām, Utt, 1, 9.1 śrutvā prāptānmunīṃstāṃstu bālasūryasamaprabhān /
Rām, Utt, 35, 24.1 bālārkābhimukho bālo bālārka iva mūrtimān /
Rām, Utt, 35, 24.1 bālārkābhimukho bālo bālārka iva mūrtimān /
Rām, Utt, 35, 24.2 grahītukāmo bālārkaṃ plavate 'mbaramadhyagaḥ //
Rām, Utt, 36, 20.1 viśvakarmā tu dṛṣṭvainaṃ bālasūryopamaṃ śiśum /
Rām, Utt, 54, 20.2 bālena pūrvajasyājñā kartavyā nātra saṃśayaḥ //
Rām, Utt, 64, 2.2 śavaṃ bālam upādāya rājadvāram upāgamat //
Rām, Utt, 82, 17.2 naigamān bālavṛddhāṃśca dvijāṃśca susamāhitān //
Rām, Utt, 85, 13.2 dadasva śīghraṃ kākutstha bālayor mā vṛthā śramaḥ //
Rām, Utt, 99, 10.2 savṛddhabāladāsīkāḥ savarṣavarakiṃkarāḥ //
Saundarānanda
SaundĀ, 5, 53.2 pūrṇaḥ śaśī bahulapakṣagataḥ kṣapānte bālātapena pariṣikta ivābabhāse //
SaundĀ, 8, 8.2 mṛdubhirmṛdumāruteritairupagūḍhāviva bālapallavaiḥ //
SaundĀ, 10, 11.2 chettuṃ vilagnaṃ na śaśāka bālaṃ kulodgatāṃ prītimivāryavṛttaḥ //
SaundĀ, 18, 1.1 atha dvijo bāla ivāptavedaḥ kṣipraṃ vaṇik prāpta ivāptalābhaḥ /
Saṅghabhedavastu
SBhedaV, 1, 204.3 ikṣvākuvaṃśe praviveśa kukṣim sandhyābhrarājīm iva bālasūryaḥ //
Abhidharmakośa
AbhidhKo, 2, 20.2 yuktaḥ bālastathārūpye upekṣāyurmanaḥśubhaiḥ //
Amarakośa
AKośa, 2, 513.1 bālaḥ kiśoro vāmyaśvā vaḍavā vāḍavaṃ gaṇe /
Amaruśataka
AmaruŚ, 1, 9.2 iti dinaśataprāpyaṃ deśaṃ priyasya yiyāsato harati gamanaṃ bālālāpaiḥ sabāṣpagalajjalaiḥ //
AmaruŚ, 1, 11.1 dhīraṃ vāridharasya vāri kirataḥ śrutvā niśīthe dhvaniṃ dīrghocchvāsamudaśruṇā virahiṇīṃ bālāṃ ciraṃ dhyāyatā /
AmaruŚ, 1, 85.1 svaṃ dṛṣṭvā karajakṣataṃ madhumadakṣībā vicāryerṣyayā gacchantī kva nu gacchasīti vidhṛtā bālā paṭānte mayā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 11.1 vātapittāmayī bālo vṛddho 'jīrṇaś ca taṃ tyajet /
AHS, Sū., 5, 37.2 bālavṛddhaprajākāntisaukumāryasvarārthinām //
AHS, Sū., 6, 90.1 bālaṃ pittaharaṃ śītaṃ vidyāt pakvam ato 'nyathā /
AHS, Sū., 6, 102.1 yad bālam avyaktarasaṃ kiṃcit kṣāraṃ satiktakam /
AHS, Sū., 6, 126.1 dīpanaṃ kaphavātaghnaṃ bālaṃ grāhy ubhayaṃ ca tat /
AHS, Sū., 6, 128.2 vātapittāsrakṛd bālaṃ baddhāsthi kaphapittakṛt //
AHS, Sū., 7, 58.2 vṛddhabālābalakṣīṇakṣatatṛṭśūlapīḍitān //
AHS, Sū., 7, 74.2 bālo vṛddho 'nyavegārtas tyajed rogī ca maithunam //
AHS, Sū., 8, 50.2 kṣīṇe vṛddhe ca bāle ca payaḥ pathyaṃ yathāmṛtam //
AHS, Sū., 10, 7.2 bālavṛddhakṣatakṣīṇavarṇakeśendriyaujasām //
AHS, Sū., 14, 9.1 garbhiṇīsūtikābālavṛddhān grīṣme 'parān api /
AHS, Sū., 16, 5.2 bālābalakṛśā rūkṣāḥ kṣīṇāsraretasaḥ //
AHS, Sū., 16, 20.2 bālavṛddhapipāsārtasnehadviṇmadyaśīliṣu //
AHS, Sū., 18, 4.1 bālavṛddhakṛśasthūlahṛdrogikṣatadurbalāḥ /
AHS, Sū., 18, 14.1 vṛddhabālābalaklībabhīrūn rogānurodhataḥ /
AHS, Sū., 29, 10.2 alpasattve 'bale bāle pākād vātyartham uddhate //
AHS, Śār., 2, 19.2 bālabilvaṃ tilān māṣān saktūṃśca payasā pibet //
AHS, Śār., 2, 51.2 sūtikābālamarmāsthihatakṣīṇeṣu pūjitam //
AHS, Śār., 3, 105.1 vayas tv ā ṣoḍaśād bālaṃ tatra dhātvindriyaujasām /
AHS, Śār., 5, 14.2 yasyāpūrvāḥ sirālekhā bālendvākṛtayo 'pi vā //
AHS, Nidānasthāna, 9, 15.1 etā bhavanti bālānāṃ teṣām eva ca bhūyasā /
AHS, Cikitsitasthāna, 1, 112.2 śṛtam eraṇḍamūlena bālabilvena vā jvarāt //
AHS, Cikitsitasthāna, 3, 24.1 kaṇṭakāryāḥ phalaṃ pattraṃ bālaṃ śuṣkaṃ ca mūlakam /
AHS, Cikitsitasthāna, 3, 134.1 bālabilvaṃ trivṛddantīmūlaṃ pattraṃ ca citrakāt /
AHS, Cikitsitasthāna, 9, 12.1 bālabilvaśaṭhīdhānyahiṅguvṛkṣāmladāḍimaiḥ /
AHS, Cikitsitasthāna, 9, 29.1 kolānāṃ bālabilvānāṃ kalkaiḥ śāliyavasya ca /
AHS, Cikitsitasthāna, 9, 35.2 bālabilvaṃ guḍaṃ tailaṃ pippalīṃ viśvabheṣajam //
AHS, Cikitsitasthāna, 9, 39.1 śṛtam eraṇḍamūlena bālabilvena vā punaḥ /
AHS, Cikitsitasthāna, 9, 109.1 bhuktvā vā bālabilvāni vyapohatyudarāmayam /
AHS, Cikitsitasthāna, 14, 110.2 śigrustaruṇabilvāni bālaṃ śuṣkaṃ ca mūlakam //
AHS, Cikitsitasthāna, 17, 12.1 bālabilvaṃ ca karṣāṃśaṃ sādhayet salilāḍhake /
AHS, Kalpasiddhisthāna, 2, 31.2 bāle vṛddhe kṣate kṣīṇe sukumāre ca mānave //
AHS, Kalpasiddhisthāna, 2, 43.1 mṛdau koṣṭhe 'bale bāle sthavire dīrgharogiṇi /
AHS, Utt., 1, 39.1 dīpano bālabilvailāśarkarālājasaktubhiḥ /
AHS, Utt., 18, 31.2 bādhiryaṃ varjayed bālavṛddhayościrajaṃ ca yat //
AHS, Utt., 33, 32.1 maithunād atibālāyāḥ pṛṣṭhajaṅghoruvaṅkṣaṇam /
AHS, Utt., 36, 82.1 garbhiṇībālavṛddheṣu mṛduṃ vidhyet sirāṃ na ca /
AHS, Utt., 39, 41.1 bālavṛddhakṣatakṣīṇakṛśānām aṅgavardhanaḥ /
AHS, Utt., 39, 157.2 kṛśasya puṣṭiṃ vapuṣo vidhatte bālasya sasyasya yathā suvṛṣṭiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 25.2 jahi ghātaya bālaṃ me patiṃ nityapramādinam //
BKŚS, 2, 28.1 vyāhārya sa tatas tatra sabālasthavirāṃ purīm /
BKŚS, 5, 92.1 bālabhāskarabimbābhā dadhānāḥ sānulepanāḥ /
BKŚS, 7, 55.1 uktaṃ ca na tvayā tāta bālena vāsmadādayaḥ /
BKŚS, 7, 59.1 cittāpahāriṇī yātrā hāryacittā ca bālatā /
BKŚS, 10, 18.1 api bālabalīvarda satyam evāsi gomukhaḥ /
BKŚS, 10, 36.2 mā sma budhyata sā bālam acetasyaṃ ca mām iti //
BKŚS, 10, 151.1 athainām abruvaṃ bāle parāyattaṃ nibodha mām /
BKŚS, 10, 193.2 gṛhītabālābharaṇām anayan nṛpasaṃsadam //
BKŚS, 14, 120.2 tat kutūhalavṛddhyarthaṃ vāmaśīlā hi bālatā //
BKŚS, 15, 70.1 unmīlya ca cirān netre bālanidrākaṣāyite /
BKŚS, 17, 96.1 yat kiṃcid api bālānāṃ cetastoṣāya kalpate /
BKŚS, 17, 102.2 bālāyāḥ śaśilekhāyāḥ puṇḍarīkākarā iva //
BKŚS, 18, 102.1 adhunā gaṅgadattāyā bālatā lolatāṃ gatā /
BKŚS, 18, 476.1 are bālabalīvarda kālākālāvicakṣaṇaḥ /
BKŚS, 20, 375.2 dāvadāhabhayād bālān paritrāyasva putrakān //
BKŚS, 21, 135.2 mātāmahagṛhaṃ yāntu bālā me niviśantv iti //
BKŚS, 22, 78.2 saha bālavasantena yad anena sameṣyati //
BKŚS, 22, 109.1 kathaṃ jīvati sā yā strī bālaiva mṛtabhartṛkā /
BKŚS, 24, 10.1 eṣā bālasakhīṃ dṛṣṭvā satataṃ rājadārikām /
BKŚS, 26, 13.1 athācirāgataśrīko yathā bālaḥ pṛthagjanaḥ /
Daśakumāracarita
DKCar, 1, 4, 12.1 cakitabālakuraṅgalocanā sāpi kusumasāyakasāyakāyamānena kaṭākṣavīkṣaṇena māmasakṛnnirīkṣya mandamārutāndolitā latevākampata /
DKCar, 2, 2, 341.1 atarkayaṃ ca na cedimāṃ vāmalocanāmāpnuyāṃ na mṛṣyati māṃ jīvituṃ vasantabandhuḥ asaṃketitaparāmṛṣṭā ceyam atibālā vyaktamārtasvareṇa nihanyānme manoratham //
DKCar, 2, 4, 41.0 athāham āhūyājñaptā harasakhena bāle bāle 'sminkīdṛśaste bhāvaḥ iti //
DKCar, 2, 4, 41.0 athāham āhūyājñaptā harasakhena bāle bāle 'sminkīdṛśaste bhāvaḥ iti //
DKCar, 2, 4, 49.0 bālaśca kila śūdrakāvasthe tvayyāryadāsyavasthāyāṃ mayyudabhūt //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 8, 188.0 punastayā tvanmukhena sa vācyaḥ yadapekṣayā tvanmatamatyakramiṣaṃ so 'pi bālaḥ pāpena me paralokamagāt //
Harivaṃśa
HV, 15, 45.1 vicitravīryaṃ bālaṃ ca madapāśrayam eva ca /
HV, 22, 9.1 gargasya hi sutaṃ bālaṃ sa rājā janamejayaḥ /
HV, 23, 65.2 tena putreṣu bāleṣu prahṛtaṃ tasya bhārata /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 144.1 tathā hi saṃnihitabālāndhakārā bhāsvanmūrtiśca puṇḍarīkamukhī hariṇalocanā ca bālātapaprabhādharā kumudahāsinī ca kalahaṃsasvanā samunnatapayodharā ca kamalakomalakarā himagiriśilāpṛthunitambā ca karabhorurvilambitagamanā ca amuktakumārabhāvā snigdhatārakā ceti //
Harṣacarita, 1, 144.1 tathā hi saṃnihitabālāndhakārā bhāsvanmūrtiśca puṇḍarīkamukhī hariṇalocanā ca bālātapaprabhādharā kumudahāsinī ca kalahaṃsasvanā samunnatapayodharā ca kamalakomalakarā himagiriśilāpṛthunitambā ca karabhorurvilambitagamanā ca amuktakumārabhāvā snigdhatārakā ceti //
Harṣacarita, 1, 162.1 aprahitamapi manastenaiva sārdhamagād ajāyata ca navapallava iva bālavanalatāyāḥ kuto 'pyasyā anurāgaścetasi //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 1, 266.1 sa ebhiranyaiścānugamyamāno bālatayā nighnatām upagato deśāntarāvalokanakautukākṣiptahṛdayaḥ satsvapipitṛpitāmahopātteṣu brāhmaṇajanociteṣu vibhaveṣu sati cāvicchinne vidyāprasaṅge gṛhānniragāt //
Harṣacarita, 1, 270.1 tatra ca ciradarśanād abhinavībhūtasnehasadbhāvaiḥ sasaṃstavaprakaṭitajñāteyair āptair utsavadivasa ivānanditāgamano bālamitramaṇḍalamadhyagato mokṣasukhamivānvabhavat //
Harṣacarita, 2, 5.1 pratyagranirjitasyāstam upagatavato vasantasāmantasya bālāpatyeṣviva payaḥpāyiṣu navodyāneṣu darśitasneho mṛdurabhūt //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 8, 6.1 nipīyamānastabakā śilīmukhair aśokayaṣṭiś calabālapallavā /
Kir, 12, 47.2 vaṃśavitatiṣu viṣaktapṛthupriyabālavāladhibhir ādade dhṛtiḥ //
Kumārasaṃbhava
KumSaṃ, 3, 29.1 bālenduvakrāṇy avikāsabhāvād babhuḥ palāśāny atilohitāni /
KumSaṃ, 3, 30.2 rāgeṇa bālāruṇakomalena cūtapravāloṣṭham alaṃcakāra //
KumSaṃ, 3, 49.2 mṛṇālasūtrādhikasaukumāryāṃ bālasya lakṣmīṃ glapayantam indoḥ //
KumSaṃ, 3, 68.1 vivṛṇvatī śailasutāpi bhāvam aṅgaiḥ sphuradbālakadambakalpaiḥ /
KumSaṃ, 5, 72.2 vareṣu yad bālamṛgākṣi mṛgyate tad asti kiṃ vyastam api trilocane //
Kāmasūtra
KāSū, 3, 2, 10.2 bālāyā apūrvāyāścāndhakāre //
KāSū, 3, 2, 18.3 sā tvaṃ kim atra vakṣyasīti bālavibhīṣikair bālapratyāyanaiśca śanair enāṃ pratārayet /
KāSū, 3, 2, 18.3 sā tvaṃ kim atra vakṣyasīti bālavibhīṣikair bālapratyāyanaiśca śanair enāṃ pratārayet /
KāSū, 3, 2, 21.2 evaṃ cittānugo bālām upāyena prasādhayet /
KāSū, 3, 3, 1.1 dhanahīnastu guṇayukto 'pi madhyasthaguṇo hīnāpadeśo vā sadhano vā prātiveśyaḥ mātṛpitṛbhrātṛṣu ca paratantraḥ bālavṛttir ucitapraveśo vā kanyām alabhyatvān na varayet /
KāSū, 5, 1, 16.17 mṛtapatikā bālā /
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 5, 4, 20.1 bālāṃ vā paricārikām adoṣajñām aduṣṭenopāyena prahiṇuyāt /
KāSū, 6, 4, 11.1 bālo vā naikatradṛṣṭir atisaṃdhānapradhāno vā haridrārāgo vā yat kiṃcanakārī vā ityavetya saṃdadhyān na vā //
Kātyāyanasmṛti
KātySmṛ, 1, 574.1 bālaputrādhikārthā ca bhartāraṃ yānyam āśritā /
KātySmṛ, 1, 576.1 vyasanābhiplute putre bālo vā yatna dṛśyate /
KātySmṛ, 1, 847.2 bālaputre mṛte rikthaṃ rakṣyaṃ tat tantubandhubhiḥ /
KātySmṛ, 1, 972.2 bālavṛddhāturastrīṇāṃ na daṇḍas tāḍanaṃ damaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 29.2 bālevodyānamāleyaṃ sālakānanaśobhinī //
Kūrmapurāṇa
KūPur, 1, 15, 150.2 kastvaṃ vibhrājase kāntyā keyaṃ bālaraviprabhā /
KūPur, 1, 31, 7.1 mṛtamātrā ca sā bālā kapardeśāgrato mṛgī /
KūPur, 1, 47, 57.1 īṣatsmitaiḥ subimboṣṭhair bālamugdhamṛgekṣaṇaiḥ /
KūPur, 2, 16, 67.1 na bālātapamāsevet pretadhūmaṃ vivarjayet /
Laṅkāvatārasūtra
LAS, 1, 44.13 na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ /
LAS, 1, 44.62 tatkathaṃ teṣāṃ prahāṇam evaṃbhāvinām bhagavānāha nanu laṅkādhipate dṛṣṭo ghaṭādīnāṃ bhedanātmakānāṃ vināśadharmiṇāṃ bālavikalpagocaraiḥ prativibhāgaḥ /
LAS, 1, 44.63 evamihāpi kiṃ na gṛhyate asti dharmādharmayoḥ prativibhāgo bālaprativikalpam upādāya na tvāryajñānādhigamaṃ prati darśanena /
LAS, 1, 44.64 tiṣṭhantu tāvallaṅkādhipate ghaṭādayo bhāvā vicitralakṣaṇapatitā bālānāṃ na tvāryāṇām /
LAS, 1, 44.74 tatra laṅkādhipate dharmāḥ katame yaduta ete tīrthyaśrāvakapratyekabuddhabālavikalpakalpitāḥ /
LAS, 1, 44.104 na ca tīrthyabālayogino vibhāvayanti /
LAS, 2, 101.25 svacittadṛśyamātrānavatāreṇa mahāmate bālapṛthagjanā bhāvābhāvasvabhāvaparamārthadṛṣṭidvayavādino bhavanti /
LAS, 2, 101.33 evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭā viṣamamatayo'jñaiḥ praṇītaṃ sarvapraṇītamiti vakṣyanti /
LAS, 2, 132.57 bālapṛthagjanābhūtaparikalpitasvabhāvavikalpitatvān mahāmate anutpannāḥ sarvabhāvāḥ /
LAS, 2, 132.58 pratyātmāryajñānagatigocaro hi mahāmate sarvabhāvasvabhāvalakṣaṇotpādaḥ na bālapṛthagjanavikalpadvayagocarasvabhāvaḥ /
LAS, 2, 143.24 te cāviśiṣṭāḥ kalpyante ca bālaiḥ /
LAS, 2, 143.33 ete hi mahāmate svavikalpakalpitā bālapṛthagjanairna kramavṛttyā na yugapatpravartante /
LAS, 2, 148.31 śūnyatāśūnyatārthaṃ vā bālo'paśyan vidhāvati //
LAS, 2, 153.2 bhagavāṃstasyaitadavocat svacittadṛśyamātrānavabodhānmahāmate bālapṛthagjanā bāhyavicitrabhāvābhiniveśena ca nāstyastitvaikatvānyatvobhayanaivāstinanāstinityānityasvabhāvavāsanāhetuvikalpābhiniveśena vikalpayanti /
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
LAS, 2, 153.12 bhagavānāha evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭāstīrthyamatayaḥ svapnatulyātsvacittadṛśyabhāvānna prativijānante ekatvānyatvanāstyastitvadṛṣṭiṃ samāśrayante /
LAS, 2, 154.5 deśanā punarmahāmate bālāśayagatadṛṣṭipravṛttā na ca pratyavasthānagatisvabhāvadharmāryajñānapratyātmādhigamasamādhisukhavihāram udbhāvayati /
LAS, 2, 154.15 evameva mahāmate bālānām anādikālaprapañcadauṣṭhulyavāsanāvāsitaṃ vikalpavijñānam utpādasthitibhaṅgaikatvānyatvobhayānubhayanāstyastyāryapratyātmajñānavastumukhena mṛgatṛṣṇikāvat taraṅgāyate /
LAS, 2, 154.18 evameva mahāmate bālapṛthagjanāḥ kudṛṣṭitīrthyāśayapatitā ekatvānyatvavādān abhiniviśante /
LAS, 2, 170.29 yadi punarmahāmate bodhisattvānāṃ mahāsattvānām adhiṣṭhānamantareṇa pratibhānaṃ pratibhāyāt bālapṛthagjanānāmapi mahāmate pratibhānaṃ pratibhāyāt /
Liṅgapurāṇa
LiPur, 1, 10, 41.1 āha bālendutilakaḥ pūrṇenduvadanāṃ hasan /
LiPur, 1, 20, 58.2 pratyāsannam athāyāntaṃ bālārkābhaṃ mahānanam //
LiPur, 1, 27, 20.1 bālendumukuṭaṃ caiva harivaktraṃ caturbhujam /
LiPur, 1, 30, 26.1 uvāca bāladhīrmṛtaḥ prasīda ceti vai muneḥ /
LiPur, 1, 33, 5.2 bālonmattaviceṣṭaṃ tu matparaṃ brahmavādinam //
LiPur, 1, 41, 43.1 ardhanārīśvaro bhūtvā bālārkasadṛśadyutiḥ /
LiPur, 1, 42, 35.2 evaṃ stutvā sutaṃ bālaṃ praṇamya bahumānataḥ //
LiPur, 1, 48, 28.2 bālasūryapratīkāśaṃ vimānaṃ tatra śobhanam //
LiPur, 1, 64, 60.2 tyaktvā hyapālayadbālaṃ bālā bālamṛgekṣaṇā //
LiPur, 1, 64, 86.2 rakṣāmyenaṃ dvijaṃ bālaṃ phullendīvaralocanam //
LiPur, 1, 64, 91.1 rakṣārthamāgatastvadya mama bālendubhūṣaṇaḥ /
LiPur, 1, 64, 95.2 śakte paśya sutaṃ bālamānandāsrāvilekṣaṇam /
LiPur, 1, 66, 72.2 gargasya hi sutaṃ bālaṃ sa rājā janamejayaḥ //
LiPur, 1, 80, 43.2 bhavasya bālārkasahasravarṇaṃ vimānamādyaṃ parameśvarasya //
LiPur, 1, 87, 16.2 garbhastho jāyamāno vā bālo vā taruṇo'pi vā //
LiPur, 1, 96, 8.1 āttaśastro jaṭājūṭe jvaladbālendumaṇḍitaḥ /
LiPur, 1, 96, 8.2 bālendudvitayākāratīkṣṇadaṃṣṭrāṅkuradvayaḥ //
LiPur, 1, 105, 20.1 tvaṃ bhaktān sarvayatnena rakṣa bālagaṇeśvara /
LiPur, 1, 107, 50.2 darśayāmāsa viprāya bālendukṛtaśekharam //
LiPur, 1, 107, 52.1 phalārṇavaṃ ca bālasya bhakṣyabhojyārṇavaṃ tathā /
LiPur, 2, 11, 10.1 bālenduśekharo vāyuḥ śivā śivamanoramā /
LiPur, 2, 11, 26.2 sraṣṭā sa eva viśvātmā bālacandrārdhaśekharaḥ //
LiPur, 2, 11, 30.2 devaḥ sa eva bhagavān boddhā bālenduśekharaḥ //
LiPur, 2, 28, 95.2 dīnāndhakṛpaṇānāṃ ca bālavṛddhakṛśāturān //
LiPur, 2, 39, 8.1 dīnāndhakṛpaṇānāthabālavṛddhakṛśāturān /
Matsyapurāṇa
MPur, 13, 9.2 dattā himavatā bālāḥ sarvā loke tapo'dhikāḥ //
MPur, 138, 24.1 tathottaraṃ so'ntarajo harasya bālārkajāmbūnadatulyavarṇaḥ /
MPur, 154, 295.1 tasmānna tapasā te'sti bāle kiṃcitprayojanam /
MPur, 154, 419.2 ghoraṃ tapasyate bālā tena rūpeṇa nirvṛtiḥ //
MPur, 154, 577.2 parikrīḍate bālalīlāvihārī gaṇeśādhipo devatānandakārī /
MPur, 158, 48.2 niścakrāmādbhuto bālaḥ sarvalokavibhāsakaḥ //
MPur, 163, 2.1 bālasūryamukhāścānye dhūmaketumukhāstathā /
MPur, 167, 36.1 sa tasmai bhagavānāha svāgataṃ bālayogavān /
Meghadūta
Megh, Uttarameghaḥ, 2.1 haste līlākamalam alake bālakundānuviddhaṃ nītā lodhraprasavarajasā pāṇḍutām ānane śrīḥ /
Megh, Uttarameghaḥ, 15.2 yasyopānte kṛtakatanayaḥ kāntayā vardhito me hastaprāpyastabakanamito bālamandāravṛkṣaḥ //
Megh, Uttarameghaḥ, 23.2 gāḍhotkaṇṭhāṃ guruṣu divaseṣv eṣu gacchatsu bālāṃ jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām //
Nāradasmṛti
NāSmṛ, 2, 4, 9.1 bālamūḍhāsvatantrārtamattonmattāpavarjitam /
NāSmṛ, 2, 12, 17.2 taṃ hīnavegam anyastrībālādyābhir upakramet //
NāSmṛ, 2, 20, 36.1 na bālāturavṛddheṣu naiva svalpāparādhiṣu /
Nāṭyaśāstra
NāṭŚ, 3, 96.2 purasyābālavṛddhasya tathā jānapadasya ca //
Suśrutasaṃhitā
Su, Sū., 8, 19.1 eṣyeṣveṣaṇyalābhe tu bālāṅgulyaṅkurā hitāḥ /
Su, Sū., 10, 8.2 tadyathā śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadurbalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānām anātmavatām anāthānāṃ ca evaṃ nirūpya cikitsāṃ kurvan dharmārthakāmayaśāṃsi prāpnoti //
Su, Sū., 11, 9.1 ahitastu raktapittajvaritapittaprakṛtibālavṛddhadurbalabhramamadamūrchātimiraparītebhyo 'nyebhyaścaivaṃvidhebhyaḥ //
Su, Sū., 12, 14.1 athemānagninā pariharet pittaprakṛtim antaḥśoṇitaṃ bhinnakoṣṭham anuddhṛtaśalyaṃ durbalaṃ bālaṃ vṛddhaṃ bhīrum anekavraṇapīḍitam asvedyāṃś ceti //
Su, Sū., 13, 3.1 nṛpāḍhyabālasthavirabhīrudurbalanārīsukumārāṇāmanugrahārthaṃ paramasukumāro 'yaṃ śoṇitāvasecanopāyo 'bhihito jalaukasaḥ //
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 19, 30.1 vyajyeta bālavyajanair vraṇaṃ na ca vighaṭṭayet /
Su, Sū., 35, 32.1 agnikṣāravirekaistu bālavṛddhau vivarjayet /
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 44, 75.1 tasyopayogo bālānāṃ yāvadvarṣāṇi dvādaśa /
Su, Sū., 44, 77.2 bālavṛddhakṣatakṣīṇasukumāreṣu yojitam //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 46, 126.1 tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānām asātmyacāriṇāṃ ca māṃsānyabhakṣyāṇi yasmād vigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvād doṣakarāṇi bhavanti ebhyo 'nyeṣāmupādeyaṃ māṃsam iti //
Su, Sū., 46, 152.2 pittānilakaraṃ bālaṃ pittalaṃ baddhakesaram //
Su, Sū., 46, 174.2 kaṭutiktakaṣāyoṣṇaṃ bālaṃ bilvamudāhṛtam //
Su, Sū., 46, 213.1 pittaghnaṃ teṣu kūṣmāṇḍaṃ bālaṃ madhyaṃ kaphāvaham /
Su, Sū., 46, 218.1 bālaṃ sunīlaṃ trapusaṃ teṣāṃ pittaharaṃ smṛtam /
Su, Sū., 46, 312.1 bālaṃ hyanārtavaṃ jīrṇaṃ vyādhitaṃ krimibhakṣitam /
Su, Nid., 1, 68.1 garbhiṇīsūtikābālavṛddhakṣīṇeṣv asṛkkṣaye /
Su, Nid., 3, 11.1 prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti teṣāmevālpabastikāyatvād anupacitamāṃsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṃ tu śukrāśmarī śukranimittā bhavati //
Su, Nid., 13, 51.2 alpīyaḥkhāṃ yadā harṣādbālāṃ gacchet striyaṃ naraḥ //
Su, Nid., 15, 11.1 teṣu cūrṇitacchinnātipātitamajjānugatāni kṛcchrasādhyāni kṛśavṛddhabālānāṃ kṣatakṣīṇakuṣṭhiśvāsināṃ sandhyupagataṃ ceti //
Su, Śār., 4, 38.1 sarvartuṣu divāsvāpaḥ pratiṣiddho 'nyatra grīṣmāt pratiṣiddheṣvapi tu bālavṛddhastrīkarśitakṣatakṣīṇamadyanityayānavāhanādhvakarmapariśrāntānām abhuktavatāṃ medaḥsvedakapharasaraktakṣīṇānām ajīrṇināṃ ca muhūrtaṃ divāsvapanam apratiṣiddham /
Su, Śār., 10, 31.2 na ca kṣudhitaśokārtaśrāntapraduṣṭadhātugarbhiṇījvaritātikṣīṇātisthūlavidagdhabhaktaviruddhāhāratarpitāyāḥ stanyaṃ pāyayet nājīrṇauṣadhaṃ ca bālaṃ doṣauṣadhamalānāṃ tīvravegotpattibhayāt //
Su, Śār., 10, 55.2 tasmād atyantabālāyāṃ garbhādhānaṃ na kārayet //
Su, Cik., 1, 13.2 na kāryaṃ garbhiṇīvṛddhabāladurbalabhīrubhiḥ //
Su, Cik., 1, 35.2 bālavṛddhāsahakṣīṇabhīrūṇāṃ yoṣitām api //
Su, Cik., 6, 8.3 sarveṣu ca śāliṣaṣṭikayavagodhūmānnaṃ sarpiḥ snigdham upaseveta payasā nimbayūṣeṇa paṭolayūṣeṇa vā yathādoṣaṃ śākair vāstūkataṇḍulīyakajīvantyupodikāśvabalābālamūlakapālaṅkyasanacillīcuccūkalāyavallībhir anyair vā /
Su, Cik., 17, 13.2 grahārdite śoṣiṇi cāpi bāle ghṛtaṃ hi gauryādikametadiṣṭam //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 33, 29.1 mandāgnyatisnehitabālavṛddhasthūlāḥ kṣatakṣīṇabhayopataptāḥ /
Su, Cik., 35, 10.1 mṛdurbastiḥ prayoktavyo viśeṣādbālavṛddhayoḥ /
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Cik., 40, 47.1 nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet //
Su, Ka., 3, 39.2 ajīrṇapittātapapīḍiteṣu bālapramehiṣvatha garbhiṇīṣu //
Su, Ka., 4, 20.2 tathātivṛddhabālābhidaṣṭam alpaviṣaṃ smṛtam //
Su, Ka., 4, 33.1 nakulākulitā bālā vāriviprahatāḥ kṛśāḥ /
Su, Ka., 5, 30.2 garbhiṇībālavṛddhānāṃ sirāvyadhanavarjitam //
Su, Utt., 38, 3.2 rūkṣadurbalabālā yā tasyā vāyuḥ prakupyati //
Su, Utt., 40, 13.1 sarvodbhūte sarvaliṅgopapattiḥ kṛcchraścāyaṃ bālavṛddheṣvasādhyaḥ /
Su, Utt., 40, 125.1 drave sarakte sravati bālabilvaṃ saphāṇitam /
Su, Utt., 62, 29.1 bālānāṃ grahajuṣṭānāṃ puṃsāṃ duṣṭālparetasām /
Su, Utt., 64, 67.2 tadbālavṛddhavanitāmṛdavastu pītvā glāniṃ parāṃ samupayānti balakṣayaṃ ca //
Viṣṇupurāṇa
ViPur, 1, 17, 10.2 papāṭha bālapāṭhyāni gurugehaṃ gato 'rbhakaḥ //
ViPur, 3, 13, 17.1 bāle deśāntarasthe ca patite ca munau mṛte /
ViPur, 5, 9, 4.2 śuśubhāte mahātmānau bālaśṛṅgāvivarṣabhau //
ViPur, 5, 20, 50.2 yad bālabalinoryuddhaṃ madhyasthaiḥ samupekṣyate //
ViPur, 5, 30, 30.2 śaityāhlādakaraṃ tāmrabālapallavaśobhitam //
ViPur, 5, 30, 57.2 cakāra khaṇḍaśaścañcvā bālapannagadehavat //
Viṣṇusmṛti
ViSmṛ, 3, 65.1 bālānāthastrīdhanāni rājā paripālayet //
ViSmṛ, 5, 189.1 guruṃ vā bālavṛddhau vā brāhmaṇaṃ vā bahuśrutam /
ViSmṛ, 63, 12.1 na satataṃ bālavyādhitārtair vāhanaiḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 157.2 vṛddhabālāturācāryavaidyasaṃśritabāndhavaiḥ //
YāSmṛ, 2, 32.1 mattonmattārtavyasanibālabhītādiyojitaḥ /
YāSmṛ, 2, 70.1 strībālavṛddhakitavamattonmattābhiśastakāḥ /
YāSmṛ, 2, 98.1 tulā strībālavṛddhāndhapaṅgubrāhmaṇarogiṇām /
Śatakatraya
ŚTr, 1, 44.2 kalāśeṣaś candraḥ suratamṛditā bālavanitā tannimnā śobhante galitavibhavāś cārthiṣu narāḥ //
ŚTr, 3, 51.1 āyur varṣaśataṃ nṝṇāṃ parimitaṃ rātrau tadardhaṃ gataṃ tasyārdhasya parasya cārdham aparaṃ bālatvavṛddhatvayoḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 6.2 tatra durbalamandāgnibālavṛddhasukhātmakaiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 2, 28.2 rudann iva hasan mugdhabālasiṃhāvalokanaḥ //
BhāgPur, 4, 22, 12.2 caranti śraddhayā dhīrā bālā eva bṛhanti ca //
BhāgPur, 4, 25, 22.1 sunāsāṃ sudatīṃ bālāṃ sukapolāṃ varānanām /
BhāgPur, 10, 1, 45.1 eṣā tavānujā bālā kṛpaṇā putrikopamā /
Bhāratamañjarī
BhāMañj, 1, 241.2 vijahāra śanairbālā vallarīvānilāhatā //
BhāMañj, 1, 242.2 jahāra bālakadalīkandalīsundaraśriyaḥ //
BhāMañj, 1, 249.1 ayi bālakuraṅgākṣi jano 'yaṃ vaśagastava /
BhāMañj, 1, 494.2 mayā bālye kṛtaṃ hyetadbālā yasmād apātakāḥ /
BhāMañj, 1, 507.2 prasīda karuṇāsindho kṣamyatāṃ bālacāpalam //
BhāMañj, 1, 944.1 tato rājā kṛtodvāhastayā bālamṛgīdṛśā /
BhāMañj, 1, 1030.1 saubhāgyabālakadalī romarekhāṃ babhāra sā /
BhāMañj, 1, 1215.1 kvacidbālānilāloladugūlacalanākulam /
BhāMañj, 1, 1269.2 bālacūtanikuñjeṣu vijahāra smaropamaḥ //
BhāMañj, 1, 1395.1 viśrāntiṃ prāpaturbālaiḥ kadalīpallavānilaiḥ /
BhāMañj, 5, 177.1 sanatsujāto yogīndro bāla eva sanātanaḥ /
BhāMañj, 5, 314.1 kaustubhāgraruci bālapallavaṃ gātradīdhitipalāśabhūṣitam /
BhāMañj, 5, 329.2 bālātapajuṣo lakṣmīmindranīlamahībhṛtaḥ //
BhāMañj, 5, 457.2 mā gamaḥ pārthakopāgnau mohādbālapataṅgavat //
BhāMañj, 6, 3.2 vṛddhabālāvaśeṣāsu dikṣu yātāsu śūnyatām //
BhāMañj, 7, 217.1 tasminnipatite vīre bālacūta ivānilaiḥ /
BhāMañj, 7, 352.2 bālātapāruṇānīva vapūṃṣi rudhirairvyadhāt //
BhāMañj, 7, 803.2 śivamacalamacintyaṃ bālacandrāvataṃsaṃ giriparivṛḍhaputrīdyūtagoṣṭhīgariṣṭham //
BhāMañj, 13, 642.1 yāntyeva vṛddhāstaruṇā bālā garbhagatāstathā /
BhāMañj, 13, 874.2 kṣapāsvapi yayā dikṣu babhurbālātapaśriyaḥ /
BhāMañj, 13, 1346.1 ityukto 'haṃ dayitayā tayā bālamṛgīdṛśā /
BhāMañj, 14, 127.1 bālapravālakalikākomalāvayave śiśau /
BhāMañj, 14, 129.2 bālasya bālastanayo jāto 'dya gatajīvanaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 106.2 bilvasya tu phalaṃ bālaṃ snigdhaṃ saṃgrāhi dīpanam //
Garuḍapurāṇa
GarPur, 1, 15, 4.2 bālacandranibho bālo balabhadro balādhipaḥ //
GarPur, 1, 64, 4.1 pūrṇacandramukhī kanyā bālasūryasamaprabhā /
GarPur, 1, 65, 72.1 ghanadīrghāsu saktabhrūr bālendūnnatasubhruvaḥ /
GarPur, 1, 65, 102.1 na pṛthū bālendunibhe bhruvau cātha lalāṭakam /
GarPur, 1, 96, 15.2 bālasvavāsinīvṛddhagarbhiṇyāturakanyakāḥ //
GarPur, 1, 96, 17.1 mitaṃ vipākaṃ ca hitaṃ bhakṣyaṃ bālādipūrvakam /
GarPur, 1, 114, 29.1 bālātapaś cāpy atimaithunaṃ ca śmaśānadhūmaḥ karatāpanaṃ ca /
GarPur, 1, 114, 30.1 śuṣkaṃ māṃsaṃ striyo vṛddhā bālārkastaruṇaṃ dadhi /
GarPur, 1, 114, 31.1 sadyaḥ pakvaghṛtaṃ drākṣā bālā strī kṣīrabhojanam /
GarPur, 1, 114, 33.1 trayo balakarāḥ sadyo bālābhyaṅgasubhojanam /
GarPur, 1, 114, 40.1 bālātapaḥ pretadhūmaḥ strī vṛddhā taruṇaṃ dadhi /
GarPur, 1, 158, 15.2 etā bhavanti bālānāṃ teṣāmeva ca bhūyasām //
GarPur, 1, 160, 47.1 gulmo gabhīraḥ kaṭhino gururgarbhasthabālavat /
GarPur, 1, 169, 25.2 kaphapittakaraṃ bālamāpūrṇaṃ pittavardhanam //
Gītagovinda
GītGov, 4, 29.2 bālaśaśinam iva sāyam alolam //
GītGov, 8, 14.2 prathayati pūtanikā eva vadhūvadhanirdayabālacaritram //
Hitopadeśa
Hitop, 1, 61.2 bālo vā yadi vā vṛddho yuvā vā gṛham āgataḥ /
Hitop, 1, 112.6 bālo vā yadi vā vṛddho yuvā vā gṛham āgataḥ /
Hitop, 2, 82.2 bālo 'pi nāvamantavyo manuṣya iti bhūmipaḥ /
Hitop, 3, 122.6 niyantavyaḥ sadā kopo bālavṛddhātureṣu ca //
Hitop, 4, 36.8 bālo vṛddho dīrgharogī tathājñātibahiṣkṛtaḥ /
Hitop, 4, 102.4 tasya brāhmaṇī prasūtā bālāpatyasya rakṣārthaṃ brāhmaṇam avasthāpya sthātuṃ gatā /
Kathāsaritsāgara
KSS, 1, 2, 32.1 tato mamātibālasya pitā pañcatvamāgataḥ /
KSS, 1, 2, 66.1 ekaśrutadharaḥ prāpto bālo 'yaṃ tanayastava /
KSS, 1, 3, 21.2 nāmnā putraka evāyaṃ yuṣmākaṃ bālaputrakaḥ //
KSS, 1, 4, 12.2 dayitāmandirāsannabālacūtataroradhaḥ //
KSS, 1, 5, 20.2 apaśyaṃ rākṣasīṃ ghorāṃ bālaiḥ putraiḥ sahāgatām //
KSS, 2, 1, 61.1 atha prapātābhimukhī bālā garbhabharālasā /
KSS, 2, 1, 64.2 tejasā sthirabālārkaṃ kurvāṇamudayācalam //
KSS, 2, 2, 190.2 sundarī draṣṭumāyātā devīṃ bālasutānvitā //
KSS, 2, 4, 184.1 tataḥ sabālavṛddhāste māthurāstāṃ vibhāvarīm /
KSS, 2, 6, 36.1 arañjitaśca bālo 'pi roṣamutpādayeddhruvam /
KSS, 4, 1, 10.2 babhau bālātapāraktasitapadmeva padminī //
KSS, 4, 1, 120.2 kaḥ śaktaḥ soḍhum āpannabālāpatyārtidarśanam //
KSS, 5, 1, 45.2 iyat kathaṃ vijānāti bālā bhūtvānyathā hyasau //
KSS, 5, 2, 297.2 bālānyathā hi vāñchati kanakapurīdarśinaṃ kathaṃ hi patim //
KSS, 5, 3, 146.1 bālārkabimbanibhayā bhagavati mūrtyā tvayā paritrātam /
KSS, 5, 3, 289.2 devībhyāṃ sahitaḥ sabālatanayo vatseśvaro mantribhiḥ sākaṃ kām api tatra saṃmadamayīṃ bheje tadānīṃ daśām //
KSS, 6, 1, 82.1 tato mayyatibālāyāṃ deva sā jananī mama /
KSS, 6, 1, 184.1 kṣaṇād etya ca sā bhartrā bālā saṃbhāvitā satī /
KSS, 6, 2, 14.1 bālā eva ca tāstyaktvā vairāgyeṇa pitur gṛham /
KSS, 6, 2, 41.1 tasmād bāle 'pi ramye 'pi kaḥ kāye gatvare grahaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 43.2 hṛdyam bālaṃ laghu snigdhaṃ tiktaṃ vātakaphāpaham //
Narmamālā
KṣNarm, 2, 1.1 sāpi bālakuraṅgākṣī yauvanena pramāthinā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 20.1, 1.0 yaduktaṃ prathamaṃ bālānāmaśnatāmapi ityādi //
NiSaṃ zu Su, Sū., 24, 9.2, 10.0 viśeṣaṇamāha atra na tīkṣṇāgnīnām bālānām puṃsaḥ ceti bālamadhyasthavirān iti nandādayo vyatiricyanta adhyasthyadhidantetyādi //
NiSaṃ zu Su, Sū., 24, 9.2, 10.0 viśeṣaṇamāha atra na tīkṣṇāgnīnām bālānām puṃsaḥ ceti bālamadhyasthavirān iti nandādayo vyatiricyanta adhyasthyadhidantetyādi //
NiSaṃ zu Su, Sū., 14, 10.2, 10.0 ityācakṣate bālānām anye ityeke //
Rasamañjarī
RMañj, 9, 34.2 vṛddhāpi kāminī kāmaṃ bāleva kurute ratim //
Rasaratnasamuccaya
RRS, 3, 86.1 chāgalasyātha bālasya balinā ca samanvitam /
RRS, 10, 21.1 bālābdadhvanimūlaiśca vajradrāvaṇakrauñcikā /
RRS, 10, 91.2 paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ //
RRS, 11, 104.2 bālamadhyamavṛddhāsu yojyā vijñāya tatkramāt /
RRS, 16, 12.1 bālatinduphaladrāvaiḥ kṣīrairauduṃbarais tathā /
RRS, 16, 13.1 puṭapakvasya bālasya dāḍimasya rasaiḥ śubhaiḥ /
RRS, 16, 22.1 bālarambhāphalaṃ gurvīphalaṃ bilvaphalaṃ tathā /
RRS, 16, 81.1 bālāmraṃ bālabilvaṃ ca mocasāraṃ samāṃśakam /
RRS, 16, 81.1 bālāmraṃ bālabilvaṃ ca mocasāraṃ samāṃśakam /
Rasaratnākara
RRĀ, R.kh., 10, 36.2 garbhiṇībālavṛddheṣu na viṣaṃ rājamandire //
RRĀ, Ras.kh., 2, 122.1 bālaraṇḍājamūtrābhyāṃ tatsarvaṃ mardayed dinam /
RRĀ, V.kh., 6, 11.2 rasakaṃ kuṅkumaṃ tutthaṃ bālavatsapurīṣakam //
RRĀ, V.kh., 9, 6.2 bālavatsapurīṣaṃ ca strīstanyena tu peṣayet /
RRĀ, V.kh., 9, 31.2 caturdaśapuṭairevaṃ bālārkasadṛśaṃ bhavet //
RRĀ, V.kh., 12, 22.0 tejaḥpuñjo raso baddho bālārkasadṛśo bhavet //
RRĀ, V.kh., 13, 41.0 ūrdhvalagnaṃ śilāsattvaṃ bālārkakiraṇopamam //
Rasendracintāmaṇi
RCint, 7, 45.3 garbhiṇībālavṛddheṣu na viṣaṃ rājamandire //
Rasendracūḍāmaṇi
RCūM, 9, 26.2 paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ //
RCūM, 11, 43.1 chāgalasyātha bālasya malena ca samanvitam /
RCūM, 14, 124.1 palārdhaṃ retitaṃ lohaṃ bālabilvaphalāmbunā /
Rasārṇava
RArṇ, 2, 6.1 varṇotkarṣaṃ mṛdutvaṃ ca jāraṇāṃ bālabaddhayoḥ /
RArṇ, 2, 121.1 karmānte ca punar bālam aṣṭāṣṭakam anugraham /
RArṇ, 12, 322.2 hematvaṃ labhate nāgo bālārkasadṛśaprabham //
RArṇ, 14, 159.2 bālavatsapurīṣaṃ ca strīstanyena ca peṣayet //
RArṇ, 16, 57.2 pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham //
RArṇ, 16, 87.2 taptahemanibhākāro bālārkasadṛśaprabhaḥ //
RArṇ, 17, 75.2 bālavatsapurīṣaṃ ca viṣaṃ hālāhalaṃ tathā /
RArṇ, 17, 81.1 bālavatsapurīṣaṃ ca lākṣāgairikacandanam /
RArṇ, 17, 117.2 niṣekāt kurute hema bālārkasadṛśaprabham //
RArṇ, 18, 67.2 bālavatsapurīṣeṇa tadvajraṃ veṣṭayettataḥ //
RArṇ, 18, 70.1 punastadgolakarajo bālavatsapurīṣakaiḥ /
Rājanighaṇṭu
RājNigh, Mūl., 199.1 bālaṃ ḍāṅgarikaṃ phalaṃ sumadhuraṃ śītaṃ ca pittāpahaṃ tṛṣṇādāhanibarhaṇaṃ ca rucikṛt saṃtarpaṇaṃ puṣṭidam /
RājNigh, Āmr, 12.1 āmraḥ kaṣāyāmlarasaḥ sugandhiḥ kaṇṭhāmayaghno 'gnikaraś ca bālaḥ /
RājNigh, Āmr, 13.1 bālaṃ pittānilakaphakaraṃ tac ca baddhāsthi tādṛk pakvaṃ doṣatritayaśamanaṃ svādu puṣṭiṃ guruṃ ca /
RājNigh, Āmr, 22.1 bālaṃ rājaphalaṃ kaphāsrapavanaśvāsārtipittapradaṃ madhyaṃ tādṛśam eva doṣabahulaṃ bhūyaḥ kaṣāyāmlakam /
RājNigh, Āmr, 35.1 bālaṃ tu nīrasaṃ hṛdyaṃ madhyapakvaṃ tu dīpanam /
RājNigh, Āmr, 38.1 bālaṃ phalaṃ madhuram alpatayā kaṣāyaṃ pittāpahaṃ śiśirarucyam athāpi nālam /
RājNigh, Āmr, 97.1 bhavyam amlaṃ kaṭūṣṇaṃ ca bālaṃ vātakaphāpaham /
RājNigh, Āmr, 106.1 drākṣābālaphalaṃ kaṭūṣṇaviśadaṃ pittāsradoṣapradaṃ madhyaṃ cāmlarasaṃ rasāntaragate rucyātivahnipradam /
RājNigh, Āmr, 149.1 bālaṃ pittamarutkaphāsrakaraṇaṃ madhyaṃ ca tādṛgvidhaṃ pakvaṃ varṇakaraṃ ca hṛdyam atha tat puṣṇāti puṣṭiṃ balam /
RājNigh, Āmr, 208.1 karamardaḥ satiktāmlo bālo dīpanadāhakaḥ /
RājNigh, 13, 162.1 bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā /
RājNigh, 13, 167.1 yat śaivālaśikhaṇḍiśādvalaharitkācaiśca cāṣacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca /
RājNigh, Māṃsādivarga, 3.1 bālasya vṛddhasya kṛśasya rogiṇo viṣāgnidagdhasya mṛtasya cāmbuṣu /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 6.2, 6.0 evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ //
SarvSund zu AHS, Sū., 16, 21.2, 1.0 sa ca sneho bālādiṣu hitaḥ //
SarvSund zu AHS, Sū., 16, 21.2, 2.0 bālādīnām itaretaradvandvaḥ //
Tantrāloka
TĀ, 11, 66.1 bālāstiryakpramātāro ye 'py asaṃketabhāginaḥ /
TĀ, 11, 69.2 bālo vyutpādyate yena tatra saṃketamārgaṇāt //
TĀ, 16, 180.1 bālādikaṃ jñātaśīghramaraṇaṃ śaktivarjitam /
TĀ, 21, 12.2 bālāturastrīvṛddhe ca mṛtoddhāraṃ prakalpayet //
Ānandakanda
ĀK, 1, 2, 200.1 sāttvikaṃ muktidaṃ śubhraṃ bālaṃ dvibhujamaṇḍitam /
ĀK, 1, 4, 223.2 kāntāsyaṃ ṭaṅkaṇaṃ bālavatsaviḍbhramarāsthi ca //
ĀK, 1, 4, 377.1 samajīrṇe tu bālaḥ syādyuvā jīrṇacaturguṇaḥ /
ĀK, 1, 4, 378.1 bālo vidhyati kalkena yuvā patrapralepataḥ /
ĀK, 1, 4, 379.1 bālaḥ sūto rujaṃ hanti na samartho rasāyane /
ĀK, 1, 5, 74.2 samajīrṇo bhavedbālo yauvanasthaścaturguṇaḥ //
ĀK, 1, 9, 77.2 māsaṣoḍaśayogena bālasūryasamadyutiḥ //
ĀK, 1, 12, 201.28 oṃ bālārkavarṇinīmahālakṣmyai namaḥ nairṛtye /
ĀK, 1, 15, 235.1 snigdhakeśaśca matimān bālādityasamaprabhaḥ /
ĀK, 1, 15, 256.2 ṣaṣṭhe māsi bhavedbālo vṛddho'pi balabuddhimān //
ĀK, 1, 15, 317.2 bālairvṛddhaiśca rugṇaiśca ṣaṇḍhaiśca bahuyoṣitaiḥ //
ĀK, 1, 15, 462.2 bālārkābhaśca matimān pikālāpo balānvitaḥ //
ĀK, 1, 19, 134.1 bālośīrāmbubhiḥ śīte svacchasphaṭikapaṭṭake /
ĀK, 1, 19, 143.1 śārikāśukabālānām ālāpairbisabhūṣaṇaiḥ /
ĀK, 1, 20, 56.2 vādisāntākṣaropetaṃ bālāruṇasamaprabham //
ĀK, 1, 20, 165.1 bālāruṇābhe cātmānaṃ cakre'sminmaṇipūrake /
ĀK, 1, 21, 17.2 pāradenduhimaśvetaṃ bālaṃ dvibhujaśobhitam //
ĀK, 1, 21, 18.2 bālaṃ kuṇḍalasacchobhaṃ trinetraṃ nagnarūpiṇam //
ĀK, 1, 23, 225.2 sadyojātasya bālasya viṣṭhāṃ pālāśabījakam //
ĀK, 1, 23, 523.1 hematvaṃ labhate nāgo bālārkasadṛśaprabhaḥ /
ĀK, 1, 23, 738.1 bālavatsapurīṣaṃ ca strīstanyena tu peṣayet /
ĀK, 1, 26, 230.2 tadbālasūtabhasmārthaṃ kapotapuṭamucyate //
ĀK, 2, 1, 86.2 ūrdhvalagnaṃ śilāsattvaṃ bālārkasadṛśopamam //
ĀK, 2, 9, 45.2 sakṣīrā snigdhapatrā ca bālapāradabandhinī //
Āryāsaptaśatī
Āsapt, 2, 186.1 kāmenāpi na bhettuṃ kimu hṛdayam apāri bālavanitānām /
Āsapt, 2, 346.2 puruṣāyitaṃ paṇas tadbāle paribhāvyatāṃ dāyaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 14, 2.0 prabhāvaśabdo dravyadeśakālaiḥ pratyekaṃ yujyate tatra dravyaprabhāvād yathā somaguṇātirekān madhuraḥ ityādi deśaprabhāvād yathā himavati drākṣādāḍimādīni madhurāṇi bhavantyanyatrāmlānītyādi kālaprabhāvādyathā bālāmraṃ sakaṣāyaṃ taruṇamamlaṃ pakvaṃ madhuraṃ tathā hemante oṣadhyo madhurā varṣāsv amlā ityādi //
ĀVDīp zu Ca, Sū., 27, 113.2, 31.0 kūṣmāṇḍakaṃ suśrute bālyādyāvasthābhedena paṭhitaṃ tad apyaviruddham eva yato bālamadhyayos tatra pittaharatvaṃ kaphakaratvaṃ coktaṃ tadapīha pittottare kaphottare saṃnipāte boddhavyam //
ĀVDīp zu Ca, Sū., 27, 177.2, 4.0 bālaṃ doṣaharamiti taruṇāvasthāyāmavyaktarasāyāṃ tridoṣaharam //
ĀVDīp zu Ca, Sū., 27, 177.2, 6.0 vṛddhaṃ tridoṣamiti tadevapravṛddham enāmeva mūlakāvasthām abhipretya coktaṃ mūlakaṃ kandānāmapathyatve prakṛṣṭatamam iti mārutāpahaṃ snigdhasiddhamiti sāmānyena bālaṃ vṛddhaṃ ca //
ĀVDīp zu Ca, Cik., 2, 7.3, 1.0 palāśataruṇaḥ taruṇapalāśaḥ anena bālavṛddhapalāśavarjanam ucyate //
Śukasaptati
Śusa, 4, 6.29 rājyaṃ bālanarendramantrirahitaṃ mitraṃ chalānveṣi ca bhāryāṃ yauvanagarvitāṃ pararatāṃ muñcanti ye paṇḍitāḥ //
Śusa, 5, 1.4 sabhāyāṃ nṛpateryadvadviṣame bālapaṇḍitā //
Śusa, 5, 2.13 uttaramapyāha śukaḥ sa brāhmaṇo viṣādāpannaḥ putryā bālapaṇḍitayā babhāṣe tāta kathamudvignacitta iva lakṣyase /
Śusa, 5, 25.1 tataḥ sado mūḍhaṃ dṛṣṭvā bālapaṇḍitā utthāya yayau /
Śusa, 6, 2.1 rājā nidrābhāve kaṣṭena niśāṃ nītvā prātarbālapaṇḍitāmākārya prāha bālike ślokārtho na jñāto mayā /
Śusa, 6, 12.15 iti kathayitvā bālapaṇḍitā utthāya svagṛhaṃ gatā /
Śusa, 7, 1.2 śukaḥ prāha prātaḥ punarbālapaṇḍitām ākārayitvā rājā prāha kiṃ tanmatsyahāsyakāraṇam brūhi śīghraṃ bālike sā cāha /
Śusa, 7, 12.5 evamuktvā bālapaṇḍitā gṛhaṃ jagāma /
Śusa, 8, 1.2 śuka uttaraṃ dadau devi bālapaṇḍitā dvitīye 'hni saṃyāte rājānaṃ prāha deva nāgrahaḥ kartuṃ yujyate /
Śusa, 8, 3.1 rājā pṛcchati kathametat bālapaṇḍitā prāha asti pṛthvītale tripuraṃ nāma sthānam /
Śusa, 9, 1.2 tato rājā prātardvijasutām āhūya bālapaṇḍitāṃ prāha tvayā ityuktaṃ yattvaṃ svayameva jñāsyasi /
Śusa, 9, 1.4 bālapaṇḍitā prāha yadi rājannevamapi mayā kathyamānaṃ na vetsi tataḥ śṛṇu /
Śusa, 9, 1.13 bālapaṇḍitā prāha kenāpi kāraṇena mantriṇā na hasitam rājan tatkāraṇaṃ tvayā jñātaṃ na vā rājā prāha mayā kimapi na jñātam /
Śusa, 9, 1.14 bālapaṇḍitā prāha tarhi kathamidaṃ daṇḍaṃ kurvanpāpabhāk na bhavasi /
Śyainikaśāstra
Śyainikaśāstra, 2, 30.2 bālātisārikṣīṇeṣu sa cājīrṇiṣu śobhanaḥ //
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 27.0 ṭuṇṭukasya phalaṃ bālaṃ rūkṣaṃ vātakaphāpaham //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 19.1, 3.0 bālasya tathā jarāvataḥ puruṣasya ubhayoḥ narmakarmādhikāre nādhikāriteti sūtradvayasya tātparyārthaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 19.1 āmarambhāṃ bālarambhāṃ rambhādaṇḍaṃ ca mūlakam /
GherS, 5, 20.1 bālaśākaṃ kālaśākaṃ tathā paṭolapatrakam /
Haribhaktivilāsa
HBhVil, 1, 202.2 svakulāny akulatvaṃ ca bālaprauḍhatvam eva ca //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 109.1 gaṅgāyamunayor madhye bālaraṇḍāṃ tapasvinīm /
HYP, Tṛtīya upadeshaḥ, 110.2 iḍāpiṅgalayor madhye bālaraṇḍā ca kuṇḍalī //
Kokilasaṃdeśa
KokSam, 1, 46.2 tasyaivāgre sadayamabalālūnasūnapravāle bālodyāne kvacana viharan mārgakhedaṃ vijahyāḥ //
KokSam, 1, 59.1 prāptonmeṣe prathamaśikhariprasthadāvāgnikalpe bālāśokastabakarucire bhānavīye mayūkhe /
KokSam, 1, 93.1 bālodyānaiḥ samadamahilābhuktavallīnikuñjaiḥ kelīhaṃsakṣubhitanagarabhrāntabhṛṅgaiḥ sarobhiḥ /
KokSam, 2, 5.1 vīcīkṣiptā iva suradhunībālaśaivālamālā yatrodīrṇā maratakarucaścandraśālātalebhyaḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 47.1 ruddhavegasya bālasya śalyaviddhasya pittavat /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 41.1 bālopadiṣṭeḥ pūrvam ātmanaḥ pādukāṃ ṣaṭtārayuktāṃ dadyāt //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 55.2 durbale 'nugrahaḥ proktas tathā vai bālavṛddhayoḥ //
ParDhSmṛti, 7, 35.2 striyo vṛddhāś ca bālāś ca na duṣyanti kadācana //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 21.2, 3.0 abdadhvaniḥ vanataṇḍulīyakaḥ kāṃṭānaṭe iti bhāṣā bālābdadhvanimūlaiḥ navotpannataṇḍulīyamūlaiḥ yadvā vālaḥ aśvapucchakeśaḥ tathā abdadhvanimūlaṃ taiḥ liptā ityanenānvayaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 85.2, 5.0 te ca prakārāḥ patrajāraṇāsattvajāraṇādrutijāraṇābījajāraṇāmahābījajāraṇāsiddhabījajāraṇāsadhūmajāraṇānirdhūmajāraṇābālajāraṇāvṛddhajāraṇābaddhajāraṇābhūcarījāraṇākhecarījāraṇāprabhṛtayo rasārṇavādau savistaraṃ bodhyāḥ //
Rasasaṃketakalikā
RSK, 3, 8.1 gurviṇībālavṛddheṣu na viṣaṃ rājamandire /
Rasārṇavakalpa
RAK, 1, 74.1 yadā ca paśyed aruṇānibhāṃ śubhāṃ prabhātabālāruṇatārkakāntim /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 204.1 tena khalu punarbhikṣavaḥ samayena tān bālān dārakān rājakumārān pravrajitān śrāmaṇerān dṛṣṭvā yāvāṃstasya rājñaścakravartinaḥ parivāras tato 'rdhaḥ pravrajito 'bhūdaśītiprāṇikoṭīnayutaśatasahasrāṇi //
SDhPS, 15, 33.1 na tathā traidhātukaṃ tathāgatena dṛṣṭaṃ yathā bālapṛthagjanāḥ paśyanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 52.1 kālaḥ karālako bālaḥ ko mṛtyuḥ ko yamādhamaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 48.1 narastrībālavṛddheṣu dahyamāneṣu sarvataḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 37.1 gate cādarśanaṃ tatra so 'pi bālo mahāgrahaḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 37.1 bālo 'dhipo yathā grāme svecchayā pīḍayejjanān /
SkPur (Rkh), Revākhaṇḍa, 52, 17.1 krīḍanbālamṛgaiḥ sārddhaṃ pratyahaṃ sa muneḥ sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 75.1 adya tvekādaśī puṇyā bālavṛddhair upoṣitā /
SkPur (Rkh), Revākhaṇḍa, 72, 20.1 āśrameṣu gatā bālā rātrau cintāparā sthitā /
SkPur (Rkh), Revākhaṇḍa, 159, 66.1 strībālavṛddhadīnānāṃ chidram anveṣayanti ye /
SkPur (Rkh), Revākhaṇḍa, 200, 7.1 bālā bālendusadṛśī raktavastrānulepanā /
SkPur (Rkh), Revākhaṇḍa, 200, 7.1 bālā bālendusadṛśī raktavastrānulepanā /
Sātvatatantra
SātT, 2, 49.2 bālākṛtir viśadabālakabhāṣāhāsair gogopagopavanitāmudam āśu kartā //
SātT, 4, 89.1 sādhanena mayā bāla bhaktibhedo nirūpitaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 126.1 bālakrīḍārato bālabhāṣālīlādinirvṛtaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 130.2 gopālabālapūgasthaḥ snigdhadadhyannabhojanaḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 1.2 bālānāṃ sukhabodhāya kriyate tarkasaṃgrahaḥ //