Occurrences

Mahābhārata
Rāmāyaṇa
Amaruśataka
Kāmasūtra
Meghadūta
Suśrutasaṃhitā
Bhāgavatapurāṇa

Mahābhārata
MBh, 1, 66, 11.1 nemāṃ hiṃsyur vane bālāṃ kravyādā māṃsagṛddhinaḥ /
MBh, 1, 99, 10.1 abhibhūya sa māṃ bālāṃ tejasā vaśam ānayat /
MBh, 1, 145, 34.2 bālām aprāptavayasam ajātavyañjanākṛtim /
MBh, 1, 145, 35.3 svayam utpādya tāṃ bālāṃ katham utsraṣṭum utsahe //
MBh, 1, 145, 37.2 apāpāṃ tām ahaṃ bālāṃ katham utsraṣṭum utsahe /
MBh, 1, 145, 37.4 tām imāṃ me sutāṃ bālāṃ katham utsraṣṭum utsahe /
MBh, 1, 146, 14.1 kathaṃ tava kulasyaikām imāṃ bālām asaṃskṛtām /
MBh, 1, 146, 16.1 imām api ca te bālām anāthāṃ paribhūya mām /
MBh, 3, 253, 9.2 bālām apaśyanta tadā rudantīṃ dhātreyikāṃ preṣyavadhūṃ priyāyāḥ //
MBh, 3, 265, 7.2 idam ityabravīd bālāṃ trastāṃ rauhīm ivābalām //
MBh, 3, 292, 3.2 kanyāpuragatāṃ bālāṃ nipuṇāṃ parirakṣaṇe //
MBh, 5, 88, 62.1 bālāṃ mām āryakastubhyaṃ krīḍantīṃ kanduhastakām /
MBh, 8, 30, 59.1 bālāṃ bandhumatīṃ yan mām adharmeṇopagacchatha /
MBh, 13, 24, 64.1 anāthāṃ pramadāṃ bālāṃ vṛddhāṃ bhītāṃ tapasvinīm /
MBh, 13, 144, 25.2 pratodenātudad bālāṃ rukmiṇīṃ mama paśyataḥ //
Rāmāyaṇa
Rām, Ār, 44, 5.1 tām apaśyat tato bālāṃ rājaputrīṃ yaśasvinīm /
Rām, Yu, 23, 20.2 bālāṃ bālena samprāptāṃ bhāryāṃ māṃ sahacāriṇīm //
Rām, Yu, 106, 2.2 raktāmbaradharāṃ bālāṃ nīlakuñcitamūrdhajām //
Amaruśataka
AmaruŚ, 1, 11.1 dhīraṃ vāridharasya vāri kirataḥ śrutvā niśīthe dhvaniṃ dīrghocchvāsamudaśruṇā virahiṇīṃ bālāṃ ciraṃ dhyāyatā /
Kāmasūtra
KāSū, 3, 2, 21.2 evaṃ cittānugo bālām upāyena prasādhayet /
KāSū, 5, 4, 20.1 bālāṃ vā paricārikām adoṣajñām aduṣṭenopāyena prahiṇuyāt /
Meghadūta
Megh, Uttarameghaḥ, 23.2 gāḍhotkaṇṭhāṃ guruṣu divaseṣv eṣu gacchatsu bālāṃ jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām //
Suśrutasaṃhitā
Su, Nid., 13, 51.2 alpīyaḥkhāṃ yadā harṣādbālāṃ gacchet striyaṃ naraḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 25, 22.1 sunāsāṃ sudatīṃ bālāṃ sukapolāṃ varānanām /