Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kāmasūtra

Mahābhārata
MBh, 3, 186, 90.1 tato bālena tenaivam uktasyāsīt tadā mama /
MBh, 3, 186, 91.1 tato bālena tenāsyaṃ sahasā vivṛtaṃ kṛtam /
Rāmāyaṇa
Rām, Ay, 57, 25.2 kena sma nihatāḥ sarve subālenākṛtātmanā //
Rām, Yu, 23, 20.2 bālāṃ bālena samprāptāṃ bhāryāṃ māṃ sahacāriṇīm //
Rām, Utt, 54, 20.2 bālena pūrvajasyājñā kartavyā nātra saṃśayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 55.1 uktaṃ ca na tvayā tāta bālena vāsmadādayaḥ /
Kāmasūtra
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /