Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Rasamañjarī
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Āryāsaptaśatī
Caurapañcaśikā
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 9, 7, 8.0 indrāṇī bhasad vāyuḥ pucchaṃ pavamāno bālāḥ //
Mahābhārata
MBh, 1, 65, 37.2 katham asmadvidhā bālā jitendriyam abhispṛśet //
MBh, 1, 74, 8.2 vedāhaṃ tāta bālāpi dharmāṇāṃ yad ihāntaram /
MBh, 1, 107, 37.29 ekā śatādhikā bālā bhaviṣyati kanīyasī /
MBh, 1, 120, 7.2 dhanurbāṇadharaṃ bālā lobhayāmāsa gautamam //
MBh, 1, 176, 29.5 nidhāya tailaṃ snānārthaṃ ninyur bālā haripriyāḥ /
MBh, 3, 53, 19.1 abravīccaiva māṃ bālā āyāntu sahitāḥ surāḥ /
MBh, 3, 60, 13.1 muhur utpatate bālā muhuḥ patati vihvalā /
MBh, 3, 64, 17.1 ekā bālānabhijñā ca mārgāṇām atathocitā /
MBh, 3, 65, 33.2 jagāma yatra sā bālā brāhmaṇena sahābhavat //
MBh, 3, 122, 21.2 ajñānād bālayā yat te kṛtaṃ tat kṣantum arhasi //
MBh, 3, 287, 22.2 pṛthe bāleti kṛtvā vai sutā cāsi mameti ca //
MBh, 3, 290, 23.2 bālyād bāleti kṛtvā tat kṣantum arhasi me vibho //
MBh, 3, 290, 24.2 bāleti kṛtvānunayaṃ tavāhaṃ dadāni nānyānunayaṃ labheta /
MBh, 4, 5, 8.6 skandhe kṛtvā varārohāṃ bālām āyatalocanām /
MBh, 4, 19, 13.1 nūnaṃ hi bālayā dhātur mayā vai vipriyaṃ kṛtam /
MBh, 4, 23, 23.3 tiryagyonigatā bāle na cainām avabudhyase //
MBh, 5, 113, 12.2 kāṅkṣitā rūpato bālā sutā me pratigṛhyatām //
MBh, 5, 172, 10.1 bhajasva māṃ śālvapate bhaktāṃ bālām anāgasam /
MBh, 5, 173, 12.2 niḥśvasantīṃ satīṃ bālāṃ duḥkhaśokaparāyaṇām //
MBh, 5, 191, 17.1 ahaṃ hi saṃśayaṃ prāpto bālā ceyaṃ śikhaṇḍinī /
MBh, 12, 249, 21.2 pradadhyau duḥkhitā bālā sāśrupātam atīva hi //
Manusmṛti
ManuS, 5, 147.1 bālayā vā yuvatyā vā vṛddhayā vāpi yoṣitā /
Rāmāyaṇa
Rām, Su, 24, 1.2 adhomukhamukhī bālā vilaptum upacakrame //
Rām, Su, 26, 2.2 kāntāramadhye vijane visṛṣṭā bāleva kanyā vilalāpa sītā //
Rām, Su, 34, 5.1 tataḥ sā hrīmatī bālā bhartuḥ saṃdeśaharṣitā /
Rām, Yu, 114, 17.2 tatastenārditā bālā rāvaṇaṃ samupāgatā //
Rām, Utt, 32, 16.1 bālānāṃ varanārīṇāṃ sahasreṇābhisaṃvṛtam /
Rām, Utt, 41, 15.2 bālāśca rūpavatyaśca striyaḥ pānavaśaṃ gatāḥ //
Saundarānanda
SaundĀ, 7, 19.2 pāriplavākṣeṇa mukhena bālā tanme vaco 'dyāpi mano ruṇaddhi //
Amarakośa
AKośa, 1, 218.2 ambā mātātha bālā syādvāsūrāryastu māriṣaḥ //
Amaruśataka
AmaruŚ, 1, 26.2 svacchairacchakapolamūlagalitaiḥ paryastanetrotpalā bālā kevalameva roditi luṭhallolālakairaśrubhiḥ //
AmaruŚ, 1, 30.1 sā bālā vayam apragalbhamanasaḥ sā strī vayaṃ kātarāḥ sā pīnonnatimatpayodharayugaṃ dhatte sakhedā vayam /
AmaruŚ, 1, 53.1 bāle nātha vimuñca mānini ruṣaṃ roṣān mayā kiṃ kṛtaṃ khedo'smāsu na me'parādhyati bhavān sarve'parādhā mayi /
AmaruŚ, 1, 69.2 ekākinī vada kathaṃ na bibheṣi bāle nanvasti puṅkhitaśaro madanaḥ sahāyaḥ //
AmaruŚ, 1, 76.2 manye svāṃ tanumuttarīyaśakalenācchādya bālā sphuratkaṇṭhadhvānanirodhakampitakucaśvāsodgamā roditi //
AmaruŚ, 1, 78.2 viśrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 4.2 pibet kāntābjaśālūkabālodumbaravat payaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 13.1 uktā ca nanu bālāsi mṛṇālītantukomalā /
BKŚS, 7, 15.1 unnīyante sma bālāyāś cihnair aṅgāni komalaiḥ /
BKŚS, 7, 18.2 ūrūm āropayad bālāṃ sā cemāṃ vāmalocanām //
BKŚS, 7, 22.2 dīrgham uṣṇaṃ ca viśvasya bālā svaṃ bhavanaṃ yayau //
BKŚS, 14, 76.2 balaṃ caturguṇaṃ tasmād bāleyaṃ pratipadyatām //
BKŚS, 15, 22.1 ekaiva mama bāleyam āyācitaśatārjitā /
BKŚS, 15, 97.1 strīṣu svasṛṣu bālāsu lālitāsv aṅkavakṣasi /
BKŚS, 17, 148.2 tathā ca dhṛṣṭam ādiṣṭā bālāśālīnatāṃ gatā //
BKŚS, 25, 41.1 sāhaṃ bālaiva gurubhir gomukhāya pratiśrutā /
BKŚS, 28, 94.2 bālā dūrvādalaśyāmā niyataṃ rājadārikā //
Daśakumāracarita
DKCar, 1, 2, 17.1 bāle kaściddivyadehadhārī mānavo navo vallabhastava bhūtvā sakalaṃ rasātalaṃ pālayiṣyati iti /
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
DKCar, 2, 2, 147.1 kiṃtu bāleyamanalpasaukumāryā //
DKCar, 2, 2, 213.1 rājñā ca tadanurodhāttathānuśiṣṭā satyapyanāśravaiva sā yadāsīt tadāsyāḥ svasā mātā ca ruditanirbandhena rājñe samagiratām yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ vipralabhya nāśayiṣyati sa taskaravadvadhyaḥ iti //
Kumārasaṃbhava
KumSaṃ, 1, 39.1 madhyena sā vedivilagnamadhyā valitrayaṃ cāru babhāra bālā /
KumSaṃ, 5, 8.2 babandha bālāruṇababhru valkalaṃ payodharotsedhaviśīrṇasaṃhati //
KumSaṃ, 5, 55.2 na jātu bālā labhate sma nirvṛtiṃ tuṣārasaṃghātaśilātaleṣv api //
KumSaṃ, 5, 84.1 ito gamiṣyāmy athaveti vādinī cacāla bālā stanabhinnavalkalā /
KumSaṃ, 7, 8.1 babhau ca saṃparkam upetya bālā navena dīkṣāvidhisāyakena /
Kāmasūtra
KāSū, 1, 1, 13.33 bālāyā upakramāḥ /
KāSū, 3, 3, 1.5 bālāyām evaṃ sati dharmādhigame saṃvananaṃ ślāghyam iti ghoṭakamukhaḥ //
KāSū, 3, 3, 3.30 iti bālāyām upakramāḥ //
KāSū, 3, 3, 7.1 bālakrīḍanakair bālā kalābhir yauvane sthitā /
KāSū, 3, 4, 38.3 prayojyasya sātmyayuktāḥ kathāyogāḥ bālāyām upakrameṣu yathoktam ācaret //
KāSū, 7, 1, 1.13 tato dhāritāṃ bālāṃ matvā lālasībhūteṣu gamyeṣu yo 'syāḥ saṃharṣeṇa bahu dadyāt tasmai visṛjed iti saubhāgyavardhanam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 207.2 kasyāṃcid iha bālāyām icchāvṛttir vibhāvyate //
Kāvyālaṃkāra
KāvyAl, 6, 43.1 ibhakumbhanibhau bālā dadhuṣī kantuke stanau /
Kūrmapurāṇa
KūPur, 1, 11, 57.2 paśya bālāmimāṃ rājan rājīvasadṛśānanām /
Laṅkāvatārasūtra
LAS, 1, 41.2 na ca bālāvabudhyante mohitā viśvakalpanaiḥ //
Liṅgapurāṇa
LiPur, 1, 64, 30.1 samutthāpya snuṣāṃ bālāmūcaturbhayavihvalau //
LiPur, 1, 64, 55.1 dṛṣṭvā ca tanayaṃ bālā parāśaramatidyutim /
LiPur, 1, 64, 55.2 lalāpa vihvalā bālā sannakaṇṭhī papāta ca //
LiPur, 1, 64, 60.2 tyaktvā hyapālayadbālaṃ bālā bālamṛgekṣaṇā //
LiPur, 1, 72, 70.2 prauḍhādityasahasrasadṛśairnetrairdahantī pathaṃ bālābālaparākramā bhagavatī daityānprahartuṃ yayau //
Matsyapurāṇa
MPur, 28, 8.2 vedāhaṃ tāta bālāpi kāryāṇāṃ tu gatāgatam /
Meghadūta
Megh, Uttarameghaḥ, 46.1 dhārāsiktasthalasurabhiṇas tvanmukhasyāsya bāle dūrībhūtaṃ pratanum api māṃ pañcabāṇaḥ kṣiṇoti /
Vaikhānasadharmasūtra
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
Viṣṇupurāṇa
ViPur, 1, 15, 47.1 vṛkṣād vṛkṣaṃ yayau bālā tadagrāruṇapallavaiḥ /
ViPur, 3, 18, 68.1 atīva vrīḍitā bālā kurvatā cāṭu tena sā /
ViPur, 3, 18, 84.2 dattaiḥ pratikṣaṇaṃ bhojyairbālā tajjātibhojanaiḥ //
Śatakatraya
ŚTr, 2, 64.1 bāle līlāmukulitam amī mantharā dṛṣṭipātāḥ kiṃ kṣipyante virama virama vyartha eṣa śramas te /
ŚTr, 2, 65.1 iyaṃ bālā māṃ praty anavaratam indīvaradalaprabhā cīraṃ cakṣuḥ kṣipati kim abhipretam anayā /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 7.2 jyotsnādukūlamamalaṃ rajanī dadhānā vṛddhiṃ prayātyanudinaṃ pramadeva bālā //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 19.2 kurvanti kāmimanasāṃ sahasotsukatvaṃ bālātimuktalatikāḥ samavekṣyamāṇāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 245.1 bālā vāsūrmārṣa āryo devo bhaṭṭārako nṛpaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 2, 13.2 anicchann apy adāṃ bālāṃ śūdrāyevośatīṃ giram //
BhāgPur, 4, 8, 16.1 sotsṛjya dhairyaṃ vilalāpa śokadāvāgninā dāvalateva bālā /
BhāgPur, 4, 8, 17.1 dīrghaṃ śvasantī vṛjinasya pāram apaśyatī bālakam āha bālā /
Bhāratamañjarī
BhāMañj, 1, 314.1 tāmāha śukro bālānāṃ kelikopakathā katham /
BhāMañj, 1, 323.1 tataḥ kadācitsā bālā mallikākalikākulam /
BhāMañj, 1, 341.1 ramamāṇastayā rājā gūḍhā bālā mṛgīdṛśā /
BhāMañj, 1, 506.1 tacchrutvā lajjitā bālā tamuvāca kṛtāñjaliḥ /
BhāMañj, 1, 928.1 tacchrutvā lajjitā bālā sā namadvadanāmbujā /
BhāMañj, 1, 1248.1 tato 'pare 'hṇi tāṃ bālāmāmantrya vinatānanām /
BhāMañj, 12, 47.1 evaṃ vilāpinīṃ bālāṃ balādākṛṣya putrikām /
BhāMañj, 12, 55.2 bālā śociti matputrī na ca jānāti śocitum //
BhāMañj, 13, 156.1 bālāṃ paricarantīṃ tāṃ hariṇīhārilocanām /
Kathāsaritsāgara
KSS, 2, 4, 75.1 tataḥ sā narmaṇā bālā taṃ papraccha vasantakam /
KSS, 3, 2, 20.1 papraccha ca mahābrahman kā te bālā bhavaty asau /
KSS, 3, 3, 95.2 kā te bhavati bāleyaṃ tvayā me kathyatāmiti //
KSS, 3, 4, 187.1 iti tenoditā bālā bibhyatī sā jagāda tam /
Mātṛkābhedatantra
MBhT, 7, 2.1 tripurā trividhā devi bālā proktā purā śive /
Narmamālā
KṣNarm, 3, 21.1 tataḥ svabhaginī raṇḍā bālaiva vrataśālinī /
Rasamañjarī
RMañj, 6, 75.1 tāpodrekasya śamanaṃ bālābhāṣaṇagāyanaiḥ /
Rasaratnākara
RRĀ, V.kh., 8, 23.2 bālā nāma samākhyātā kaṭyā dhūlīsamā tathā //
Rasārṇava
RArṇ, 6, 104.1 bālā cātibalā caiva gandhakaṃ karkaṭāsthi ca /
Rājanighaṇṭu
RājNigh, Pipp., 85.2 kapotavarṇī gaurāṅgī bālā balavatī himā //
RājNigh, Kar., 134.2 bālā cārtagalā caiva nīlapuṣpā ca ṣaḍvidhā //
Āryāsaptaśatī
Āsapt, 1, 50.1 bālākaṭākṣasūtritam asatīnetratribhāgakṛtabhāṣyam /
Āsapt, 2, 18.1 alulitasakalavibhūṣāṃ prātar bālāṃ vilokya muditaṃ prāk /
Āsapt, 2, 61.2 asti kimu labhyam adhikaṃ gṛhiṇi yadā śaṅkase bālām //
Āsapt, 2, 69.1 abhinavakeliklāntā kalayati bālā krameṇa gharmāmbhaḥ /
Āsapt, 2, 108.2 guṭikādhanur iva bālāvapuḥ smaraḥ śrayati kutukena //
Āsapt, 2, 132.1 upari pariplavate mama bāleyaṃ gṛhiṇi haṃsamāleva /
Āsapt, 2, 154.1 kiṃcinna bālayoktaṃ na saprasādā niveśitā dṛṣṭiḥ /
Āsapt, 2, 197.2 prīṇayati pīḍayati ca bālā niḥśvasya niḥśvasya //
Āsapt, 2, 199.2 snigdhāṃ priye sagarvāṃ sakhīṣu bālā dṛśaṃ diśati //
Āsapt, 2, 202.2 bālā cumbati jāraṃ vajrād adhiko hi madaneṣuḥ //
Āsapt, 2, 216.2 bālākapolapulakaṃ vilokya nihito 'smi śirasi padā //
Āsapt, 2, 218.2 āliṅganty api bālā vadaty asau muñca muñceti //
Āsapt, 2, 231.1 cikuravisāraṇatiryaṅnatakaṇṭhī vimukhavṛttir api bālā /
Āsapt, 2, 276.2 āśleṣo bālānāṃ bhavati khalānāṃ ca sambhedaḥ //
Āsapt, 2, 334.2 bālā tvadvirahāpadi jātāpabhraṃśabhāṣeva //
Āsapt, 2, 374.1 praviśantyāḥ priyahṛdayaṃ bālāyāḥ prabalayauvatavyāptam /
Āsapt, 2, 375.2 rūḍhapremā hriyate kiṃ bālākutukamātreṇa //
Āsapt, 2, 379.2 bhīr adhikeyaṃ kathayati rāgaṃ bālāvibhaktam iva //
Āsapt, 2, 387.2 cumbati mṛtasya vadanaṃ bhūtamukholkekṣitaṃ bālā //
Āsapt, 2, 402.1 bālāvilāsabandhān aprabhavan manasi cintayan pūrvam /
Āsapt, 2, 414.1 bhayapihitaṃ bālāyāḥ pīvaram ūrudvayaṃ smaronnidraḥ /
Āsapt, 2, 419.1 madhumadavītavrīḍā yathā yathā lapati saṃmukhaṃ bālā /
Āsapt, 2, 506.2 premārdrasāparādhāṃ diśati dṛśaṃ vallabhe bālā //
Āsapt, 2, 525.2 vetralatayeva bālāṃ talpe nartayati ratarītyā //
Āsapt, 2, 542.2 bālānām api bālāsāyasyās tvam api hṛdi vasasi //
Āsapt, 2, 552.1 śyāmā vilocanaharī bāleyaṃ manasi hanta sajantī /
Āsapt, 2, 602.1 sā bhavato bhāvanayā samayaviruddhaṃ manobhavaṃ bālā /
Āsapt, 2, 624.2 bālāyāḥ pīḍāyāṃ nidānite jāgare vaidyaiḥ //
Āsapt, 2, 627.2 uṣasi dadatī pradīpaṃ sakhībhir upahasyate bālā //
Āsapt, 2, 630.1 sadanād apaiti dayito hasati sakhī viśati gharaṇim iva bālā /
Caurapañcaśikā
CauP, 1, 25.2 bālām anāthaśaraṇām anukampanīyāṃ prāṇādhikāṃ kṣaṇam ahaṃ na hi vismarāmi //
Kokilasaṃdeśa
KokSam, 1, 12.1 tatra drakṣyasyakhilamahilāmaulimālāyamānāṃ bālāmenāṃ niyatamadhunā madviyogena dīnām /
KokSam, 1, 23.1 cūte cūte kusumakalikāṃ tvāṃ ca dṛṣṭvā sametaṃ bālāśokāhananamaruṇairaṅghribhistanvatīnām /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 37.1 trikaṭutriphalācaturjātatakkolamadayantīsahadevīdūrvābhasmamṛttikācandanakuṅkumarocanākarpūravāsitajalapūrṇaṃ vastrayugaveṣṭitaṃ nūtanakalaśaṃ bālāṣaḍaṅgenābhyarcya śrīśyāmāvārtālīcakrāṇi nikṣipya tisṛṇām āvaraṇamantrair abhyarcya saṃrakṣyāstreṇa pradarśya dhenuyonī //
Paraśurāmakalpasūtra, 3, 18.1 śivayugbālām uccārya śrīcakrāsanāya namaḥ śivabhṛguyugbālām uccārya sarvamantrāsanāya namo bhuvanāmadanau blem uccārya sādhyasiddhāsanāya namaḥ iti cakramantradevatāsanaṃ tribhir mantraiś cakre kṛtvā //
Paraśurāmakalpasūtra, 3, 18.1 śivayugbālām uccārya śrīcakrāsanāya namaḥ śivabhṛguyugbālām uccārya sarvamantrāsanāya namo bhuvanāmadanau blem uccārya sādhyasiddhāsanāya namaḥ iti cakramantradevatāsanaṃ tribhir mantraiś cakre kṛtvā //
Paraśurāmakalpasūtra, 3, 19.1 bālādvirāvṛttyā tridvyekadaśatridvisaṅkhyāṅgulivinyāsaiḥ kᄆptaṣaḍaṅgaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 22.1 ardhodyatabhujāṃ bālāṃ padmapatrāyatekṣaṇām /
SkPur (Rkh), Revākhaṇḍa, 83, 53.3 piturvākyena sā bālottamā hyāgatāntikam //
SkPur (Rkh), Revākhaṇḍa, 85, 40.2 raktamālyāṃ tadā bālāṃ raktacandanacarcitām /
SkPur (Rkh), Revākhaṇḍa, 85, 44.2 vanāntare mayā dṛṣṭā bālā kamalalocanā /
SkPur (Rkh), Revākhaṇḍa, 85, 49.1 vṛkṣasthāṃ dadṛśo bālāmuvāca nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 97, 12.2 tatra tena parā dṛṣṭā bālā caiva manoharā //
SkPur (Rkh), Revākhaṇḍa, 97, 49.2 tatastena tu sā bālā divyagandhādhivāsitā //
SkPur (Rkh), Revākhaṇḍa, 97, 57.2 vepamānā tato bālā jagāma śaraṇaṃ muneḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 62.1 ityuktvā prayayau vipraḥ sā bālā putramāśritā /
SkPur (Rkh), Revākhaṇḍa, 98, 5.2 kasmāt saṃkliśyase bāle kathyatāṃ yadvivakṣitam /
SkPur (Rkh), Revākhaṇḍa, 142, 14.2 kasmai deyā mayā bālā bhavitā kaścaturbhujaḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 30.2 ekasmindivase bālā sakhīvṛndasamanvitā //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 129.2 bakārir aghasaṃhārī bālādyantakanāśanaḥ //