Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 1, 3.2 yadā bhagavatā rājā bimbisāraḥ saparivāro vinītaḥ tasya ca vinayād bahūni prāṇiśatasahasrāṇi vinayam upagatāni tadā rājagṛhāt pūrṇasya jñātayo 'bhyāgatya pūrṇasya purastād buddhasya varṇaṃ bhāṣayituṃ pravṛttā dharmasya saṃghasya ca /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 19, 1.4 tato rājā bimbisāraḥ svayam eva bhagavato mūrdhni śataśalākaṃ chatraṃ dhārayati pariśeṣāḥ paurāḥ bhikṣusahasrasya //
AvŚat, 19, 4.2 rājā ca bimbisāraḥ svayam eva bahirdvāraśālastho gośīrṣacandanodakena pādyaṃ gṛhītvā bhagavataḥ pādau bhikṣusaṃghasya ca prakṣālayati /
AvŚat, 19, 7.3 idānīṃ tenaiva hetunā rājñā bimbisāreṇāpi tathāgatasya me evaṃvidhā pūjā kṛtā /
AvŚat, 20, 9.7 etacca prakaraṇaṃ rājā bimbisāro māgadhakāś ca paricārakāḥ śrutvā paraṃ vismayam āpannāḥ //