Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 12, 41.1 pūraṇādyāḥ ṣaṭ śāstāraḥ sarvajñajñānino yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāman //
Divyāv, 12, 42.1 upasaṃkramya rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramidamavocan yatkhalu deva jānīyā vayam ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 52.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat yūyamapi śavā bhūtvā bhagavatā sārdham ṛddhiṃ prārabhadhve atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti vayaṃ smo deva ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 52.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat yūyamapi śavā bhūtvā bhagavatā sārdham ṛddhiṃ prārabhadhve atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti vayaṃ smo deva ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 56.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastāṃstīrthikaparivrājakānidamavocat yadyevaṃ trirapyetamarthaṃ vijñāpayiṣyatha nirviṣayān vaḥ kariṣyāmi //
Divyāv, 12, 57.1 atha tīrthyānāmetadabhavat ayaṃ rājā māgadhaḥ śreṇyo bimbisāraḥ śramaṇasya gautamasya śrāvakaḥ bimbisārastiṣṭhatu //
Divyāv, 12, 57.1 atha tīrthyānāmetadabhavat ayaṃ rājā māgadhaḥ śreṇyo bimbisāraḥ śramaṇasya gautamasya śrāvakaḥ bimbisārastiṣṭhatu //
Divyāv, 12, 61.1 atha rājā māgadhaḥ śreṇyo bimbisāro 'nyatamaṃ puruṣamāmantrayate gaccha tvaṃ bhoḥ puruṣa kṣipram //
Divyāv, 12, 63.1 evaṃ deveti sa puruṣo rājño māgadhasya śreṇyasya bimbisārasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāntaḥ //
Divyāv, 12, 63.1 evaṃ deveti sa puruṣo rājño māgadhasya śreṇyasya bimbisārasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāntaḥ //
Divyāv, 12, 64.1 upasaṃkramya rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramidamavocat yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyata iti //
Divyāv, 12, 65.1 atha rājā māgadhaḥ śreṇyo bimbisāro bhadraṃ yānamabhiruhya rājagṛhānniryāti bhagavato 'ntikaṃ bhagavantaṃ darśanāyopasaṃkramituṃ paryupāsanāya //
Divyāv, 12, 67.1 antarā rājā māgadhaḥ śreṇyo bimbisāro bhagavantamadrākṣīt //
Divyāv, 12, 70.1 ekāntaniṣaṇṇaṃ viditvā rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 12, 72.1 atha rājā māgadhaḥ śreṇyo bimbisāro bhagavantamabhyānandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 18, 495.1 bhagavānāha yo 'sau vāsavo rājābhūt tena kālena tena samayena sa rājā bimbisāraḥ //
Divyāv, 19, 104.1 rājñā bimbisāreṇa śrutaṃ bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 111.1 adrākṣīt sa kṣatriyakumārako rājānaṃ māgadhaśreṇyaṃ bimbisāraṃ dūrādeva //
Divyāv, 19, 145.1 tatra bhagavān rājānaṃ bimbisāramāmantrayate gṛhāṇa mahārāja kumāramiti //
Divyāv, 19, 152.1 jyotiṣko dārako rājñā bimbisāreṇa aṣṭābhyo dhātrībhyo 'nupradatto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām //
Divyāv, 19, 203.1 iti viditvā āyuṣmantamānandamāmantrayate gaccha ānanda rājānaṃ bimbisāraṃ madvacanenārogyaya evaṃ ca vada anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram //
Divyāv, 19, 205.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yena rājā bimbisārastenopasaṃkrāntaḥ //
Divyāv, 19, 206.1 upasaṃkramya rājānaṃ bimbisārametadavocad bhagavāṃste mahārāja ārogyayati kathayati ca anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram //
Divyāv, 19, 211.1 rājā bimbisāraḥ kathayati gṛhapate mayā ayaṃ kumāraḥ saṃvardhitaḥ //
Divyāv, 19, 341.1 yāvadapareṇa samayena rājā bimbisāra upariprāsādatalagato 'mātyagaṇaparivṛtastiṣṭhati //
Divyāv, 19, 342.1 jyotiṣkasya sa snānaśāṭaka upari gṛhasyābhyavakāśe śoṣito vāyunā hriyamāṇo rājño bimbisārasyopari patitaḥ //