Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāya
Rasādhyāyaṭīkā
Ānandakanda
Rasasaṃketakalikā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 11, 14.2 rasena bījapūrasya nimīlyākṣi vimardayet //
AHS, Utt., 18, 14.2 rasena bījapūrasya kapitthasya ca pūrayet //
Rasaprakāśasudhākara
RPSudh, 11, 28.2 tutthakaṃ bījapūrasya rasenāpi pramardayet //
Rasaratnasamuccaya
RRS, 17, 10.1 bījapūrasya mūlaṃ tu sajalaṃ cānupāyayet /
Rasaratnākara
RRĀ, R.kh., 9, 39.2 bṛhatyāśca kaṣāyairvā bījapūrasya toyataḥ //
Rasādhyāya
RAdhy, 1, 107.1 bījapūrasya sadvṛntaṃ protsārya kuru randhrakam /
RAdhy, 1, 276.2 bījapūrasya yadvṛntaṃ kuryāduttārya randhrakam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 110.2, 1.0 suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram //
Ānandakanda
ĀK, 2, 5, 41.2 bṛhatyāśca kaṣāyeṇa bījapūrasya ca dravaiḥ //
Rasasaṃketakalikā
RSK, 1, 50.1 tacchāntyai bījapūrasya rasaṃ śuṇṭhīṃ ca saindhavam /