Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 46.2 svārthabuddhiḥ parārtheṣu paryāptam iti sadvratam //
AHS, Sū., 5, 1.3 jīvanaṃ tarpaṇaṃ hṛdyaṃ hlādi buddhiprabodhanam /
AHS, Sū., 12, 13.2 buddhimedhābhimānādyair abhipretārthasādhanāt //
AHS, Sū., 14, 28.2 buddhimedhāsmṛtikaraṃ saṃnasyāgneś ca dīpanam //
AHS, Sū., 18, 60.1 buddhiprasādaṃ balam indriyāṇāṃ dhātusthiratvaṃ jvalanasya dīptim /
AHS, Sū., 25, 4.1 vikalpya kalpayet buddhyā yathāsthūlaṃ tu vakṣyate /
AHS, Śār., 3, 85.2 śītadviṣaś caladhṛtismṛtibuddhiceṣṭāsauhārdadṛṣṭigatayo 'tibahupralāpāḥ //
AHS, Śār., 3, 91.2 vibhavasāhasabuddhibalānvito bhavati bhīṣu gatir dviṣatām api //
AHS, Śār., 3, 96.2 kṣuttṛḍduḥkhakleśagharmair atapto buddhyā yuktaḥ sāttvikaḥ satyasaṃdhaḥ //
AHS, Śār., 5, 65.2 bhaktiḥ śīlaṃ smṛtis tyāgo buddhir balam ahetukam //
AHS, Nidānasthāna, 6, 23.2 nivṛtto yas tu madyebhyo jitātmā buddhipūrvakṛt //
AHS, Utt., 1, 45.1 tat pītaṃ dhanyam āyuṣyaṃ vāṅmedhāsmṛtibuddhikṛt /
AHS, Utt., 6, 38.1 buddhimedhāsmṛtikaraṃ bālānāṃ cāṅgavardhanam /
AHS, Utt., 6, 60.1 prasāda indriyārthānāṃ buddhyātmamanasāṃ tathā /
AHS, Utt., 27, 30.2 uktair vidhānair buddhyā ca yathāsvaṃ sthānam ānayet //
AHS, Utt., 35, 65.2 ālocya nipuṇaṃ buddhyā karmānantaram ācaret //
AHS, Utt., 39, 32.2 viśiṣṭamedhābalabuddhisattvo bhavaty asau varṣasahasrajīvī //
AHS, Utt., 39, 43.2 triphalā sarvarogaghnī medhāyuḥsmṛtibuddhidā //
AHS, Utt., 39, 181.2 buddhir askhalitārtheṣu paripūrṇaṃ rasāyanam //