Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 2, 27.1 pāpātmanā kṛtaṃ kaṣṭaṃ vairagrahaṇabuddhinā /
Rām, Bā, 2, 40.1 tasya buddhir iyaṃ jātā vālmīker bhāvitātmanaḥ /
Rām, Bā, 7, 14.2 videśeṣv api vijñātāḥ sarvato buddhiniścayāt //
Rām, Bā, 8, 2.1 cintayānasya tasyaivaṃ buddhir āsīn mahātmanaḥ /
Rām, Bā, 11, 12.2 yasya te dhārmikī buddhir iyaṃ putrārtham āgatā //
Rām, Bā, 16, 3.2 nayajñān buddhisampannān viṣṇutulyaparākramān //
Rām, Bā, 18, 7.1 na ca me krodham utsraṣṭuṃ buddhir bhavati pārthiva /
Rām, Bā, 20, 10.2 eṣa buddhyādhiko loke tapasaś ca parāyaṇam //
Rām, Bā, 21, 13.1 na saubhāgye na dākṣiṇye na jñāne buddhiniścaye /
Rām, Bā, 32, 20.1 sa buddhiṃ kṛtavān rājā kuśanābhaḥ sudhārmikaḥ /
Rām, Bā, 39, 8.2 kiṃ kariṣyāma bhadraṃ te buddhir atra vicāryatām //
Rām, Bā, 41, 5.2 duḥkhopahatayā buddhyā niścayaṃ nādhyagacchata //
Rām, Bā, 44, 15.1 tatas teṣāṃ naraśreṣṭha buddhir āsīn mahātmanām /
Rām, Bā, 44, 16.1 teṣāṃ cintayatāṃ rāma buddhir āsīd vipaścitām /
Rām, Bā, 56, 11.1 tasya buddhiḥ samutpannā yajeyam iti rāghava /
Rām, Bā, 62, 10.1 buddhir muneḥ samutpannā sāmarṣā raghunandana /
Rām, Bā, 62, 14.1 sa kṛtvā naiṣṭhikīṃ buddhiṃ jetukāmo mahāyaśāḥ /
Rām, Bā, 64, 8.1 buddhiṃ na kurute yāvan nāśe deva mahāmuniḥ /
Rām, Bā, 74, 23.2 arjuno vidadhe mṛtyuṃ prākṛtāṃ buddhim āsthitaḥ //
Rām, Ay, 1, 25.3 buddhyā bṛhaspates tulyo vīryeṇāpi śacīpateḥ //
Rām, Ay, 9, 28.2 pṛthivyām asi kubjānām uttamā buddhiniścaye //
Rām, Ay, 18, 36.2 dharmam āśraya mā taikṣṇyaṃ madbuddhir anugamyatām //
Rām, Ay, 19, 6.1 na buddhipūrvaṃ nābuddhaṃ smarāmīha kadācana /
Rām, Ay, 19, 12.1 buddhiḥ praṇītā yeneyaṃ manaś ca susamāhitam /
Rām, Ay, 20, 9.2 yeneyam āgatā dvaidhaṃ tava buddhir mahīpate /
Rām, Ay, 21, 16.3 yadi te gamane buddhiḥ kṛtā pitur apekṣayā //
Rām, Ay, 25, 5.1 hitabuddhyā khalu vaco mayaitad abhidhīyate /
Rām, Ay, 30, 24.1 pitur nideśena tu dharmavatsalo vanapraveśe kṛtabuddhiniścayaḥ /
Rām, Ay, 38, 15.1 kadā pariṇato buddhyā vayasā cāmaraprabhaḥ /
Rām, Ay, 40, 22.1 yā hi naḥ satataṃ buddhir vedamantrānusāriṇī /
Rām, Ay, 52, 20.1 asamīkṣya samārabdhaṃ viruddhaṃ buddhilāghavāt /
Rām, Ay, 58, 1.2 ekas tv acintayaṃ buddhyā kathaṃ nu sukṛtaṃ bhavet //
Rām, Ay, 67, 14.1 athavā me bhavec chaktir yogair buddhibalena vā /
Rām, Ay, 69, 14.1 kṛtā śāstrānugā buddhir mā bhūt tasya kadācana /
Rām, Ay, 69, 34.1 lālapyamānasya vicetanasya pranaṣṭabuddheḥ patitasya bhūmau /
Rām, Ay, 76, 1.2 dadarśa buddhisampannaḥ pūrṇacandrāṃ niśām iva //
Rām, Ay, 79, 10.2 buddhir anyā na te kāryā guha satyaṃ bravīmi te //
Rām, Ay, 84, 22.2 cakāra buddhiṃ ca tadā mahāśrame niśānivāsāya narādhipātmajaḥ //
Rām, Ay, 85, 1.1 kṛtabuddhiṃ nivāsāya tathaiva sa munis tadā /
Rām, Ay, 86, 27.2 pratyuvāca mahābuddhir idaṃ vacanam arthavat //
Rām, Ay, 98, 43.1 yasyaiṣa buddhilābhaḥ syāt paritapyeta kena saḥ /
Rām, Ay, 98, 60.1 hīnabuddhiguṇo bālo hīnaḥ sthānena cāpy aham /
Rām, Ay, 100, 2.1 sādhu rāghava mā bhūt te buddhir evaṃ nirarthakā /
Rām, Ay, 100, 2.2 prākṛtasya narasyeva āryabuddhes tapasvinaḥ //
Rām, Ay, 100, 16.1 sa nāsti param ity eva kuru buddhiṃ mahāmate /
Rām, Ay, 100, 17.1 satāṃ buddhiṃ puraskṛtya sarvalokanidarśinīm /
Rām, Ay, 101, 1.2 uvāca parayā yuktyā svabuddhyā cāvipannayā //
Rām, Ay, 104, 16.1 āgatā tvām iyaṃ buddhiḥ svajā vainayikī ca yā /
Rām, Ay, 108, 21.2 sahāsmābhir ito gaccha yadi buddhiḥ pravartate //
Rām, Ay, 110, 37.1 tasya buddhir iyaṃ jātā cintayānasya saṃtatam /
Rām, Ār, 8, 18.2 cakāra raudrīṃ svāṃ buddhiṃ tyaktvā tapasi niścayam //
Rām, Ār, 8, 21.1 buddhir vairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān /
Rām, Ār, 8, 24.1 tadārya kaluṣā buddhir jāyate śastrasevanāt /
Rām, Ār, 8, 29.2 vicārya buddhyā tu sahānujena yad rocate tat kuru mācireṇa //
Rām, Ār, 10, 41.2 yadi buddhiḥ kṛtā draṣṭum agastyaṃ taṃ mahāmunim /
Rām, Ār, 10, 41.3 adyaiva gamane buddhiṃ rocayasva mahāyaśaḥ //
Rām, Ār, 15, 36.1 niścitāpi hi me buddhir vanavāse dṛḍhavratā /
Rām, Ār, 16, 12.2 ṛjubuddhitayā sarvam ākhyātum upacakrame //
Rām, Ār, 20, 15.1 buddhyāham anupaśyāmi na tvaṃ rāmasya saṃyuge /
Rām, Ār, 31, 22.2 ayuktabuddhir guṇadoṣaniścaye vipannarājyo nacirād vipatsyate //
Rām, Ār, 31, 23.1 iti svadoṣān parikīrtitāṃs tayā samīkṣya buddhyā kṣaṇadācareśvaraḥ /
Rām, Ār, 33, 3.2 sthirabuddhis tato ramyāṃ yānaśālāṃ jagāma ha //
Rām, Ār, 38, 7.1 evaṃ me niścitā buddhir hṛdi mārīca vartate /
Rām, Ār, 38, 21.2 etad yathāvat parigṛhya buddhyā yad atra pathyaṃ kuru tat tathā tvam //
Rām, Ār, 53, 1.2 ātmānaṃ buddhivaiklavyāt kṛtakṛtyam amanyata //
Rām, Ār, 53, 18.1 sādhu kiṃ te 'nyayā buddhyā rocayasva vaco mama /
Rām, Ār, 53, 23.1 darśane mā kṛthā buddhiṃ rāghavasya varānane /
Rām, Ār, 59, 26.1 sa vihvalitasarvāṅgo gatabuddhir vicetanaḥ /
Rām, Ār, 62, 15.1 tattvato hi naraśreṣṭha buddhyā samanucintaya /
Rām, Ār, 62, 15.2 buddhyā yuktā mahāprājñā vijānanti śubhāśubhe //
Rām, Ār, 62, 18.1 buddhiś ca te mahāprājña devair api duranvayā /
Rām, Ār, 63, 7.2 tvadvidhā buddhisampannā mahātmāno nararṣabha //
Rām, Ār, 67, 9.2 ity evaṃ buddhim āsthāya raṇe śakram adharṣayam //
Rām, Ki, 2, 17.1 buddhivijñānasampanna iṅgitaiḥ sarvam ācara /
Rām, Ki, 2, 27.2 cakāra gamane buddhiṃ yatra tau rāmalakṣmaṇau //
Rām, Ki, 4, 18.1 īdṛśā buddhisampannā jitakrodhā jitendriyāḥ /
Rām, Ki, 7, 5.2 tvadvidhānāṃ na sadṛśam īdṛśaṃ buddhilāghavam //
Rām, Ki, 7, 9.2 vimṛśan vai svayā buddhyā dhṛtimān nāvasīdati //
Rām, Ki, 9, 19.1 ahaṃ tv avagato buddhyā cihnais tair bhrātaraṃ hatam /
Rām, Ki, 9, 23.2 na prāvartata me buddhir bhrātṛgauravayantritā //
Rām, Ki, 12, 20.2 tato na kṛtavān buddhiṃ moktum antakaraṃ śaram //
Rām, Ki, 17, 17.2 iti me buddhir utpannā babhūvādarśane tava //
Rām, Ki, 17, 30.1 na te 'sty apacitir dharme nārthe buddhir avasthitā /
Rām, Ki, 18, 5.1 apṛṣṭvā buddhisampannān vṛddhān ācāryasaṃmatān /
Rām, Ki, 18, 43.2 kāryakāraṇasiddhau te prasannā buddhir avyayā //
Rām, Ki, 21, 15.1 na hy eṣā buddhir āstheyā hanūmann aṅgadaṃ prati /
Rām, Ki, 22, 3.2 kṛṣyamāṇaṃ bhaviṣyeṇa buddhimohena māṃ balāt //
Rām, Ki, 24, 15.2 mā bhūr bāliśabuddhis tvaṃ tvadadhīnam idaṃ puram //
Rām, Ki, 30, 2.2 na bhakṣyate vānararājyalakṣmīṃ tathā hi nābhikramate 'sya buddhiḥ //
Rām, Ki, 30, 3.1 matikṣayād grāmyasukheṣu saktas tava prasādāpratikārabuddhiḥ /
Rām, Ki, 30, 12.2 bṛhaspatisamo buddhyā matvā rāmānujas tadā //
Rām, Ki, 41, 1.2 buddhivikramasampannān vāyuvegasamāñjave //
Rām, Ki, 42, 7.1 etāṃ buddhiṃ samāsthāya dṛśyate jānakī yathā /
Rām, Ki, 42, 9.2 bhavantaḥ parimārgaṃs tu buddhivikramasampadā //
Rām, Ki, 43, 6.1 tvayy eva hanumann asti balaṃ buddhiḥ parākramaḥ /
Rām, Ki, 53, 2.1 buddhyā hy aṣṭāṅgayā yuktaṃ caturbalasamanvitam /
Rām, Ki, 53, 4.1 bṛhaspatisamaṃ buddhyā vikrame sadṛśaṃ pituḥ /
Rām, Ki, 56, 2.2 cakrur buddhiṃ tadā raudrāṃ sarvān no bhakṣayiṣyati //
Rām, Ki, 56, 4.1 etāṃ buddhiṃ tataś cakruḥ sarve te vānararṣabhāḥ /
Rām, Ki, 58, 23.2 tacchrutvāpi hi me buddhir nāsīt kācit parākrame //
Rām, Ki, 58, 24.2 yat tu śakyaṃ mayā kartuṃ vāgbuddhiguṇavartinā //
Rām, Ki, 58, 29.1 tad alaṃ kālasaṅgena kriyatāṃ buddhiniścayaḥ /
Rām, Ki, 62, 5.1 utthitāṃ maraṇe buddhiṃ munivākyair nivartaye /
Rām, Ki, 62, 5.2 buddhir yā tena me dattā prāṇasaṃrakṣaṇāya tu /
Rām, Ki, 64, 26.2 buddhivikramasampanno hetur atra paraṃtapaḥ //
Rām, Ki, 65, 7.1 balaṃ buddhiśca tejaśca sattvaṃ ca harisattama /
Rām, Ki, 65, 18.2 vīryavān buddhisampannaḥ putrastava bhaviṣyati //
Rām, Ki, 66, 23.1 buddhyā cāhaṃ prapaśyāmi manaśceṣṭā ca me tathā /
Rām, Su, 2, 38.1 arthānarthāntare buddhir niścitāpi na śobhate /
Rām, Su, 4, 12.1 buddhipradhānān rucirābhidhānān saṃśraddadhānāñ jagataḥ pradhānān /
Rām, Su, 7, 68.1 babhūva buddhistu harīśvarasya yadīdṛśī rāghavadharmapatnī /
Rām, Su, 7, 68.2 imā yathā rākṣasarājabhāryāḥ sujātam asyeti hi sādhubuddheḥ //
Rām, Su, 9, 1.1 avadhūya ca tāṃ buddhiṃ babhūvāvasthitastadā /
Rām, Su, 13, 32.2 sopasargāṃ yathā siddhiṃ buddhiṃ sakaluṣām iva //
Rām, Su, 13, 36.1 tasya saṃdidihe buddhir muhuḥ sītāṃ nirīkṣya tu /
Rām, Su, 14, 32.1 ityevam arthaṃ kapir anvavekṣya sīteyam ityeva niviṣṭabuddhiḥ /
Rām, Su, 21, 18.2 kiṃ tvaṃ na kuruṣe buddhiṃ bhāryārthe rāvaṇasya hi //
Rām, Su, 28, 38.1 arthānarthāntare buddhir niścitāpi na śobhate /
Rām, Su, 29, 12.1 sā tiryag ūrdhvaṃ ca tathāpyadhastān nirīkṣamāṇā tam acintyabuddhim /
Rām, Su, 30, 7.1 manorathaḥ syād iti cintayāmi tathāpi buddhyā ca vitarkayāmi /
Rām, Su, 32, 25.1 etāṃ buddhiṃ tadā kṛtvā sītā sā tanumadhyamā /
Rām, Su, 33, 9.2 bṛhaspatisamo buddhyā yaśasā vāsavopamaḥ //
Rām, Su, 35, 40.1 tadavasthāpyatāṃ buddhir alaṃ devi vikāṅkṣayā /
Rām, Su, 46, 13.2 cakāra bhartāram adīnasattvo raṇāya vīraḥ pratipannabuddhiḥ //
Rām, Su, 47, 13.1 mantribhir mantratattvajñair anyaiśca śubhabuddhibhiḥ /
Rām, Su, 50, 8.1 kathaṃ ca dharmārthavinītabuddhiḥ parāvarapratyayaniścitārthaḥ /
Rām, Su, 50, 9.1 na dharmavāde na ca lokavṛtte na śāstrabuddhigrahaṇeṣu vāpi /
Rām, Su, 53, 3.1 dhanyāste puruṣaśreṣṭhā ye buddhyā kopam utthitam /
Rām, Su, 56, 10.2 kṛtā me manasā buddhir bhettavyo 'yaṃ mayeti ca //
Rām, Su, 56, 35.1 tato me buddhir utpannā kiṃ nāma gamane mama /
Rām, Su, 56, 99.1 tato me buddhir utpannā caityaprāsādam ākramam //
Rām, Su, 56, 138.1 tato me buddhir utpannā śrutvā tām adbhutāṃ giram /
Rām, Yu, 2, 4.2 tyajemāṃ pāpikāṃ buddhiṃ kṛtvātmevārthadūṣaṇīm //
Rām, Yu, 2, 12.2 tad alaṃ viklavā buddhī rājan sarvārthanāśanī //
Rām, Yu, 2, 19.2 sahāsmābhir ihopetaḥ sūkṣmabuddhir vicāraya //
Rām, Yu, 11, 19.1 rākṣaso jihmayā buddhyā saṃdiṣṭo 'yam upasthitaḥ /
Rām, Yu, 11, 31.1 chādayitvātmabhāvaṃ hi caranti śaṭhabuddhayaḥ /
Rām, Yu, 11, 35.1 praṇidhāya hi cāreṇa yathāvat sūkṣmabuddhinā /
Rām, Yu, 11, 36.1 jāmbavāṃstvatha samprekṣya śāstrabuddhyā vicakṣaṇaḥ /
Rām, Yu, 11, 40.2 yadi dṛṣṭo na duṣṭo vā buddhipūrvaṃ nararṣabha //
Rām, Yu, 11, 49.2 yuktam āgamanaṃ tasya sadṛśaṃ tasya buddhitaḥ //
Rām, Yu, 11, 58.1 rājyaṃ prārthayamānaśca buddhipūrvam ihāgataḥ /
Rām, Yu, 19, 29.1 tejasā yaśasā buddhyā jñānenābhijanena ca /
Rām, Yu, 24, 12.1 ayuktabuddhikṛtyena sarvabhūtavirodhinā /
Rām, Yu, 25, 7.1 matpriyaṃ yadi kartavyaṃ yadi buddhiḥ sthirā tava /
Rām, Yu, 25, 25.1 tad eṣā susthirā buddhir mṛtyulobhād upasthitā /
Rām, Yu, 27, 3.1 hitabuddhyā yad ahitaṃ vacaḥ paruṣam ucyate /
Rām, Yu, 28, 35.2 suvelārohaṇe buddhiṃ cakāra matimānmatim //
Rām, Yu, 29, 5.2 rākṣasyā nīcayā buddhyā yena tad garhitaṃ kṛtam //
Rām, Yu, 40, 16.2 rākṣasyā jihmayā buddhyā chalitāv ṛjuvikramau //
Rām, Yu, 40, 40.2 pradarśanaṃ ca buddhiśca smṛtiśca dviguṇaṃ tayoḥ //
Rām, Yu, 47, 91.1 diṣṭyāsi me rāghava dṛṣṭimārgaṃ prāpto 'ntagāmī viparītabuddhiḥ /
Rām, Yu, 48, 78.2 gamane kriyatāṃ buddhir bhrātaraṃ saṃpraharṣaya //
Rām, Yu, 51, 8.2 budhyate sacivān buddhyā suhṛdaścānupaśyati //
Rām, Yu, 51, 14.1 anabhijñāya śāstrārthān puruṣāḥ paśubuddhayaḥ /
Rām, Yu, 52, 5.1 yat tu śakyaṃ balavatā kartuṃ prākṛtabuddhinā /
Rām, Yu, 52, 21.2 rucitaścet svayā buddhyā rākṣaseśvara taṃ śṛṇu //
Rām, Yu, 55, 1.2 naiṣṭhikīṃ buddhim āsthāya sarve saṃgrāmakāṅkṣiṇaḥ //
Rām, Yu, 57, 64.1 yāvad vikramituṃ buddhiṃ cakruḥ plavagapuṃgavāḥ /
Rām, Yu, 68, 6.1 mohanārthaṃ tu sarveṣāṃ buddhiṃ kṛtvā sudurmatiḥ /
Rām, Yu, 70, 36.2 rājyam utsṛjatā vīra yena buddhistvayā kṛtā //
Rām, Yu, 74, 14.1 naitacchithilayā buddhyā tvaṃ vetsi mahad antaram /
Rām, Yu, 80, 29.2 samīkṣya rāvaṇo buddhyā sītāṃ hantuṃ vyavasyata //
Rām, Yu, 80, 38.1 vāryamāṇaḥ susaṃkruddhaḥ suhṛdbhir hitabuddhibhiḥ /
Rām, Yu, 81, 26.2 jyāghoṣatalanirghoṣaṃ tejobuddhiguṇaprabham //
Rām, Yu, 89, 18.1 tasya buddhiḥ samutpannā māruter amitaujasaḥ /
Rām, Yu, 93, 3.2 mām avajñāya durbuddhe svayā buddhyā viceṣṭase //
Rām, Yu, 93, 10.1 evaṃ paruṣam uktastu hitabuddhir abuddhinā /
Rām, Yu, 95, 4.1 nānāpraharaṇair vyagrair bhujair vismitabuddhayaḥ /
Rām, Yu, 99, 23.2 strīsvabhāvāt tu me buddhiḥ kāruṇye parivartate //
Rām, Yu, 99, 31.2 vimṛśya buddhyā dharmajño dharmārthasahitaṃ vacaḥ /
Rām, Yu, 103, 22.1 iti pravyāhṛtaṃ bhadre mayaitat kṛtabuddhinā /
Rām, Yu, 103, 22.2 lakṣmaṇe bharate vā tvaṃ kuru buddhiṃ yathāsukham //
Rām, Yu, 105, 15.1 senānīr grāmaṇīśca tvaṃ buddhiḥ sattvaṃ kṣamā damaḥ /
Rām, Yu, 113, 17.1 tasya buddhiṃ ca vijñāya vyavasāyaṃ ca vānara /
Rām, Yu, 116, 23.2 nagarān niryayus tūrṇaṃ rāmadarśanabuddhayaḥ //
Rām, Yu, 116, 72.1 pauruṣaṃ vikramo buddhir yasminn etāni nityadā /
Rām, Utt, 3, 9.1 tasyāśramapadasthasya buddhir jajñe mahātmanaḥ /
Rām, Utt, 9, 4.2 tvatkṛte ca vayaṃ sarve yantritā dharmabuddhayaḥ //
Rām, Utt, 9, 32.2 āsthāya rākṣasīṃ buddhiṃ daśagrīvam uvāca ha //
Rām, Utt, 10, 24.1 vibhīṣaṇa tvayā vatsa dharmasaṃhitabuddhinā /
Rām, Utt, 10, 27.1 yā yā me jāyate buddhir yeṣu yeṣvāśrameṣviha /
Rām, Utt, 10, 30.2 nādharme jāyate buddhir amaratvaṃ dadāmi te //
Rām, Utt, 15, 20.1 buddhiṃ rūpaṃ balaṃ vittaṃ putrānmāhātmyam eva ca /
Rām, Utt, 16, 6.1 tato 'bravīd daśagrīvaṃ mārīco buddhikovidaḥ /
Rām, Utt, 17, 7.2 bṛhaspatisutaḥ śrīmān buddhyā tulyo bṛhaspateḥ //
Rām, Utt, 39, 10.1 mā ca buddhim adharme tvaṃ kuryā rājan kathaṃcana /
Rām, Utt, 39, 13.1 tava buddhir mahābāho vīryam adbhutam eva ca /
Rām, Utt, 43, 1.1 visṛjya tu suhṛdvargaṃ buddhyā niścitya rāghavaḥ /
Rām, Utt, 43, 19.1 bhavantaḥ kṛtaśāstrārthā buddhau ca pariniṣṭhitāḥ /
Rām, Utt, 48, 5.1 teṣāṃ tad vacanaṃ śrutvā buddhyā niścitya dharmavit /
Rām, Utt, 51, 13.2 tyajemāṃ durbalāṃ buddhiṃ saṃtāpaṃ mā kuruṣva ha //
Rām, Utt, 53, 4.1 brahmaṇyaśca śaraṇyaśca buddhyā ca pariniṣṭhitaḥ /
Rām, Utt, 60, 19.1 yo hi viklavayā buddhyā prasaraṃ śatrave dadau /
Rām, Utt, 60, 19.2 sa hato mandabuddhitvād yathā kāpuruṣastathā //
Rām, Utt, 62, 14.1 tasya buddhiḥ samutpannā niveśya madhurāṃ purīm /
Rām, Utt, 75, 6.1 dharmajñaśca kṛtajñaśca buddhyā ca pariniṣṭhitaḥ /
Rām, Utt, 75, 9.1 tasya buddhiḥ samutpannā tapaḥ kuryām anuttamam /
Rām, Utt, 78, 7.2 buddhyā ca paramodāro bāhlīkānāṃ mahāyaśāḥ //
Rām, Utt, 79, 15.2 iti buddhiṃ samāsthāya jalāt sthalam upāgamat //
Rām, Utt, 80, 21.2 vāsāya vidadhe buddhiṃ yad uktaṃ brahmavādinā //
Rām, Utt, 80, 22.2 māsaṃ puruṣabhāvena dharmabuddhiṃ cakāra saḥ //
Rām, Utt, 85, 21.1 yadi buddhiḥ kṛtā rājañśravaṇāya mahāratha /
Rām, Utt, 95, 9.2 iti buddhyā viniścitya rāghavāya nyavedayat //
Rām, Utt, 95, 18.1 tato buddhyā viniścitya kālavākyāni rāghavaḥ /
Rām, Utt, 98, 16.1 tasya tāṃ buddhim aklībāṃ vijñāya raghunandanaḥ /
Rām, Utt, 98, 24.2 jīvite kṛtabuddhistvaṃ mā pratijñāṃ vilopaya //