Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
KāSū, 1, 3, 10.1 santyapi khalu śāstraprahatabuddhayo gaṇikā rājaputryo mahāmātraduhitaraśca //
KāSū, 1, 4, 8.1 veśyābhavane sabhāyām anyatamasyodavasite vā samānavidyābuddhiśīlavittavayasāṃ saha veśyābhir anurūpair ālāpair āsanabandho goṣṭhī /
KāSū, 1, 5, 27.1 paṭutā dhārṣṭyam iṅgitākārajñatā pratāraṇakālajñatā viṣahyabuddhitvaṃ laghvī pratipattiḥ sopāyā ceti dūtaguṇāḥ //
KāSū, 2, 1, 12.2 tasmin sukhabuddhir asyāḥ /
KāSū, 3, 5, 2.5 yāścānyā api samānajātīyāḥ kanyāḥ śakuntalādyāḥ svabuddhyā bhartāraṃ prāpya samprayuktā modante sma tāścāsyā nidarśayet /
KāSū, 5, 1, 10.6 tathābuddhiścābhiyujyamāno 'pi na sidhyati /
KāSū, 5, 1, 16.23 kanyākāle yatnena varitā kathaṃcid alabdhābhiyuktā ca sā tadānīṃ samānabuddhiśīlamedhāpratipattisātmyā /
KāSū, 5, 1, 17.3 buddhyā saṃśodhitodvegā sthirā syād anapāyinī //
KāSū, 5, 4, 10.1 nāyakasya nāyikāyāśca yathāmanīṣitam artham upalabhya svabuddhyā kāryasaṃpādinī nisṛṣṭārthā //
KāSū, 5, 6, 8.1 sāpasāraṃ tu pramadavanāvagāḍhaṃ vibhaktadīrghakakṣyam alpapramattarakṣakaṃ proṣitārājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno 'rthabuddhyā kakṣyāpraveśaṃ ca dṛṣṭvā tābhir eva vihitopāyaḥ praviśet /
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /
KāSū, 6, 4, 5.1 itastataśca svayam evāpasṛtyopajapati ced ubhayor guṇān apekṣī calabuddhir asaṃdheyaḥ //
KāSū, 6, 4, 6.1 itastataśca niṣkāsitāpasṛtaḥ sthirabuddhiḥ /
KāSū, 6, 4, 13.1 pūrvam ayogena vā mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dhanam abhiyogād vā mayāsyāpahṛtaṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamānodbhedayitvā tyaktukāma ityakalyāṇabuddhir asaṃdheyaḥ //
KāSū, 6, 4, 14.1 anyathābuddhiḥ kālena lambhayitavyaḥ //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 6, 6, 2.1 te buddhidaurbalyād atirāgād atyabhimānād atidambhād atyārjavād ativiśvāsād atikrodhāt pramādāt sāhasād daivayogācca syuḥ //