Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 3, 17.2 karoti satataṃ buddhyā brahmārpaṇamidaṃ param //
KūPur, 1, 7, 18.2 buddhipūrvaṃ pravartante mukhyādyā munipuṅgavāḥ //
KūPur, 1, 8, 2.2 tataḥ sa vidadhe buddhimarthaniścayagāminīm //
KūPur, 1, 8, 15.2 buddhir lajjā vapuḥ śāntiḥ siddhiḥ kīrtistrayodaśī //
KūPur, 1, 8, 22.1 buddhyā bodhaḥ sutastadvadapramādo vyajāyata /
KūPur, 1, 11, 130.1 buddhimātā buddhimatī puruṣāntaravāsinī /
KūPur, 1, 11, 296.1 tadbuddhayastadātmānas tanniṣṭhās tatparāyaṇāḥ /
KūPur, 1, 20, 44.2 lakṣmaṇena ca yuddhāya buddhiṃ cakre hi rakṣasām //
KūPur, 1, 24, 60.1 tuṣṭāva mantrairamarapradhānaṃ baddhāñjalirviṣṇurudārabuddhiḥ /
KūPur, 1, 26, 4.2 cakre nārāyaṇo gantuṃ svasthānaṃ buddhimuttamām //
KūPur, 2, 6, 46.1 bhūmirāpo 'nalo vāyuḥ khaṃ mano buddhireva ca /
KūPur, 2, 7, 22.1 mano buddhirahaṅkāraḥ khānilāgnijalāni bhūḥ /
KūPur, 2, 7, 27.2 guṇānāṃ buddhivaiṣamyād vaiṣamyaṃ kavayo viduḥ //
KūPur, 2, 8, 18.2 hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ sabuddhimān buddhimatītya tiṣṭhati //
KūPur, 2, 10, 16.1 na bhūmirāpo na mano na vahniḥ prāṇo 'nilo gaganaṃ nota buddhiḥ /
KūPur, 2, 11, 40.1 deśāvasthitimālambya buddheryā vṛttisaṃtatiḥ /
KūPur, 2, 11, 76.2 mayyarpitamanobuddhir yo madbhaktaḥ sa me priyaḥ //
KūPur, 2, 11, 86.1 madbuddhayo māṃ satataṃ bodhayantaḥ parasparam /
KūPur, 2, 11, 88.1 madbuddhayo māṃ satataṃ pūjayantīha ye janāḥ /
KūPur, 2, 15, 18.2 veṣavāgbuddhisārūpyamācaran vicaret sadā //
KūPur, 2, 33, 28.2 buddhipūrvaṃ tu kṛcchrābdaṃ punaḥ saṃskārameva ca //
KūPur, 2, 33, 39.2 buddhipūrvaṃ tu mūḍhātmā taptakṛcchraṃ samācaret //
KūPur, 2, 33, 41.2 buddhipūrvaṃ tu kṛcchreṇa bhagavānāha padmajaḥ //
KūPur, 2, 33, 68.1 tatspṛṣṭasparśinaṃ spṛṣṭvā buddhipūrvaṃ dvijottamaḥ /
KūPur, 2, 33, 77.1 buddhipūrvaṃ tvabhyudito japedantarjale dvijaḥ /
KūPur, 2, 37, 98.2 cakā bhagavān buddhiṃ prabodhāya vṛṣadhvajaḥ //
KūPur, 2, 44, 104.1 kṛṣṇasya gamane buddhirṛṣīṇāmāgatistathā /