Occurrences

Buddhacarita

Buddhacarita
BCar, 1, 67.1 ityāgatāvegamaniṣṭabuddhyā buddhvā narendraṃ sa munirbabhāṣe /
BCar, 3, 2.2 bahiḥprayāṇāya cakāra buddhimantargṛhe nāga ivāvaruddhaḥ //
BCar, 3, 29.2 saṃrakṣyamapyarthamadoṣadarśī taireva devaiḥ kṛtabuddhimohaḥ //
BCar, 3, 34.1 tataḥ sa pūrvāśayaśuddhabuddhir vistīrṇakalpācitapuṇyakarmā /
BCar, 3, 57.1 buddhīndriyaprāṇaguṇairviyuktaḥ supto visaṃjñastṛṇakāṣṭhabhūtaḥ /
BCar, 5, 16.1 iti buddhiriyaṃ ca nīrajaskā vavṛdhe tasya mahātmano viśuddhā /
BCar, 5, 18.2 svajane 'nyajane ca tulyabuddhirviṣayebhyo vinivṛttarāgadoṣaḥ //
BCar, 5, 30.1 pratisaṃhara tāta buddhimetāṃ na hi kālastava dharmasaṃśrayasya /
BCar, 5, 36.2 tyaja buddhimimāmatipravṛttāmavahāsyo 'timanoratho 'kramaśca //
BCar, 7, 4.2 tapaḥpradhānāḥ kṛtabuddhayo 'pi taṃ draṣṭumīyurna maṭhānabhīyuḥ //
BCar, 7, 54.1 tadbuddhireṣā yadi niścitā te tūrṇaṃ bhavān gacchatu vindhyakoṣṭham /
BCar, 7, 55.2 yathā tu paśyāmi matistathaiṣā tasyāpi yāsyatyavadhūya buddhim //
BCar, 9, 15.1 tadehi dharmapriya matpriyārtha dharmārthameva tyaja buddhimetām /
BCar, 9, 18.2 buddhiśca yatnaśca nimittamatra vanaṃ ca liṅgaṃ ca hi bhīrucihnam //
BCar, 9, 34.1 evaṃ ca te niścayametu buddhirdṛṣṭvā vicitraṃ jagataḥ pracāram /
BCar, 9, 54.1 nūnaṃ ca buddhistava nātisūkṣmā dharmārthakāmeṣvavicakṣaṇā vā /
BCar, 9, 68.1 yā ca pravṛttā tava doṣabuddhistapovanebhyo bhavanaṃ praveṣṭum /
BCar, 10, 28.1 tadbuddhimatrānyatarāṃ vṛṇīṣva dharmārthakāmānvidhivadbhajasva /
BCar, 11, 4.2 mitrāṇi tānīti paraimi buddhyā svasthasya vṛddhiṣviha ko hi na syāt //
BCar, 12, 18.2 pañca bhūtānyahaṃkāraṃ buddhimavyaktameva ca //
BCar, 12, 28.1 ya evāhaṃ sa evedaṃ mano buddhiśca karma ca /
BCar, 12, 31.1 sajjate yena durmedhā manovāgbuddhikarmabhiḥ /
BCar, 12, 87.1 yataśca buddhistatraiva sthitānyatrāpracāriṇī /
BCar, 12, 100.2 bhavabhīrurimāṃ cakre buddhiṃ buddhatvakāṅkṣayā //
BCar, 13, 4.1 asau munirniścayavarma bibhratsattvāyudhaṃ buddhiśaraṃ vikṛṣya /
BCar, 13, 49.2 babhrāma tatrāniyataṃ na tasthau calātmano buddhirivāgameṣu //
BCar, 13, 65.1 kṣamāśipho dhairyavigāḍhamūlaścāritrapuṣpaḥ smṛtibuddhiśākhaḥ /