Occurrences

Baudhāyanadharmasūtra
Kaṭhopaniṣad
Nirukta
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 15.2 samīkṣya dharmavid buddhyā prāyaścittāni nirdiśet //
BaudhDhS, 1, 8, 2.1 adbhiḥ śudhyanti gātrāṇi buddhir jñānena śudhyati /
BaudhDhS, 3, 1, 27.1 adbhiḥ śudhyanti gātrāṇi buddhir jñānena śudhyati /
Kaṭhopaniṣad
KaṭhUp, 3, 3.2 buddhiṃ tu sārathiṃ viddhi manaḥ pragraham eva ca //
KaṭhUp, 3, 10.2 manasas tu parā buddhir buddher ātmā mahān paraḥ //
KaṭhUp, 3, 10.2 manasas tu parā buddhir buddher ātmā mahān paraḥ //
KaṭhUp, 3, 12.2 dṛśyate tv agryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ //
KaṭhUp, 6, 10.2 buddhiś ca na viceṣṭati tām āhuḥ paramāṃ gatim //
Nirukta
N, 1, 4, 12.0 ācāryaḥ kasmād ācāryācāraṃ grāhayatyācinotyarthān ācinoti buddhim iti vā //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 19, 13.0 brahmaṇo dhīmahi buddhiṃ me pāhi svāhā khādiramiti sapta samidhaḥ //
VaikhGS, 2, 18, 3.0 buddhiḥ patnī //
Vasiṣṭhadharmasūtra
VasDhS, 3, 60.2 vidyātapobhyāṃ bhūtātmā buddhir jñānena śudhyatīti //
VasDhS, 6, 9.2 vāgbuddhikāryāṇi tapas tathaiva dhanāyuṣī guptatame tu kārye //
VasDhS, 30, 5.1 tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 25.0 pramādād ācāryasya buddhipūrvaṃ vā niyamātikramaṃ rahasi bodhayet //
ĀpDhS, 2, 25, 11.0 na cāsya viṣaye kṣudhā rogeṇa himātapābhyāṃ vāvasīded abhāvād buddhipūrvaṃ vā kaścit //
ĀpDhS, 2, 26, 18.0 abuddhipūrvam alaṃkṛto yuvā paradāram anupraviśan kumārīṃ vā vācā bādhyaḥ //
ĀpDhS, 2, 26, 19.0 buddhipūrvaṃ tu duṣṭabhāvo daṇḍyaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 3.1 buddhirūpaśīlalakṣaṇasampannām arogām upayacchet //
Arthaśāstra
ArthaŚ, 1, 2, 11.1 dharmādharmau trayyām arthānarthau vārttāyāṃ nayānayau daṇḍanītyāṃ balābale ca etāsāṃ hetubhir anvīkṣamāṇā lokasya upakaroti vyasane 'bhyudaye ca buddhim avasthāpayati prajñāvākyakriyāvaiśāradyaṃ ca karoti //
ArthaŚ, 1, 5, 5.1 śuśrūṣāśravaṇagrahaṇadhāraṇavijñānohāpohatattvābhiniviṣṭabuddhiṃ vidyā vinayati netaram //
ArthaŚ, 1, 8, 12.1 bhaktir eṣā na buddhiguṇaḥ //
ArthaŚ, 1, 10, 19.1 kṛtā ca kaluṣā buddhir upadhābhiścaturvidhā /
ArthaŚ, 1, 15, 20.1 tasmād buddhivṛddhaiḥ sārdham adhyāsīta mantram //
ArthaŚ, 1, 17, 32.1 evam ayaṃ navabuddhir yad yad ucyate tat tatśāstropadeśam ivābhijānāti //
ArthaŚ, 1, 17, 39.1 pitari vikramabuddhiṃ tathā ityanupraviśya bhedayeyuḥ aprārthanīyo rājā vipanne ghātaḥ sampanne narakapātaḥ saṃkrośaḥ prajābhir ekaloṣṭavadhaśca iti //
ArthaŚ, 1, 17, 44.1 buddhimānāhāryabuddhir durbuddhir iti putraviśeṣāḥ //
ArthaŚ, 1, 17, 46.1 upalabhamāno nānutiṣṭhatyāhāryabuddhiḥ //
ArthaŚ, 2, 7, 10.1 pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati utthānakleśāsahatvād ālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena saṃkrośādharmānarthabhīrubhayena kāryārthiṣvanugrahabuddhiḥ kāmena hiṃsābuddhiḥ kopena vidyādravyavallabhāpāśrayād darpeṇa tulāmānatarkagaṇitāntaropadhānāl lobhena //
ArthaŚ, 2, 7, 10.1 pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati utthānakleśāsahatvād ālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena saṃkrośādharmānarthabhīrubhayena kāryārthiṣvanugrahabuddhiḥ kāmena hiṃsābuddhiḥ kopena vidyādravyavallabhāpāśrayād darpeṇa tulāmānatarkagaṇitāntaropadhānāl lobhena //
Avadānaśataka
AvŚat, 1, 10.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 2, 11.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 3, 4.5 tena tīkṣṇaniśitabuddhitayā antargṛhasthenaiva śāstrāṇy adhītāni //
AvŚat, 3, 14.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 4, 12.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 6, 3.6 tīkṣṇabuddhitayā śīghraṃ sarvaśāstrasya pāraṃ gataḥ //
AvŚat, 6, 12.1 tatkālaṃ svayam adhigamya dhīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 7, 13.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 8, 10.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 9, 12.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 10, 11.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 17, 11.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 20, 7.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 22, 7.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 23, 9.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
Aṣṭasāhasrikā
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 1.12 ayameva kauśika tayordvayoḥ kulaputrayoḥ kuladuhitrorvā parānugrahakaraḥ kulaputro vā kuladuhitā vā parityāgabuddhistannidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 5, 3.5 ayaṃ kauśika kulaputro vā kuladuhitā vā parityāgabuddhyā tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 4.4 ayaṃ kauśika kulaputro vā kuladuhitā vā parityāgabuddhyā tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
ASāh, 11, 1.35 evaṃ te parīttabuddhayo laukikalokottarāṇāṃ yathābhūtaparijñāyā mūlaṃ prajñāpāramitāṃ vivarjya utsṛjya praśākhāmadhyālambitavyāṃ maṃsyante /
ASāh, 11, 1.38 tatkasya hetoḥ na hi te 'lpabuddhayo jñāsyanti prajñāpāramitā āhārikā sarvajñajñānasyeti /
ASāh, 11, 17.7 tatra ye 'ntarāyavaśena kusīdā bhaviṣyanti veditavyamidaṃ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti navayānasamprasthitāś ca te bhagavan bhaviṣyanti alpabuddhayaś ca te bhagavan bhaviṣyanti mandabuddhayaś ca te bhagavan bhaviṣyanti parīttabuddhayaś ca te bhagavan bhaviṣyanti viparyastabuddhayaś ca te bhagavan bhaviṣyanti /
ASāh, 11, 17.7 tatra ye 'ntarāyavaśena kusīdā bhaviṣyanti veditavyamidaṃ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti navayānasamprasthitāś ca te bhagavan bhaviṣyanti alpabuddhayaś ca te bhagavan bhaviṣyanti mandabuddhayaś ca te bhagavan bhaviṣyanti parīttabuddhayaś ca te bhagavan bhaviṣyanti viparyastabuddhayaś ca te bhagavan bhaviṣyanti /
ASāh, 11, 17.7 tatra ye 'ntarāyavaśena kusīdā bhaviṣyanti veditavyamidaṃ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti navayānasamprasthitāś ca te bhagavan bhaviṣyanti alpabuddhayaś ca te bhagavan bhaviṣyanti mandabuddhayaś ca te bhagavan bhaviṣyanti parīttabuddhayaś ca te bhagavan bhaviṣyanti viparyastabuddhayaś ca te bhagavan bhaviṣyanti /
ASāh, 11, 18.3 navayānasamprasthitāś ca te subhūte bodhisattvā bhaviṣyanti alpabuddhayaś ca te bhaviṣyanti mandabuddhayaś ca te bhaviṣyanti parīttabuddhayaś ca te bhaviṣyanti viparyastabuddhayaś ca te bhaviṣyanti /
ASāh, 11, 18.3 navayānasamprasthitāś ca te subhūte bodhisattvā bhaviṣyanti alpabuddhayaś ca te bhaviṣyanti mandabuddhayaś ca te bhaviṣyanti parīttabuddhayaś ca te bhaviṣyanti viparyastabuddhayaś ca te bhaviṣyanti /
ASāh, 11, 18.3 navayānasamprasthitāś ca te subhūte bodhisattvā bhaviṣyanti alpabuddhayaś ca te bhaviṣyanti mandabuddhayaś ca te bhaviṣyanti parīttabuddhayaś ca te bhaviṣyanti viparyastabuddhayaś ca te bhaviṣyanti /
ASāh, 11, 18.3 navayānasamprasthitāś ca te subhūte bodhisattvā bhaviṣyanti alpabuddhayaś ca te bhaviṣyanti mandabuddhayaś ca te bhaviṣyanti parīttabuddhayaś ca te bhaviṣyanti viparyastabuddhayaś ca te bhaviṣyanti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 52.0 gatibuddhipratyavasānārthaśabdakarmākarmakāṇām aṇi kartā sa ṇau //
Aṣṭādhyāyī, 3, 2, 188.0 matibuddhipūjārthebhyaś ca //
Buddhacarita
BCar, 1, 67.1 ityāgatāvegamaniṣṭabuddhyā buddhvā narendraṃ sa munirbabhāṣe /
BCar, 3, 2.2 bahiḥprayāṇāya cakāra buddhimantargṛhe nāga ivāvaruddhaḥ //
BCar, 3, 29.2 saṃrakṣyamapyarthamadoṣadarśī taireva devaiḥ kṛtabuddhimohaḥ //
BCar, 3, 34.1 tataḥ sa pūrvāśayaśuddhabuddhir vistīrṇakalpācitapuṇyakarmā /
BCar, 3, 57.1 buddhīndriyaprāṇaguṇairviyuktaḥ supto visaṃjñastṛṇakāṣṭhabhūtaḥ /
BCar, 5, 16.1 iti buddhiriyaṃ ca nīrajaskā vavṛdhe tasya mahātmano viśuddhā /
BCar, 5, 18.2 svajane 'nyajane ca tulyabuddhirviṣayebhyo vinivṛttarāgadoṣaḥ //
BCar, 5, 30.1 pratisaṃhara tāta buddhimetāṃ na hi kālastava dharmasaṃśrayasya /
BCar, 5, 36.2 tyaja buddhimimāmatipravṛttāmavahāsyo 'timanoratho 'kramaśca //
BCar, 7, 4.2 tapaḥpradhānāḥ kṛtabuddhayo 'pi taṃ draṣṭumīyurna maṭhānabhīyuḥ //
BCar, 7, 54.1 tadbuddhireṣā yadi niścitā te tūrṇaṃ bhavān gacchatu vindhyakoṣṭham /
BCar, 7, 55.2 yathā tu paśyāmi matistathaiṣā tasyāpi yāsyatyavadhūya buddhim //
BCar, 9, 15.1 tadehi dharmapriya matpriyārtha dharmārthameva tyaja buddhimetām /
BCar, 9, 18.2 buddhiśca yatnaśca nimittamatra vanaṃ ca liṅgaṃ ca hi bhīrucihnam //
BCar, 9, 34.1 evaṃ ca te niścayametu buddhirdṛṣṭvā vicitraṃ jagataḥ pracāram /
BCar, 9, 54.1 nūnaṃ ca buddhistava nātisūkṣmā dharmārthakāmeṣvavicakṣaṇā vā /
BCar, 9, 68.1 yā ca pravṛttā tava doṣabuddhistapovanebhyo bhavanaṃ praveṣṭum /
BCar, 10, 28.1 tadbuddhimatrānyatarāṃ vṛṇīṣva dharmārthakāmānvidhivadbhajasva /
BCar, 11, 4.2 mitrāṇi tānīti paraimi buddhyā svasthasya vṛddhiṣviha ko hi na syāt //
BCar, 12, 18.2 pañca bhūtānyahaṃkāraṃ buddhimavyaktameva ca //
BCar, 12, 28.1 ya evāhaṃ sa evedaṃ mano buddhiśca karma ca /
BCar, 12, 31.1 sajjate yena durmedhā manovāgbuddhikarmabhiḥ /
BCar, 12, 87.1 yataśca buddhistatraiva sthitānyatrāpracāriṇī /
BCar, 12, 100.2 bhavabhīrurimāṃ cakre buddhiṃ buddhatvakāṅkṣayā //
BCar, 13, 4.1 asau munirniścayavarma bibhratsattvāyudhaṃ buddhiśaraṃ vikṛṣya /
BCar, 13, 49.2 babhrāma tatrāniyataṃ na tasthau calātmano buddhirivāgameṣu //
BCar, 13, 65.1 kṣamāśipho dhairyavigāḍhamūlaścāritrapuṣpaḥ smṛtibuddhiśākhaḥ /
Carakasaṃhitā
Ca, Sū., 1, 32.1 buddher viśeṣas tatrāsīnnopadeśāntaraṃ muneḥ /
Ca, Sū., 1, 39.2 buddhiḥ siddhiḥ smṛtir medhā dhṛtiḥ kīrtiḥ kṣamādayaḥ //
Ca, Sū., 1, 49.1 sārthā gurvādayo buddhiḥ prayatnāntāḥ parādayaḥ /
Ca, Sū., 4, 20.1 nahi vistarasya pramāṇamasti na cāpyatisaṃkṣepo 'lpabuddhīnāṃ sāmarthyāyopakalpate tasmādanatisaṃkṣepeṇānativistareṇa copadiṣṭāḥ /
Ca, Sū., 4, 20.2 etāvanto hyalamalpabuddhīnāṃ vyavahārāya buddhimatāṃ ca svālakṣaṇyānumānayuktikuśalānām anuktārthajñānāyeti //
Ca, Sū., 4, 27.2 alpabuddherayaṃ tasmānnātisaṃkṣepavistaraḥ //
Ca, Sū., 4, 28.1 mandānāṃ vyavahārāya budhānāṃ buddhivṛddhaye /
Ca, Sū., 5, 31.1 kṣavathuścātitandrā ca buddhermoho 'tinidratā /
Ca, Sū., 7, 43.1 malabuddhiṃ gurutayā lāghavānmalasaṃkṣayam /
Ca, Sū., 7, 58.1 buddhividyāvayaḥśīladhairyasmṛtisamādhibhiḥ /
Ca, Sū., 8, 3.1 iha khalu pañcendriyāṇi pañcendriyadravyāṇi pañcendriyādhiṣṭhānāni pañcendriyārthāḥ pañcendriyabuddhayo bhavanti ityuktamindriyādhikāre //
Ca, Sū., 8, 12.1 pañcendriyabuddhayaḥ cakṣurbuddhyādikāḥ tāḥ punar indriyendriyārthasattvātmasannikarṣajāḥ kṣaṇikā niścayātmikāśca ityetat pañcapañcakam //
Ca, Sū., 8, 12.1 pañcendriyabuddhayaḥ cakṣurbuddhyādikāḥ tāḥ punar indriyendriyārthasattvātmasannikarṣajāḥ kṣaṇikā niścayātmikāśca ityetat pañcapañcakam //
Ca, Sū., 8, 13.1 mano mano'rtho buddhirātmā cetyadhyātmadravyaguṇasaṃgrahaḥ śubhāśubhapravṛttinivṛttihetuśca dravyāśritaṃ ca karma yaducyate kriyeti //
Ca, Sū., 8, 15.1 tadarthātiyogāyogamithyāyogāt samanaskamindriyaṃ vikṛtimāpadyamānaṃ yathāsvaṃ buddhyupaghātāya saṃpadyate sāmarthyayogāt punaḥ prakṛtimāpadyamānaṃ yathāsvaṃ buddhimāpyāyayati //
Ca, Sū., 8, 15.1 tadarthātiyogāyogamithyāyogāt samanaskamindriyaṃ vikṛtimāpadyamānaṃ yathāsvaṃ buddhyupaghātāya saṃpadyate sāmarthyayogāt punaḥ prakṛtimāpadyamānaṃ yathāsvaṃ buddhimāpyāyayati //
Ca, Sū., 8, 16.2 tatra manaso manobuddheśca ta eva samānātihīnamithyāyogāḥ prakṛtivikṛtihetavo bhavanti //
Ca, Sū., 8, 17.1 tatrendriyāṇāṃ samanaskānām anupataptānām anupatāpāya prakṛtibhāve prayatitavyamebhirhetubhiḥ tadyathā sātmyendriyārthasaṃyogena buddhyā samyagavekṣyāvekṣya karmaṇāṃ samyak pratipādanena deśakālātmaguṇaviparītopāsanena ceti /
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 9, 24.1 śāstraṃ jyotiḥ prakāśārthaṃ darśanaṃ buddhirātmanaḥ /
Ca, Sū., 9, 28.1 jñānāni buddhirbrāhmī ca bhiṣajāṃ yā caturvidhā /
Ca, Sū., 10, 22.2 na sa maitreyatulyānāṃ mithyābuddhiṃ prakalpayet //
Ca, Sū., 11, 3.1 iha khalu puruṣeṇānupahatasattvabuddhipauruṣaparākrameṇa hitamiha cāmuṣmiṃśca loke samanupaśyatā tisra eṣaṇāḥ paryeṣṭavyā bhavanti /
Ca, Sū., 11, 7.1 tatra buddhimānnāstikyabuddhiṃ jahyādvicikitsāṃ ca /
Ca, Sū., 11, 11.1 buddhirmanaśca nirṇīte yathaivātmā tathaiva te /
Ca, Sū., 11, 16.2 satāṃ buddhipradīpena paśyetsarvaṃ yathātatham //
Ca, Sū., 11, 20.2 vyaktā tadātve yā buddhiḥ pratyakṣaṃ sā nirucyate //
Ca, Sū., 11, 25.1 buddhiḥ paśyati yā bhāvān bahukāraṇayogajān /
Ca, Sū., 11, 29.0 dharmadvārāvahitaiśca vyapagatabhayarāgadveṣalobhamohamānair brahmāgrairāptaiḥ karmavidbhiranupahatasattvabuddhipracāraiḥ pūrvaiḥ pūrvatarair maharṣibhir divyacakṣurbhir dṛṣṭopadiṣṭaḥ punarbhava iti vyavasyedevam //
Ca, Sū., 11, 30.0 pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam //
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 11, 46.0 tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṃ copasevane prayatitavyaṃ na hyantareṇa loke trayametanmānasaṃ kiṃcin niṣpadyate sukhaṃ vā duḥkhaṃ vā tasmādetaccānuṣṭheyaṃ tadvidyānāṃ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti //
Ca, Sū., 12, 12.0 tacchrutvā marīcivacaḥ kāpya uvāca soma eva śarīre śleṣmāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā dārḍhyaṃ śaithilyamupacayaṃ kārśyam utsāhamālasyaṃ vṛṣatāṃ klībatāṃ jñānamajñānaṃ buddhiṃ mohamevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 16, 18.1 indriyāṇi manobuddhir varṇaścāsya prasīdati /
Ca, Sū., 21, 38.2 puruṣaṃ yoginaṃ siddhyā satyā buddhirivāgatā //
Ca, Sū., 21, 48.1 smṛtibuddhipramohaśca saṃrodhaḥ srotasāṃ jvaraḥ /
Ca, Sū., 23, 7.1 indriyasrotasāṃ lepo buddhermohaḥ pramīlakaḥ /
Ca, Sū., 23, 24.2 narāṇāṃ dīpyate cāgniḥ smṛtirbuddhiśca vardhate //
Ca, Sū., 24, 14.2 krodhapracuratā buddheḥ saṃmoho lavaṇāsyatā //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 28, 37.1 śrutaṃ buddhiḥ smṛtirdākṣyaṃ dhṛtir hitaniṣevaṇam /
Ca, Sū., 30, 18.0 buddhyā samyaganupraviśyārthatattvaṃ vāgbhir vyāsasamāsapratijñāhetūdāharaṇopanayanigamanayuktābhis trividhaśiṣyabuddhigamyābhir ucyamānaṃ vākyārthaśo bhavatyuktam //
Ca, Sū., 30, 18.0 buddhyā samyaganupraviśyārthatattvaṃ vāgbhir vyāsasamāsapratijñāhetūdāharaṇopanayanigamanayuktābhis trividhaśiṣyabuddhigamyābhir ucyamānaṃ vākyārthaśo bhavatyuktam //
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Sū., 30, 27.2 na hi nābhūt kadācidāyuṣaḥ saṃtāno buddhisaṃtāno vā śāśvataścāyuṣo veditā anādi ca sukhaduḥkhaṃ sadravyahetulakṣaṇam aparāparayogāt /
Ca, Nid., 1, 13.0 tasmād vyādhīn bhiṣaganupahatasattvabuddhir hetvādibhir bhāvair yathāvad anubudhyeta //
Ca, Nid., 7, 4.1 tatra doṣanimittāś catvāraḥ puruṣāṇām evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṃ vyādhivegasamudbhramitānām upahatamanasāṃ vā kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṃ vā manasy upahate buddhau ca pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni srotāṃsy āvṛtya janayanty unmādam //
Ca, Nid., 7, 5.1 unmādaṃ punar manobuddhisaṃjñājñānasmṛtibhaktiśīlaceṣṭācāravibhramaṃ vidyāt //
Ca, Nid., 8, 5.1 apasmāraṃ punaḥ smṛtibuddhisattvasaṃplavād bībhatsaceṣṭam āvasthikaṃ tamaḥpraveśamācakṣate //
Ca, Vim., 2, 7.2 tatra hīnamātram āhārarāśiṃ balavarṇopacayakṣayakaram atṛptikaram udāvartakaram anāyuṣyavṛṣyam anaujasyaṃ śarīramanobuddhīndriyopaghātakaraṃ sāravidhamanam alakṣmyāvaham aśīteśca vātavikārāṇām āyatanam ācakṣate atimātraṃ punaḥ sarvadoṣaprakopaṇam icchanti kuśalāḥ /
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Vim., 4, 12.1 jñānabuddhipradīpena yo nāviśati tattvavit /
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 34.1 atha dṛṣṭāntaḥ dṛṣṭānto nāma yatra mūrkhaviduṣāṃ buddhisāmyaṃ yo varṇyaṃ varṇayati /
Ca, Vim., 8, 57.4 varṇyasamo nāmāhetuḥyo heturvarṇyāviśiṣṭaḥ yathā kaścid brūyād asparśatvād buddhir anityā śabdavad iti atra varṇyaḥ śabdo buddhirapi varṇyā tadubhayavarṇyāviśiṣṭatvādvarṇyasamo 'pyahetuḥ //
Ca, Vim., 8, 57.4 varṇyasamo nāmāhetuḥyo heturvarṇyāviśiṣṭaḥ yathā kaścid brūyād asparśatvād buddhir anityā śabdavad iti atra varṇyaḥ śabdo buddhirapi varṇyā tadubhayavarṇyāviśiṣṭatvādvarṇyasamo 'pyahetuḥ //
Ca, Vim., 8, 67.5 hetumanto hyakaluṣāḥ sarva eva vādavigrahāścikitsite kāraṇabhūtāḥ praśastabuddhivardhakatvāt sarvārambhasiddhaṃ hyāvahatyanupahatā buddhiḥ //
Ca, Vim., 8, 67.5 hetumanto hyakaluṣāḥ sarva eva vādavigrahāścikitsite kāraṇabhūtāḥ praśastabuddhivardhakatvāt sarvārambhasiddhaṃ hyāvahatyanupahatā buddhiḥ //
Ca, Vim., 8, 89.2 parīkṣā tvasya rugupaśamanaṃ svaravarṇayogaḥ śarīropacayaḥ balavṛddhiḥ abhyavahāryābhilāṣaḥ rucirāhārakāle abhyavahṛtasya cāhārasya kāle samyagjaraṇaṃ nidrālābho yathākālaṃ vaikāriṇāṃ ca svapnānāmadarśanaṃ sukhena ca pratibodhanaṃ vātamūtrapurīṣaretasāṃ muktiḥ sarvākārairmanobuddhīndriyāṇāṃ cāvyāpattiriti //
Ca, Vim., 8, 90.1 kāryaphalaṃ sukhāvāptiḥ tasya lakṣaṇaṃ manobuddhīndriyaśarīratuṣṭiḥ //
Ca, Vim., 8, 103.2 sā sāratā sukhasaubhāgyaiśvaryopabhogabuddhividyārogyapraharṣaṇānyāyuṣyatvaṃ cācaṣṭe //
Ca, Vim., 8, 110.1 smṛtimanto bhaktimantaḥ kṛtajñāḥ prājñāḥ śucayo mahotsāhā dakṣā dhīrāḥ samaravikrāntayodhinastyaktaviṣādāḥ suvyavasthitagatigambhīrabuddhiceṣṭāḥ kalyāṇābhiniveśinaśca sattvasārāḥ /
Ca, Vim., 8, 149.2 pracaraṇamiva bhikṣukasya bījamiva karṣakasya sūtraṃ buddhimatāmalpamapyanalpajñānāya bhavati tasmādbuddhimatāmūhāpohavitarkāḥ mandabuddhestu yathoktānugamanameva śreyaḥ /
Ca, Śār., 1, 21.2 ūho vicāraś ca tataḥ paraṃ buddhiḥ pravartate //
Ca, Śār., 1, 23.1 jāyate viṣaye tatra yā buddhirniścayātmikā /
Ca, Śār., 1, 23.2 vyavasyati tayā vaktuṃ kartuṃ vā buddhipūrvakam //
Ca, Śār., 1, 24.2 pañca karmānumeyāni yebhyo buddhiḥ pravartate //
Ca, Śār., 1, 32.1 yā yadindriyamāśritya jantorbuddhiḥ pravartate /
Ca, Śār., 1, 33.1 bhedātkāryendriyārthānāṃ bahvyo vai buddhayaḥ smṛtāḥ /
Ca, Śār., 1, 34.2 dṛṣṭaḥ śabdo yathā buddhirdṛṣṭā saṃyogajā tathā //
Ca, Śār., 1, 56.1 karaṇāni mano buddhirbuddhikarmendriyāṇi ca /
Ca, Śār., 1, 56.1 karaṇāni mano buddhirbuddhikarmendriyāṇi ca /
Ca, Śār., 1, 56.2 kartuḥ saṃyogajaṃ karma vedanā buddhireva ca //
Ca, Śār., 1, 63.1 khādīni buddhir avyaktamahaṅkārastathāṣṭamaḥ /
Ca, Śār., 1, 66.1 jāyate buddhir avyaktād buddhyāhamiti manyate /
Ca, Śār., 1, 66.1 jāyate buddhir avyaktād buddhyāhamiti manyate /
Ca, Śār., 1, 72.2 buddhiḥ smṛtirahaṅkāro liṅgāni paramātmanaḥ //
Ca, Śār., 1, 99.2 jñeyaḥ sa buddhivibhraṃśaḥ samaṃ buddhirhi paśyati //
Ca, Śār., 1, 99.2 jñeyaḥ sa buddhivibhraṃśaḥ samaṃ buddhirhi paśyati //
Ca, Śār., 1, 109.1 buddhyā viṣamavijñānaṃ viṣamaṃ ca pravartanam /
Ca, Śār., 1, 132.1 nātmendriyaṃ mano buddhiṃ gocaraṃ karma vā vinā /
Ca, Śār., 1, 146.1 manobuddhisamādhānam arthatattvaparīkṣaṇam /
Ca, Śār., 1, 153.1 yāvannotpadyate satyā buddhirnaitadahaṃ yayā /
Ca, Śār., 2, 36.2 bhavanti ye tvākṛtibuddhibhedā rajastamastatra ca karma hetuḥ //
Ca, Śār., 2, 47.1 matirvacaḥ karma sukhānubandhaṃ sattvaṃ vidheyaṃ viśadā ca buddhiḥ /
Ca, Śār., 3, 10.1 yāni tu khalvasya garbhasyātmajāni yāni cāsyātmataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tadyathā tāsu tāsu yoniṣūtpattirāyurātmajñānaṃ mana indriyāṇi prāṇāpānau preraṇaṃ dhāraṇamākṛtisvaravarṇaviśeṣāḥ sukhaduḥkhe icchādveṣau cetanā dhṛtirbuddhiḥ smṛtirahaṅkāraḥ prayatnaśceti //
Ca, Śār., 3, 15.3 athātrāpi buddhirevaṃ syātsvenaivāyamātmā cakṣuṣā rūpāṇi vetti śrotreṇa śabdān ghrāṇena gandhān rasanena rasān sparśanena sparśān buddhyā boddhavyamityanena hetunā na jaḍādibhyo jātāḥ pitṛsadṛśā bhavanti /
Ca, Śār., 3, 15.3 athātrāpi buddhirevaṃ syātsvenaivāyamātmā cakṣuṣā rūpāṇi vetti śrotreṇa śabdān ghrāṇena gandhān rasanena rasān sparśanena sparśān buddhyā boddhavyamityanena hetunā na jaḍādibhyo jātāḥ pitṛsadṛśā bhavanti /
Ca, Śār., 4, 39.3 alasaṃ kevalamabhiniviṣṭamāhāre sarvabuddhyaṅgahīnaṃ vānaspatyaṃ vidyāt /
Ca, Śār., 5, 3.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke ityevaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāvatā vākyenoktaṃ vākyārthamavagāhāmahe bhagavatā buddhyā bhūyastaramato 'nuvyākhyāyamānaṃ śuśrūṣāmaha iti //
Ca, Śār., 5, 7.1 bhagavān uvāca śṛṇvagniveśa sarvalokamātmanyātmānaṃ ca sarvaloke samamanupaśyataḥ satyā buddhiḥ samutpadyate /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 5, 10.4 evam ayam adhīdhṛtismṛtirahaṅkārābhiniviṣṭaḥ saktaḥ sasaṃśayo 'bhisaṃplutabuddhir abhyavapatito 'nyathādṛṣṭiraviśeṣagrāhī vimārgagatirnivāsavṛkṣaḥ sattvaśarīradoṣamūlānāṃ sarvaduḥkhānāṃ bhavati /
Ca, Śār., 5, 26.1 śuddhasattvasamādhānaṃ satyā buddhiśca naiṣṭhikī /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Indr., 11, 7.1 bhaktiḥ śīlaṃ smṛtistyāgo buddhirbalamahetukam /
Ca, Cik., 1, 34.2 smṛtibuddhipramohaṃ ca jayecchīghraṃ harītakī //
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Si., 12, 37.2 atastantrottamamidaṃ carakeṇātibuddhinā //
Ca, Si., 12, 51.2 sa manujasukhajīvitapradātā bhavati dhṛtismṛtibuddhidharmavṛddhaḥ //
Garbhopaniṣat
GarbhOp, 1, 2.4 pṛthak śrotre śabdopalabdhau tvak sparśe cakṣuṣī rūpe jihvā rasane nāsikā ghrāṇe upastha ānandane apānam utsarge buddhyā budhyati manasā saṃkalpayati vācā vadati /
GarbhOp, 1, 4.4 pañcātmakaḥ samarthaḥ pañcātmikā cetasā buddhir gandharasādijñānākṣarākṣaram oṃkāraṃ cintayatīti tad ekākṣaraṃ jñātvāṣṭau prakṛtayaḥ ṣoḍaśa vikārāḥ śarīre tasyaiva dehinaḥ /
Lalitavistara
LalVis, 1, 60.2 śāntakriyaṃ buddhamameyabuddhiṃ bhaktyā samastā upasaṃkramadhvam //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 21.2 maṇiratnaṃ vimalabuddhe pravarṣa jambudhvaje varṣam //
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 4, 4.72 vīryasaṃbodhyaṅgaṃ dharmālokamukhaṃ suvicitrabuddhitāyai saṃvartate /
LalVis, 12, 74.6 atha bodhisattvo 'saṃbhrānta evātvaran dakṣiṇena pāṇinā salīlaṃ devadattaṃ kumāraṃ gṛhītvā trirgaganatale parivartya mānanigrahārthamavihiṃsābuddhyā maitreṇa cittena dharaṇītale nikṣipati sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 1, 63.43 jñānāñjanaśalākābhir buddhinetrotsavaḥ kṛtaḥ /
MBh, 1, 1, 63.47 nṛṇāṃ kumudasaumyānāṃ kṛtaṃ buddhiprabodhanam /
MBh, 1, 1, 102.2 śrutvā hi mama vākyāni buddhyā yuktāni tattvataḥ /
MBh, 1, 1, 107.3 yadāśrauṣaṃ vāsasāṃ tatra rāśiṃ samākṣipat kitavo mandabuddhiḥ /
MBh, 1, 1, 113.2 sveṣāṃ sutānāṃ karṇabuddhau ratānāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 120.1 yadāśrauṣaṃ karṇaduryodhanābhyāṃ buddhiṃ kṛtāṃ nigrahe keśavasya /
MBh, 1, 1, 153.2 mithyā hataṃ vāsudevasya buddhyā tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 158.2 buddhvā cāhaṃ buddhihīno 'dya sūta saṃtapye 'haṃ putrapautraiśca hīnaḥ /
MBh, 1, 1, 158.3 saṃcintayann adya vihīnabuddhiḥ kartavyatāṃ nābhijānāmi sūta //
MBh, 1, 1, 186.2 yeṣāṃ śāstrānugā buddhir na te muhyanti bhārata //
MBh, 1, 2, 32.1 itihāsottame hyasminn arpitā buddhir uttamā /
MBh, 1, 2, 186.3 drauṇeśca drohabuddhitvaṃ vīkṣya pāpātmanastathā //
MBh, 1, 2, 190.2 sauptikaiṣīkasaṃbandhe parvaṇyamitabuddhinā //
MBh, 1, 2, 191.4 bhīmasenadrohabuddhir dhṛtarāṣṭro babhañja ha /
MBh, 1, 2, 191.6 saṃsāragamanaṃ buddhyā hetubhir mokṣadarśanaiḥ /
MBh, 1, 2, 196.1 ataḥ paraṃ śāntiparva dvādaśaṃ buddhivardhanam /
MBh, 1, 2, 233.28 atrāpi parisaṃkhyātā kathitā tattvabuddhinā /
MBh, 1, 2, 235.4 kāmaśāstram idaṃ proktaṃ vyāsenāmitabuddhinā //
MBh, 1, 2, 236.14 taiścāpyananyabuddhibhyo brāhmaṇebhyaḥ prakāśitam /
MBh, 1, 2, 237.1 itihāsottamād asmājjāyante kavibuddhayaḥ /
MBh, 1, 16, 5.1 bhavantāvatra kurutāṃ buddhiṃ naiḥśreyasīṃ parām /
MBh, 1, 24, 3.1 na tu te brāhmaṇaṃ hantuṃ kāryā buddhiḥ kathaṃcana /
MBh, 1, 32, 16.1 diṣṭyā ca buddhir dharme te niviṣṭā pannagottama /
MBh, 1, 32, 16.2 ato bhūyaśca te buddhir dharme bhavatu susthirā //
MBh, 1, 32, 17.3 dharme me ramatāṃ buddhiḥ śame tapasi ceśvara //
MBh, 1, 33, 10.3 samayaṃ cakrire tatra mantrabuddhiviśāradāḥ /
MBh, 1, 33, 13.2 tatra buddhiṃ pravakṣyāmo yathā yajño nivartate //
MBh, 1, 33, 28.1 eṣā vai naiṣṭhikī buddhiḥ sarveṣām eva saṃmatā /
MBh, 1, 33, 30.1 naiṣā vo naiṣṭhikī buddhir matā kartuṃ bhujaṃgamāḥ /
MBh, 1, 33, 30.2 sarveṣām eva me buddhiḥ pannagānāṃ na rocate //
MBh, 1, 33, 31.4 na ca jānāti me buddhiḥ kiṃcit kartuṃ vaco hi vaḥ /
MBh, 1, 34, 1.4 prāg eva darśitā buddhir mayaiṣā bhujagottamāḥ /
MBh, 1, 34, 1.5 heyeti yadi vo buddhistavāpi ca tathā prabho /
MBh, 1, 34, 1.6 astu kāmaṃ mamādyāpi buddhiḥ smaraṇam āgatā /
MBh, 1, 38, 39.3 kariṣya iti me buddhir vidyābalam upāśritaḥ //
MBh, 1, 42, 5.2 mayā nivartitā buddhir brahmacaryāt pitāmahāḥ //
MBh, 1, 44, 19.1 caritavrato bāla eva buddhisattvaguṇānvitaḥ /
MBh, 1, 45, 15.1 ṣaḍvargavin mahābuddhir nītidharmavid uttamaḥ /
MBh, 1, 47, 10.3 yathāvajjñānaviduṣaḥ sarve buddhyā paraṃ gatāḥ //
MBh, 1, 47, 14.2 sthapatir buddhisampanno vāstuvidyāviśāradaḥ //
MBh, 1, 55, 1.6 gurave prāṅ namaskṛtya manobuddhisamādhibhiḥ /
MBh, 1, 56, 16.2 itihāse mahāpuṇye buddhiśca parinaiṣṭhikī //
MBh, 1, 56, 21.2 mokṣaśāstram idaṃ proktaṃ vyāsenāmitabuddhinā //
MBh, 1, 56, 26.16 sarvaśrutisamūho 'yaṃ śrotavyo dharmabuddhibhiḥ //
MBh, 1, 60, 14.1 buddhir lajjā matiścaiva patnyo dharmasya tā daśa /
MBh, 1, 65, 13.13 bhuṅkṣva rājyaṃ viśālākṣi buddhiṃ mā tvanyathā kṛthāḥ //
MBh, 1, 68, 15.8 duḥṣanto dharmabuddhyā tu cintayann eva so 'bravīt /
MBh, 1, 69, 26.3 putratve śaṅkamānasya buddhir jñāpakadīpinī /
MBh, 1, 70, 44.16 samādhāya mano buddhyā pratyagṛhṇājjarāṃ sutāt /
MBh, 1, 71, 54.1 yo brāhmaṇo 'dya prabhṛtīha kaścin mohāt surāṃ pāsyati mandabuddhiḥ /
MBh, 1, 71, 56.2 tān dānavān daivavimūḍhabuddhīn idaṃ samāhūya vaco 'bhyuvāca //
MBh, 1, 74, 10.2 na teṣu nivaset prājñaḥ śreyo'rthī pāpabuddhiṣu //
MBh, 1, 79, 10.3 balarūpāntakaraṇīṃ buddhiprāṇavināśinīm //
MBh, 1, 84, 5.3 mahādhano yo yajate suyajñair yaḥ sarvavidyāsu vinītabuddhiḥ /
MBh, 1, 84, 6.2 tat tat prāpya na vihanyeta dhīro diṣṭaṃ balīya iti matvātmabuddhyā //
MBh, 1, 85, 25.2 santaḥ sataḥ pūjayantīha loke nāsādhavaḥ sādhubuddhiṃ labhante //
MBh, 1, 87, 4.1 yad vai nṛśaṃsaṃ tad apathyam āhur yaḥ sevate dharmam anarthabuddhiḥ /
MBh, 1, 87, 6.3 vidvāṃścaivaṃ matimān āryabuddhir mamābhavat karmalokyaṃ ca sarvam /
MBh, 1, 87, 17.2 na madvidho dharmabuddhiḥ prajānan kuryād evaṃ kṛpaṇaṃ māṃ yathāttha /
MBh, 1, 88, 19.2 rājann etānyapratimasya rājñaḥ śibeḥ sthitānyanṛśaṃsasya buddhyā /
MBh, 1, 94, 2.1 damo dānaṃ kṣamā buddhir hrīr dhṛtisteja uttamam /
MBh, 1, 94, 64.2 devavrato mahābuddhiḥ prayayāvanucintayan /
MBh, 1, 98, 19.2 karmaṇyatha tataḥ krūre teṣāṃ buddhir ajāyata /
MBh, 1, 99, 31.2 buddhiṃ na kurute 'patye tathā rājyānuśāsane //
MBh, 1, 99, 46.2 bhīṣmo buddhim adān me 'tra dharmasya ca vivṛddhaye /
MBh, 1, 99, 46.3 ahaṃ tvām adya vakṣyāmi buddhyā niścitya bhāmini /
MBh, 1, 99, 47.1 sā ca buddhistavādhīnā putri jñātaṃ mayeti ha /
MBh, 1, 100, 9.2 mahābhāgo mahāvīryo mahābuddhir bhaviṣyati //
MBh, 1, 102, 15.13 sarvaśāstrārthatattvajño buddhimedhāpaṭur yuvā /
MBh, 1, 103, 11.2 kulaṃ khyātiṃ ca vṛttaṃ ca buddhyā tu prasamīkṣya saḥ /
MBh, 1, 109, 9.2 kāmamanyuparītāpi buddhyaṅgarahitāpi ca /
MBh, 1, 110, 5.1 tasyādya vyasane buddhiḥ saṃjāteyaṃ mamādhamā /
MBh, 1, 114, 66.1 sa tvaṃ vidvan dharmam imaṃ buddhigamyaṃ kathaṃ nu mām /
MBh, 1, 116, 11.1 tasya kāmātmano buddhiḥ sākṣāt kālena mohitā /
MBh, 1, 116, 26.4 na caiva tādṛśī buddhir bāndhavāśca na tādṛśāḥ /
MBh, 1, 116, 30.36 asyā hi na samā buddhyā yadyapi syād arundhatī /
MBh, 1, 117, 12.2 na kaścid akarod īrṣyām abhavan dharmabuddhayaḥ //
MBh, 1, 120, 3.1 na tasya vedādhyayane tathā buddhir ajāyata /
MBh, 1, 120, 3.2 yathāsya buddhir abhavad dhanurvede paraṃtapa //
MBh, 1, 122, 20.3 sa eva sumahābuddhiḥ sāṃprataṃ pratipatsyate //
MBh, 1, 122, 31.23 iti saṃbhāṣatāṃ vācaṃ śrutvā me buddhir acyavat /
MBh, 1, 123, 42.2 buddhiyogabalotsāhaiḥ sarvāstreṣu ca pāṇḍavaḥ //
MBh, 1, 134, 16.1 imāṃ tu tāṃ mahābuddhir viduro dṛṣṭavāṃstadā /
MBh, 1, 136, 12.1 aho dhig dhṛtarāṣṭrasya buddhir nātisamañjasī /
MBh, 1, 142, 7.1 krūrabuddher ahaṃ tasya vacanād āgatā iha /
MBh, 1, 146, 3.2 vyathāṃ jahi subuddhyā tvaṃ svayaṃ yāsyāmi tatra vai //
MBh, 1, 150, 11.1 tasya vyavasitastyāgo buddhim āsthāya kāṃ tvayā /
MBh, 1, 150, 11.2 kaccin na duḥkhair buddhiste viplutā gatacetasaḥ //
MBh, 1, 150, 12.3 na cāyaṃ buddhidaurbalyād vyavasāyaḥ kṛto mayā /
MBh, 1, 150, 12.4 na ca śokena buddhir me viplutā gatacetanā //
MBh, 1, 150, 19.2 buddhipūrvaṃ tu dharmasya vyavasāyaḥ kṛto mayā //
MBh, 1, 150, 26.2 upapannam idaṃ mātastvayā yad buddhipūrvakam /
MBh, 1, 151, 25.32 bhavatāṃ gamane buddhiḥ prayatadhvaṃ dvijottamāḥ /
MBh, 1, 155, 9.1 buddhvā tayor balaṃ buddhiṃ kanīyāṃsam upahvare /
MBh, 1, 159, 9.1 uttamāṃ tu manobuddhiṃ bhavatāṃ bhāvitātmanām /
MBh, 1, 166, 41.1 cakre cātmavināśāya buddhiṃ sa munisattamaḥ /
MBh, 1, 167, 7.1 śoke buddhiṃ tataścakre na caikatra vyatiṣṭhata /
MBh, 1, 174, 11.2 buddhivīryabalotsāhair yuktān devān ivāparān //
MBh, 1, 174, 13.2 tejasā caiva buddhyā ca rūpeṇa yaśasā śriyā /
MBh, 1, 179, 3.2 āhuḥ parasparaṃ kecin nipuṇā buddhijīvinaḥ //
MBh, 1, 180, 16.16 tat prekṣya karmātimanuṣyabuddhir jiṣṇuḥ sa hi bhrātur acintyakarmā /
MBh, 1, 180, 17.1 tat prekṣya karmātimanuṣyabuddher jiṣṇoḥ sahabhrātur acintyakarmā /
MBh, 1, 187, 27.2 kartum arhasi kaunteya kasmāt te buddhir īdṛśī //
MBh, 1, 188, 22.73 etat tathyaṃ mahārāja mā te bhūd buddhir anyathā /
MBh, 1, 192, 4.4 sa rājā pāṇḍavaśreṣṭhaḥ śreṣṭhabhāg buddhivardhanaḥ /
MBh, 1, 192, 12.6 asmākaṃ pauruṣaṃ sattvaṃ buddhiścāpi gatā kutaḥ /
MBh, 1, 192, 24.3 buddhir eṣā mahārāja rūḍhamūlā ca te hṛdi /
MBh, 1, 192, 24.5 nityaṃ bhavatu te buddhir eṣā rājañ śataṃ samāḥ /
MBh, 1, 194, 24.2 yuvāṃ ca kurutāṃ buddhiṃ bhaved yā naḥ sukhodayā //
MBh, 1, 196, 9.3 saṃdhīyatāṃ yathābuddhistattvavettṛvidāṃ varaḥ //
MBh, 1, 197, 9.4 iti me naiṣṭhikī buddhir vartate kurunandana //
MBh, 1, 197, 29.20 alaṃ karṇānayā buddhyā notsāhaya suyodhanam /
MBh, 1, 198, 11.1 taiścāpyamitabuddhiḥ sa pūjito 'tha yathākramam /
MBh, 1, 199, 7.3 prāptakālaṃ mahābāhuḥ sā buddhir niścitā mama //
MBh, 1, 208, 4.2 dṛṣṭvā ca varjyamānāni munibhir dharmabuddhibhiḥ //
MBh, 1, 211, 17.3 yadi te vartate buddhir vakṣyāmi pitaraṃ svayam /
MBh, 1, 213, 26.2 sākṣād bṛhaspateḥ śiṣyo mahābuddhir mahāyaśāḥ //
MBh, 1, 215, 11.20 tasya nānyābhavad buddhir divase divase nṛpa /
MBh, 1, 215, 11.45 buddhimohaṃ samāsthāya tvarāsaṃbhāvito 'nagha /
MBh, 1, 222, 12.3 samākuleṣu jñāneṣu na buddhikṛtam eva tat //
MBh, 2, 5, 16.1 kaccid ātmasamā buddhyā śucayo jīvitakṣamāḥ /
MBh, 2, 5, 91.1 kaccid eṣā ca te buddhir vṛttir eṣā ca te 'nagha /
MBh, 2, 5, 92.1 etayā vartamānasya buddhyā rāṣṭraṃ na sīdati /
MBh, 2, 6, 12.5 yadi te śravaṇe buddhir vartate bharatarṣabha //
MBh, 2, 11, 16.3 kṣamā dhṛtiḥ śuciścaiva prajñā buddhiḥ smṛtir yaśaḥ /
MBh, 2, 11, 25.2 medhā dhṛtiḥ śrutiścaiva prajñā buddhir yaśaḥ kṣamā //
MBh, 2, 12, 28.1 sa tu tāṃ naiṣṭhikīṃ buddhiṃ kṛtvā pārtho yudhiṣṭhiraḥ /
MBh, 2, 13, 38.2 tathaiva teṣām āsīcca buddhir buddhimatāṃ vara /
MBh, 2, 14, 9.3 tvadbuddhibalam āśritya sarvaṃ prāpsyati dharmarāṭ /
MBh, 2, 20, 13.2 manyase sa ca te rājan sumahān buddhiviplavaḥ //
MBh, 2, 22, 1.3 buddhim āsthāya vipulāṃ jarāsaṃdhajighāṃsayā //
MBh, 2, 22, 51.1 evaṃ puruṣaśārdūlo mahābuddhir janārdanaḥ /
MBh, 2, 22, 52.1 ghātayitvā jarāsaṃdhaṃ buddhipūrvam ariṃdamaḥ /
MBh, 2, 33, 27.2 tato bhīṣmaḥ śāṃtanavo buddhyā niścitya bhārata /
MBh, 2, 35, 11.2 evaṃ vaktuṃ na cārhastvaṃ mā bhūt te buddhir īdṛśī //
MBh, 2, 35, 19.1 dānaṃ dākṣyaṃ śrutaṃ śauryaṃ hrīḥ kīrtir buddhir uttamā /
MBh, 2, 35, 24.1 buddhir mano mahān vāyustejo 'mbhaḥ khaṃ mahī ca yā /
MBh, 2, 37, 12.1 viplutā cāsya bhadraṃ te buddhir buddhimatāṃ vara /
MBh, 2, 37, 13.2 tasya viplavate buddhir evaṃ cedipater yathā //
MBh, 2, 41, 1.2 naiṣā cedipater buddhir yayā tvāhvayate 'cyutam /
MBh, 2, 41, 13.2 stavāya yadi te buddhir vartate bhīṣma sarvadā //
MBh, 2, 41, 32.2 yasya vastvarate buddhir maraṇāya sa mādhavam //
MBh, 2, 43, 4.1 svavastrotkarṣaṇaṃ rājā kṛtavān buddhimohitaḥ /
MBh, 2, 46, 7.2 na hyasau sumahābuddhir ahitaṃ no vadiṣyati //
MBh, 2, 46, 11.2 uddhavo vā mahābuddhir vṛṣṇīnām arcito nṛpa //
MBh, 2, 51, 6.2 vihaniṣyati te buddhiṃ viduro muktasaṃśayaḥ /
MBh, 2, 51, 15.1 dṛṣṭaṃ hyetad vidureṇaivam eva sarvaṃ pūrvaṃ buddhividyānugena /
MBh, 2, 52, 2.2 praviveśa mahābuddhiḥ pūjyamāno dvijātibhiḥ //
MBh, 2, 57, 6.1 mā no 'vamaṃsthā vidma manastavedaṃ śikṣasva buddhiṃ sthavirāṇāṃ sakāśāt /
MBh, 2, 57, 14.1 abālastvaṃ manyase rājaputra bālo 'ham ityeva sumandabuddhe /
MBh, 2, 57, 15.1 na śreyase nīyate mandabuddhiḥ strī śrotriyasyeva gṛhe praduṣṭā /
MBh, 2, 60, 25.2 ekaṃ ca vāso mama mandabuddhe sabhāṃ netuṃ nārhasi mām anārya //
MBh, 2, 63, 25.1 hato 'si duryodhana mandabuddhe yastvaṃ sabhāyāṃ kurupuṃgavānām /
MBh, 2, 63, 26.2 kṛṣṇāṃ pāñcālīm abravīt sāntvapūrvaṃ vimṛśyaitat prajñayā tattvabuddhiḥ //
MBh, 2, 65, 5.1 yato buddhistataḥ śāntiḥ praśamaṃ gaccha bhārata /
MBh, 2, 66, 35.1 śamena dharmeṇa parasya buddhyā jātā buddhiḥ sāstu te mā pratīpā /
MBh, 2, 66, 35.1 śamena dharmeṇa parasya buddhyā jātā buddhiḥ sāstu te mā pratīpā /
MBh, 2, 67, 14.3 buddhyā bodhyaṃ na budhyante svayaṃ ca bharatarṣabhāḥ //
MBh, 2, 67, 16.1 jānann api mahābuddhiḥ punardyūtam avartayat /
MBh, 2, 68, 8.1 na santi lokeṣu pumāṃsa īdṛśā ityeva ye bhāvitabuddhayaḥ sadā /
MBh, 2, 68, 34.1 ye cānye pratiyotsyanti buddhimohena māṃ nṛpāḥ /
MBh, 2, 69, 14.2 mā hārṣīḥ sāṃparāye tvaṃ buddhiṃ tām ṛṣipūjitām //
MBh, 2, 69, 15.1 purūravasam ailaṃ tvaṃ buddhyā jayasi pāṇḍava /
MBh, 2, 71, 9.3 na dharmāccalate buddhir dharmarājasya dhīmataḥ //
MBh, 2, 72, 8.3 buddhiṃ tasyāpakarṣanti so 'pācīnāni paśyati //
MBh, 2, 72, 9.1 buddhau kaluṣabhūtāyāṃ vināśe pratyupasthite /
MBh, 3, 1, 28.1 buddhiś ca hīyate puṃsāṃ nīcaiḥ saha samāgamāt /
MBh, 3, 2, 17.1 aṣṭāṅgāṃ buddhim āhur yāṃ sarvāśreyovighātinīm /
MBh, 3, 5, 1.3 dharmātmānaṃ viduram agādhabuddhiṃ sukhāsīno vākyam uvāca rājā //
MBh, 3, 6, 22.2 evaṃ kariṣyāmi yathā bravīṣi parāṃ buddhim upagamyāpramattaḥ /
MBh, 3, 7, 8.2 vyalīkaṃ kṛtapūrvaṃ me prājñenāmitabuddhinā //
MBh, 3, 7, 23.2 dīnā iti hi me buddhir abhipannādya tān prati //
MBh, 3, 8, 4.1 yāvad asya punar buddhiṃ viduro nāpakarṣati /
MBh, 3, 8, 11.3 nityaṃ hi me kathayatas tava buddhir hi rocate //
MBh, 3, 22, 2.2 cikṣepa roṣānmayi mandabuddhiḥ śālvo mahārāja jayābhikāṅkṣī //
MBh, 3, 24, 10.1 dhig dhārtarāṣṭraṃ sunṛśaṃsabuddhiṃ sasaubalaṃ pāpamatiṃ ca karṇam /
MBh, 3, 27, 18.1 brāhmaṇebhyo 'tha medhāvī buddhiparyeṣaṇaṃ caret /
MBh, 3, 29, 27.1 atha ced buddhijaṃ kṛtvā brūyus te tad abuddhijam /
MBh, 3, 30, 47.2 rājyaṃ dāteti me buddhir na cel lobhān naśiṣyati //
MBh, 3, 31, 6.2 tyajes tvam iti me buddhir na tu dharmaṃ parityajeḥ //
MBh, 3, 31, 8.2 buddhiḥ satatam anveti chāyeva puruṣaṃ nijā //
MBh, 3, 31, 17.1 rājan parītayā buddhyā viṣame 'kṣaparājaye /
MBh, 3, 31, 18.2 katham akṣavyasanajā buddhir āpatitā tava //
MBh, 3, 32, 9.2 śāstrātigo mandabuddhir yo dharmam atiśaṅkate //
MBh, 3, 32, 13.2 kartavyam amaraprakhyāḥ pratyakṣāgamabuddhayaḥ //
MBh, 3, 32, 39.2 śikṣasvainaṃ namasvainaṃ mā te bhūd buddhir īdṛśī //
MBh, 3, 33, 11.2 ubhāvapasadāvetau karmabuddhiḥ praśasyate //
MBh, 3, 33, 13.1 tathaiva haṭhabuddhir yaḥ śaktaḥ karmaṇyakarmakṛt /
MBh, 3, 33, 23.2 buddhipūrvaṃ svayaṃ dhīraḥ puruṣas tatra kāraṇam //
MBh, 3, 34, 37.3 sa kāma iti me buddhiḥ karmaṇāṃ phalam uttamam //
MBh, 3, 34, 42.2 prāptir vā buddhim āsthāya sopāyaṃ kurunandana //
MBh, 3, 34, 48.2 vettuṃ śakyaḥ sadā rājan kevalaṃ dharmabuddhinā //
MBh, 3, 36, 19.2 asyāṃ hi yonau jāyante prāyaśaḥ krūrabuddhayaḥ //
MBh, 3, 36, 21.2 buddhyā vīryeṇa saṃyuktaḥ śrutenābhijanena ca //
MBh, 3, 37, 15.2 ajeyāś ceti me buddhir api devaiḥ savāsavaiḥ //
MBh, 3, 38, 23.2 tuṣṭir buddhir bhavitrī vā tvayi dīrghapravāsini //
MBh, 3, 44, 32.2 kaṭākṣahāvamādhuryaiś cetobuddhimanoharāḥ //
MBh, 3, 45, 12.1 tasya dṛṣṭvābhavad buddhiḥ pārtham indrāsane sthitam /
MBh, 3, 52, 24.2 etacchrutvā śubhe buddhiṃ prakuruṣva yathecchasi //
MBh, 3, 54, 12.1 sā cintayantī buddhyātha tarkayāmāsa bhāminī /
MBh, 3, 54, 22.1 manoviśuddhiṃ buddhiṃ ca bhaktiṃ rāgaṃ ca bhārata /
MBh, 3, 60, 23.2 pāpān muktaḥ punar labdhvā buddhiṃ ceto dhanāni ca //
MBh, 3, 64, 5.3 śīghrayāne sadā buddhir dhīyate me viśeṣataḥ //
MBh, 3, 76, 9.2 sa ca taṃ kṣamayāmāsa hetubhir buddhisaṃmataḥ //
MBh, 3, 76, 12.1 yadi vā buddhipūrvāṇi yadyabuddhāni kānicit /
MBh, 3, 77, 10.1 dvayor ekatare buddhiḥ kriyatām adya puṣkara /
MBh, 3, 81, 122.2 yat kiṃcid aśubhaṃ karma kṛtaṃ mānuṣabuddhinā //
MBh, 3, 90, 16.2 dhaumyasya vacanād eṣā buddhiḥ pūrvaṃ kṛtaiva me //
MBh, 3, 90, 18.2 gamane kṛtabuddhiṃ taṃ pāṇḍavaṃ lomaśo 'bravīt /
MBh, 3, 91, 20.2 manoviśuddhāṃ buddhiṃ ca daivam āhur vrataṃ dvijāḥ //
MBh, 3, 91, 21.2 maitrīṃ buddhiṃ samāsthāya śuddhās tīrthāni gacchata //
MBh, 3, 95, 2.1 rājan niveśe buddhir me vartate putrakāraṇāt /
MBh, 3, 95, 24.2 yadyeṣa kāmaḥ subhage tava buddhyā viniścitaḥ /
MBh, 3, 99, 21.1 evaṃ hi sarve gatabuddhibhāvā jagadvināśe paramaprahṛṣṭāḥ /
MBh, 3, 101, 10.2 samudrasya kṣaye buddhir bhavadbhiḥ sampradhāryatām /
MBh, 3, 104, 22.2 anena kramayogena mā te buddhir ato 'nyathā //
MBh, 3, 105, 5.1 vadhyamānās tato lokāḥ sāgarair mandabuddhibhiḥ /
MBh, 3, 106, 3.2 dadāha sumahātejā mandabuddhīn sa sāgarān //
MBh, 3, 111, 1.3 saṃdeśāccaiva nṛpateḥ svabuddhyā caiva bhārata //
MBh, 3, 111, 5.2 dṛṣṭvāntaraṃ kāśyapasya prāhiṇod buddhisaṃmatām //
MBh, 3, 119, 9.2 pravrājya pārthān sukham āpnuvanti dhik pāpabuddhīn bharatapradhānān //
MBh, 3, 122, 12.2 kautūhalāt kaṇṭakena buddhimohabalātkṛtā //
MBh, 3, 123, 19.2 niścitya manasā buddhyā devī vavre svakaṃ patim //
MBh, 3, 125, 21.2 maitrāṇām ṛjubuddhīnām ayaṃ girivaraḥ śubhaḥ //
MBh, 3, 132, 1.2 yaḥ kathyate mantravid agryabuddhir auddālakiḥ śvetaketuḥ pṛthivyām /
MBh, 3, 135, 26.1 aśakyo 'rthaḥ samārabdho naitad buddhikṛtaṃ tava /
MBh, 3, 135, 29.3 prativāraṇahetvarthaṃ buddhyā saṃcintya buddhimān //
MBh, 3, 141, 3.2 buddhyā prapaśya kaunteya kathaṃ kṛṣṇā gamiṣyati //
MBh, 3, 141, 16.2 iti me vartate buddhir mā rājan vimanā bhava //
MBh, 3, 146, 77.1 manuṣyā buddhisampannā dayāṃ kurvanti jantuṣu /
MBh, 3, 147, 11.2 bhrātā mama guṇaślāghyo buddhisattvabalānvitaḥ /
MBh, 3, 147, 30.2 vañcayitvā mahābuddhiṃ mṛgarūpeṇa rāghavam //
MBh, 3, 149, 41.1 rājñām upāyāś catvāro buddhimantraḥ parākramaḥ /
MBh, 3, 149, 47.2 buddhiḥ karmasu vijñeyā ripūṇāṃ ca balābalam //
MBh, 3, 149, 48.1 buddhyā supratipanneṣu kuryāt sādhuparigraham /
MBh, 3, 154, 16.1 atha ced duṣṭabuddhis tvaṃ sarvair dharmair vivarjitaḥ /
MBh, 3, 159, 6.1 pāpātmā pāpabuddhir yaḥ pāpam evānuvartate /
MBh, 3, 159, 9.1 adharmajño 'valiptaś ca bālabuddhir amarṣaṇaḥ /
MBh, 3, 159, 19.1 damo dānaṃ balaṃ buddhir hrīr dhṛtis teja uttamam /
MBh, 3, 173, 8.2 taṃ vañcayitvādhamabuddhiśīlam ajñātavāsaṃ sukham āpnuyāmaḥ //
MBh, 3, 173, 13.2 kuruṣva buddhiṃ dviṣatāṃ vadhāya kṛtāgasāṃ bhārata nigrahe ca //
MBh, 3, 178, 19.1 jñānaṃ caivātra buddhiśca manaśca bharatarṣabha /
MBh, 3, 178, 22.2 dravyeṣu sṛjate buddhiṃ vividheṣu parāvarām //
MBh, 3, 178, 23.1 buddher uttarakālaṃ ca vedanā dṛśyate budhaiḥ /
MBh, 3, 178, 24.2 manasaścāpi buddheśca brūhi me lakṣaṇaṃ param /
MBh, 3, 178, 25.2 buddhir ātmānugā tāta utpātena vidhīyate /
MBh, 3, 178, 26.1 buddher guṇavidhir nāsti manas tu guṇavad bhavet /
MBh, 3, 178, 26.2 buddhir utpadyate kārye manas tūtpannam eva hi //
MBh, 3, 178, 27.1 etad viśeṣaṇaṃ tāta manobuddhyor mayeritam /
MBh, 3, 178, 28.2 aho buddhimatāṃ śreṣṭha śubhā buddhir iyaṃ tava /
MBh, 3, 181, 4.1 bhavatyeva hi me buddhir dṛṣṭvātmānaṃ sukhāccyutam /
MBh, 3, 181, 21.2 prājñasya hīnabuddheś ca karmakośaḥ kva tiṣṭhati //
MBh, 3, 184, 4.2 evaṃ pṛṣṭā prītiyuktena tena śuśrūṣum īkṣyottamabuddhiyuktam /
MBh, 3, 184, 16.2 kṣetrajñabhūtāṃ paralokabhāve karmodaye buddhim atipraviṣṭām /
MBh, 3, 188, 13.1 āyur vīryam atho buddhir balaṃ tejaś ca pāṇḍava /
MBh, 3, 188, 32.1 saṃghātayantaḥ kaunteya rājānaḥ pāpabuddhayaḥ /
MBh, 3, 188, 38.2 sthavirā bālamatayo bālāḥ sthavirabuddhayaḥ //
MBh, 3, 188, 89.2 utpatsyate mahāvīryo mahābuddhiparākramaḥ //
MBh, 3, 192, 24.2 dharme satye dame caiva buddhir bhavatu me sadā /
MBh, 3, 193, 12.2 na tathā dṛśyate 'raṇye mā te bhūd buddhir īdṛśī //
MBh, 3, 193, 20.1 taṃ vināśaya bhadraṃ te mā te buddhir ato 'nyathā /
MBh, 3, 198, 63.1 ye tu dharmam asūyante buddhimohānvitā narāḥ /
MBh, 3, 198, 65.1 niyacchanti parāṃ buddhiṃ śiṣṭācārānvitā narāḥ /
MBh, 3, 198, 68.1 krameṇa saṃcito dharmo buddhiyogamayo mahān /
MBh, 3, 201, 5.2 na dharme jāyate buddhir vyājād dharmaṃ karoti ca //
MBh, 3, 201, 6.3 tatraiva ramate buddhis tataḥ pāpaṃ cikīrṣati //
MBh, 3, 201, 11.3 tasya sādhusamārambhād buddhir dharmeṣu jāyate //
MBh, 3, 201, 18.2 saptamī tu bhaved buddhir ahaṃkāras tataḥ param //
MBh, 3, 202, 15.2 loko buddhiprakāśena jñeyamārgeṇa dṛśyate //
MBh, 3, 202, 24.2 tad asya harate buddhiṃ nāvaṃ vāyur ivāmbhasi //
MBh, 3, 203, 16.3 mano buddhir ahaṃkāro bhūtānāṃ viṣayaś ca saḥ //
MBh, 3, 203, 34.2 dṛśyate tvagryayā buddhyā sūkṣmayā jñānavedibhiḥ //
MBh, 3, 203, 47.1 parigrahaṃ parityajya bhava buddhyā yatavrataḥ /
MBh, 3, 204, 11.2 na cānyā vitathā buddhir dṛśyate sāmprataṃ tava //
MBh, 3, 205, 6.1 tvadanugrahabuddhyā tu vipraitad darśitaṃ mayā /
MBh, 3, 206, 16.2 mānuṣā mānasair duḥkhair yujyante alpabuddhayaḥ //
MBh, 3, 206, 25.1 bhūteṣvabhāvaṃ saṃcintya ye tu buddheḥ paraṃ gatāḥ /
MBh, 3, 206, 27.2 kṛtaprajño 'si medhāvī buddhiś ca vipulā tava /
MBh, 3, 209, 16.1 yas tu viśvasya jagato buddhim ākramya tiṣṭhati /
MBh, 3, 221, 40.2 kurudhvaṃ vikrame buddhiṃ mā vaḥ kācid vyathā bhavet //
MBh, 3, 222, 10.2 tathā hyupetā buddhyā tvaṃ kṛṣṇasya mahiṣī priyā //
MBh, 3, 226, 6.1 sā tu buddhibaleneyaṃ rājñas tasmād yudhiṣṭhirāt /
MBh, 3, 228, 16.2 tad abuddhikṛtaṃ karma doṣam utpādayecca vaḥ //
MBh, 3, 229, 26.1 na cetayati vo rājā mandabuddhiḥ suyodhanaḥ /
MBh, 3, 236, 6.2 śokopahatayā buddhyā cintayānaḥ parābhavam //
MBh, 3, 240, 24.1 gaccha vīra na te buddhir anyā kāryā kathaṃcana /
MBh, 3, 240, 26.1 sthirāṃ kṛtvā buddhim asya priyāṇyuktvā ca bhārata /
MBh, 3, 243, 21.1 tasya cintāparītasya buddhir jajñe mahātmanaḥ /
MBh, 3, 245, 25.1 śubhānuśayabuddhir hi saṃyuktaḥ kāladharmaṇā /
MBh, 3, 247, 1.2 maharṣe 'kāryabuddhistvaṃ yaḥ svargasukham uttamam /
MBh, 3, 250, 2.1 buddhyābhijānāmi narendraputra na mādṛśī tvām abhibhāṣṭum arhā /
MBh, 3, 253, 4.2 buddhiṃ samācchādya ca me samanyur uddhūyate prāṇapatiḥ śarīre //
MBh, 3, 254, 17.2 buddhyā samo yasya naro na vidyate vaktā tathā satsu viniścayajñaḥ //
MBh, 3, 256, 8.2 tvaṃ ca bāliśayā buddhyā sadaivāsmān prabādhase //
MBh, 3, 256, 23.1 dharme te vardhatāṃ buddhir mā cādharme manaḥ kṛthāḥ /
MBh, 3, 257, 7.1 tāṃ jahāra balād rājā mūḍhabuddhir jayadrathaḥ /
MBh, 3, 259, 31.3 nādharme ramate buddhir amaratvaṃ dadāmi te //
MBh, 3, 264, 5.2 tāṃ tvaṃ puruṣakāreṇa buddhyā caivopapādaya //
MBh, 3, 264, 19.1 sarvabhūtarutajñā tvaṃ paśya buddhyā samanvitā /
MBh, 3, 276, 11.2 jātyantaragatā rājannetad buddhyānucintaya //
MBh, 3, 278, 28.2 sthirā buddhir naraśreṣṭha sāvitryā duhitus tava /
MBh, 3, 281, 30.2 mano'nukūlaṃ budhabuddhivardhanaṃ tvayāham ukto vacanaṃ hitāśrayam /
MBh, 3, 281, 91.1 vyaktam ākulayā buddhyā prajñācakṣuḥ pitā mama /
MBh, 3, 281, 99.1 yadi dharme ca te buddhir māṃ cej jīvantam icchasi /
MBh, 3, 285, 14.2 puraṃdarasya karṇa tvaṃ buddhim etām apānuda //
MBh, 3, 297, 3.2 buddhyā vicintayāmāsa vīrāḥ kena nipātitāḥ //
MBh, 3, 297, 5.2 gāndhārarājaracitaṃ satataṃ jihmabuddhinā //
MBh, 3, 299, 20.2 śāstrabuddhyā svabuddhyā ca na cacāla yudhiṣṭhiraḥ //
MBh, 3, 299, 20.2 śāstrabuddhyā svabuddhyā ca na cacāla yudhiṣṭhiraḥ //
MBh, 3, 299, 22.2 dharmānugatayā buddhyā na kiṃcit sāhasaṃ kṛtam //
MBh, 4, 1, 2.58 śāstrabuddhiḥ punar bhūtvā vyaṣṭambhata yudhiṣṭhiraḥ /
MBh, 4, 1, 2.62 dharmānugatayā buddhyā na kiṃcit sāhasaṃ kṛtam /
MBh, 4, 3, 5.2 bṛhaspatisamo buddhyā naye cośanasā samaḥ /
MBh, 4, 13, 15.1 paradāre na te buddhir jātu kāryā kathaṃcana /
MBh, 4, 27, 8.1 tatra buddhiṃ praṇeṣyāmi pāṇḍavān prati bhārata /
MBh, 4, 27, 9.2 buddhyā pravaktuṃ na drohāt pravakṣyāmi nibodha tat //
MBh, 4, 30, 19.3 yudhyeyur iti me buddhir vartate nātra saṃśayaḥ //
MBh, 4, 40, 3.1 svastho bhava mahābuddhe paśya māṃ śatrubhiḥ saha /
MBh, 4, 47, 16.2 atra yā māmakī buddhiḥ śrūyatāṃ yadi rocate /
MBh, 4, 53, 4.1 buddhyā tulyo hyuśanasā bṛhaspatisamo naye /
MBh, 4, 53, 17.2 iti me vartate buddhistad bhavān kartum arhati //
MBh, 4, 61, 20.2 tam abravīcchāṃtanavaḥ prahasya kva te gatā buddhir abhūt kva vīryam //
MBh, 5, 4, 4.2 na hi mārdavasādhyo 'sau pāpabuddhir mato mama //
MBh, 5, 6, 1.2 bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvinaḥ /
MBh, 5, 6, 6.1 śakunir buddhipūrvaṃ hi kuntīputraṃ samāhvayat /
MBh, 5, 6, 11.1 etasminn antare pārthāḥ sukham ekāgrabuddhayaḥ /
MBh, 5, 7, 26.2 iti me niścitā buddhir vāsudevam avekṣya ha //
MBh, 5, 7, 31.2 ayudhyamānaḥ kāṃ buddhim āsthāyāhaṃ tvayā vṛtaḥ //
MBh, 5, 9, 22.1 śāstrabuddhyā viniścitya kṛtvā buddhiṃ vadhe dṛḍhām /
MBh, 5, 9, 22.1 śāstrabuddhyā viniścitya kṛtvā buddhiṃ vadhe dṛḍhām /
MBh, 5, 10, 26.2 evaṃ viśvāsam āgaccha mā te bhūd buddhir anyathā //
MBh, 5, 21, 14.2 adhārmikām imāṃ buddhiṃ kuryur maurkhyāddhi kevalam //
MBh, 5, 22, 7.1 anyatra pāpād viṣamānmandabuddher duryodhanāt kṣudratarācca karṇāt /
MBh, 5, 22, 31.1 no ced gacchet saṃgaraṃ mandabuddhis tābhyāṃ suto me viparītacetāḥ /
MBh, 5, 26, 14.1 aneyasyāśreyaso dīrghamanyor mitradruhaḥ saṃjaya pāpabuddheḥ /
MBh, 5, 26, 16.1 kṣattur yadā anvavartanta buddhiṃ kṛcchraṃ kurūnna tadābhyājagāma /
MBh, 5, 26, 26.1 sa ced etāṃ pratipadyeta buddhiṃ vṛddho rājā saha putreṇa sūta /
MBh, 5, 27, 6.2 hānena dharmasya mahīm apīmāṃ labdhvā naraḥ sīdati pāpabuddhiḥ //
MBh, 5, 27, 22.1 nādharme te dhīyate pārtha buddhir na saṃrambhāt karma cakartha pāpam /
MBh, 5, 28, 2.2 tathā dharmo dhārayan dharmarūpaṃ vidvāṃsastaṃ samprapaśyanti buddhyā //
MBh, 5, 28, 11.2 upāsīnā vāsudevasya buddhiṃ nigṛhya śatrūn suhṛdo nandayanti //
MBh, 5, 30, 27.2 mānaṃ kurvan dhārtarāṣṭrasya sūta mithyābuddheḥ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 29.2 agādhabuddhir viduro dīrghadarśī sa no mantrī kuśalaṃ tāta pṛccheḥ //
MBh, 5, 31, 17.2 nivartaya paradravye buddhiṃ gṛddhāṃ nararṣabha //
MBh, 5, 33, 23.2 āpatsu ca na muhyanti narāḥ paṇḍitabuddhayaḥ //
MBh, 5, 33, 37.2 alabhyam icchannaiṣkarmyānmūḍhabuddhir ihocyate //
MBh, 5, 33, 42.2 buddhir buddhimatotsṛṣṭā hanyād rāṣṭraṃ sarājakam //
MBh, 5, 33, 77.2 etān doṣānnaraḥ prājño buddhyā buddhvā vivarjayet //
MBh, 5, 33, 87.1 sudurbalaṃ nāvajānāti kaṃcid yukto ripuṃ sevate buddhipūrvam /
MBh, 5, 34, 62.1 ātmanātmānam anvicchenmanobuddhīndriyair yataiḥ /
MBh, 5, 34, 78.2 buddhiṃ tasyāpakarṣanti so 'pācīnāni paśyati //
MBh, 5, 34, 79.1 buddhau kaluṣabhūtāyāṃ vināśe pratyupasthite /
MBh, 5, 34, 80.1 seyaṃ buddhiḥ parītā te putrāṇāṃ tava bhārata /
MBh, 5, 35, 32.2 yaṃ tu rakṣitum icchanti buddhyā saṃvibhajanti tam //
MBh, 5, 35, 64.1 buddhiśreṣṭhāni karmāṇi bāhumadhyāni bhārata /
MBh, 5, 36, 46.2 tatastataḥ sravate buddhir asya chidrodakumbhād iva nityam ambhaḥ //
MBh, 5, 36, 50.1 buddhyā bhayaṃ praṇudati tapasā vindate mahat /
MBh, 5, 37, 37.1 buddhiḥ prabhāvastejaśca sattvam utthānam eva ca /
MBh, 5, 38, 30.1 na buddhir dhanalābhāya na jāḍyam asamṛddhaye /
MBh, 5, 38, 31.1 vidyāśīlavayovṛddhān buddhivṛddhāṃśca bhārata /
MBh, 5, 39, 2.3 labhate buddhyavajñānam avamānaṃ ca bhārata //
MBh, 5, 39, 14.2 niśāmya nipuṇaṃ buddhyā vidvān dūrād vivarjayet //
MBh, 5, 40, 29.1 sā tu buddhiḥ kṛtāpyevaṃ pāṇḍavān prati me sadā /
MBh, 5, 41, 5.3 kumārasya tu yā buddhir veda tāṃ śāśvatīm aham //
MBh, 5, 42, 1.3 sanatsujātaṃ rahite mahātmā papraccha buddhiṃ paramāṃ bubhūṣan //
MBh, 5, 43, 20.2 na ca karmasu taddhīnaḥ śiṣyabuddhir naro yathā /
MBh, 5, 44, 2.3 avyaktavidyām abhidhāsye purāṇīṃ buddhyā ca teṣāṃ brahmacaryeṇa siddhām //
MBh, 5, 47, 47.2 vidhūyamānasya mahāraṇe mayā gāṇḍīvasya śroṣyati mandabuddhiḥ //
MBh, 5, 47, 54.2 praṇotsyāmi jvalitair bāṇavarṣaiḥ śatrūṃstadā tapsyati mandabuddhiḥ //
MBh, 5, 47, 55.2 yadā draṣṭā svabalaṃ sampramūḍhaṃ tadā paścāt tapsyati mandabuddhiḥ //
MBh, 5, 47, 57.2 prajāpateḥ karma yathārdhaniṣṭhitaṃ tadā dṛṣṭvā tapsyate mandabuddhiḥ //
MBh, 5, 47, 95.1 ahaṃ ca jānāmi bhaviṣyarūpaṃ paśyāmi buddhyā svayam apramattaḥ /
MBh, 5, 48, 25.2 arthācca tāta dharmācca tava buddhir upaplutā //
MBh, 5, 48, 35.1 enam āśritya putraste mandabuddhiḥ suyodhanaḥ /
MBh, 5, 60, 27.1 parā buddhiḥ paraṃ tejo vīryaṃ ca paramaṃ mayi /
MBh, 5, 61, 7.1 evaṃ bruvāṇaṃ tam uvāca bhīṣmaḥ kiṃ katthase kālaparītabuddhe /
MBh, 5, 61, 18.2 vaicitravīryasya suto 'lpabuddhir duryodhanaḥ śāṃtanavaṃ babhāṣe //
MBh, 5, 67, 19.2 buddhiśca mā te cyavatu niyacchaitāṃ yatastataḥ //
MBh, 5, 70, 37.2 nādharme kurute buddhiṃ na ca pāpeṣu vartate //
MBh, 5, 71, 2.1 tava dharmāśritā buddhisteṣāṃ vairāśritā matiḥ /
MBh, 5, 73, 14.2 tasya te praśame buddhir dhīyate 'dya paraṃtapa //
MBh, 5, 73, 20.1 tavaiṣā vikṛtā buddhir gavāṃ vāg iva mānuṣī /
MBh, 5, 75, 11.2 evambuddhiḥ pravarteta phalaṃ syād ubhayānvayāt //
MBh, 5, 76, 18.1 jānāsi hi yathā tena draupadī pāpabuddhinā /
MBh, 5, 76, 19.2 na me saṃjāyate buddhir bījam uptam ivoṣare //
MBh, 5, 77, 4.1 tad idaṃ niścitaṃ buddhyā pūrvair api mahātmabhiḥ /
MBh, 5, 77, 7.1 tāṃ cāpi buddhiṃ pāpiṣṭhāṃ vardhayantyasya mantriṇaḥ /
MBh, 5, 78, 7.1 anyathā buddhayo hyāsann asmāsu vanavāsiṣu /
MBh, 5, 81, 34.2 anyāyam anuvarteta sthirabuddhir alolupaḥ //
MBh, 5, 81, 48.2 agādhabuddhiṃ dharmajñaṃ svajethā madhusūdana //
MBh, 5, 84, 4.2 ādityā vasavo rudrā yathā buddhiṃ bṛhaspateḥ //
MBh, 5, 87, 25.1 prīyamāṇasya suhṛdo viduṣo buddhisattamaḥ /
MBh, 5, 88, 102.1 vyavasthāyāṃ ca mitreṣu buddhivikramayostathā /
MBh, 5, 90, 27.2 prabhāvaṃ pauruṣaṃ buddhiṃ jānāmi tava śatruhan //
MBh, 5, 102, 7.2 kriyatām āryaka kṣipraṃ buddhiḥ kanyāpratigrahe //
MBh, 5, 102, 17.1 mātalistvabravīd enaṃ buddhir atra kṛtā mayā /
MBh, 5, 107, 9.2 gandharvā gānti gāthā vai cittabuddhiharā dvija //
MBh, 5, 108, 19.2 brūhi gālava gacchāvo buddhiḥ kā dvijasattama //
MBh, 5, 113, 4.2 matsakāśam anuprāptāvetau buddhim avekṣya ca //
MBh, 5, 119, 19.3 na ca me pravaṇā buddhiḥ parapuṇyavināśane //
MBh, 5, 123, 6.2 sahamitram asadbuddhyā jīvitād bhraṃśayiṣyasi //
MBh, 5, 123, 12.2 mā vaco laghubuddhīnāṃ samāsthās tvaṃ paraṃtapa //
MBh, 5, 126, 19.2 na ca rocayase rājan kim anyad buddhilāghavāt //
MBh, 5, 127, 25.2 indriyair niyatair buddhir vardhate 'gnir ivendhanaiḥ //
MBh, 5, 128, 28.2 saṃnidhau te mahārāja krodhajaṃ pāpabuddhijam //
MBh, 5, 130, 6.2 anuvākahatā buddhir dharmam evaikam īkṣate //
MBh, 5, 134, 6.1 prabhāvaṃ pauruṣaṃ buddhiṃ jijñāsantyā mayā tava /
MBh, 5, 135, 10.1 viditā te sadā buddhir bhīmasya na sa śāmyati /
MBh, 5, 145, 17.1 tasya buddhiḥ samutpannā dvitīyaḥ syāt kathaṃ sutaḥ /
MBh, 5, 146, 29.2 tvaṃ pāpabuddhe 'tinṛśaṃsakarman rājyaṃ kurūṇām anayād vihaṃsi //
MBh, 5, 147, 34.1 arājaputrastvam anāryavṛtto lubdhastathā bandhuṣu pāpabuddhiḥ /
MBh, 5, 153, 3.1 na hi jātu dvayor buddhiḥ samā bhavati karhicit /
MBh, 5, 153, 8.2 bhavantastu pṛthak sarve svabuddhivaśavartinaḥ //
MBh, 5, 154, 2.1 bṛhaspatisamaṃ buddhyā kṣamayā pṛthivīsamam /
MBh, 5, 154, 14.2 saṃkarṣaṇānujaḥ śrīmānmahābuddhir janārdanaḥ //
MBh, 5, 156, 6.1 bhavatyeva hi me sūta buddhir doṣānudarśinī /
MBh, 5, 160, 6.1 yastvaṃ vṛddhaṃ sarvarājñāṃ hitabuddhiṃ jitendriyam /
MBh, 5, 160, 16.1 adharmajño nityavairī pāpabuddhir nṛśaṃsakṛt /
MBh, 5, 162, 4.2 kim aceṣṭata gāṅgeyo mahābuddhiparākramaḥ //
MBh, 5, 171, 8.1 etad buddhyā viniścitya manasā bharatarṣabha /
MBh, 5, 176, 37.1 etat sarvaṃ viniścitya svabuddhyā bhṛgunandana /
MBh, 5, 178, 5.1 bhīṣma kāṃ buddhim āsthāya kāśirājasutā tvayā /
MBh, 5, 178, 23.2 maruttena mahābuddhe gītaḥ śloko mahātmanā //
MBh, 5, 186, 8.2 jito 'smi bhīṣmeṇa sumandabuddhir ityeva vākyaṃ sahasā vyamuñcat //
MBh, 5, 193, 42.2 śikhaṇḍine lakṣaṇaṃ pāpabuddhe strīlakṣaṇaṃ cāgrahīḥ pāpakarman //
MBh, 5, 197, 11.2 mohayan dhṛtarāṣṭrasya putrāṇāṃ buddhinisravam //
MBh, 6, 5, 8.1 divyabuddhipradīpena yuktastvaṃ jñānacakṣuṣā /
MBh, 6, 8, 1.3 nikhilena mahābuddhe mālyavantaṃ ca parvatam //
MBh, 6, 15, 59.1 nāhaṃ sveṣāṃ pareṣāṃ vā buddhyā saṃjaya cintayan /
MBh, 6, 15, 73.1 saṃgrāme pṛthivīśānāṃ mandasyābuddhisaṃbhavam /
MBh, 6, BhaGī 2, 39.1 eṣā te 'bhihitā sāṃkhye buddhir yoge tvimāṃ śṛṇu /
MBh, 6, BhaGī 2, 39.2 buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi //
MBh, 6, BhaGī 2, 41.1 vyavasāyātmikā buddhirekeha kurunandana /
MBh, 6, BhaGī 2, 41.2 bahuśākhā hyanantāśca buddhayo 'vyavasāyinām //
MBh, 6, BhaGī 2, 44.2 vyavasāyātmikā buddhiḥ samādhau na vidhīyate //
MBh, 6, BhaGī 2, 49.1 dūreṇa hyavaraṃ karma buddhiyogāddhanaṃjaya /
MBh, 6, BhaGī 2, 49.2 buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ //
MBh, 6, BhaGī 2, 50.1 buddhiyukto jahātīha ubhe sukṛtaduṣkṛte /
MBh, 6, BhaGī 2, 51.1 karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ /
MBh, 6, BhaGī 2, 52.1 yadā te mohakalilaṃ buddhirvyatitariṣyati /
MBh, 6, BhaGī 2, 53.2 samādhāvacalā buddhis tadā yogamavāpsyasi //
MBh, 6, BhaGī 2, 63.2 smṛtibhraṃśādbuddhināśo buddhināśātpraṇaśyati //
MBh, 6, BhaGī 2, 63.2 smṛtibhraṃśādbuddhināśo buddhināśātpraṇaśyati //
MBh, 6, BhaGī 2, 65.2 prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate //
MBh, 6, BhaGī 2, 66.1 nāsti buddhirayuktasya na cāyuktasya bhāvanā /
MBh, 6, BhaGī 3, 1.2 jyāyasī cetkarmaṇaste matā buddhirjanārdana /
MBh, 6, BhaGī 3, 2.1 vyāmiśreṇaiva vākyena buddhiṃ mohayasīva me /
MBh, 6, BhaGī 3, 26.1 na buddhibhedaṃ janayedajñānāṃ karmasaṅginām /
MBh, 6, BhaGī 3, 40.1 indriyāṇi mano buddhirasyādhiṣṭhānamucyate /
MBh, 6, BhaGī 3, 42.2 manasastu parā buddhir yo buddheḥ paratastu saḥ //
MBh, 6, BhaGī 3, 42.2 manasastu parā buddhir yo buddheḥ paratastu saḥ //
MBh, 6, BhaGī 3, 43.1 evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā /
MBh, 6, BhaGī 5, 11.1 kāyena manasā buddhyā kevalairindriyairapi /
MBh, 6, BhaGī 5, 17.1 tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ /
MBh, 6, BhaGī 5, 20.2 sthirabuddhirasaṃmūḍho brahmavidbrahmaṇi sthitaḥ //
MBh, 6, BhaGī 5, 28.1 yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ /
MBh, 6, BhaGī 6, 9.2 sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate //
MBh, 6, BhaGī 6, 21.1 sukhamātyantikaṃ yattadbuddhigrāhyamatīndriyam /
MBh, 6, BhaGī 6, 25.1 śanaiḥ śanairuparamedbuddhyā dhṛtigṛhītayā /
MBh, 6, BhaGī 6, 43.1 tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam /
MBh, 6, BhaGī 7, 4.1 bhūmirāpo 'nalo vāyuḥ khaṃ mano buddhireva ca /
MBh, 6, BhaGī 7, 10.2 buddhirbuddhimatāmasmi tejastejasvināmaham //
MBh, 6, BhaGī 8, 7.2 mayyarpitamanobuddhirmāmevaiṣyasyasaṃśayaḥ //
MBh, 6, BhaGī 10, 4.1 buddhirjñānamasaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ /
MBh, 6, BhaGī 10, 10.2 dadāmi buddhiyogaṃ taṃ yena māmupayānti te //
MBh, 6, BhaGī 12, 4.1 saṃniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ /
MBh, 6, BhaGī 12, 8.1 mayyeva mana ādhatsva mayi buddhiṃ niveśaya /
MBh, 6, BhaGī 12, 14.2 mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ //
MBh, 6, BhaGī 13, 5.1 mahābhūtānyahaṃkāro buddhiravyaktameva ca /
MBh, 6, BhaGī 18, 17.1 yasya nāhaṃkṛto bhāvo buddhiryasya na lipyate /
MBh, 6, BhaGī 18, 29.1 buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu /
MBh, 6, BhaGī 18, 30.2 bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī //
MBh, 6, BhaGī 18, 31.2 ayathāvatprajānāti buddhiḥ sā pārtha rājasī //
MBh, 6, BhaGī 18, 32.2 sarvārthānviparītāṃśca buddhiḥ sā pārtha tāmasī //
MBh, 6, BhaGī 18, 37.2 tatsukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam //
MBh, 6, BhaGī 18, 49.1 asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ /
MBh, 6, BhaGī 18, 51.1 buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca /
MBh, 6, BhaGī 18, 57.2 buddhiyogamupāśritya maccittaḥ satataṃ bhava //
MBh, 6, 46, 9.1 ātmano buddhidaurbalyād bhīṣmam āsādya keśava /
MBh, 6, 62, 36.1 śreyoyuktāṃ sadā buddhiṃ pāṇḍavānāṃ dadhāti yaḥ /
MBh, 6, 63, 12.2 tam ugram ugrakarmāṇam ugrāṃ buddhiṃ samāsthitam /
MBh, 6, 73, 43.1 tato vyamuhyanta raṇe nṛvīrāḥ pramohanāstrāhatabuddhisattvāḥ /
MBh, 6, 103, 18.2 ātmano buddhidaurbalyād bhīṣmam āsādya saṃyuge //
MBh, 6, 103, 94.2 yathovāca purā śakraṃ mahābuddhir bṛhaspatiḥ //
MBh, 6, 114, 30.2 acintayad raṇe vīro buddhyā parapuraṃjayaḥ //
MBh, 6, 114, 35.2 tat kuruṣva maheṣvāsa yuddhād buddhiṃ nivartaya //
MBh, 6, 114, 95.2 samprekṣya vai mahābuddhiścintayitvā ca bhārata //
MBh, 6, 115, 40.2 kṣatradharmasya vettā ca buddhisattvaguṇānvitaḥ //
MBh, 6, 116, 35.1 parītabuddhir hi visaṃjñakalpo duryodhano nābhyanandad vaco me /
MBh, 7, 2, 4.2 yasmin dhṛtir buddhiparākramaujo damaḥ satyaṃ vīraguṇāśca sarve /
MBh, 7, 3, 12.1 buddhyā viśuddhayā yukto yaḥ kurūṃstārayed bhayāt /
MBh, 7, 5, 13.1 kulasaṃhananajñānair balavikramabuddhibhiḥ /
MBh, 7, 8, 14.2 bṛhaspatyuśanastulyo buddhyā sa nihataḥ katham //
MBh, 7, 10, 26.1 nānto vikramayuktasya buddhyā yuktasya vā punaḥ /
MBh, 7, 26, 14.1 tasya buddhyā vicāryaitad arjunasya kurūdvaha /
MBh, 7, 26, 14.2 abhavad bhūyasī buddhiḥ saṃśaptakavadhe sthirā //
MBh, 7, 33, 2.1 sattvakarmānvayair buddhyā prakṛtyā yaśasā śriyā /
MBh, 7, 35, 3.2 sampradhārya kṣamaṃ buddhyā tatastvaṃ yoddhum arhasi //
MBh, 7, 56, 30.2 iti saṃkalpyatāṃ buddhyā śarīrārdhaṃ mamārjunaḥ //
MBh, 7, 57, 4.2 na cāsane svayaṃ buddhiṃ bībhatsur vyadadhāt tadā //
MBh, 7, 57, 43.2 avandata tadā kṛṣṇo vāṅmanobuddhikarmabhiḥ //
MBh, 7, 62, 7.1 tat te buddhivyabhīcāram upalapsyanti pāṇḍavāḥ /
MBh, 7, 66, 28.2 vāsudevo mahābuddhiḥ kāryavattām acintayat //
MBh, 7, 69, 5.1 atra buddhyā samīkṣasva kiṃ nu kāryam anantaram /
MBh, 7, 69, 9.1 sthirā buddhir narendrāṇām āsīd brahmavidāṃ vara /
MBh, 7, 85, 83.1 na ca me vartate buddhir adya yuddhe kathaṃcana /
MBh, 7, 86, 38.1 etad vicārya bahuśo buddhyā buddhimatāṃ vara /
MBh, 7, 86, 38.2 dṛṣṭvā śreyaḥ paraṃ buddhyā tato rājan praśādhi mām //
MBh, 7, 86, 41.2 vicāryaitad dvayaṃ buddhyā gamanaṃ tatra rocaye //
MBh, 7, 98, 14.1 yadi tāvat kṛtā buddhiḥ palāyanaparāyaṇā /
MBh, 7, 105, 14.2 samprāptaṃ tad idaṃ dyūtaṃ yat tacchakunibuddhijam //
MBh, 7, 118, 45.2 manyadhvaṃ mṛtam ityevam etad vo buddhilāghavam /
MBh, 7, 123, 8.2 adharmabuddhe śṛṇu me yat tvā vakṣyāmi sāṃpratam //
MBh, 7, 123, 16.2 ye cānye 'pyupayāsyanti buddhimohena māṃ nṛpāḥ /
MBh, 7, 127, 21.2 duṣkṛtaṃ tava vā vīra buddhyā hīnaṃ kurūdvaha //
MBh, 7, 157, 5.1 nūnaṃ buddhivihīnaścāpyasahāyaśca me sutaḥ /
MBh, 7, 157, 12.1 ghaṭotkacaṃ mahāvīryaṃ mahābuddhir janārdanaḥ /
MBh, 7, 157, 18.2 etam arthaṃ mahābuddhe yat tvayā nāvabodhitaḥ //
MBh, 7, 157, 27.1 sā tu buddhiḥ kṛtāpyevaṃ jāgrati tridaśeśvare /
MBh, 7, 158, 6.2 anyeṣāṃ caiva yodhānāṃ sā buddhir naśyate punaḥ //
MBh, 7, 158, 8.2 daivopahatabuddhitvānna tāṃ karṇo vimuktavān //
MBh, 7, 158, 10.2 daivenaiva hatā yūyaṃ svabuddhyā keśavasya ca /
MBh, 7, 159, 32.1 tvayi vedāstathāstrāṇi tvayi buddhiparākramau /
MBh, 7, 164, 95.1 sthirā buddhir hi droṇasya na pārtho vakṣyate 'nṛtam /
MBh, 7, 165, 40.1 dvau sūryāviti no buddhir āsīt tasmiṃstathā gate /
MBh, 7, 167, 47.2 kṛto hyanāryair asmābhī rājyārthe laghubuddhibhiḥ //
MBh, 7, 168, 8.2 ānṛśaṃsye ca te diṣṭyā buddhiḥ satatam acyuta //
MBh, 7, 172, 62.3 dṛṣṭvā cainaṃ vāṅmanobuddhidehaiḥ saṃhṛṣṭātmā mumude devadevam //
MBh, 8, 3, 10.1 garhayitvātmano buddhiṃ śakuneḥ saubalasya ca /
MBh, 8, 5, 7.1 saṃcintya nipuṇaṃ buddhyā dhṛtarāṣṭro janeśvaraḥ /
MBh, 8, 5, 90.1 aneyaś cābhimānena bālabuddhir amarṣaṇaḥ /
MBh, 8, 24, 67.1 tathaiva buddhyā vihitaṃ viśvakarmakṛtaṃ śubham /
MBh, 8, 28, 16.1 pratāryamāṇas tu sa tair alpabuddhibhir aṇḍajaḥ /
MBh, 8, 35, 22.2 āsīd buddhiḥ kathaṃ nūnam etad adya bhaviṣyati //
MBh, 8, 46, 38.1 nāhaṃ pādau dhāvayiṣye kadācid yāvat sthitaḥ pārtha ity alpabuddhiḥ /
MBh, 8, 46, 39.1 yo 'sau kṛṣṇām abravīd duṣṭabuddhiḥ karṇaḥ sabhāyāṃ kuruvīramadhye /
MBh, 8, 46, 40.2 ihopayāteti sa pāpabuddhiḥ kaccicchete śarasaṃbhinnagātraḥ //
MBh, 8, 46, 42.1 kaccit tvayā tasya sumandabuddher gāṇḍīvamuktair viśikhair jvaladbhiḥ /
MBh, 8, 48, 6.1 yat tat pṛthāṃ vāg uvācāntarikṣe saptāhajāte tvayi mandabuddhau /
MBh, 8, 49, 63.3 yathā jīvet pāṇḍavo 'haṃ ca kṛṣṇa tathā buddhiṃ dātum adyārhasi tvam //
MBh, 8, 49, 103.1 pāpasya pāpavyasanānvitasya vimūḍhabuddher alasasya bhīroḥ /
MBh, 8, 49, 116.1 tvadbuddhiplavam āsādya duḥkhaśokārṇavād vayam /
MBh, 8, 50, 62.2 ṛte tvām iti me buddhis tvam adya jahi sūtajam //
MBh, 8, 51, 62.1 sthirā buddhir narendrasya dhārtarāṣṭrasya mānada /
MBh, 8, 52, 9.1 adya rājā dhṛtarāṣṭraḥ svāṃ buddhim avamaṃsyate /
MBh, 8, 57, 7.1 tatra me buddhir utpannā vāhayātra mahāratham /
MBh, 9, 5, 10.2 ādityasya tviṣā tulyaṃ buddhyā cośanasā samam //
MBh, 9, 15, 15.1 jayo vāstu vadho veti kṛtabuddhir mahārathaḥ /
MBh, 9, 18, 5.2 āsīd buddhir hate śalye tava yodhasya kasyacit //
MBh, 9, 18, 55.1 nātidūrāpayātaṃ tu kṛtabuddhiṃ palāyane /
MBh, 9, 20, 19.2 āropya ca mahāvīryo mahābuddhir mahābalaḥ //
MBh, 9, 23, 20.2 taccāpi nāsau kṛtavān vītabuddhiḥ suyodhanaḥ //
MBh, 9, 30, 28.1 nedānīṃ jīvite buddhiḥ kāryā dharmacikīrṣayā /
MBh, 9, 31, 22.3 diṣṭyā te vartate buddhir yuddhāyaiva mahābhuja //
MBh, 9, 32, 33.2 smariṣyatyaśubhaṃ karma yat tacchakunibuddhijam //
MBh, 9, 32, 38.2 dyūte yad vijito rājā śakuner buddhiniścayāt //
MBh, 9, 35, 30.1 buddhyā hyagaṇayat prājño mṛtyor bhīto hyasomapaḥ /
MBh, 9, 39, 25.2 na cāsya niyamād buddhir apayāti mahātmanaḥ //
MBh, 9, 41, 10.3 tasya buddhir iyaṃ hyāsīd dharmanityasya bhārata //
MBh, 9, 49, 51.1 tato buddhyā vyagaṇayad devalo dharmayuktayā /
MBh, 9, 49, 54.1 saṃnyāsakṛtabuddhiṃ taṃ tato dṛṣṭvā mahātapāḥ /
MBh, 9, 49, 55.1 saṃnyāsakṛtabuddhiṃ taṃ bhūtāni pitṛbhiḥ saha /
MBh, 9, 49, 59.1 tato bhūyo vyagaṇayat svabuddhyā munisattamaḥ /
MBh, 9, 51, 10.2 cakāra gamane buddhiṃ paralokāya vai tadā //
MBh, 9, 55, 25.2 smariṣyatyaśubhaṃ karma yat tacchakunibuddhijam //
MBh, 9, 62, 11.1 tasya cintayamānasya buddhiḥ samabhavat tadā /
MBh, 9, 62, 54.2 putraśokābhisaṃtaptaṃ buddhivyākulitendriyam //
MBh, 9, 62, 59.3 pāṇḍavānāṃ vināśāya mā te buddhiḥ kadācana //
MBh, 9, 62, 68.3 pāṇḍavānāṃ vadhe rātrau buddhistena pradarśitā //
MBh, 10, 2, 26.1 hitabuddhīn anādṛtya saṃmantryāsādhubhiḥ saha /
MBh, 10, 2, 29.2 buddhiścintayataḥ kiṃcit svaṃ śreyo nāvabudhyate //
MBh, 10, 3, 3.1 puruṣe puruṣe buddhiḥ sā sā bhavati śobhanā /
MBh, 10, 3, 5.2 parabuddhiṃ ca nindanti svāṃ praśaṃsanti cāsakṛt //
MBh, 10, 3, 7.1 tasyaiva tu manuṣyasya sā sā buddhistadā tadā /
MBh, 10, 3, 8.2 cittavaikalyam āsādya sā sā buddhiḥ prajāyate //
MBh, 10, 3, 10.1 evaṃ kāryasya yogārthaṃ buddhiṃ kurvanti mānavāḥ /
MBh, 10, 3, 11.1 anyayā yauvane martyo buddhyā bhavati mohitaḥ /
MBh, 10, 3, 12.2 avāpya puruṣo bhoja kurute buddhivaikṛtam //
MBh, 10, 3, 13.1 ekasminn eva puruṣe sā sā buddhistadā tadā /
MBh, 10, 4, 31.3 iti me niścitā buddhir eṣā sādhumatā ca me //
MBh, 10, 7, 60.2 kṣāntyā bhaktyā ca dhṛtyā ca buddhyā ca vacasā tathā //
MBh, 10, 15, 32.2 evaṃ kuru na cānyā te buddhiḥ kāryā kadācana /
MBh, 11, 1, 36.2 jahīhi manyuṃ buddhyā vai dhārayātmānam ātmanā //
MBh, 11, 1, 37.2 viduro bhūya evāha buddhipūrvaṃ paraṃtapa //
MBh, 11, 5, 1.2 yad idaṃ dharmagahanaṃ buddhyā samanugamyate /
MBh, 11, 5, 1.3 etad vistaraśaḥ sarvaṃ buddhimārgaṃ praśaṃsa me //
MBh, 11, 7, 13.2 indriyāṇi hayān āhuḥ karma buddhiśca raśmayaḥ //
MBh, 11, 7, 15.1 yastān yamayate buddhyā sa yantā na nivartate /
MBh, 11, 8, 39.1 bhavān karmaparo yatra buddhiśreṣṭhaśca bhārata /
MBh, 11, 11, 16.1 prāg eva tu mahābuddhir buddhvā tasyeṅgitaṃ hariḥ /
MBh, 11, 23, 24.2 sa gataḥ kurubhiḥ sārdhaṃ mahābuddhiḥ parābhavam //
MBh, 11, 26, 25.1 viduraṃ ca mahābuddhiṃ yuyutsuṃ caiva kauravam /
MBh, 12, 2, 6.2 buddhiṃ ca tava rājendra yamayor vinayaṃ tathā //
MBh, 12, 7, 28.2 asmatpradveṣasaṃyuktaḥ pāpabuddhiḥ sadaiva hi //
MBh, 12, 8, 4.2 hatāmitraḥ kathaṃ sarvaṃ tyajethā buddhilāghavāt //
MBh, 12, 10, 4.1 yadīmāṃ bhavato buddhiṃ vidyāma vayam īdṛśīm /
MBh, 12, 16, 24.1 etāṃ buddhiṃ viniścitya bhūtānām āgatiṃ gatim /
MBh, 12, 17, 9.2 na ca tuṣyanti rājānaḥ paśya buddhyantaraṃ yathā //
MBh, 12, 17, 19.2 jagatīsthān ivādristho mandabuddhīn avekṣate //
MBh, 12, 17, 20.2 ajñātānāṃ ca vijñānāt saṃbodhād buddhir ucyate //
MBh, 12, 17, 23.2 nābuddhayo nātapasaḥ sarvaṃ buddhau pratiṣṭhitam //
MBh, 12, 19, 7.2 dhanaṃjaya na me buddhim abhiśaṅkitum arhasi //
MBh, 12, 19, 26.1 tapasā mahad āpnoti buddhyā vai vindate mahat /
MBh, 12, 25, 11.2 śāstrajāṃ buddhim āsthāya nainasā sa hi yujyate //
MBh, 12, 25, 15.1 tarasā buddhipūrvaṃ vā nigrāhyā eva śatravaḥ /
MBh, 12, 25, 28.1 rāṣṭraṃ rakṣan buddhipūrvaṃ nayena saṃtyaktātmā yajñaśīlo mahātmā /
MBh, 12, 26, 6.1 na buddhiśāstrādhyayanena śakyaṃ prāptuṃ viśeṣair manujair akāle /
MBh, 12, 26, 28.1 ye ca mūḍhatamā loke ye ca buddheḥ paraṃ gatāḥ /
MBh, 12, 26, 33.1 rakṣan rāṣṭraṃ buddhipūrvaṃ nayena saṃtyaktātmā yajñaśīlo mahātmā /
MBh, 12, 28, 11.1 teṣāṃ paramaduḥkhānāṃ buddhyā bheṣajam ādiśet /
MBh, 12, 28, 57.3 aśmānam āmantrya viśuddhabuddhir yayau gṛhaṃ svaṃ prati śāntaśokaḥ //
MBh, 12, 34, 1.3 samīkṣya nipuṇaṃ buddhyā ṛṣiḥ provāca pāṇḍavam //
MBh, 12, 38, 11.2 pratipede mahābuddhir vasiṣṭhācca yatavratāt //
MBh, 12, 41, 9.2 viduraṃ buddhisampannaṃ prītimān vai samādiśat //
MBh, 12, 43, 2.2 buddhyā ca yaduśārdūla tathā vikramaṇena ca //
MBh, 12, 45, 18.1 tava hyāśritya tāṃ devīṃ buddhiṃ buddhimatāṃ vara /
MBh, 12, 46, 4.1 indriyāṇi manaścaiva buddhau saṃveśitāni te /
MBh, 12, 46, 5.1 neṅganti tava romāṇi sthirā buddhistathā manaḥ /
MBh, 12, 46, 28.1 yatastvanugrahakṛtā buddhiste mayi mādhava /
MBh, 12, 50, 13.2 kaccid avyākulā caiva buddhiste vadatāṃ vara //
MBh, 12, 50, 36.2 bhavadvidhā hyuttamabuddhivistarā vimuhyamānasya janasya śāntaye //
MBh, 12, 52, 4.2 tvattastanniḥsṛtaṃ deva lokā buddhimayā hi te //
MBh, 12, 52, 6.2 gātrāṇi cāvasīdanti na ca buddhiḥ prasīdati //
MBh, 12, 52, 17.2 na ca te kvacid āsaktir buddheḥ prādurbhaviṣyati //
MBh, 12, 52, 19.2 cintayiṣyasi tatrāgryā buddhistava bhaviṣyati //
MBh, 12, 54, 15.3 vispaṣṭalakṣaṇā buddhiḥ kacciccopasthitā tava //
MBh, 12, 54, 22.2 tava prasādāddhi śubhā mano me buddhir āviśat //
MBh, 12, 54, 27.2 tato me vipulā buddhistvayi bhīṣma samāhitā //
MBh, 12, 56, 9.2 bhavantaṃ hi paraṃ buddhau vāsudevo 'bhimanyate //
MBh, 12, 57, 16.2 ṣāḍguṇyaguṇadoṣāṃśca nityaṃ buddhyāvalokayet //
MBh, 12, 59, 8.2 viśiṣṭabuddhīñ śūrāṃśca katham eko 'dhitiṣṭhati //
MBh, 12, 59, 29.1 tato 'dhyāyasahasrāṇāṃ śataṃ cakre svabuddhijam /
MBh, 12, 59, 76.2 navanītaṃ sarasvatyā buddhir eṣā prabhāvitā //
MBh, 12, 59, 90.2 saṃcikṣepeśvaro buddhyā bārhaspatyaṃ tad ucyate //
MBh, 12, 59, 95.2 nyāsāyaivābhavad buddhiḥ praṇītā tasya pāṇḍava //
MBh, 12, 59, 107.1 susūkṣmā me samutpannā buddhir dharmārthadarśinī /
MBh, 12, 59, 136.2 buddhyā bhavati saṃyukto māhātmyaṃ cādhigacchati //
MBh, 12, 64, 17.2 buddhyā bhaktyā cottamaśraddhayā ca tataste 'haṃ dadmi varaṃ yatheṣṭam //
MBh, 12, 65, 31.1 pravṛttasya hi dharmasya buddhyā yaḥ smarate gatim /
MBh, 12, 72, 6.1 ārjavena ca sampanno dhṛtyā buddhyā ca bhārata /
MBh, 12, 72, 8.2 alubdhān buddhisampannān sarvakarmasu yojayet //
MBh, 12, 73, 15.2 yo rājānaṃ nayed buddhyā sarvataḥ paripūrṇayā //
MBh, 12, 76, 14.1 na hi kāmātmanā rājñā satataṃ śaṭhabuddhinā /
MBh, 12, 76, 18.2 vedāhaṃ tava yā buddhir ānṛśaṃsyaguṇaiva sā /
MBh, 12, 80, 10.3 kaścinmahad avāpnoti mā te bhūd buddhir īdṛśī //
MBh, 12, 82, 4.2 kṛtsnāṃ ca buddhiṃ samprekṣya saṃpṛcche tridivaṃgama //
MBh, 12, 82, 26.1 nānyatra buddhikṣāntibhyāṃ nānyatrendriyanigrahāt /
MBh, 12, 82, 30.1 upāsate hi tvadbuddhim ṛṣayaścāpi mādhava /
MBh, 12, 83, 32.2 dadātyasmadvidho 'mātyo buddhisāhāyyam āpadi //
MBh, 12, 84, 19.1 yeṣāṃ vainayikī buddhiḥ prakṛtā caiva śobhanā /
MBh, 12, 88, 18.1 vatsaupamyena dogdhavyaṃ rāṣṭram akṣīṇabuddhinā /
MBh, 12, 92, 42.1 apramādena śikṣethāḥ kṣamāṃ buddhiṃ dhṛtiṃ matim /
MBh, 12, 92, 46.2 sarvā buddhīḥ parīkṣethāstāpasāśramiṇām api //
MBh, 12, 93, 7.2 ṛtāṃ ca kurute buddhiṃ sa dharmeṇa virocate //
MBh, 12, 93, 12.2 buddhito mitrataścāpi satataṃ vasudhādhipaḥ //
MBh, 12, 93, 16.1 atha pāpaṃ kṛtaṃ buddhyā na ca paśyatyabuddhimān /
MBh, 12, 94, 30.1 agrāmyacaritāṃ buddhim atyantaṃ yo na budhyate /
MBh, 12, 100, 6.1 tān dṛṣṭvārīn vijayato bhūtvā saṃtyāgabuddhayaḥ /
MBh, 12, 105, 12.1 purastād eva te buddhir iyaṃ kāryā vijānataḥ /
MBh, 12, 105, 18.2 buddhyā caivānubudhyasva dhruvaṃ hi na bhaviṣyasi //
MBh, 12, 105, 23.2 buddhipauruṣasampannāstvayā tulyādhikā janāḥ //
MBh, 12, 105, 24.2 kiṃ nu tvaṃ tair na vai śreyāṃstulyo vā buddhipauruṣaiḥ //
MBh, 12, 105, 37.1 tāṃ buddhim upajijñāsustvam evainān parityaja /
MBh, 12, 105, 46.2 paśya buddhyā manuṣyāṇāṃ rājann āpadam ātmanaḥ /
MBh, 12, 107, 4.3 prakṛtyā hyupapanno 'si buddhyā cādbhutadarśana //
MBh, 12, 107, 12.1 amātyaḥ śūra eva syād buddhisampanna eva ca /
MBh, 12, 107, 24.1 nāvamanye ca te buddhiṃ nāvamanye ca pauruṣam /
MBh, 12, 108, 30.2 na tu śauryeṇa buddhyā vā rūpadravyeṇa vā punaḥ //
MBh, 12, 112, 8.2 cālayanti sma tāṃ buddhiṃ vacanaiḥ praśrayottaraiḥ //
MBh, 12, 112, 41.1 mitrabuddhyā ca gomāyuṃ sāntvayitvā praveśya ca /
MBh, 12, 112, 41.2 doṣeṣu samatāṃ netum aicchann aśubhabuddhayaḥ //
MBh, 12, 112, 43.2 dhanena mahatā caiva buddhir asya vilobhyate //
MBh, 12, 112, 84.2 śubhāśubhe mahattvaṃ ca prakartuṃ buddhilāghavāt //
MBh, 12, 113, 17.2 vartasva buddhimūlaṃ hi vijayaṃ manur abravīt //
MBh, 12, 113, 18.1 buddhiśreṣṭhāni karmāṇi bāhumadhyāni bhārata /
MBh, 12, 115, 18.2 uccasya nīcena hi saṃprayogaṃ vigarhayanti sthirabuddhayo ye //
MBh, 12, 116, 8.2 bṛhaspatisamo buddhyā bhavāñ śaṃsitum arhati //
MBh, 12, 118, 5.2 na pāpe kurute buddhiṃ nindyamāno 'pyanāgasi //
MBh, 12, 119, 20.1 eṣā te naiṣṭhikī buddhiḥ prajñā cābhihitā mayā /
MBh, 12, 120, 17.2 ātmasaṃyamanaṃ buddhyā parabuddhyāvatāraṇam /
MBh, 12, 120, 17.2 ātmasaṃyamanaṃ buddhyā parabuddhyāvatāraṇam /
MBh, 12, 120, 17.3 buddhyā cātmaguṇaprāptir etacchāstranidarśanam //
MBh, 12, 120, 18.2 ātmanaḥ parimarśena buddhiṃ buddhyā vicārayet /
MBh, 12, 120, 18.2 ātmanaḥ parimarśena buddhiṃ buddhyā vicārayet /
MBh, 12, 120, 19.1 nigūḍhabuddhir dhīraḥ syād vaktavye vakṣyate tathā /
MBh, 12, 120, 19.2 saṃnikṛṣṭāṃ kathāṃ prājño yadi buddhyā bṛhaspatiḥ /
MBh, 12, 120, 30.2 cārāṃśca nacarān vidyāt tathā buddhyā na saṃjvaret //
MBh, 12, 120, 34.2 buddhyāvabudhyed ātmānaṃ na cābuddhiṣu viśvaset //
MBh, 12, 120, 35.1 dhṛtir dākṣyaṃ saṃyamo buddhir agryā dhairyaṃ śauryaṃ deśakālo 'pramādaḥ /
MBh, 12, 120, 40.1 buddhir dīptā balavantaṃ hinasti balaṃ buddhyā vardhate pālyamānam /
MBh, 12, 120, 40.1 buddhir dīptā balavantaṃ hinasti balaṃ buddhyā vardhate pālyamānam /
MBh, 12, 120, 40.2 śatrur buddhyā sīdate vardhamāno buddheḥ paścāt karma yat tat praśastam //
MBh, 12, 120, 40.2 śatrur buddhyā sīdate vardhamāno buddheḥ paścāt karma yat tat praśastam //
MBh, 12, 120, 49.1 vidhipravṛttānnaradevadharmān uktān samāsena nibodha buddhyā /
MBh, 12, 121, 32.1 tejaḥ karmaṇi pāṇḍityaṃ vākśaktistattvabuddhitā /
MBh, 12, 123, 8.1 śreṣṭhabuddhistrivargasya yad ayaṃ prāpnuyāt kṣaṇāt /
MBh, 12, 123, 8.2 buddhyā budhyed ihārthe na tad ahnā tu nikṛṣṭayā //
MBh, 12, 126, 21.2 bāliśāṃ buddhim āsthāya mandabhāgyatayātmanaḥ //
MBh, 12, 128, 6.1 dharmo hyaṇīyān vacanād buddheśca bharatarṣabha /
MBh, 12, 128, 7.1 karmaṇā buddhipūrveṇa bhavatyāḍhyo na vā punaḥ /
MBh, 12, 128, 14.1 prākkośaḥ procyate dharmo buddhir dharmād garīyasī /
MBh, 12, 128, 38.3 evaṃ buddhyā saṃprapaśyen medhāvī kāryaniścayam //
MBh, 12, 128, 48.2 buddhyā dākṣyeṇa cāpyanye cinvanti dhanasaṃcayān //
MBh, 12, 135, 16.1 dīrghasūtrastu mandātmā hīnabuddhir acetanaḥ /
MBh, 12, 136, 1.2 sarvatra buddhiḥ kathitā śreṣṭhā te bharatarṣabha /
MBh, 12, 136, 2.1 tad icchāmi parāṃ buddhiṃ śrotuṃ bharatasattama /
MBh, 12, 136, 39.1 na hi buddhyānvitāḥ prājñā nītiśāstraviśāradāḥ /
MBh, 12, 136, 52.1 idaṃ hi nakulolūkaṃ pāpabuddhyabhitaḥ sthitam /
MBh, 12, 136, 100.1 tam evaṃvādinaṃ prājñaḥ śāstravid buddhisaṃmataḥ /
MBh, 12, 136, 127.1 buddhyā tvam uśanāḥ sākṣād bale tvadhikṛtā vayam /
MBh, 12, 136, 175.2 teṣāṃ na cālyate buddhir ātmārthaṃ kṛtaniścayā //
MBh, 12, 136, 191.1 tataḥ śāstrārthatattvajño buddhisāmarthyam ātmanaḥ /
MBh, 12, 136, 192.1 evaṃ prajñāvatā buddhyā durbalena mahābalāḥ /
MBh, 12, 136, 196.1 tatra prājño 'bhisaṃdhatte samyag buddhibalāśrayāt /
MBh, 12, 136, 200.2 bhayād utpadyate buddhir apramattābhiyogajā //
MBh, 12, 136, 211.1 dvayor imaṃ bhārata saṃdhivigrahaṃ subhāṣitaṃ buddhiviśeṣakāritam /
MBh, 12, 137, 86.2 ityevam avasīdanti narā buddhiviparyaye //
MBh, 12, 137, 97.2 sa sarvalokād upalabhya pāpam adharmabuddhir nirayaṃ prayāti //
MBh, 12, 138, 16.1 yasya buddhiṃ paribhavet tam atītena sāntvayet /
MBh, 12, 139, 40.1 etāṃ buddhiṃ samāsthāya viśvāmitro mahāmuniḥ /
MBh, 12, 139, 49.2 tadā buddhiḥ kṛtā pāpe hariṣyāmi śvajāghanīm //
MBh, 12, 139, 62.2 vyavasye buddhipūrvaṃ vai tad bhavān anumanyatām //
MBh, 12, 139, 76.1 buddhyātmake vyastam astīti tuṣṭo mohād ekatvaṃ yathā carma cakṣuḥ /
MBh, 12, 139, 88.3 viśvāmitro jahāraiva kṛtabuddhiḥ śvajāghanīm //
MBh, 12, 139, 93.1 etāṃ buddhiṃ samāsthāya jīvitavyaṃ sadā bhavet /
MBh, 12, 139, 94.2 buddhim āsthāya loke 'smin vartitavyaṃ yatātmanā //
MBh, 12, 140, 5.1 buddhisaṃjananaṃ rājñāṃ dharmam ācaratāṃ sadā /
MBh, 12, 140, 6.1 buddhiśreṣṭhā hi rājāno jayanti vijayaiṣiṇaḥ /
MBh, 12, 140, 6.2 dharmaḥ pratividhātavyo buddhyā rājñā tatastataḥ //
MBh, 12, 140, 8.2 buddhidvaidhaṃ veditavyaṃ purastād eva bhārata //
MBh, 12, 140, 16.2 na dharmavacanaṃ vācā na buddhyā ceti naḥ śrutam //
MBh, 12, 140, 20.2 āgatāgamayā buddhyā vacanena praśasyate //
MBh, 12, 141, 25.3 kṛtabuddhir vane tasmin vastuṃ tāṃ rajanīṃ tadā //
MBh, 12, 142, 40.2 niścitā khalu me buddhir atithipratipūjane //
MBh, 12, 145, 2.2 iti buddhyā viniścitya gamanāyopacakrame //
MBh, 12, 148, 30.2 kṛtvā pāpaṃ pūrvam abuddhipūrvaṃ puṇyāni yaḥ kurute buddhipūrvam /
MBh, 12, 149, 59.1 prajñāvijñānayuktena buddhisaṃjñāpradāyinā /
MBh, 12, 149, 88.2 tyaktvā gamiṣyatha kvādya samutsṛjyālpabuddhivat //
MBh, 12, 149, 116.3 eṣā buddhiḥ samastānāṃ cāturvarṇye nidarśitā //
MBh, 12, 150, 31.2 na pūjayasi pūjyaṃ taṃ kim anyad buddhilāghavāt //
MBh, 12, 151, 16.1 kiṃ tu buddhyā samo nāsti mama kaścid vanaspatiḥ /
MBh, 12, 151, 16.2 tad ahaṃ buddhim āsthāya bhayaṃ mokṣye samīraṇāt //
MBh, 12, 151, 17.1 yadi tāṃ buddhim āsthāya careyuḥ parṇino vane /
MBh, 12, 151, 29.1 vairaṃ na kurvīta naro durbuddhir buddhijīvinā /
MBh, 12, 151, 29.2 buddhir buddhimato yāti tūleṣviva hutāśanaḥ //
MBh, 12, 151, 30.1 na hi buddhyā samaṃ kiṃcid vidyate puruṣe nṛpa /
MBh, 12, 152, 19.2 tata eva hi kauravya dṛśyante lubdhabuddhiṣu /
MBh, 12, 157, 9.1 viruddhāni hi śāstrāṇi paśyantīhālpabuddhayaḥ /
MBh, 12, 161, 37.1 buddhir mamaiṣā pariṣatsthitasya mā bhūd vicārastava dharmaputra /
MBh, 12, 162, 23.1 loṣṭakāñcanatulyārthāḥ suhṛtsvaśaṭhabuddhayaḥ /
MBh, 12, 165, 6.3 kathaṃ vā sukṛtaṃ me syād iti buddhyānvacintayat //
MBh, 12, 167, 11.2 yadi te 'nugrahakṛtā mayi buddhiḥ puraṃdara /
MBh, 12, 168, 6.3 yayā buddhyā nudecchokaṃ tanme brūhi pitāmaha //
MBh, 12, 168, 12.2 kā buddhiḥ kiṃ tapo vipra kaḥ samādhistapodhana /
MBh, 12, 168, 14.1 yathā mama tathānyeṣām iti buddhyā na me vyathā /
MBh, 12, 168, 14.2 etāṃ buddhim ahaṃ prāpya na prahṛṣye na ca vyathe //
MBh, 12, 168, 21.1 na buddhir dhanalābhāya na jāḍyam asamṛddhaye /
MBh, 12, 168, 24.1 ye ca mūḍhatamā loke ye ca buddheḥ paraṃ gatāḥ /
MBh, 12, 168, 26.1 ye tu buddhisukhaṃ prāptā dvaṃdvātītā vimatsarāḥ /
MBh, 12, 168, 27.1 atha ye buddhim aprāptā vyatikrāntāśca mūḍhatām /
MBh, 12, 168, 33.1 etāṃ buddhiṃ samāsthāya guptacittaścared budhaḥ /
MBh, 12, 168, 39.1 tad evaṃ buddhim āsthāya sukhaṃ jīved guṇānvitaḥ /
MBh, 12, 168, 47.2 atha kṛcchragatā śāntāṃ buddhim āsthāpayat tadā //
MBh, 12, 170, 21.1 teṣāṃ paramaduḥkhānāṃ buddhyā bhaiṣajyam ācaret /
MBh, 12, 171, 31.2 yoge buddhiṃ śrute sattvaṃ mano brahmaṇi dhārayan //
MBh, 12, 171, 53.1 etāṃ buddhiṃ samāsthāya maṅkir nirvedam āgataḥ /
MBh, 12, 171, 59.2 kāṃ buddhiṃ samanudhyāya śāntaścarasi nirvṛtaḥ //
MBh, 12, 172, 28.2 nipuṇam anuniśāmya tattvabuddhyā vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 172, 31.1 apagatabhayarāgamohadarpo dhṛtimatibuddhisamanvitaḥ praśāntaḥ /
MBh, 12, 172, 33.1 abhigatam asukhārtham īhanārthair upagatabuddhir avekṣya cātmasaṃsthaḥ /
MBh, 12, 178, 4.2 mano buddhir ahaṃkāro bhūtāni viṣayāśca saḥ //
MBh, 12, 180, 27.2 dṛśyate tvagryayā buddhyā sūkṣmayā tattvadarśibhiḥ //
MBh, 12, 182, 13.1 parigrahān parityajya bhaved buddhyā jitendriyaḥ /
MBh, 12, 185, 4.1 mokṣāśramaṃ yaḥ kurute yathoktaṃ śuciḥ susaṃkalpitabuddhiyuktaḥ /
MBh, 12, 187, 11.2 saptamī buddhir ityāhuḥ kṣetrajñaḥ punar aṣṭamaḥ //
MBh, 12, 187, 12.2 buddhir adhyavasāyāya kṣetrajñaḥ sākṣivat sthitaḥ //
MBh, 12, 187, 15.1 etāṃ buddhvā naro buddhyā bhūtānām āgatiṃ gatim /
MBh, 12, 187, 16.1 guṇānnenīyate buddhir buddhir evendriyāṇyapi /
MBh, 12, 187, 16.1 guṇānnenīyate buddhir buddhir evendriyāṇyapi /
MBh, 12, 187, 16.2 manaḥṣaṣṭhāni sarvāṇi buddhyabhāve kuto guṇāḥ //
MBh, 12, 187, 19.1 tvacā spṛśati ca sparśān buddhir vikriyate 'sakṛt /
MBh, 12, 187, 20.1 adhiṣṭhānāni buddher hi pṛthag arthāni pañcadhā /
MBh, 12, 187, 21.1 puruṣādhiṣṭhitā buddhistriṣu bhāveṣu vartate /
MBh, 12, 187, 24.1 atibhāvagatā buddhir bhāve manasi vartate /
MBh, 12, 187, 26.2 iti buddhigatiḥ sarvā vyākhyātā tava bhārata //
MBh, 12, 187, 41.1 indriyaistu pradīpārthaṃ kurute buddhisaptamaiḥ /
MBh, 12, 187, 47.1 evaṃsvabhāvam evaitat svabuddhyā viharennaraḥ /
MBh, 12, 187, 51.1 itīmaṃ hṛdayagranthiṃ buddhibhedamayaṃ dṛḍham /
MBh, 12, 187, 54.2 avekṣya ca śanair buddhyā labhate śaṃ paraṃ tataḥ //
MBh, 12, 189, 21.1 ātmabuddhiṃ samāsthāya śāntībhūto nirāmayaḥ /
MBh, 12, 195, 13.2 tadvat subuddhiḥ samam indriyatvād budhaḥ paraṃ paśyati svaṃ svabhāvam //
MBh, 12, 195, 14.2 śrotrādiyuktaḥ sumanāḥ subuddhir liṅgāt tathā gacchati liṅgam anyat //
MBh, 12, 195, 21.2 sarvāṇi caitāni mano'nugāni buddhiṃ mano 'nveti manaḥ svabhāvam //
MBh, 12, 195, 23.2 svarūpam ālocayate ca rūpaṃ paraṃ tathā buddhipathaṃ paraiti //
MBh, 12, 196, 1.3 teṣvindriyeṣūpahateṣu paścāt sa buddhirūpaḥ paramaḥ svabhāvaḥ //
MBh, 12, 196, 10.1 tathā buddhipradīpena dūrasthaṃ suvipaścitaḥ /
MBh, 12, 196, 14.2 tathaiveha parā buddhiḥ paraṃ buddhyā na paśyati //
MBh, 12, 196, 14.2 tathaiveha parā buddhiḥ paraṃ buddhyā na paśyati //
MBh, 12, 197, 10.1 indriyebhyo manaḥ pūrvaṃ buddhiḥ paratarā tataḥ /
MBh, 12, 197, 10.2 buddheḥ parataraṃ jñānaṃ jñānāt parataraṃ param //
MBh, 12, 197, 11.1 avyaktāt prasṛtaṃ jñānaṃ tato buddhistato manaḥ /
MBh, 12, 197, 17.1 buddhiḥ karmaguṇair hīnā yadā manasi vartate /
MBh, 12, 197, 20.1 indriyair manasaḥ siddhir na buddhiṃ budhyate manaḥ /
MBh, 12, 197, 20.2 na buddhir budhyate 'vyaktaṃ sūkṣmastvetāni paśyati //
MBh, 12, 198, 1.3 prajñākaraṇasaṃyuktaṃ tato buddhiḥ pravartate //
MBh, 12, 198, 2.1 yadā karmaguṇopetā buddhir manasi vartate /
MBh, 12, 198, 3.1 seyaṃ guṇavatī buddhir guṇeṣvevābhivartate /
MBh, 12, 198, 5.1 manastvapahṛtaṃ buddhim indriyārthanidarśanam /
MBh, 12, 198, 7.2 tathendriyāṇyupādāya buddhir manasi vartate //
MBh, 12, 198, 8.1 yadā manasi sā buddhir vartate 'ntaracāriṇī /
MBh, 12, 198, 13.2 guṇaprasāriṇī buddhir hutāśana ivendhane //
MBh, 12, 198, 16.1 puruṣaḥ prakṛtir buddhir viśeṣāścendriyāṇi ca /
MBh, 12, 199, 5.2 tathā karmānugā buddhir antarātmānudarśinī //
MBh, 12, 199, 9.2 abudhāstaṃ na paśyanti hyātmasthā guṇabuddhayaḥ //
MBh, 12, 199, 11.2 manaso mahatī buddhir buddheḥ kālo mahān smṛtaḥ //
MBh, 12, 199, 11.2 manaso mahatī buddhir buddheḥ kālo mahān smṛtaḥ //
MBh, 12, 199, 25.1 jñānena nirmalīkṛtya buddhiṃ buddhyā tathā manaḥ /
MBh, 12, 199, 25.1 jñānena nirmalīkṛtya buddhiṃ buddhyā tathā manaḥ /
MBh, 12, 199, 26.1 buddhiprahīṇo manasāsamṛddhas tathā nirāśīr guṇatām upaiti /
MBh, 12, 199, 27.1 guṇādāne viprayoge ca teṣāṃ manaḥ sadā buddhiparāvarābhyām /
MBh, 12, 200, 15.1 tam ugram ugrakarmāṇam ugrāṃ buddhiṃ samāsthitam /
MBh, 12, 203, 25.1 avyaktakarmajā buddhir ahaṃkāraṃ prasūyate /
MBh, 12, 205, 3.2 iyaṃ sā buddhir anyeyaṃ yayā yāti parāṃ gatim //
MBh, 12, 205, 15.2 kṣāntyā dhṛtyā ca buddhyā ca manasā tapasaiva ca //
MBh, 12, 205, 25.2 ke doṣā manasā tyaktāḥ ke buddhyā śithilīkṛtāḥ /
MBh, 12, 205, 26.1 keṣāṃ balābalaṃ buddhyā hetubhir vimṛśed budhaḥ /
MBh, 12, 206, 12.2 jñānādhiṣṭhānam ajñānaṃ buddhyahaṃkāralakṣaṇam //
MBh, 12, 207, 9.2 buddhyā ca vyavasāyena brahmacaryam akalmaṣam //
MBh, 12, 207, 28.2 paripakvabuddhiḥ kālena ādatte mānasaṃ balam //
MBh, 12, 208, 5.2 tasmācchubhāni karmāṇi kuryād vāgbuddhikarmabhiḥ //
MBh, 12, 208, 8.1 tasmāt samāhitaṃ buddhyā mano bhūteṣu dhārayet /
MBh, 12, 208, 11.2 buddhyā hyanigṛhītena manasā karma tāmasam /
MBh, 12, 208, 17.1 dhṛtimān ātmavān buddhiṃ nigṛhṇīyād asaṃśayam /
MBh, 12, 208, 17.2 mano buddhyā nigṛhṇīyād viṣayānmanasātmanaḥ //
MBh, 12, 210, 23.2 dhṛtyā dehān dhārayanto buddhisaṃkṣiptamānasāḥ /
MBh, 12, 210, 24.1 yathāgamaṃ ca tat sarvaṃ buddhyā tannaiva budhyate /
MBh, 12, 211, 15.2 tataḥ sa kāpileyatvaṃ lebhe buddhiṃ ca naiṣṭhikīm //
MBh, 12, 211, 43.2 kvacinniviśate buddhis tatra jīryati vṛkṣavat //
MBh, 12, 212, 13.2 tam āhuḥ paramaṃ śukraṃ buddhir ityavyayaṃ mahat //
MBh, 12, 212, 22.2 evam ekādaśaitāni buddhyā tvavasṛjenmanaḥ //
MBh, 12, 212, 34.2 cittam ekādaśaṃ viddhi buddhir dvādaśamī bhavet //
MBh, 12, 212, 44.1 imāṃ tu yo veda vimokṣabuddhim ātmānam anvicchati cāpramattaḥ /
MBh, 12, 215, 10.1 atha te lakṣyate buddhiḥ samā bālajanair iha /
MBh, 12, 215, 21.1 pratirūpadharāḥ kecid dṛśyante buddhisattamāḥ /
MBh, 12, 216, 1.2 yayā buddhyā mahīpālo bhraṣṭaśrīr vicarenmahīm /
MBh, 12, 216, 28.1 tvaṃ tu prākṛtayā buddhyā puraṃdara vikatthase /
MBh, 12, 217, 10.2 te kṛcchraṃ prāpya sīdanti buddhir yeṣāṃ praṇaśyati //
MBh, 12, 217, 11.1 buddhilābhe hi puruṣaḥ sarvaṃ nudati kilbiṣam /
MBh, 12, 217, 28.2 samavekṣasva maghavan buddhiṃ vindasva naiṣṭhikīm //
MBh, 12, 217, 30.2 iti mām abhyapadyanta buddhimātsaryamohitāḥ //
MBh, 12, 217, 31.2 evaṃ me niścitā buddhiḥ śāstustiṣṭhāmyahaṃ vaśe //
MBh, 12, 220, 32.2 śaknuvanti prativyoḍhum ṛte buddhibalānnarāḥ //
MBh, 12, 220, 36.1 indra prākṛtayā buddhyā pralapannāvabudhyase /
MBh, 12, 220, 38.2 buddhir vyasanam āsādya bhinnā naur iva sīdati //
MBh, 12, 220, 43.2 tvaṃ tu bāliśayā buddhyā mamedam iti manyase //
MBh, 12, 220, 89.2 kasyeha na vyathed buddhir mṛtyor api jighāṃsataḥ //
MBh, 12, 220, 90.1 sā te na vyathate buddhir acalā tattvadarśinī /
MBh, 12, 220, 101.1 sā te na vyathate buddhir acalā tattvadarśinī /
MBh, 12, 220, 106.1 sarvaloko hyayaṃ manye buddhyā parigatastvayā /
MBh, 12, 223, 8.1 tejasā yaśasā buddhyā nayena vinayena ca /
MBh, 12, 223, 22.2 sthirabuddhir asaktātmā tasmāt sarvatra pūjitaḥ //
MBh, 12, 224, 3.1 yadi te 'nugrahe buddhir asmāsviha satāṃ vara /
MBh, 12, 224, 4.2 bharadvājasya viprarṣestato me buddhir uttamā //
MBh, 12, 228, 4.2 yacched vāṅmanasī buddhyā ya icchejjñānam uttamam /
MBh, 12, 228, 14.2 jyotiṣo yat tad aiśvaryam ahaṃkārasya buddhitaḥ //
MBh, 12, 228, 25.2 ṣaṇṇām ātmani buddhau ca jitāyāṃ prabhavatyatha //
MBh, 12, 228, 38.1 ityeṣā bhāvajā buddhiḥ kathitā te na saṃśayaḥ /
MBh, 12, 232, 2.2 ekatvaṃ buddhimanasor indriyāṇāṃ ca sarvaśaḥ /
MBh, 12, 233, 10.1 ye tu buddhiṃ parāṃ prāptā dharmanaipuṇyadarśinaḥ /
MBh, 12, 234, 1.3 buddhyaiśvaryābhisargārthaṃ yad dhyānaṃ cātmanaḥ śubham //
MBh, 12, 234, 4.2 kṛtvā buddhiṃ viyuktātmā tyakṣyāmyātmānam avyathaḥ //
MBh, 12, 238, 3.2 manasastu parā buddhir buddher ātmā mahān paraḥ //
MBh, 12, 238, 3.2 manasastu parā buddhir buddher ātmā mahān paraḥ //
MBh, 12, 238, 5.2 dṛśyate tvagryayā buddhyā sūkṣmayā tattvadarśibhiḥ //
MBh, 12, 239, 13.1 mano buddhiśca bhāvaśca traya ete ''tmayonijāḥ /
MBh, 12, 239, 14.2 saptamīṃ buddhim evāhuḥ kṣetrajñaṃ punar aṣṭamam //
MBh, 12, 239, 15.2 buddhir adhyavasānāya sākṣī kṣetrajña ucyate //
MBh, 12, 239, 17.2 evam evendriyagrāmaṃ buddhiḥ sṛṣṭvā niyacchati //
MBh, 12, 239, 18.2 etasminn eva kṛtye vai vartate buddhir uttamā //
MBh, 12, 239, 19.1 guṇān nenīyate buddhir buddhir evendriyāṇyapi /
MBh, 12, 239, 19.1 guṇān nenīyate buddhir buddhir evendriyāṇyapi /
MBh, 12, 239, 19.2 manaḥṣaṣṭhāni sarvāṇi buddhyabhāve kuto guṇāḥ //
MBh, 12, 240, 1.2 manaḥ prasṛjate bhāvaṃ buddhir adhyavasāyinī /
MBh, 12, 240, 2.2 manasastu parā buddhir buddher ātmā paro mataḥ //
MBh, 12, 240, 2.2 manasastu parā buddhir buddher ātmā paro mataḥ //
MBh, 12, 240, 3.1 buddhir ātmā manuṣyasya buddhir evātmano ''tmikā /
MBh, 12, 240, 3.1 buddhir ātmā manuṣyasya buddhir evātmano ''tmikā /
MBh, 12, 240, 4.1 indriyāṇāṃ pṛthagbhāvād buddhir vikriyate hyaṇu /
MBh, 12, 240, 5.2 jighratī bhavati ghrāṇaṃ buddhir vikriyate pṛthak //
MBh, 12, 240, 6.2 tiṣṭhatī puruṣe buddhistriṣu bhāveṣu vartate //
MBh, 12, 240, 9.2 adhiṣṭhānāni vai buddhyā pṛthag etāni saṃsmaret /
MBh, 12, 240, 10.2 avibhāgagatā buddhir bhāve manasi vartate /
MBh, 12, 240, 12.1 pradīpārthaṃ naraḥ kuryād indriyair buddhisattamaiḥ /
MBh, 12, 241, 6.1 ityevaṃ hṛdayagranthiṃ buddhicintāmayaṃ dṛḍham /
MBh, 12, 242, 3.1 indriyāṇi pramāthīni buddhyā saṃyamya yatnataḥ /
MBh, 12, 242, 11.2 parāṃ buddhim avāpyeha vipāpmā vigatajvaraḥ //
MBh, 12, 242, 14.2 pratarasva nadīṃ buddhyā kāmagrāhasamākulām //
MBh, 12, 242, 17.1 uttamāṃ buddhim āsthāya brahmabhūyaṃ gamiṣyasi /
MBh, 12, 244, 10.1 mano navamam eṣāṃ tu buddhistu daśamī smṛtā /
MBh, 12, 244, 11.1 vyavasāyātmikā buddhir mano vyākaraṇātmakam /
MBh, 12, 245, 8.1 manobuddhiparābhūtaḥ svadehaparadehavit /
MBh, 12, 246, 9.1 śarīraṃ puram ityāhuḥ svāminī buddhir iṣyate /
MBh, 12, 246, 9.2 tatra buddheḥ śarīrasthaṃ mano nāmārthacintakam //
MBh, 12, 246, 12.1 tatra buddhir hi durdharṣā manaḥ sādharmyam ucyate /
MBh, 12, 246, 13.1 yadarthaṃ buddhir adhyāste na so 'rthaḥ pariṣīdati /
MBh, 12, 246, 14.1 pṛthagbhūtaṃ yadā buddhyā mano bhavati kevalam /
MBh, 12, 247, 10.2 saṃśayaḥ pratipattiśca buddhau pañceha ye guṇāḥ //
MBh, 12, 247, 11.2 kathaṃ pañcaguṇā buddhiḥ kathaṃ pañcendriyā guṇāḥ /
MBh, 12, 247, 13.2 bhūtārthatattvaṃ tad avāpya sarvaṃ bhūtaprabhāvād bhava śāntabuddhiḥ //
MBh, 12, 249, 5.1 yadāhaṃ nādhigacchāmi buddhyā bahu vicārayan /
MBh, 12, 249, 19.1 tvaṃ hi saṃhārabuddhyā me cintitā ruṣitena ca /
MBh, 12, 250, 37.2 sarveṣāṃ vai prāṇināṃ prāṇanānte tasmācchokaṃ mā kṛthā budhya buddhyā //
MBh, 12, 251, 13.2 tasmād anārjave buddhir na kāryā te kathaṃcana //
MBh, 12, 251, 26.2 tasmād anārjave buddhir na kāryā te kathaṃcana //
MBh, 12, 254, 3.1 adhyagā naiṣṭhikīṃ buddhiṃ kutastvām idam āgatam /
MBh, 12, 255, 27.2 iti me vartate buddhiḥ samā sarvatra jājale //
MBh, 12, 255, 32.2 buddhityāgaṃ puraskṛtya tādṛśaṃ prabravīmi te //
MBh, 12, 258, 6.2 buddhilāghavayuktena janenādīrghadarśinā //
MBh, 12, 258, 61.1 buddhiścāsīt sutaṃ dṛṣṭvā pituścaraṇayor natam /
MBh, 12, 260, 8.1 sa buddhim uttamāṃ prāpto naiṣṭhikīm akutobhayām /
MBh, 12, 261, 3.1 apavarge 'tha saṃtyāge buddhau ca kṛtaniścayāḥ /
MBh, 12, 261, 52.1 etad buddhyānupaśyantaḥ saṃtyajeyuḥ śubhāśubham /
MBh, 12, 262, 45.2 etaiḥ śabdair gamyate buddhinetrais tasmai namo brahmaṇe brāhmaṇāya //
MBh, 12, 263, 25.1 dharme 'sya ramatāṃ buddhir dharmaṃ caivopajīvatu /
MBh, 12, 263, 37.1 tasya buddhiḥ prādurāsīd yadi dadyāṃ mahad dhanam /
MBh, 12, 265, 6.2 na dharme jāyate buddhir vyājād dharmaṃ karoti ca //
MBh, 12, 265, 8.1 tatraiva kurute buddhiṃ tataḥ pāpaṃ cikīrṣati /
MBh, 12, 266, 3.1 karaṇe ghaṭasya yā buddhir ghaṭotpattau na sānagha /
MBh, 12, 266, 12.1 yacched vāṅmanasī buddhyā tāṃ yacchejjñānacakṣuṣā /
MBh, 12, 267, 16.2 manasastu parā buddhiḥ kṣetrajño buddhitaḥ paraḥ //
MBh, 12, 267, 16.2 manasastu parā buddhiḥ kṣetrajño buddhitaḥ paraḥ //
MBh, 12, 267, 17.2 vicārya manasā paścād atha buddhyā vyavasyati /
MBh, 12, 267, 18.1 cittam indriyasaṃghātaṃ mano buddhiṃ tathāṣṭamīm /
MBh, 12, 268, 1.3 arthahetor hatāḥ krūrair asmābhiḥ pāpabuddhibhiḥ //
MBh, 12, 270, 14.2 aśocatā śatrumadhye buddhim āsthāya kevalām //
MBh, 12, 271, 10.2 nirmalīkurute buddhyā so 'mutrānantyam aśnute //
MBh, 12, 271, 16.2 buddhyā nivartate doṣo yatnenābhyāsajena vai //
MBh, 12, 271, 22.2 buddhir jñānagatā nityaṃ rasastvapsu pravartate //
MBh, 12, 271, 39.1 sa vai yadā sattvaguṇena yuktas tamo vyapohan ghaṭate svabuddhyā /
MBh, 12, 272, 3.2 bhūyastu me samutpannā buddhir avyaktadarśanāt //
MBh, 12, 272, 28.1 tato buddhim upāgamya bhagavān pākaśāsanaḥ /
MBh, 12, 273, 52.2 alpā iti matiṃ kṛtvā yo naro buddhimohitaḥ /
MBh, 12, 273, 60.1 evaṃ śakreṇa kauravya buddhisaukṣmyānmahāsuraḥ /
MBh, 12, 274, 19.2 gamanāya samāgamya buddhim āpedire tadā //
MBh, 12, 275, 16.1 nāsti buddhir ayuktasya nāyogād vidyate sukham /
MBh, 12, 277, 6.1 saktabuddhir aśāntātmā na sa śakyaścikitsitum /
MBh, 12, 277, 15.1 svajane na ca te cintā kartavyā mokṣabuddhinā /
MBh, 12, 277, 27.2 bhoktavyam iti yaḥ khinno doṣabuddhiḥ sa ucyate //
MBh, 12, 277, 46.2 gārhasthye yadi te mokṣe kṛtā buddhir aviklavā //
MBh, 12, 280, 15.2 buddhiyuktāni tānīha kṛtāni manasā saha //
MBh, 12, 280, 21.1 evaṃ karmāṇi yānīha buddhiyuktāni bhūpate /
MBh, 12, 284, 10.1 tapo hi buddhiyuktānāṃ śāśvataṃ brahmadarśanam /
MBh, 12, 284, 24.2 avekṣya manasā śāstraṃ buddhyā ca nṛpasattama //
MBh, 12, 287, 9.1 buddhikarmendriyāṇāṃ hi pramatto yo na budhyate /
MBh, 12, 287, 14.2 triviṣṭape jātamatir yadā naras tadāsya buddhir viṣayeṣu bhidyate //
MBh, 12, 287, 15.1 prasaktabuddhir viṣayeṣu yo naro yo budhyate hyātmahitaṃ kadācana /
MBh, 12, 287, 34.2 buddhimārgaprayātasya sukhaṃ tviha paratra ca //
MBh, 12, 287, 39.2 upasthitaṃ karmaphalaṃ viditvā buddhiṃ tathā codayate 'ntarātmā //
MBh, 12, 290, 14.2 tamaścāṣṭaguṇaṃ jñātvā buddhiṃ saptaguṇāṃ tathā //
MBh, 12, 290, 15.2 buddhiṃ caturguṇāṃ jñātvā tamaśca triguṇaṃ mahat //
MBh, 12, 290, 21.2 nabho mahati saṃyuktaṃ mahad buddhau ca saṃśritam //
MBh, 12, 290, 22.1 buddhiṃ tamasi saṃsaktāṃ tamo rajasi cāśritam /
MBh, 12, 290, 39.1 sahasreṣu naraḥ kaścinmokṣabuddhiṃ samāśritaḥ /
MBh, 12, 290, 81.1 buddhiśca paramā yatra kāpilānāṃ mahātmanām /
MBh, 12, 290, 87.2 guṇāṃśca tamasaḥ sarvān guṇān buddheśca bhārata //
MBh, 12, 290, 100.1 prārthayantaśca taṃ viprā vadanti guṇabuddhayaḥ /
MBh, 12, 291, 17.1 hiraṇyagarbho bhagavān eṣa buddhir iti smṛtaḥ /
MBh, 12, 293, 42.1 yat tad buddheḥ paraṃ prāhuḥ sāṃkhyā yogāśca sarvaśaḥ /
MBh, 12, 294, 2.2 sthūlabuddhyā na paśyāmi tattvam etanna saṃśayaḥ //
MBh, 12, 294, 3.2 tad apyasthirabuddhitvāt pranaṣṭam iva me 'nagha //
MBh, 12, 294, 14.2 mano buddhyā sthiraṃ kṛtvā pāṣāṇa iva niścalaḥ //
MBh, 12, 294, 23.1 buddhidravyeṇa dṛśyeta manodīpena lokakṛt /
MBh, 12, 295, 6.2 ahaṃkārasya ca tathā buddhir vidyā nareśvara //
MBh, 12, 295, 7.1 buddheḥ prakṛtir avyaktaṃ tattvānāṃ parameśvaram /
MBh, 12, 296, 11.1 budhyate ca parāṃ buddhiṃ viśuddhām amalāṃ yadā /
MBh, 12, 296, 18.2 ekatvaṃ vai bhavatyasya yadā buddhyā na budhyate //
MBh, 12, 296, 32.1 na deyam etacca tathānṛtātmane śaṭhāya klībāya na jihmabuddhaye /
MBh, 12, 297, 24.2 prāpsyase vipulāṃ buddhiṃ tathā śreyo 'bhipatsyase //
MBh, 12, 297, 25.2 vinivartya manaḥ kāmād dharme buddhiṃ cakāra ha //
MBh, 12, 298, 15.2 tvaṃ caivānye ca vidvāṃsastattvabuddhiviśāradāḥ //
MBh, 12, 298, 17.2 dvitīyaṃ sargam ityāhur etad buddhyātmakaṃ smṛtam //
MBh, 12, 301, 10.1 tvag adhyātmam iti prāhustattvabuddhiviśāradāḥ /
MBh, 12, 301, 13.1 buddhir adhyātmam ityāhur yathāvedanidarśanam /
MBh, 12, 304, 3.1 pṛthak pṛthak tu paśyanti ye 'lpabuddhiratā narāḥ /
MBh, 12, 304, 15.2 ahaṃkāraṃ tathā buddhau buddhiṃ ca prakṛtāvapi //
MBh, 12, 304, 15.2 ahaṃkāraṃ tathā buddhau buddhiṃ ca prakṛtāvapi //
MBh, 12, 306, 11.2 tasyānte cāpunarbhāve buddhistava bhaviṣyati //
MBh, 12, 306, 62.1 tasmāt tad vai bhavadbuddhyā śrotum icchāmi brāhmaṇa /
MBh, 12, 306, 80.3 svastyakṣayaṃ bhavataścāstu nityaṃ buddhyā sadā buddhiyuktaṃ namaste //
MBh, 12, 306, 80.3 svastyakṣayaṃ bhavataścāstu nityaṃ buddhyā sadā buddhiyuktaṃ namaste //
MBh, 12, 306, 86.2 tattvaṃ śāstraṃ brahmabuddhyā bravīmi sarvaṃ viśvaṃ brahma caitat samastam //
MBh, 12, 307, 5.2 tapasā vātha buddhyā vā karmaṇā vā śrutena vā //
MBh, 12, 308, 1.3 kaḥ prāpto vinayaṃ buddhyā mokṣatattvaṃ vadasva me //
MBh, 12, 308, 31.1 seyaṃ paramikā buddhiḥ prāptā nirdvaṃdvatā mayā /
MBh, 12, 308, 78.1 navabhir navabhiścaiva doṣair vāgbuddhidūṣaṇaiḥ /
MBh, 12, 308, 81.2 tatrātiśayinī buddhistat saukṣmyam iti vartate //
MBh, 12, 308, 103.1 dvādaśastvaparastatra buddhir nāma guṇaḥ smṛtaḥ /
MBh, 12, 308, 187.1 mokṣe te bhāvitāṃ buddhiṃ śrutvāhaṃ kuśalaiṣiṇī /
MBh, 12, 309, 10.1 dharmāya ye 'bhyasūyanti buddhimohānvitā narāḥ /
MBh, 12, 309, 12.2 niyaccha parayā buddhyā cittam utpathagāmi vai //
MBh, 12, 309, 13.1 adyakālikayā buddhyā dūre śva iti nirbhayāḥ /
MBh, 12, 309, 20.1 kramaśaḥ saṃcitaśikho dharmabuddhimayo mahān /
MBh, 12, 309, 53.2 prapaśya buddhicakṣuṣā pradṛśyate hi sarvataḥ //
MBh, 12, 309, 81.1 yasya nopahatā buddhir niścayeṣvavalambate /
MBh, 12, 310, 29.1 tadbhāvabhāvī tadbuddhistadātmā tadapāśrayaḥ /
MBh, 12, 311, 27.1 na tvasya ramate buddhir āśrameṣu narādhipa /
MBh, 12, 313, 40.2 tathā buddhipradīpena śakya ātmā nirīkṣitum //
MBh, 12, 313, 47.1 bhavāṃścotpannavijñānaḥ sthirabuddhir alolupaḥ /
MBh, 12, 315, 29.2 nyasyātmani svayaṃ vedān buddhyā samanucintaya //
MBh, 12, 315, 50.1 samyag anvīkṣatāṃ buddhyā śāntayādhyātmanityayā /
MBh, 12, 316, 9.1 saktasya buddhiścalati mohajālavivardhinī /
MBh, 12, 316, 39.2 tyāgavātādhvagāṃ śīghrāṃ buddhināvā nadīṃ taret //
MBh, 12, 316, 41.2 ubhe satyānṛte buddhyā buddhiṃ paramaniścayāt //
MBh, 12, 316, 41.2 ubhe satyānṛte buddhyā buddhiṃ paramaniścayāt //
MBh, 12, 316, 52.3 loke buddhiprakāśena lokamārgo na riṣyate //
MBh, 12, 317, 1.3 niśamya labhate buddhiṃ tāṃ labdhvā sukham edhate //
MBh, 12, 317, 3.2 tiṣṭhate ced vaśe buddhir labhate śokanāśanam //
MBh, 12, 317, 10.1 nāśru kurvanti ye buddhyā dṛṣṭvā lokeṣu saṃtatim /
MBh, 12, 319, 21.1 aho buddhisamādhānaṃ vedābhyāsarate dvije /
MBh, 12, 324, 19.1 iti buddhyā vyavasyāśu gatvā niścayam īśvarāḥ /
MBh, 12, 326, 45.3 maivaṃ te buddhir atrābhūd dṛṣṭo jīvo mayeti ca //
MBh, 12, 326, 89.3 mama buddhiparispandād vadhastasya bhaviṣyati //
MBh, 12, 326, 96.2 yat tvayā prāptam adyeha ekāntagatabuddhinā //
MBh, 12, 327, 3.2 kathaṃ nivṛttidharmāśca kṛtā vyāvṛttabuddhayaḥ //
MBh, 12, 330, 64.2 nāvayor antaraṃ kiṃcin mā te bhūd buddhir anyathā //
MBh, 12, 331, 45.2 etayā śubhayā buddhyā naiṣṭhikaṃ vratam āsthitaḥ //
MBh, 12, 331, 50.1 yāḥ kriyāḥ samprayuktāstu ekāntagatabuddhibhiḥ /
MBh, 12, 334, 17.2 tat sāṃkhyayogibhir udāradhṛtaṃ buddhyā yatātmabhir viditaṃ satatam //
MBh, 12, 335, 10.3 sarvaṃ pañcabhir āviṣṭaṃ bhūtair īśvarabuddhijaiḥ //
MBh, 12, 335, 33.2 hareḥ stotrārtham udbhūtā buddhir buddhimatāṃ vara /
MBh, 12, 335, 67.1 dattvā pitāmahāyāgryāṃ buddhiṃ lokavisargikīm /
MBh, 12, 337, 22.2 cintayāmāsa deveśo buddhiṃ buddhimatāṃ varaḥ //
MBh, 12, 337, 23.1 svarūpiṇī tato buddhir upatasthe hariṃ prabhum /
MBh, 12, 337, 24.1 sa tām aiśvaryayogasthāṃ buddhiṃ śaktimatīṃ satīm /
MBh, 12, 337, 24.2 uvāca vacanaṃ devo buddhiṃ vai prabhur avyayaḥ //
MBh, 12, 337, 25.2 tatastam īśvarādiṣṭā buddhiḥ kṣipraṃ viveśa sā //
MBh, 12, 337, 26.1 athainaṃ buddhisaṃyuktaṃ punaḥ sa dadṛśe hariḥ /
MBh, 12, 337, 28.2 athāsya buddhir abhavat punar anyā tadā kila //
MBh, 12, 337, 47.1 yaṃ mānasaṃ vai pravadanti putraṃ pitāmahasyottamabuddhiyuktam /
MBh, 12, 342, 7.2 tenātithe buddhibalāśrayeṇa dharmārthatattve viniyuṅkṣva māṃ tvam //
MBh, 12, 343, 8.1 sa hi sarvātithir nāgo buddhiśāstraviśāradaḥ /
MBh, 12, 347, 4.1 na khalvasyakṛtārthena strībuddhyā mārdavīkṛtā /
MBh, 13, 2, 72.2 buddhir ātmā manaḥ kālo diśaścaiva guṇā daśa //
MBh, 13, 2, 89.2 buddhiḥ kālo mano vyoma kāmakrodhau tathaiva ca //
MBh, 13, 9, 5.2 niśamya bharataśreṣṭha buddhyā paramayuktayā //
MBh, 13, 10, 12.1 athāsya buddhir abhavat tapasye bharatarṣabha /
MBh, 13, 10, 15.3 āsyatāṃ yadi te buddhiḥ śuśrūṣānirato bhava //
MBh, 13, 10, 50.1 prīyatā hi tadā brahmanmamānugrahabuddhinā /
MBh, 13, 14, 188.2 jānīyām iti me buddhistvatprasādāt surottama //
MBh, 13, 15, 39.1 buddhiḥ prajñopalabdhiśca saṃvit khyātir dhṛtiḥ smṛtiḥ /
MBh, 13, 15, 43.1 tvayi buddhir matir lokāḥ prapannāḥ saṃśritāśca ye /
MBh, 13, 15, 44.2 hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ sa buddhimān buddhim atītya tiṣṭhati //
MBh, 13, 16, 23.1 bhūr vāyur jyotir āpaśca vāg buddhistvaṃ matir manaḥ /
MBh, 13, 16, 26.2 yāṃ gatiṃ prāpnuvantīha jñānanirmalabuddhayaḥ //
MBh, 13, 16, 49.1 sāmabhir yaṃ ca gāyanti sāmagāḥ śuddhabuddhayaḥ /
MBh, 13, 17, 163.2 kṛttivāsāḥ stutaḥ kṛṣṇa taṇḍinā śuddhabuddhinā //
MBh, 13, 18, 17.2 samīkṣasva punar buddhyā harṣaṃ tyaktvā dvijottama /
MBh, 13, 18, 50.1 agryā buddhir manasā darśane ca sparśe siddhiḥ karmaṇāṃ yā ca siddhiḥ /
MBh, 13, 21, 7.1 tasya buddhir iyaṃ kiṃ nu mohastattvam idaṃ bhavet /
MBh, 13, 27, 1.2 bṛhaspatisamaṃ buddhyā kṣamayā brahmaṇaḥ samam /
MBh, 13, 27, 96.1 udāhṛtaḥ sarvathā te guṇānāṃ mayaikadeśaḥ prasamīkṣya buddhyā /
MBh, 13, 34, 22.1 ato bhūtir ataḥ kīrtir ato buddhiḥ prajāyate /
MBh, 13, 35, 8.1 śrīśca buddhiśca tejaśca vibhūtiśca pratāpinī /
MBh, 13, 39, 7.2 strībuddhyā na viśiṣyete tāḥ sma rakṣyāḥ kathaṃ naraiḥ //
MBh, 13, 39, 9.1 strīṇāṃ buddhyupaniṣkarṣād arthaśāstrāṇi śatruhan /
MBh, 13, 41, 26.1 amaro 'smīti yad buddhim etām āsthāya vartase /
MBh, 13, 51, 7.3 sadṛśaṃ dīyatāṃ mūlyaṃ svabuddhyā niścayaṃ kuru //
MBh, 13, 54, 28.1 brāhmaṇā eva jāyeran puṇyavāgbuddhikarmaṇaḥ /
MBh, 13, 55, 15.1 etāṃ buddhiṃ samāsthāya divasān ekaviṃśatim /
MBh, 13, 55, 19.2 etāṃ buddhiṃ samāsthāya karśitau vāṃ mayā kṣudhā //
MBh, 13, 57, 6.3 parīkṣya nipuṇaṃ buddhyā yudhiṣṭhiram abhāṣata //
MBh, 13, 74, 24.1 buddhiśūrāstathaivānye kṣamāśūrāstathāpare /
MBh, 13, 75, 22.1 na cāśiṣyāyāvratāyopakuryān nāśraddadhānāya na vakrabuddhaye /
MBh, 13, 91, 9.2 manaḥ saṃhṛtya viṣaye buddhir vistaragāminī //
MBh, 13, 94, 24.2 na sma he mūḍhavijñānā na sma he mandabuddhayaḥ /
MBh, 13, 96, 19.2 jīvatvahaṃkṛto buddhyā vipaṇatvadhamena saḥ /
MBh, 13, 103, 9.1 ityetāṃ buddhim āsthāya nahuṣaḥ sa nareśvaraḥ /
MBh, 13, 104, 14.1 somaṃ tu rajasā dhvastaṃ vikrīyād buddhipūrvakam /
MBh, 13, 112, 18.3 śarīravicayaṃ jñātuṃ buddhistu mama jāyate //
MBh, 13, 112, 20.3 buddhir ātmā ca sahitā dharmaṃ paśyanti nityadā //
MBh, 13, 116, 8.1 rūpam avyaṅgatām āyur buddhiṃ sattvaṃ balaṃ smṛtim /
MBh, 13, 116, 33.1 lobhād vā buddhimohād vā balavīryārtham eva ca /
MBh, 13, 117, 3.1 tatra me buddhir atraiva visarge parimuhyate /
MBh, 13, 118, 10.3 āgataṃ vai mahābuddhe svana eṣa hi dāruṇaḥ /
MBh, 13, 119, 5.1 vāgbuddhipāṇipādaiścāpyupetasya vipaścitaḥ /
MBh, 13, 122, 5.2 bhūyo buddhyānupaśyāmi susamṛddhatapā iva //
MBh, 13, 123, 1.3 diṣṭyaivaṃ tvaṃ vijānāsi diṣṭyā te buddhir īdṛśī /
MBh, 13, 125, 5.1 kaścit tu buddhisampanno brāhmaṇo vijane vane /
MBh, 13, 125, 6.1 sa buddhiśrutasampannastaṃ dṛṣṭvātīva bhīṣaṇam /
MBh, 13, 125, 20.1 dhanabuddhiśrutair hīnaḥ kevalaṃ tejasānvitaḥ /
MBh, 13, 125, 27.1 nānābuddhirucīṃlloke manuṣyānnūnam icchasi /
MBh, 13, 126, 44.2 kathayiṣyāmyaharahar buddhidīpakaraṃ nṛṇām //
MBh, 13, 127, 50.2 tasyā vṛttyā ca buddhyā ca prītimān abhavat prabhuḥ //
MBh, 13, 130, 4.3 śrutvā caikamanā devi dharmabuddhiparā bhava //
MBh, 13, 130, 10.2 śītayogo 'gniyogaśca cartavyo dharmabuddhibhiḥ //
MBh, 13, 132, 4.3 sarvaprāṇihitaḥ praśnaḥ śrūyatāṃ buddhivardhanaḥ //
MBh, 13, 134, 23.1 bahvībhir buddhibhiḥ sphītā strīdharmajñā śucismitā /
MBh, 13, 134, 24.1 buddhyā vinayasampannā sarvajñānaviśāradā /
MBh, 13, 134, 24.2 sasmitaṃ bahubuddhyāḍhyā gaṅgā vacanam abravīt //
MBh, 13, 134, 28.1 anyathā bahubuddhyāḍhyo vākyaṃ vadati saṃsadi /
MBh, 13, 144, 44.1 eṣaiva te buddhir astu brāhmaṇān prati keśava /
MBh, 13, 147, 2.1 nirṇaye vā mahābuddhe sarvadharmabhṛtāṃ vara /
MBh, 13, 147, 13.1 atṛpyantastu sādhūnāṃ ya evāgamabuddhayaḥ /
MBh, 13, 147, 16.2 punar eveha me buddhiḥ saṃśaye parimuhyate /
MBh, 13, 147, 19.2 pṛthaktve caiva me buddhistrayāṇām api vai tathā //
MBh, 13, 150, 2.2 buddhim āviśya bhūtānāṃ dharmārtheṣu pravartate //
MBh, 13, 150, 3.1 yadā tvasya bhaved buddhir dharmyā cārthapradarśinī /
MBh, 13, 150, 3.2 tadāśvasīta dharmātmādṛḍhabuddhir na viśvaset //
MBh, 14, 4, 20.2 bṛhaspatisamo buddhyā himavān iva susthiraḥ //
MBh, 14, 7, 18.1 na hi me vartate buddhir gantuṃ brahman bṛhaspatim /
MBh, 14, 7, 23.1 mā cāpi śubhabuddhitvaṃ labheyam iha karhicit /
MBh, 14, 7, 24.2 āvikṣita śubhā buddhir dhīyatāṃ tava karmasu /
MBh, 14, 7, 26.1 na tu me vartate buddhir dhane yājyeṣu vā punaḥ /
MBh, 14, 12, 14.1 etāṃ buddhiṃ viniścitya bhūtānām āgatiṃ gatim /
MBh, 14, 16, 13.1 yathā tāṃ buddhim āsthāya gatim agryāṃ gamiṣyasi /
MBh, 14, 16, 43.1 bahu manye ca te buddhiṃ bhṛśaṃ sampūjayāmi ca /
MBh, 14, 17, 7.2 buddhir vyāvartate cāsya vināśe pratyupasthite //
MBh, 14, 17, 35.3 tacchrutvā naiṣṭhikīṃ buddhiṃ budhyethāḥ karmaniścayāt //
MBh, 14, 19, 9.1 vairāgyabuddhiḥ satataṃ tāpadoṣavyapekṣakaḥ /
MBh, 14, 19, 12.1 vihāya sarvasaṃkalpān buddhyā śārīramānasān /
MBh, 14, 20, 19.2 mano buddhiśca saptaitā jihvā vaiśvānarārciṣaḥ //
MBh, 14, 20, 23.2 mano buddhiśca saptaite yonir ityeva śabditāḥ //
MBh, 14, 22, 2.2 mano buddhiśca saptaite hotāraḥ pṛthag āśritāḥ //
MBh, 14, 22, 6.1 jihvā cakṣustathā śrotraṃ tvaṅ mano buddhir eva ca /
MBh, 14, 22, 7.1 ghrāṇaṃ cakṣustathā śrotraṃ tvaṅ mano buddhir eva ca /
MBh, 14, 22, 8.1 ghrāṇaṃ jihvā tathā śrotraṃ tvaṅ mano buddhir eva ca /
MBh, 14, 22, 9.1 ghrāṇaṃ jihvā ca cakṣuśca śrotraṃ buddhir manastathā /
MBh, 14, 22, 10.1 ghrāṇaṃ jihvā ca cakṣuśca tvaṅ mano buddhir eva ca /
MBh, 14, 22, 11.1 ghrāṇaṃ jihvā ca cakṣuśca tvak śrotraṃ buddhir eva ca /
MBh, 14, 22, 12.2 na niṣṭhām adhigacchanti buddhistām adhigacchati //
MBh, 14, 22, 22.2 tvacā ca śabdam ādatsva buddhyā sparśam athāpi ca //
MBh, 14, 24, 10.2 saṃjāyate brāhmaṇeṣu jñānaṃ buddhisamanvitam //
MBh, 14, 25, 4.3 mano buddhiśca saptaite vijñeyā guṇahetavaḥ //
MBh, 14, 28, 26.1 bhagavan bhagavadbuddhyā pratibuddho bravīmyaham /
MBh, 14, 30, 24.3 tasmād buddhiṃ prati śarān pratimokṣyāmyahaṃ śitān //
MBh, 14, 30, 25.1 buddhir uvāca /
MBh, 14, 32, 12.2 brūhi kāṃ buddhim āsthāya mamatvaṃ varjitaṃ tvayā //
MBh, 14, 32, 13.1 kāṃ vā buddhiṃ viniścitya sarvo vai viṣayastava /
MBh, 14, 32, 15.2 nādhyagaccham ahaṃ buddhyā mamedam iti yad bhavet //
MBh, 14, 32, 16.1 etāṃ buddhiṃ viniścitya mamatvaṃ varjitaṃ mayā /
MBh, 14, 32, 16.2 śṛṇu buddhiṃ tu yāṃ jñātvā sarvatra viṣayo mama //
MBh, 14, 32, 25.1 tvam asya brahmanābhasya buddhyārasyānivartinaḥ /
MBh, 14, 33, 1.2 nāhaṃ tathā bhīru carāmi loke tathā tvaṃ māṃ tarkayase svabuddhyā /
MBh, 14, 33, 4.2 tathā buddhir iyaṃ vetti buddhir eva dhanaṃ mama //
MBh, 14, 33, 4.2 tathā buddhir iyaṃ vetti buddhir eva dhanaṃ mama //
MBh, 14, 33, 5.3 liṅgair bahubhir avyagrair ekā buddhir upāsyate //
MBh, 14, 33, 6.1 nānāliṅgāśramasthānāṃ yeṣāṃ buddhiḥ śamātmikā /
MBh, 14, 33, 7.1 buddhyāyaṃ gamyate mārgaḥ śarīreṇa na gamyate /
MBh, 14, 34, 6.2 karmabuddhir abuddhitvājjñānaliṅgair ivāśritam //
MBh, 14, 34, 7.2 paśyataḥ śṛṇvato buddhir ātmano yeṣu jāyate //
MBh, 14, 34, 12.2 mano me brāhmaṇaṃ viddhi buddhiṃ me viddhi brāhmaṇīm /
MBh, 14, 36, 2.2 buddhisvāmikam ityetat param ekādaśaṃ bhavet //
MBh, 14, 38, 7.2 śāntikarma viśuddhiśca śubhā buddhir vimocanam //
MBh, 14, 40, 2.2 buddhiḥ prajñopalabdhiśca tathā khyātir dhṛtiḥ smṛtiḥ //
MBh, 14, 40, 9.2 hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ sa buddhimān buddhim atītya tiṣṭhati //
MBh, 14, 42, 9.2 vāṅmanobuddhir ityebhiḥ sārdham aṣṭātmakaṃ jagat //
MBh, 14, 42, 10.2 viśuddhaṃ ca mano yasya buddhiścāvyabhicāriṇī //
MBh, 14, 42, 15.2 śrotrādīnyapi pañcāhur buddhiyuktāni tattvataḥ //
MBh, 14, 42, 16.2 ubhayatra mano jñeyaṃ buddhir dvādaśamī bhavet //
MBh, 14, 42, 39.1 adhyātmaṃ buddhir ityāhuḥ ṣaḍindriyavicāriṇī /
MBh, 14, 43, 22.2 manaso lakṣaṇaṃ cintā tathoktā buddhir anvayāt //
MBh, 14, 43, 23.1 manasā cintayāno 'rthān buddhyā caiva vyavasyati /
MBh, 14, 43, 23.2 buddhir hi vyavasāyena lakṣyate nātra saṃśayaḥ //
MBh, 14, 43, 33.1 buddhir adhyavasāyena dhyānena ca mahāṃstathā /
MBh, 14, 45, 1.2 buddhisāraṃ manastambham indriyagrāmabandhanam /
MBh, 14, 46, 42.2 kṣīṇendriyamanobuddhir nirīkṣeta nirindriyaḥ //
MBh, 14, 46, 48.1 na tatra kramate buddhir nendriyāṇi na devatāḥ /
MBh, 14, 46, 52.2 manobuddhir athātmānam avyaktaṃ puruṣaṃ tathā //
MBh, 14, 47, 12.1 avyaktabījaprabhavo buddhiskandhamayo mahān /
MBh, 14, 47, 16.2 sa kṣetrajñaḥ sattvasaṃghātabuddhir guṇātigo mucyate mṛtyupāśāt //
MBh, 14, 49, 32.2 manyante munayo buddhyā tat pradhānaṃ pracakṣate //
MBh, 14, 49, 54.2 ahaṃkārāt parā buddhir buddher ātmā tataḥ paraḥ //
MBh, 14, 49, 54.2 ahaṃkārāt parā buddhir buddher ātmā tataḥ paraḥ //
MBh, 14, 50, 2.2 buddhir aiśvaryam ācaṣṭe kṣetrajñaḥ sarva ucyate //
MBh, 14, 50, 3.2 indriyāṇi mano buddhiṃ kṣetrajño yuñjate sadā //
MBh, 14, 50, 4.1 mahābhūtasamāyuktaṃ buddhisaṃyamanaṃ ratham /
MBh, 14, 50, 5.2 buddhisaṃyamano nityaṃ mahān brahmamayo rathaḥ //
MBh, 14, 51, 19.2 duryodhanasya saṃgrāme tava buddhiparākramaiḥ //
MBh, 14, 51, 26.1 viduraṃ ca mahābuddhiṃ rājānaṃ ca yudhiṣṭhiram /
MBh, 14, 51, 54.2 agādhabuddhir viduraśca mādhavaṃ svayaṃ ca bhīmo gajarājavikramaḥ //
MBh, 14, 52, 16.2 na diṣṭam abhyatikrāntuṃ śakyaṃ buddhyā balena vā /
MBh, 14, 54, 24.1 ityuktavacanaṃ dhīmānmahābuddhir janārdanaḥ /
MBh, 14, 56, 20.2 pratyuvāca mahābuddhim uttaṅkaṃ janamejaya //
MBh, 14, 57, 12.2 sa me buddhiṃ prayacchasva samāṃ buddhimatāṃ vara //
MBh, 14, 62, 14.2 prasādyārtham avāpsyāmo nūnaṃ vāgbuddhikarmabhiḥ //
MBh, 14, 70, 20.2 parākrameṇa buddhyā ca tvayeyaṃ nirjitā mahī //
MBh, 14, 79, 14.2 nārīṇāṃ tu bhavatyetanmā te bhūd buddhir īdṛśī //
MBh, 14, 85, 21.1 na me priyaṃ mahābāho yat te buddhir iyaṃ kṛtā /
MBh, 14, 85, 23.1 maivaṃ bhūḥ śāmyatāṃ vairaṃ mā te bhūd buddhir īdṛśī /
MBh, 14, 93, 65.1 kṣudhā nirṇudati prajñāṃ dharmyāṃ buddhiṃ vyapohati /
MBh, 14, 94, 2.2 iti me vartate buddhistathā caitad asaṃśayam //
MBh, 14, 94, 28.1 api saṃcayabuddhir hi lobhamohavaśaṃgataḥ /
MBh, 14, 95, 31.1 bhavataḥ samyag eṣā hi buddhir hiṃsāvivarjitā /
MBh, 15, 6, 3.1 aho 'smi vañcito mūḍho bhavatā gūḍhabuddhinā /
MBh, 15, 6, 25.1 dhig astu mām adharmajñaṃ dhig buddhiṃ dhik ca me śrutam /
MBh, 15, 13, 16.1 araṇyagamane buddhir gāndhārīsahitasya me /
MBh, 15, 14, 16.1 teṣām asthirabuddhīnāṃ lubdhānāṃ kāmacāriṇām /
MBh, 15, 15, 20.1 bhavadbuddhiyujā caiva pāṇḍunā pṛthivīkṣitā /
MBh, 15, 17, 18.1 iti me vartate buddhir mā vo nandantu śatravaḥ /
MBh, 15, 19, 1.2 evam uktastu rājñā sa viduro buddhisattamaḥ /
MBh, 15, 22, 22.1 kva sā buddhir iyaṃ cādya bhavatyā yā śrutā mayā /
MBh, 15, 23, 21.2 dharme te dhīyatāṃ buddhir manaste mahad astu ca //
MBh, 15, 25, 18.1 kṣattā ca dharmārthavid agryabuddhiḥ sasaṃjayastaṃ nṛpatiṃ sadāram /
MBh, 15, 29, 8.2 gamane cābhavad buddhir dhṛtarāṣṭradidṛkṣayā //
MBh, 15, 32, 16.1 etā yathāmukhyam udāhṛtā vo brāhmaṇyabhāvād ṛjubuddhisattvāḥ /
MBh, 15, 35, 4.1 kaccid buddhiṃ dṛḍhāṃ kṛtvā carasyāraṇyakaṃ vidhim /
MBh, 15, 35, 12.2 mahābuddhir mahāyogī mahātmā sumahāmanāḥ //
MBh, 15, 35, 13.2 na tathā buddhisampanno yathā sa puruṣarṣabhaḥ //
MBh, 15, 35, 18.2 dharma ityeṣa nṛpate prājñenāmitabuddhinā //
MBh, 15, 35, 22.1 praviṣṭaḥ sa svam ātmānaṃ bhrātā te buddhisattamaḥ /
MBh, 15, 36, 22.1 evam uktaḥ sa rājendro vyāsenāmitabuddhinā /
MBh, 15, 36, 27.1 apāpāḥ pāṇḍavā yena nikṛtāḥ pāpabuddhinā /
MBh, 15, 42, 15.2 aparajñaḥ parāṃ buddhiṃ spṛṣṭvā mohād vimucyate //
MBh, 15, 43, 2.2 avāptavānnaraśreṣṭho buddhiniścayam eva ca //
MBh, 15, 44, 13.1 ityuktaḥ kauravo rājā vyāsenāmitabuddhinā /
MBh, 15, 44, 30.1 mamāpi na tathā rājñi rājye buddhir yathā purā /
MBh, 16, 4, 41.2 nāsīt palāyane buddhir vadhyamānasya kasyacit //
MBh, 16, 9, 32.1 balaṃ buddhiś ca tejaś ca pratipattiś ca bhārata /
MBh, 17, 3, 23.2 sarve virajasaḥ puṇyāḥ puṇyavāgbuddhikarmiṇaḥ //
MBh, 17, 3, 36.1 yatra sā bṛhatī śyāmā buddhisattvaguṇānvitā /
MBh, 18, 4, 19.2 tyaktvā dehaṃ jitasvargāḥ puṇyavāgbuddhikarmabhiḥ //
MBh, 18, 5, 8.2 agādhabuddhiḥ sarvajño gatijñaḥ sarvakarmaṇām //
Manusmṛti
ManuS, 1, 96.1 bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvinaḥ /
ManuS, 1, 106.1 idaṃ svastyayanaṃ śreṣṭham idaṃ buddhivivardhanam /
ManuS, 4, 18.2 veṣavāgbuddhisārūpyam ācaran vicared iha //
ManuS, 4, 19.1 buddhivṛddhikarāṇy āśu dhanyāni ca hitāni ca /
ManuS, 5, 109.2 vidyātapobhyāṃ bhūtātmā buddhir jñānena śudhyati //
ManuS, 8, 77.2 strībuddher asthiratvāt tu doṣaiś cānye 'pi ye vṛtāḥ //
ManuS, 9, 259.2 stenānāṃ pāpabuddhīnāṃ nibhṛtaṃ caratāṃ kṣitau //
ManuS, 12, 10.2 yasyaite nihitā buddhau tridaṇḍīti sa ucyate //
Nyāyasūtra
NyāSū, 1, 1, 9.0 ātmaśarīrendriyārthabuddhimanaḥpravṛttidoṣapretyabhāvaphaladuḥkhāpavargāḥ tu prameyam //
NyāSū, 1, 1, 15.0 buddhirupalabdhir jñānam iti anarthāntaram //
NyāSū, 1, 1, 17.0 pravṛttir vāgbuddhiśarīrārambhaḥ //
NyāSū, 1, 1, 25.0 laukikaparīkṣakāṇāṃ yasmin arthe buddhisāmyaṃ so dṛṣṭāntaḥ //
NyāSū, 2, 1, 11.0 yugapatsiddhau pratyarthaniyatatvāt kramavṛttitvābhāvo buddhīnām //
NyāSū, 3, 1, 60.0 na buddhilakṣaṇādhiṣṭhānagatyākṛtijātipañcatvebhyaḥ //
NyāSū, 3, 2, 24.0 anityatvagrahāt buddheḥ buddhyantarāt vināśaḥ śabdavat //
NyāSū, 3, 2, 24.0 anityatvagrahāt buddheḥ buddhyantarāt vināśaḥ śabdavat //
NyāSū, 4, 1, 50.0 buddhisiddhaṃ tu tadasat //
NyāSū, 4, 2, 26.0 buddhyā vivecanāttu bhāvānāṃ yāthātmyānupalabdhistantvapakarṣaṇe paṭasadbhāvānupalabdhivat tadanupalabdhiḥ //
NyāSū, 4, 2, 36.0 buddheścaivaṃ nimittasadbhāvopalambhāt //
NyāSū, 4, 2, 37.0 tattvapradhānabhedācca mithyābuddherdvaividhyopapattiḥ //
Pāśupatasūtra
PāśupSūtra, 4, 5.0 buddhyā //
PāśupSūtra, 5, 35.0 buddhyā //
Rāmāyaṇa
Rām, Bā, 2, 27.1 pāpātmanā kṛtaṃ kaṣṭaṃ vairagrahaṇabuddhinā /
Rām, Bā, 2, 40.1 tasya buddhir iyaṃ jātā vālmīker bhāvitātmanaḥ /
Rām, Bā, 7, 14.2 videśeṣv api vijñātāḥ sarvato buddhiniścayāt //
Rām, Bā, 8, 2.1 cintayānasya tasyaivaṃ buddhir āsīn mahātmanaḥ /
Rām, Bā, 11, 12.2 yasya te dhārmikī buddhir iyaṃ putrārtham āgatā //
Rām, Bā, 16, 3.2 nayajñān buddhisampannān viṣṇutulyaparākramān //
Rām, Bā, 18, 7.1 na ca me krodham utsraṣṭuṃ buddhir bhavati pārthiva /
Rām, Bā, 20, 10.2 eṣa buddhyādhiko loke tapasaś ca parāyaṇam //
Rām, Bā, 21, 13.1 na saubhāgye na dākṣiṇye na jñāne buddhiniścaye /
Rām, Bā, 32, 20.1 sa buddhiṃ kṛtavān rājā kuśanābhaḥ sudhārmikaḥ /
Rām, Bā, 39, 8.2 kiṃ kariṣyāma bhadraṃ te buddhir atra vicāryatām //
Rām, Bā, 41, 5.2 duḥkhopahatayā buddhyā niścayaṃ nādhyagacchata //
Rām, Bā, 44, 15.1 tatas teṣāṃ naraśreṣṭha buddhir āsīn mahātmanām /
Rām, Bā, 44, 16.1 teṣāṃ cintayatāṃ rāma buddhir āsīd vipaścitām /
Rām, Bā, 56, 11.1 tasya buddhiḥ samutpannā yajeyam iti rāghava /
Rām, Bā, 62, 10.1 buddhir muneḥ samutpannā sāmarṣā raghunandana /
Rām, Bā, 62, 14.1 sa kṛtvā naiṣṭhikīṃ buddhiṃ jetukāmo mahāyaśāḥ /
Rām, Bā, 64, 8.1 buddhiṃ na kurute yāvan nāśe deva mahāmuniḥ /
Rām, Bā, 74, 23.2 arjuno vidadhe mṛtyuṃ prākṛtāṃ buddhim āsthitaḥ //
Rām, Ay, 1, 25.3 buddhyā bṛhaspates tulyo vīryeṇāpi śacīpateḥ //
Rām, Ay, 9, 28.2 pṛthivyām asi kubjānām uttamā buddhiniścaye //
Rām, Ay, 18, 36.2 dharmam āśraya mā taikṣṇyaṃ madbuddhir anugamyatām //
Rām, Ay, 19, 6.1 na buddhipūrvaṃ nābuddhaṃ smarāmīha kadācana /
Rām, Ay, 19, 12.1 buddhiḥ praṇītā yeneyaṃ manaś ca susamāhitam /
Rām, Ay, 20, 9.2 yeneyam āgatā dvaidhaṃ tava buddhir mahīpate /
Rām, Ay, 21, 16.3 yadi te gamane buddhiḥ kṛtā pitur apekṣayā //
Rām, Ay, 25, 5.1 hitabuddhyā khalu vaco mayaitad abhidhīyate /
Rām, Ay, 30, 24.1 pitur nideśena tu dharmavatsalo vanapraveśe kṛtabuddhiniścayaḥ /
Rām, Ay, 38, 15.1 kadā pariṇato buddhyā vayasā cāmaraprabhaḥ /
Rām, Ay, 40, 22.1 yā hi naḥ satataṃ buddhir vedamantrānusāriṇī /
Rām, Ay, 52, 20.1 asamīkṣya samārabdhaṃ viruddhaṃ buddhilāghavāt /
Rām, Ay, 58, 1.2 ekas tv acintayaṃ buddhyā kathaṃ nu sukṛtaṃ bhavet //
Rām, Ay, 67, 14.1 athavā me bhavec chaktir yogair buddhibalena vā /
Rām, Ay, 69, 14.1 kṛtā śāstrānugā buddhir mā bhūt tasya kadācana /
Rām, Ay, 69, 34.1 lālapyamānasya vicetanasya pranaṣṭabuddheḥ patitasya bhūmau /
Rām, Ay, 76, 1.2 dadarśa buddhisampannaḥ pūrṇacandrāṃ niśām iva //
Rām, Ay, 79, 10.2 buddhir anyā na te kāryā guha satyaṃ bravīmi te //
Rām, Ay, 84, 22.2 cakāra buddhiṃ ca tadā mahāśrame niśānivāsāya narādhipātmajaḥ //
Rām, Ay, 85, 1.1 kṛtabuddhiṃ nivāsāya tathaiva sa munis tadā /
Rām, Ay, 86, 27.2 pratyuvāca mahābuddhir idaṃ vacanam arthavat //
Rām, Ay, 98, 43.1 yasyaiṣa buddhilābhaḥ syāt paritapyeta kena saḥ /
Rām, Ay, 98, 60.1 hīnabuddhiguṇo bālo hīnaḥ sthānena cāpy aham /
Rām, Ay, 100, 2.1 sādhu rāghava mā bhūt te buddhir evaṃ nirarthakā /
Rām, Ay, 100, 2.2 prākṛtasya narasyeva āryabuddhes tapasvinaḥ //
Rām, Ay, 100, 16.1 sa nāsti param ity eva kuru buddhiṃ mahāmate /
Rām, Ay, 100, 17.1 satāṃ buddhiṃ puraskṛtya sarvalokanidarśinīm /
Rām, Ay, 101, 1.2 uvāca parayā yuktyā svabuddhyā cāvipannayā //
Rām, Ay, 104, 16.1 āgatā tvām iyaṃ buddhiḥ svajā vainayikī ca yā /
Rām, Ay, 108, 21.2 sahāsmābhir ito gaccha yadi buddhiḥ pravartate //
Rām, Ay, 110, 37.1 tasya buddhir iyaṃ jātā cintayānasya saṃtatam /
Rām, Ār, 8, 18.2 cakāra raudrīṃ svāṃ buddhiṃ tyaktvā tapasi niścayam //
Rām, Ār, 8, 21.1 buddhir vairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān /
Rām, Ār, 8, 24.1 tadārya kaluṣā buddhir jāyate śastrasevanāt /
Rām, Ār, 8, 29.2 vicārya buddhyā tu sahānujena yad rocate tat kuru mācireṇa //
Rām, Ār, 10, 41.2 yadi buddhiḥ kṛtā draṣṭum agastyaṃ taṃ mahāmunim /
Rām, Ār, 10, 41.3 adyaiva gamane buddhiṃ rocayasva mahāyaśaḥ //
Rām, Ār, 15, 36.1 niścitāpi hi me buddhir vanavāse dṛḍhavratā /
Rām, Ār, 16, 12.2 ṛjubuddhitayā sarvam ākhyātum upacakrame //
Rām, Ār, 20, 15.1 buddhyāham anupaśyāmi na tvaṃ rāmasya saṃyuge /
Rām, Ār, 31, 22.2 ayuktabuddhir guṇadoṣaniścaye vipannarājyo nacirād vipatsyate //
Rām, Ār, 31, 23.1 iti svadoṣān parikīrtitāṃs tayā samīkṣya buddhyā kṣaṇadācareśvaraḥ /
Rām, Ār, 33, 3.2 sthirabuddhis tato ramyāṃ yānaśālāṃ jagāma ha //
Rām, Ār, 38, 7.1 evaṃ me niścitā buddhir hṛdi mārīca vartate /
Rām, Ār, 38, 21.2 etad yathāvat parigṛhya buddhyā yad atra pathyaṃ kuru tat tathā tvam //
Rām, Ār, 53, 1.2 ātmānaṃ buddhivaiklavyāt kṛtakṛtyam amanyata //
Rām, Ār, 53, 18.1 sādhu kiṃ te 'nyayā buddhyā rocayasva vaco mama /
Rām, Ār, 53, 23.1 darśane mā kṛthā buddhiṃ rāghavasya varānane /
Rām, Ār, 59, 26.1 sa vihvalitasarvāṅgo gatabuddhir vicetanaḥ /
Rām, Ār, 62, 15.1 tattvato hi naraśreṣṭha buddhyā samanucintaya /
Rām, Ār, 62, 15.2 buddhyā yuktā mahāprājñā vijānanti śubhāśubhe //
Rām, Ār, 62, 18.1 buddhiś ca te mahāprājña devair api duranvayā /
Rām, Ār, 63, 7.2 tvadvidhā buddhisampannā mahātmāno nararṣabha //
Rām, Ār, 67, 9.2 ity evaṃ buddhim āsthāya raṇe śakram adharṣayam //
Rām, Ki, 2, 17.1 buddhivijñānasampanna iṅgitaiḥ sarvam ācara /
Rām, Ki, 2, 27.2 cakāra gamane buddhiṃ yatra tau rāmalakṣmaṇau //
Rām, Ki, 4, 18.1 īdṛśā buddhisampannā jitakrodhā jitendriyāḥ /
Rām, Ki, 7, 5.2 tvadvidhānāṃ na sadṛśam īdṛśaṃ buddhilāghavam //
Rām, Ki, 7, 9.2 vimṛśan vai svayā buddhyā dhṛtimān nāvasīdati //
Rām, Ki, 9, 19.1 ahaṃ tv avagato buddhyā cihnais tair bhrātaraṃ hatam /
Rām, Ki, 9, 23.2 na prāvartata me buddhir bhrātṛgauravayantritā //
Rām, Ki, 12, 20.2 tato na kṛtavān buddhiṃ moktum antakaraṃ śaram //
Rām, Ki, 17, 17.2 iti me buddhir utpannā babhūvādarśane tava //
Rām, Ki, 17, 30.1 na te 'sty apacitir dharme nārthe buddhir avasthitā /
Rām, Ki, 18, 5.1 apṛṣṭvā buddhisampannān vṛddhān ācāryasaṃmatān /
Rām, Ki, 18, 43.2 kāryakāraṇasiddhau te prasannā buddhir avyayā //
Rām, Ki, 21, 15.1 na hy eṣā buddhir āstheyā hanūmann aṅgadaṃ prati /
Rām, Ki, 22, 3.2 kṛṣyamāṇaṃ bhaviṣyeṇa buddhimohena māṃ balāt //
Rām, Ki, 24, 15.2 mā bhūr bāliśabuddhis tvaṃ tvadadhīnam idaṃ puram //
Rām, Ki, 30, 2.2 na bhakṣyate vānararājyalakṣmīṃ tathā hi nābhikramate 'sya buddhiḥ //
Rām, Ki, 30, 3.1 matikṣayād grāmyasukheṣu saktas tava prasādāpratikārabuddhiḥ /
Rām, Ki, 30, 12.2 bṛhaspatisamo buddhyā matvā rāmānujas tadā //
Rām, Ki, 41, 1.2 buddhivikramasampannān vāyuvegasamāñjave //
Rām, Ki, 42, 7.1 etāṃ buddhiṃ samāsthāya dṛśyate jānakī yathā /
Rām, Ki, 42, 9.2 bhavantaḥ parimārgaṃs tu buddhivikramasampadā //
Rām, Ki, 43, 6.1 tvayy eva hanumann asti balaṃ buddhiḥ parākramaḥ /
Rām, Ki, 53, 2.1 buddhyā hy aṣṭāṅgayā yuktaṃ caturbalasamanvitam /
Rām, Ki, 53, 4.1 bṛhaspatisamaṃ buddhyā vikrame sadṛśaṃ pituḥ /
Rām, Ki, 56, 2.2 cakrur buddhiṃ tadā raudrāṃ sarvān no bhakṣayiṣyati //
Rām, Ki, 56, 4.1 etāṃ buddhiṃ tataś cakruḥ sarve te vānararṣabhāḥ /
Rām, Ki, 58, 23.2 tacchrutvāpi hi me buddhir nāsīt kācit parākrame //
Rām, Ki, 58, 24.2 yat tu śakyaṃ mayā kartuṃ vāgbuddhiguṇavartinā //
Rām, Ki, 58, 29.1 tad alaṃ kālasaṅgena kriyatāṃ buddhiniścayaḥ /
Rām, Ki, 62, 5.1 utthitāṃ maraṇe buddhiṃ munivākyair nivartaye /
Rām, Ki, 62, 5.2 buddhir yā tena me dattā prāṇasaṃrakṣaṇāya tu /
Rām, Ki, 64, 26.2 buddhivikramasampanno hetur atra paraṃtapaḥ //
Rām, Ki, 65, 7.1 balaṃ buddhiśca tejaśca sattvaṃ ca harisattama /
Rām, Ki, 65, 18.2 vīryavān buddhisampannaḥ putrastava bhaviṣyati //
Rām, Ki, 66, 23.1 buddhyā cāhaṃ prapaśyāmi manaśceṣṭā ca me tathā /
Rām, Su, 2, 38.1 arthānarthāntare buddhir niścitāpi na śobhate /
Rām, Su, 4, 12.1 buddhipradhānān rucirābhidhānān saṃśraddadhānāñ jagataḥ pradhānān /
Rām, Su, 7, 68.1 babhūva buddhistu harīśvarasya yadīdṛśī rāghavadharmapatnī /
Rām, Su, 7, 68.2 imā yathā rākṣasarājabhāryāḥ sujātam asyeti hi sādhubuddheḥ //
Rām, Su, 9, 1.1 avadhūya ca tāṃ buddhiṃ babhūvāvasthitastadā /
Rām, Su, 13, 32.2 sopasargāṃ yathā siddhiṃ buddhiṃ sakaluṣām iva //
Rām, Su, 13, 36.1 tasya saṃdidihe buddhir muhuḥ sītāṃ nirīkṣya tu /
Rām, Su, 14, 32.1 ityevam arthaṃ kapir anvavekṣya sīteyam ityeva niviṣṭabuddhiḥ /
Rām, Su, 21, 18.2 kiṃ tvaṃ na kuruṣe buddhiṃ bhāryārthe rāvaṇasya hi //
Rām, Su, 28, 38.1 arthānarthāntare buddhir niścitāpi na śobhate /
Rām, Su, 29, 12.1 sā tiryag ūrdhvaṃ ca tathāpyadhastān nirīkṣamāṇā tam acintyabuddhim /
Rām, Su, 30, 7.1 manorathaḥ syād iti cintayāmi tathāpi buddhyā ca vitarkayāmi /
Rām, Su, 32, 25.1 etāṃ buddhiṃ tadā kṛtvā sītā sā tanumadhyamā /
Rām, Su, 33, 9.2 bṛhaspatisamo buddhyā yaśasā vāsavopamaḥ //
Rām, Su, 35, 40.1 tadavasthāpyatāṃ buddhir alaṃ devi vikāṅkṣayā /
Rām, Su, 46, 13.2 cakāra bhartāram adīnasattvo raṇāya vīraḥ pratipannabuddhiḥ //
Rām, Su, 47, 13.1 mantribhir mantratattvajñair anyaiśca śubhabuddhibhiḥ /
Rām, Su, 50, 8.1 kathaṃ ca dharmārthavinītabuddhiḥ parāvarapratyayaniścitārthaḥ /
Rām, Su, 50, 9.1 na dharmavāde na ca lokavṛtte na śāstrabuddhigrahaṇeṣu vāpi /
Rām, Su, 53, 3.1 dhanyāste puruṣaśreṣṭhā ye buddhyā kopam utthitam /
Rām, Su, 56, 10.2 kṛtā me manasā buddhir bhettavyo 'yaṃ mayeti ca //
Rām, Su, 56, 35.1 tato me buddhir utpannā kiṃ nāma gamane mama /
Rām, Su, 56, 99.1 tato me buddhir utpannā caityaprāsādam ākramam //
Rām, Su, 56, 138.1 tato me buddhir utpannā śrutvā tām adbhutāṃ giram /
Rām, Yu, 2, 4.2 tyajemāṃ pāpikāṃ buddhiṃ kṛtvātmevārthadūṣaṇīm //
Rām, Yu, 2, 12.2 tad alaṃ viklavā buddhī rājan sarvārthanāśanī //
Rām, Yu, 2, 19.2 sahāsmābhir ihopetaḥ sūkṣmabuddhir vicāraya //
Rām, Yu, 11, 19.1 rākṣaso jihmayā buddhyā saṃdiṣṭo 'yam upasthitaḥ /
Rām, Yu, 11, 31.1 chādayitvātmabhāvaṃ hi caranti śaṭhabuddhayaḥ /
Rām, Yu, 11, 35.1 praṇidhāya hi cāreṇa yathāvat sūkṣmabuddhinā /
Rām, Yu, 11, 36.1 jāmbavāṃstvatha samprekṣya śāstrabuddhyā vicakṣaṇaḥ /
Rām, Yu, 11, 40.2 yadi dṛṣṭo na duṣṭo vā buddhipūrvaṃ nararṣabha //
Rām, Yu, 11, 49.2 yuktam āgamanaṃ tasya sadṛśaṃ tasya buddhitaḥ //
Rām, Yu, 11, 58.1 rājyaṃ prārthayamānaśca buddhipūrvam ihāgataḥ /
Rām, Yu, 19, 29.1 tejasā yaśasā buddhyā jñānenābhijanena ca /
Rām, Yu, 24, 12.1 ayuktabuddhikṛtyena sarvabhūtavirodhinā /
Rām, Yu, 25, 7.1 matpriyaṃ yadi kartavyaṃ yadi buddhiḥ sthirā tava /
Rām, Yu, 25, 25.1 tad eṣā susthirā buddhir mṛtyulobhād upasthitā /
Rām, Yu, 27, 3.1 hitabuddhyā yad ahitaṃ vacaḥ paruṣam ucyate /
Rām, Yu, 28, 35.2 suvelārohaṇe buddhiṃ cakāra matimānmatim //
Rām, Yu, 29, 5.2 rākṣasyā nīcayā buddhyā yena tad garhitaṃ kṛtam //
Rām, Yu, 40, 16.2 rākṣasyā jihmayā buddhyā chalitāv ṛjuvikramau //
Rām, Yu, 40, 40.2 pradarśanaṃ ca buddhiśca smṛtiśca dviguṇaṃ tayoḥ //
Rām, Yu, 47, 91.1 diṣṭyāsi me rāghava dṛṣṭimārgaṃ prāpto 'ntagāmī viparītabuddhiḥ /
Rām, Yu, 48, 78.2 gamane kriyatāṃ buddhir bhrātaraṃ saṃpraharṣaya //
Rām, Yu, 51, 8.2 budhyate sacivān buddhyā suhṛdaścānupaśyati //
Rām, Yu, 51, 14.1 anabhijñāya śāstrārthān puruṣāḥ paśubuddhayaḥ /
Rām, Yu, 52, 5.1 yat tu śakyaṃ balavatā kartuṃ prākṛtabuddhinā /
Rām, Yu, 52, 21.2 rucitaścet svayā buddhyā rākṣaseśvara taṃ śṛṇu //
Rām, Yu, 55, 1.2 naiṣṭhikīṃ buddhim āsthāya sarve saṃgrāmakāṅkṣiṇaḥ //
Rām, Yu, 57, 64.1 yāvad vikramituṃ buddhiṃ cakruḥ plavagapuṃgavāḥ /
Rām, Yu, 68, 6.1 mohanārthaṃ tu sarveṣāṃ buddhiṃ kṛtvā sudurmatiḥ /
Rām, Yu, 70, 36.2 rājyam utsṛjatā vīra yena buddhistvayā kṛtā //
Rām, Yu, 74, 14.1 naitacchithilayā buddhyā tvaṃ vetsi mahad antaram /
Rām, Yu, 80, 29.2 samīkṣya rāvaṇo buddhyā sītāṃ hantuṃ vyavasyata //
Rām, Yu, 80, 38.1 vāryamāṇaḥ susaṃkruddhaḥ suhṛdbhir hitabuddhibhiḥ /
Rām, Yu, 81, 26.2 jyāghoṣatalanirghoṣaṃ tejobuddhiguṇaprabham //
Rām, Yu, 89, 18.1 tasya buddhiḥ samutpannā māruter amitaujasaḥ /
Rām, Yu, 93, 3.2 mām avajñāya durbuddhe svayā buddhyā viceṣṭase //
Rām, Yu, 93, 10.1 evaṃ paruṣam uktastu hitabuddhir abuddhinā /
Rām, Yu, 95, 4.1 nānāpraharaṇair vyagrair bhujair vismitabuddhayaḥ /
Rām, Yu, 99, 23.2 strīsvabhāvāt tu me buddhiḥ kāruṇye parivartate //
Rām, Yu, 99, 31.2 vimṛśya buddhyā dharmajño dharmārthasahitaṃ vacaḥ /
Rām, Yu, 103, 22.1 iti pravyāhṛtaṃ bhadre mayaitat kṛtabuddhinā /
Rām, Yu, 103, 22.2 lakṣmaṇe bharate vā tvaṃ kuru buddhiṃ yathāsukham //
Rām, Yu, 105, 15.1 senānīr grāmaṇīśca tvaṃ buddhiḥ sattvaṃ kṣamā damaḥ /
Rām, Yu, 113, 17.1 tasya buddhiṃ ca vijñāya vyavasāyaṃ ca vānara /
Rām, Yu, 116, 23.2 nagarān niryayus tūrṇaṃ rāmadarśanabuddhayaḥ //
Rām, Yu, 116, 72.1 pauruṣaṃ vikramo buddhir yasminn etāni nityadā /
Rām, Utt, 3, 9.1 tasyāśramapadasthasya buddhir jajñe mahātmanaḥ /
Rām, Utt, 9, 4.2 tvatkṛte ca vayaṃ sarve yantritā dharmabuddhayaḥ //
Rām, Utt, 9, 32.2 āsthāya rākṣasīṃ buddhiṃ daśagrīvam uvāca ha //
Rām, Utt, 10, 24.1 vibhīṣaṇa tvayā vatsa dharmasaṃhitabuddhinā /
Rām, Utt, 10, 27.1 yā yā me jāyate buddhir yeṣu yeṣvāśrameṣviha /
Rām, Utt, 10, 30.2 nādharme jāyate buddhir amaratvaṃ dadāmi te //
Rām, Utt, 15, 20.1 buddhiṃ rūpaṃ balaṃ vittaṃ putrānmāhātmyam eva ca /
Rām, Utt, 16, 6.1 tato 'bravīd daśagrīvaṃ mārīco buddhikovidaḥ /
Rām, Utt, 17, 7.2 bṛhaspatisutaḥ śrīmān buddhyā tulyo bṛhaspateḥ //
Rām, Utt, 39, 10.1 mā ca buddhim adharme tvaṃ kuryā rājan kathaṃcana /
Rām, Utt, 39, 13.1 tava buddhir mahābāho vīryam adbhutam eva ca /
Rām, Utt, 43, 1.1 visṛjya tu suhṛdvargaṃ buddhyā niścitya rāghavaḥ /
Rām, Utt, 43, 19.1 bhavantaḥ kṛtaśāstrārthā buddhau ca pariniṣṭhitāḥ /
Rām, Utt, 48, 5.1 teṣāṃ tad vacanaṃ śrutvā buddhyā niścitya dharmavit /
Rām, Utt, 51, 13.2 tyajemāṃ durbalāṃ buddhiṃ saṃtāpaṃ mā kuruṣva ha //
Rām, Utt, 53, 4.1 brahmaṇyaśca śaraṇyaśca buddhyā ca pariniṣṭhitaḥ /
Rām, Utt, 60, 19.1 yo hi viklavayā buddhyā prasaraṃ śatrave dadau /
Rām, Utt, 60, 19.2 sa hato mandabuddhitvād yathā kāpuruṣastathā //
Rām, Utt, 62, 14.1 tasya buddhiḥ samutpannā niveśya madhurāṃ purīm /
Rām, Utt, 75, 6.1 dharmajñaśca kṛtajñaśca buddhyā ca pariniṣṭhitaḥ /
Rām, Utt, 75, 9.1 tasya buddhiḥ samutpannā tapaḥ kuryām anuttamam /
Rām, Utt, 78, 7.2 buddhyā ca paramodāro bāhlīkānāṃ mahāyaśāḥ //
Rām, Utt, 79, 15.2 iti buddhiṃ samāsthāya jalāt sthalam upāgamat //
Rām, Utt, 80, 21.2 vāsāya vidadhe buddhiṃ yad uktaṃ brahmavādinā //
Rām, Utt, 80, 22.2 māsaṃ puruṣabhāvena dharmabuddhiṃ cakāra saḥ //
Rām, Utt, 85, 21.1 yadi buddhiḥ kṛtā rājañśravaṇāya mahāratha /
Rām, Utt, 95, 9.2 iti buddhyā viniścitya rāghavāya nyavedayat //
Rām, Utt, 95, 18.1 tato buddhyā viniścitya kālavākyāni rāghavaḥ /
Rām, Utt, 98, 16.1 tasya tāṃ buddhim aklībāṃ vijñāya raghunandanaḥ /
Rām, Utt, 98, 24.2 jīvite kṛtabuddhistvaṃ mā pratijñāṃ vilopaya //
Saundarānanda
SaundĀ, 1, 16.1 nirapekṣāḥ śarīreṣu dharme yatra svabuddhayaḥ /
SaundĀ, 2, 15.1 avedīd buddhiśāstrābhyāmiha cāmutra ca kṣamam /
SaundĀ, 2, 20.2 āgamairbuddhim ādhikṣaddharmāya na tu kīrtaye //
SaundĀ, 3, 5.2 dhyānaviṣayamavagamya paraṃ bubhuje varānnam amṛtatvabuddhaye //
SaundĀ, 3, 7.1 upaviśya tatra kṛtabuddhir acaladhṛtir adrirājavat /
SaundĀ, 5, 17.2 yatnena tu pratyayaneyabuddhirvimokṣamāpnoti parāśrayeṇa //
SaundĀ, 5, 22.1 yāvanna hiṃsraḥ samupaiti kālaḥ śamāya tāvat kuru saumya buddhim /
SaundĀ, 5, 49.2 yāvadvayo yogavidhau samarthaṃ buddhiṃ kuru śreyasi tāvadeva //
SaundĀ, 7, 27.1 strīkāraṇaṃ vairaviṣaktabuddhyor vaivasvatāgnyoścalitātmadhṛtyoḥ /
SaundĀ, 7, 52.2 pūjyaṃ liṅgaṃ hi skhalitamanaso bibhrataḥ kliṣṭabuddhernāmutrārthaḥ syādupahatamaternāpyayaṃ jīvalokaḥ //
SaundĀ, 8, 62.2 dṛṣṭvā durbalamāmapātrasadṛśaṃ mṛtyūpasṛṣṭaṃ jagannirmokṣāya kuruṣva buddhimatulāmutkaṇṭhituṃ nārhasi //
SaundĀ, 12, 28.1 īdṛśī nāma buddhiste viruddhā rajasābhavat /
SaundĀ, 12, 32.1 satyāṃ gamanabuddhau hi gamanāya pravartate /
SaundĀ, 12, 32.2 śayyābuddhau ca śayanaṃ sthānabuddhau tathā sthitiḥ //
SaundĀ, 12, 32.2 śayyābuddhau ca śayanaṃ sthānabuddhau tathā sthitiḥ //
SaundĀ, 16, 5.1 ityāryasatyānyavabudhya buddhyā catvāri samyak pratividhya caiva /
SaundĀ, 17, 7.1 ātaptabuddheḥ prahitātmano 'pi svabhyastabhāvādatha kāmasaṃjñā /
SaundĀ, 17, 9.2 vyādhipraṇāśāya niviṣṭabuddher upadravo ghora ivājagāma //
SaundĀ, 18, 35.2 śrutonnatasyāpi hi nāsti buddhirnotpadyate śreyasi yasya buddhiḥ //
SaundĀ, 18, 35.2 śrutonnatasyāpi hi nāsti buddhirnotpadyate śreyasi yasya buddhiḥ //
SaundĀ, 18, 39.1 ityevamādi sthirabuddhicittastathāgatenābhihito hitāya /
SaundĀ, 18, 42.2 prahīṇamānasya ca nirmadasya sukhaṃ virāgatvamasaktabuddheḥ //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 5.1 rūparasagandhasparśāḥ saṃkhyāḥ parimāṇāni pṛthaktvaṃ saṃyogavibhāgau paratvāparatve buddhayaḥ sukhaduḥkhe icchādveṣau prayatnaś ca guṇāḥ //
VaiśSū, 1, 2, 3.1 sāmānyaṃ viśeṣa iti buddhyapekṣam //
VaiśSū, 6, 1, 1.0 buddhipūrvā vākyakṛtirvede //
VaiśSū, 6, 1, 2.0 na cāsmadbuddhibhyo liṅgamṛṣeḥ //
VaiśSū, 6, 1, 4.0 buddhipūrvo dadātiḥ //
VaiśSū, 8, 1, 9.0 samavāyinaḥ śvaityācchvaityabuddheḥ śvete buddhiste kāryakāraṇabhūte //
VaiśSū, 8, 1, 9.0 samavāyinaḥ śvaityācchvaityabuddheḥ śvete buddhiste kāryakāraṇabhūte //
VaiśSū, 8, 1, 12.0 ayameṣa kṛtaṃ tvayā bhojayainamiti buddhyapekṣam //
VaiśSū, 9, 21.0 asyedamiti buddhyapekṣatvāt //
Śira'upaniṣad
ŚiraUpan, 1, 36.7 kṣamāṃ hitvā hetujālasya mūlaṃ buddhyā saṃcitaṃ sthāpayitvā tu rudro rudram ekatvam āhuḥ /
ŚiraUpan, 1, 38.2 buddhyā saṃcitaṃ sthāpayitvā tu rudre rudram ekatvam āhuḥ //
Śvetāśvataropaniṣad
ŚvetU, 1, 5.1 pañcasroto'mbuṃ pañcayonyugravaktrāṃ pañcaprāṇormiṃ pañcabuddhyādimūlāṃ /
ŚvetU, 3, 4.2 hiraṇyagarbhaṃ janayāmāsa pūrvaṃ sa no buddhyā śubhayā saṃyunaktu //
ŚvetU, 4, 1.2 vi caiti cānte viśvam ādau sa devaḥ sa no buddhyā śubhayā saṃyunaktu //
ŚvetU, 4, 12.2 hiraṇyagarbhaṃ paśyata jāyamānaṃ sa no buddhyā śubhayā saṃyunaktu //
ŚvetU, 5, 8.2 buddher guṇenātmaguṇena caiva ārāgramātro hy avaro 'pi dṛṣṭaḥ //
ŚvetU, 6, 18.2 taṃ ha devam ātmabuddhiprakāśaṃ mumukṣur vai śaraṇam ahaṃ prapadye //
Agnipurāṇa
AgniPur, 20, 2.2 ityeṣa prākṛtaḥ sargaḥ sambhūto buddhipūrvakaḥ //
Amarakośa
AKośa, 1, 158.2 buddhirmanīṣā dhiṣaṇā dhīḥ prajñā śemuṣī matiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 46.2 svārthabuddhiḥ parārtheṣu paryāptam iti sadvratam //
AHS, Sū., 5, 1.3 jīvanaṃ tarpaṇaṃ hṛdyaṃ hlādi buddhiprabodhanam /
AHS, Sū., 12, 13.2 buddhimedhābhimānādyair abhipretārthasādhanāt //
AHS, Sū., 14, 28.2 buddhimedhāsmṛtikaraṃ saṃnasyāgneś ca dīpanam //
AHS, Sū., 18, 60.1 buddhiprasādaṃ balam indriyāṇāṃ dhātusthiratvaṃ jvalanasya dīptim /
AHS, Sū., 25, 4.1 vikalpya kalpayet buddhyā yathāsthūlaṃ tu vakṣyate /
AHS, Śār., 3, 85.2 śītadviṣaś caladhṛtismṛtibuddhiceṣṭāsauhārdadṛṣṭigatayo 'tibahupralāpāḥ //
AHS, Śār., 3, 91.2 vibhavasāhasabuddhibalānvito bhavati bhīṣu gatir dviṣatām api //
AHS, Śār., 3, 96.2 kṣuttṛḍduḥkhakleśagharmair atapto buddhyā yuktaḥ sāttvikaḥ satyasaṃdhaḥ //
AHS, Śār., 5, 65.2 bhaktiḥ śīlaṃ smṛtis tyāgo buddhir balam ahetukam //
AHS, Nidānasthāna, 6, 23.2 nivṛtto yas tu madyebhyo jitātmā buddhipūrvakṛt //
AHS, Utt., 1, 45.1 tat pītaṃ dhanyam āyuṣyaṃ vāṅmedhāsmṛtibuddhikṛt /
AHS, Utt., 6, 38.1 buddhimedhāsmṛtikaraṃ bālānāṃ cāṅgavardhanam /
AHS, Utt., 6, 60.1 prasāda indriyārthānāṃ buddhyātmamanasāṃ tathā /
AHS, Utt., 27, 30.2 uktair vidhānair buddhyā ca yathāsvaṃ sthānam ānayet //
AHS, Utt., 35, 65.2 ālocya nipuṇaṃ buddhyā karmānantaram ācaret //
AHS, Utt., 39, 32.2 viśiṣṭamedhābalabuddhisattvo bhavaty asau varṣasahasrajīvī //
AHS, Utt., 39, 43.2 triphalā sarvarogaghnī medhāyuḥsmṛtibuddhidā //
AHS, Utt., 39, 181.2 buddhir askhalitārtheṣu paripūrṇaṃ rasāyanam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 14.1 jñānabuddhipradīpena yo nāviśati yogivat /
ASaṃ, 1, 23, 2.5 tasmādyathāsvalakṣaṇaiḥ karmabhiśca buddhyāpi doṣamevamavagamayet /
Bhallaṭaśataka
BhallŚ, 1, 101.1 viśālaṃ śālmalyā nayanasubhagaṃ vīkṣya kusumaṃ śukasyāsīd buddhiḥ phalam api bhaved asya sadṛśam /
Bodhicaryāvatāra
BoCA, 2, 6.1 ādāya buddhyā munipuṃgavebhyo niryātayāmyeṣa saputrakebhyaḥ /
BoCA, 2, 30.2 guruṣvanyeṣu vā kṣepātkāyavāgbuddhibhiḥ kṛtaḥ //
BoCA, 4, 46.2 nodyogo me kevalaṃ mandabuddheḥ kleśāḥ prajñādṛṣṭisādhyā varākāḥ //
BoCA, 5, 62.1 imaṃ carmapuṭaṃ tāvatsvabuddhyaiva pṛthak kuru /
BoCA, 5, 70.1 kāye naubuddhim ādhāya gatyāgamananiścayāt /
BoCA, 8, 115.1 yathātmabuddhirabhyāsāt svakāye'smin nirātmake /
BoCA, 9, 2.2 buddheragocarastattvaṃ buddhiḥ saṃvṛtirucyate //
BoCA, 9, 2.2 buddheragocarastattvaṃ buddhiḥ saṃvṛtirucyate //
BoCA, 9, 22.2 buddhiḥ prakāśata iti jñātvedaṃ kena kathyate //
BoCA, 9, 84.1 tan nāsti kāyo mohāttu kāyabuddhiḥ karādiṣu /
BoCA, 9, 84.2 saṃniveśaviśeṣeṇa sthānau puruṣabuddhivat //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 67.2 buddheḥ svasyāś ca śuddhāyāḥ kiṃ nāma na parīkṣitam //
BKŚS, 2, 62.2 deva nonmattavākyāni gṛhyante paṭubuddhibhiḥ //
BKŚS, 3, 41.2 sa buddhyāpi na yāti sma pratyakṣam api tāṃ smaran //
BKŚS, 4, 18.1 mahāvarodhanasyāpi bhāryābuddhir dvaye sthitā /
BKŚS, 4, 64.1 śrutveti vatsarājasya buddhir āsīd aho mama /
BKŚS, 5, 109.2 śāstreṣu cāstraśastreṣu buddhir asya vinīyata //
BKŚS, 5, 230.1 tac ca devakulaṃ kṛtvā svabuddhisamakarmakam /
BKŚS, 6, 29.2 tāvat tāvad bhavanty eṣāṃ kuṇṭhāḥ kāryeṣu buddhayaḥ //
BKŚS, 6, 30.2 vijānanto 'pi śāstrāṇi sutarām andhabuddhayaḥ //
BKŚS, 7, 2.1 kim atra pṛcchyate yatra kṣiptāṅgirasabuddhayaḥ /
BKŚS, 7, 60.1 uktaṃ cājāgarūkasya mandabuddheḥ sukhātmanaḥ /
BKŚS, 7, 66.2 yasya yad vaḥ sthitaṃ buddhau tena tat kathyatām iti //
BKŚS, 7, 75.1 ataḥ pustakavinyastagranthabaddhārthabuddhayaḥ /
BKŚS, 7, 78.2 veṣavāgbuddhisārūpyam ācaran vicared iha //
BKŚS, 9, 95.1 praśasyavarṇasaṃsthānā sā me buddhau sthirā sthitā /
BKŚS, 10, 100.2 abruvan kāraṇīmūlyād bhavanto mūḍhabuddhayaḥ //
BKŚS, 10, 107.1 kalābhir atha citrābhir buddhiṃ sarvavidām iva /
BKŚS, 10, 115.1 ninditā ca mayātmīyā buddhir vāk ca pramādinī /
BKŚS, 10, 122.1 jānāmy eva yathā buddhiḥ sarvaiḥ sarvā sukheditā /
BKŚS, 12, 21.1 tena bravīmi tenādya tat smṛtvā kṣudrabuddhinā /
BKŚS, 14, 89.2 bhavataḥ śatadhā mūrdhā dagdhabuddheḥ sphuṭed iti //
BKŚS, 15, 67.1 evaṃ saha suhṛddāraiḥ suhṛdaḥ śuddhabuddhayaḥ /
BKŚS, 15, 72.2 tasmād vidyādhareṇāhaṃ gṛhīto duṣṭabuddhinā //
BKŚS, 15, 120.2 na hi svārtheṣu muhyanti buddhayas tvādṛśām iti //
BKŚS, 15, 123.2 buddhivṛddhena hi grāhyaṃ bālād api subhāṣitam //
BKŚS, 15, 126.2 dugdhagardhāndhabuddhitvāt pramāpayitum icchataḥ //
BKŚS, 16, 77.2 tat pītaṃ pānasādṛśyāt pānabuddhyaiva pānakam //
BKŚS, 20, 259.2 evaṃ gambhīradhairyeti durbodhāḥ parabuddhayaḥ //
BKŚS, 20, 395.2 apāyaśatadarśinyaḥ svacchavṛtte 'pi buddhayaḥ //
BKŚS, 21, 100.2 pīṭhabuddhyā puras tasya nikṣiptaṃ jalabhājanam //
BKŚS, 23, 108.1 śarīram etad āyattaṃ mameti kṛtabuddhinā /
BKŚS, 24, 3.1 kavibhis tair anātmajñair buddhir āyāsyate vṛthā /
Daśakumāracarita
DKCar, 1, 1, 71.5 cirāyuṣmattayā sa connatataruśākhāsamāsīnena vānareṇa kenacitpakvaphalabuddhyā parigṛhya phaletaratayā vitataskandhamūle nikṣipto 'bhūt /
DKCar, 1, 2, 3.2 tatsācivyamitareṣāṃ vidhāya samucitāṃ buddhimupadiśya śubhe muhūrte saparivāraṃ kumāraṃ vijayāya visasarja //
DKCar, 1, 2, 9.1 citragupto 'pi tatra tatra saṃtapteṣvāyasastambheṣu badhyamānān atyuṣṇīkṛte vitataśarāve taile nikṣipyamāṇān laguḍairjarjarīkṛtāvayavān niśitaṭaṅkaiḥ paritakṣyamāṇānapi darśayitvā puṇyabuddhimupadiśya māmamuñcat /
DKCar, 2, 2, 48.1 niśamyaitanniyatibalānnu tatpāṭavānnu svabuddhimāndyānnu svaniyamam anādṛtya tasyāmasau prāsajat //
DKCar, 2, 3, 160.1 tathāhi bṛhaspatipratimabuddhibhirmantribhir apyabhyūhyānumataḥ //
DKCar, 2, 4, 88.0 tvayā tu muktasādhvasena mātā me bodhayitavyā yā yakṣyā vane devyā vasumatyā hastārpito yuṣmatsūnuḥ so 'nuprāptaḥ pituravasthāṃ madupalabhya buddhibalād ittham ācariṣyati //
DKCar, 2, 4, 178.0 bahūpayuktā ca buddhiḥ muktabandhaste śvaśuraḥ paśyatu mām ityabhidhāya bhūyaḥ pramatimeva paśyanprītismeraḥ prastūyatāṃ tāvadātmīyaṃ caritam ityājñāpayat //
DKCar, 2, 6, 125.1 ko doṣaḥ ityupanīya darśite 'muṣminsa vikalaḥ paryaśruḥ pādapatitas tasya sādhos tatsukṛtam asatyāśca tasyāstathābhūtaṃ duścaritamāryabuddhirācacakṣe //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 11.0 buddhiśca nisargapaṭvī kalāsu nṛtyagītādiṣu citreṣu ca kāvyavistareṣu prāptavistarā tavetarebhyaḥ prativiśiṣyate //
DKCar, 2, 8, 12.0 tathāpyasāv apratipadyātmasaṃskāram arthaśāstreṣu anagnisaṃśodhitena hemajātirnātibhāti buddhiḥ //
DKCar, 2, 8, 13.0 buddhihīno hi bhūbhṛdatyucchrito 'pi parair adhyāruhyamāṇam ātmānaṃ na cetayate //
DKCar, 2, 8, 44.0 śṛṇvata evāsya dviguṇamapaharanti te 'dhyakṣadhūrtāścatvāriṃśataṃ cāṇakyopadiṣṭān āharaṇopāyān sahasradhātmabuddhyaiva te vikalpayitāraḥ //
DKCar, 2, 8, 116.0 dyūte 'pi dravyarāśes tṛṇavattyāgād anupamānam āśayaudāryam jayaparājayānavasthānāddharṣavivādayor avidheyatvam pauruṣaikanimittasyāmarṣasya vṛddhiḥ akṣahastabhūmyādigocarāṇāmatyantadurupalakṣyāṇāṃ kūṭakarmaṇāmupalakṣaṇādanantabuddhinaipuṇyam ekaviṣayopasaṃhārāccittasyāticitramaikāgryam adhyavasāyasahacareṣu sāhaseṣvatiratiḥ atikarkaśapuruṣapratisaṃsargād ananyadharṣaṇīyatā mānāvadhāraṇam akṛpaṇaṃ ca śarīrayāpanamiti //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
DKCar, 2, 8, 246.0 abhijanasya śuddhidarśanam asādhāraṇaṃ buddhinaipuṇam atimānuṣaṃ prāṇabalam aparimāṇamaudāryam atyāścaryamastrakauśalam analpaṃ śilpajñānam anugrahārdraṃ cetaḥ tejaścāpyaviṣahyamabhyamitrīṇam //
Divyāvadāna
Divyāv, 1, 112.0 dāsakaḥ kathayati mama buddhirutpannā pālakaḥ sārthavāhaṃ śabdāpayiṣyati //
Divyāv, 1, 113.0 pālako 'pi kathayati mama buddhirutpannā dāsakaḥ sārthavāhaṃ śabdāpayiṣyati //
Divyāv, 1, 298.0 tasyā mama buddhirutpannā svāminamanumodayāmi prāmodyamutpādayiṣyatīti //
Divyāv, 1, 302.0 mama buddhirutpannā putramapi anumodayāmi prāmodyamutpādayiṣyatīti //
Divyāv, 1, 315.0 mama buddhirutpannā tatra pratisaṃdhiṃ gṛhṇīyām yatraitān sarvān svakaṃ svakaṃ karmaphalaṃ paribhuñjānān paśyeyamiti //
Divyāv, 2, 151.0 tau svabuddhyā vicārayataḥ //
Divyāv, 2, 484.1 viśuddhaśīla suviśuddhabuddhe bhaktābhisāre satatārthadarśin /
Divyāv, 4, 39.1 tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
Divyāv, 5, 11.1 tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
Divyāv, 6, 41.0 tasya buddhirutpannā atrastha evābhivādanaṃ karomi //
Divyāv, 7, 199.0 sa kathayati bhagavan mama buddhirutpannā asthānamanavakāśo yadbuddhā bhagavanta āloke śayyāṃ kalpayanti //
Divyāv, 8, 67.0 tatasteṣāṃ caurāṇāṃ buddhirutpannā yā kācidasmākaṃ śrīsaubhāgyasampat sarvāsau buddhaṃ bhagavantamāgamya //
Divyāv, 8, 123.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijña udghaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto 'gnikalpa iva jñānena //
Divyāv, 8, 338.0 atha magho mahāsārthavāho badaradvīpamahāpattanagamanakṛtabuddhiḥ svajanabandhuvargaputradāramitrāmātyajñātisālohitaiḥ sabhṛtyavargeṇa ca rohitakarājñā ca nivāryamāṇo 'pi guṇavati phalake baddhvā āśu supriyasārthavāhasahāyo maṅgalapotamabhiruhya mahāsamudramavatīrṇaḥ //
Divyāv, 11, 64.1 tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇajinendrakāṅkṣitānām /
Divyāv, 12, 274.1 adrākṣuste ṛṣayo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ mūrtimantamiva dharmaṃ havyāvasiktamiva hutavahaṃ kāñcanabhājanasthamiva pradīpaṃ jaṅgamamiva suvarṇaparvataṃ nānāratnavicitramiva suvarṇarūpaṃ sphuṭapaṭumahāvimalaviśuddhabuddhiṃ buddhaṃ bhagavantam //
Divyāv, 18, 383.1 yataḥ sā kanyā rājñā pradānabuddhyā parityaktā na punargṛhītā sumatināpi māṇavenāpratigṛhyamāṇā rājño dīpasya dīpāvatīṃ nagarīṃ gatā //
Divyāv, 19, 79.1 tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇajinendra kāṅkṣitānām /
Harivaṃśa
HV, 10, 9.1 guṇabuddhyā tu bhagavān vasiṣṭhaḥ kṛtavāṃs tadā /
HV, 10, 65.2 trayo 'bhisaṃdhitā lokā buddhyā satyena cānagha //
HV, 14, 9.1 evaṃ dharme ca te buddhir bhaviṣyati punaḥ punaḥ /
HV, 16, 2.1 tata eva hi dharmasya buddhir nirvartate śanaiḥ /
HV, 16, 7.2 krūrā buddhiḥ samabhavat tāṃ gāṃ vai hiṃsituṃ tadā //
HV, 21, 34.2 teṣāṃ ca buddhisaṃmoham akarod ṛṣisattamaḥ //
HV, 29, 14.1 apayāne tato buddhiṃ bhojaś cakre bhayārditaḥ /
HV, 30, 6.2 mānuṣye sa kathaṃ buddhiṃ cakre cakrabhṛtāṃ varaḥ //
Harṣacarita
Harṣacarita, 1, 42.1 paradoṣadarśanadakṣā dṛṣṭiriva kupitā buddhirna te ātmarāgadoṣaṃ paśyati //
Harṣacarita, 1, 96.1 ekasmiṃśca śucau śilātalasanāthe taṭalatāmaṇḍape gṛhabuddhiṃ babandha //
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Kirātārjunīya
Kir, 14, 21.2 guṇārjanocchrāyaviruddhabuddhayaḥ prakṛtyamitrā hi satām asādhavaḥ //
Kir, 17, 11.1 sadvāditevābhiniviṣṭabuddhau guṇābhyasūyeva vipakṣapāte /
Kumārasaṃbhava
KumSaṃ, 4, 45.1 itthaṃ rateḥ kimapi bhūtam adṛśyarūpaṃ mandīcakāra maraṇavyavasāyabuddhim /
KumSaṃ, 6, 87.1 idam atrottaraṃ nyāyyam iti buddhyā vimṛśya saḥ /
KumSaṃ, 7, 20.2 na cakṣuṣoḥ kāntiviśeṣabuddhyā kālāñjanaṃ maṅgalam ity upāttam //
Kāmasūtra
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
KāSū, 1, 3, 10.1 santyapi khalu śāstraprahatabuddhayo gaṇikā rājaputryo mahāmātraduhitaraśca //
KāSū, 1, 4, 8.1 veśyābhavane sabhāyām anyatamasyodavasite vā samānavidyābuddhiśīlavittavayasāṃ saha veśyābhir anurūpair ālāpair āsanabandho goṣṭhī /
KāSū, 1, 5, 27.1 paṭutā dhārṣṭyam iṅgitākārajñatā pratāraṇakālajñatā viṣahyabuddhitvaṃ laghvī pratipattiḥ sopāyā ceti dūtaguṇāḥ //
KāSū, 2, 1, 12.2 tasmin sukhabuddhir asyāḥ /
KāSū, 3, 5, 2.5 yāścānyā api samānajātīyāḥ kanyāḥ śakuntalādyāḥ svabuddhyā bhartāraṃ prāpya samprayuktā modante sma tāścāsyā nidarśayet /
KāSū, 5, 1, 10.6 tathābuddhiścābhiyujyamāno 'pi na sidhyati /
KāSū, 5, 1, 16.23 kanyākāle yatnena varitā kathaṃcid alabdhābhiyuktā ca sā tadānīṃ samānabuddhiśīlamedhāpratipattisātmyā /
KāSū, 5, 1, 17.3 buddhyā saṃśodhitodvegā sthirā syād anapāyinī //
KāSū, 5, 4, 10.1 nāyakasya nāyikāyāśca yathāmanīṣitam artham upalabhya svabuddhyā kāryasaṃpādinī nisṛṣṭārthā //
KāSū, 5, 6, 8.1 sāpasāraṃ tu pramadavanāvagāḍhaṃ vibhaktadīrghakakṣyam alpapramattarakṣakaṃ proṣitārājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno 'rthabuddhyā kakṣyāpraveśaṃ ca dṛṣṭvā tābhir eva vihitopāyaḥ praviśet /
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /
KāSū, 6, 4, 5.1 itastataśca svayam evāpasṛtyopajapati ced ubhayor guṇān apekṣī calabuddhir asaṃdheyaḥ //
KāSū, 6, 4, 6.1 itastataśca niṣkāsitāpasṛtaḥ sthirabuddhiḥ /
KāSū, 6, 4, 13.1 pūrvam ayogena vā mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dhanam abhiyogād vā mayāsyāpahṛtaṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamānodbhedayitvā tyaktukāma ityakalyāṇabuddhir asaṃdheyaḥ //
KāSū, 6, 4, 14.1 anyathābuddhiḥ kālena lambhayitavyaḥ //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 6, 6, 2.1 te buddhidaurbalyād atirāgād atyabhimānād atidambhād atyārjavād ativiśvāsād atikrodhāt pramādāt sāhasād daivayogācca syuḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 65.2 upamāyām ime proktāḥ kavīnāṃ buddhisaukhyadāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 122.1 ity anaṅgajayāyogabuddhir hetubalād iha /
Kāvyālaṃkāra
KāvyAl, 4, 5.2 buddhau tu sambhavatyetadanyatve'pi pratikṣaṇam //
KāvyAl, 5, 8.1 tadapoheṣu ca tathā siddhā sā buddhigocarā /
KāvyAl, 6, 17.2 janako gavi gobuddher mṛgyatām aparo dhvaniḥ //
Kūrmapurāṇa
KūPur, 1, 3, 17.2 karoti satataṃ buddhyā brahmārpaṇamidaṃ param //
KūPur, 1, 7, 18.2 buddhipūrvaṃ pravartante mukhyādyā munipuṅgavāḥ //
KūPur, 1, 8, 2.2 tataḥ sa vidadhe buddhimarthaniścayagāminīm //
KūPur, 1, 8, 15.2 buddhir lajjā vapuḥ śāntiḥ siddhiḥ kīrtistrayodaśī //
KūPur, 1, 8, 22.1 buddhyā bodhaḥ sutastadvadapramādo vyajāyata /
KūPur, 1, 11, 130.1 buddhimātā buddhimatī puruṣāntaravāsinī /
KūPur, 1, 11, 296.1 tadbuddhayastadātmānas tanniṣṭhās tatparāyaṇāḥ /
KūPur, 1, 20, 44.2 lakṣmaṇena ca yuddhāya buddhiṃ cakre hi rakṣasām //
KūPur, 1, 24, 60.1 tuṣṭāva mantrairamarapradhānaṃ baddhāñjalirviṣṇurudārabuddhiḥ /
KūPur, 1, 26, 4.2 cakre nārāyaṇo gantuṃ svasthānaṃ buddhimuttamām //
KūPur, 2, 6, 46.1 bhūmirāpo 'nalo vāyuḥ khaṃ mano buddhireva ca /
KūPur, 2, 7, 22.1 mano buddhirahaṅkāraḥ khānilāgnijalāni bhūḥ /
KūPur, 2, 7, 27.2 guṇānāṃ buddhivaiṣamyād vaiṣamyaṃ kavayo viduḥ //
KūPur, 2, 8, 18.2 hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ sabuddhimān buddhimatītya tiṣṭhati //
KūPur, 2, 10, 16.1 na bhūmirāpo na mano na vahniḥ prāṇo 'nilo gaganaṃ nota buddhiḥ /
KūPur, 2, 11, 40.1 deśāvasthitimālambya buddheryā vṛttisaṃtatiḥ /
KūPur, 2, 11, 76.2 mayyarpitamanobuddhir yo madbhaktaḥ sa me priyaḥ //
KūPur, 2, 11, 86.1 madbuddhayo māṃ satataṃ bodhayantaḥ parasparam /
KūPur, 2, 11, 88.1 madbuddhayo māṃ satataṃ pūjayantīha ye janāḥ /
KūPur, 2, 15, 18.2 veṣavāgbuddhisārūpyamācaran vicaret sadā //
KūPur, 2, 33, 28.2 buddhipūrvaṃ tu kṛcchrābdaṃ punaḥ saṃskārameva ca //
KūPur, 2, 33, 39.2 buddhipūrvaṃ tu mūḍhātmā taptakṛcchraṃ samācaret //
KūPur, 2, 33, 41.2 buddhipūrvaṃ tu kṛcchreṇa bhagavānāha padmajaḥ //
KūPur, 2, 33, 68.1 tatspṛṣṭasparśinaṃ spṛṣṭvā buddhipūrvaṃ dvijottamaḥ /
KūPur, 2, 33, 77.1 buddhipūrvaṃ tvabhyudito japedantarjale dvijaḥ /
KūPur, 2, 37, 98.2 cakā bhagavān buddhiṃ prabodhāya vṛṣadhvajaḥ //
KūPur, 2, 44, 104.1 kṛṣṇasya gamane buddhirṛṣīṇāmāgatistathā /
Laṅkāvatārasūtra
LAS, 1, 23.1 adhivāsya bhagavāṃstūṣṇīṃ śamabuddhyā vyavasthitaḥ /
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.22 atha tasminnantare rāvaṇasyaitadabhavat yannvahaṃ punarapi bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetam adhigamabuddhir yadyogināṃ yogābhisamayakāle samādhimukhe samāptānāmadhigamo bhavati /
LAS, 1, 44.29 atha bhagavān punarapi tasyāṃ velāyāṃ parṣadamavalokya buddhyā na māṃsacakṣuṣā siṃharājavadvijṛmbhya mahāhāsamahasat /
LAS, 1, 44.42 yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 113.2 ālayasya tathā vṛttiḥ kasmādbuddhyā na gamyate //
LAS, 2, 114.1 bālānāṃ buddhivaikalyādālayaṃ hyudadhiryathā /
LAS, 2, 126.10 bhagavānāha iha mahāmate eke tīrthyātīrthyadṛṣṭayo nāstitvābhiniviṣṭā vikalpabuddhihetukṣayasvabhāvābhāvānnāsti śaśasya viṣāṇaṃ vikalpayanti /
LAS, 2, 132.43 yadi punarmahāmate tīrthakarāṇāṃ nityācintyatā kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā anumānabuddhyā nityaṃ samāpyate tenaiva hetunā mamāpi mahāmate kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā nityamahetūpadeśāt /
LAS, 2, 132.64 lakṣaṇaparicayajñāne cāsya buddhiḥ praskandati na pratītyasamutpādāvinirbhāgalakṣaṇaparicaye /
LAS, 2, 132.66 yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo 'cintyācyutigataḥ samyaksiṃhanādaṃ nadati kṣīṇā me jātiḥ uṣitaṃ brahmacaryam ityevamādi nigadya pudgalanairātmyaparicayād yāvannirvāṇabuddhir bhavati /
LAS, 2, 132.68 anye punarmahāmate kāraṇādhīnān sarvadharmān dṛṣṭvā nirvāṇagatibuddhayo bhavanti /
LAS, 2, 132.70 eṣā mahāmate śrāvakayānābhisamayagotrakasyāniryāṇaniryāṇabuddhiḥ /
LAS, 2, 133.2 bālānāṃ mandabuddhīnām āryāṇāṃ ca viviktatām //
LAS, 2, 148.22 paramārthastu mahāmate āryajñānapratyātmagatigamyo na vāgvikalpabuddhigocaraḥ /
LAS, 2, 170.14 tatasteṣāṃ tatra nirvāṇabuddhir bhavati /
Liṅgapurāṇa
LiPur, 1, 5, 1.3 dvijāś ca buddhipūrvaṃ tu brahmaṇo 'vyaktajanmanaḥ //
LiPur, 1, 5, 21.1 buddhiṃ lajjāṃ vapuḥśāntiṃ siddhiṃ kīrtiṃ mahātapāḥ /
LiPur, 1, 5, 37.2 apramādas tathā bodho buddherdharmasya tau sutau //
LiPur, 1, 8, 60.2 sarvendriyaprasādastu buddhervai marutāmapi //
LiPur, 1, 8, 69.1 buddheretāḥ dvijāḥ saṃjñā mahataḥ parikīrtitāḥ /
LiPur, 1, 8, 69.2 asyā buddheḥ prasādastu prāṇāyāmena sidhyati //
LiPur, 1, 8, 74.2 arthaṃ bodhayate yacca budhyate buddhirucyate //
LiPur, 1, 8, 75.1 asyā buddheḥ prasādastu prāṇāyāmena sidhyati /
LiPur, 1, 9, 17.1 buddhirvivecanā vedyaṃ budhyate buddhirucyate /
LiPur, 1, 9, 17.1 buddhirvivecanā vedyaṃ budhyate buddhirucyate /
LiPur, 1, 9, 21.1 vārttā ca divyagandhānāṃ tanmātrā buddhisaṃvidā /
LiPur, 1, 13, 8.2 matiḥ smṛtirbuddhiriti gāyamānaḥ punaḥ punaḥ //
LiPur, 1, 15, 5.2 buddhipūrvaṃ kṛtānyeva sahajāgantukāni ca //
LiPur, 1, 15, 8.1 caturguṇaṃ buddhipūrve krodhādaṣṭaguṇaṃ smṛtam /
LiPur, 1, 15, 10.2 surāpo lakṣamātreṇa buddhyābuddhyāpi vai prabho //
LiPur, 1, 16, 35.2 ajo'haṃ māṃ viddhi tāṃ viśvarūpaṃ gāyatrīṃ gāṃ viśvarūpāṃ hi buddhyā //
LiPur, 1, 17, 30.1 sṛṣṭā buddhirmayā tasyāmahaṅkārastridhā tataḥ /
LiPur, 1, 20, 86.2 utpannāḥ samakālaṃ te buddhyātīndriyadarśanāḥ //
LiPur, 1, 24, 82.2 dhyāne manaḥ samādhāya vimalāḥ śuddhabuddhayaḥ //
LiPur, 1, 24, 123.2 yogātmāno mahātmāno vimalāḥ śuddhabuddhayaḥ //
LiPur, 1, 59, 4.1 asminnarthe mahāprājñairyaduktaṃ śāntabuddhibhiḥ /
LiPur, 1, 61, 59.1 buddhipūrvaṃ bhagavatā kalpādau sampravartitaḥ /
LiPur, 1, 61, 62.1 parīkṣya nipuṇaṃ buddhyā śraddhātavyaṃ vipaścitā /
LiPur, 1, 62, 24.1 tamabhyayurmahātmānaṃ buddhimohāya bhīṣaṇāḥ /
LiPur, 1, 66, 33.1 trayo 'gnayastrayo lokā buddhyā satyena vai jitāḥ /
LiPur, 1, 70, 12.1 mano mahānmatirbrahma pūrbuddhiḥ khyātirīśvaraḥ /
LiPur, 1, 70, 18.2 yasmādbodhayate caiva buddhistena nirucyate //
LiPur, 1, 70, 41.2 śabdādīnāmavāptyarthaṃ buddhiyuktāni tāni vai //
LiPur, 1, 70, 58.2 buddhau ca bhagavānīśaḥ sarvataḥ parameśvaraḥ //
LiPur, 1, 70, 70.1 tasmāt sarvāṇi bhūtāni buddhiś ca saha daivataiḥ /
LiPur, 1, 70, 139.2 tasyābhidhyāyataḥ sargaṃ tathā vai buddhipūrvakam //
LiPur, 1, 70, 140.1 buddhyāś ca samakāle vai prādurbhūtas tamomayaḥ /
LiPur, 1, 70, 143.1 yasmātteṣāṃ vṛtā buddhirduḥkhāni karaṇāni ca /
LiPur, 1, 70, 165.1 ityeṣa prākṛtaḥ sargaḥ sambhūto buddhipūrvakaḥ /
LiPur, 1, 70, 168.2 buddhipūrvaṃ pravartante ṣaṭ punarbrahmaṇastu te //
LiPur, 1, 70, 263.1 tataḥ sa vidadhe buddhim arthaniścayagāminīm /
LiPur, 1, 70, 286.1 buddhirlajjā vapuḥ śāntiḥ siddhiḥ kīrtistrayodaśa /
LiPur, 1, 70, 296.2 buddhyāṃ bodhaḥ sutas tadvat pramādo 'pyupajāyata //
LiPur, 1, 71, 92.1 buddhimohaṃ tathābhūtaṃ viṣṇumāyāvinirmitam /
LiPur, 1, 72, 11.2 īṣādaṇḍastathāvyaktaṃ buddhistasyaiva naḍvalaḥ //
LiPur, 1, 75, 34.2 tasmādabhedabuddhyaiva saptaviṃśatprabhedataḥ //
LiPur, 1, 76, 10.2 prakṛtiṃ vāmataścaiva buddhiṃ vai buddhideśataḥ //
LiPur, 1, 76, 10.2 prakṛtiṃ vāmataścaiva buddhiṃ vai buddhideśataḥ //
LiPur, 1, 77, 80.1 ātmānaṃ cāntarātmānaṃ yugalaṃ buddhimeva ca /
LiPur, 1, 86, 12.2 buddhimutpādayatyeva saṃsāre viduṣāṃ dvijāḥ //
LiPur, 1, 86, 69.2 manobuddhir ahaṅkāraṃ cittaṃ ceti catuṣṭayam //
LiPur, 1, 86, 74.1 manobuddhir ahaṅkāraś cittaṃ ceti catuṣṭayam /
LiPur, 1, 86, 104.2 jñānābhyāsāddhi vai puṃsāṃ buddhirbhavati nirmalā //
LiPur, 1, 88, 13.1 indriyāṇi manaścittabuddhyahaṅkārasaṃjñitam /
LiPur, 1, 88, 41.1 paśyatyacakṣuḥ sa śṛṇotyakarṇo na cāstyabuddhaṃ na ca buddhir asti /
LiPur, 1, 89, 28.2 atīndriyaṃ jñānamidaṃ tathā śivaṃ prāhus tathā jñānaviśuddhabuddhayaḥ //
LiPur, 1, 91, 42.1 śrotre manasi buddhau ca tatra vakṣasi dhārayet /
LiPur, 1, 91, 60.1 indriyāṇi mano buddhiṃ dhyāyannātmani yaḥ sadā /
LiPur, 1, 97, 33.2 nāgād vaiśasam anusaṃvṛtaś ca nāgairdeveśaṃ vacanamuvāca cālpabuddhiḥ //
LiPur, 1, 98, 109.1 mano buddhirahaṅkāraḥ kṣetrajñaḥ kṣetrapālakaḥ /
LiPur, 1, 98, 157.2 praśāntabuddhirakṣudraḥ kṣudrahā nityasundaraḥ //
LiPur, 1, 102, 42.1 buddhistvaṃ sarvalokānām ahaṅkāras tvam īśvaraḥ /
LiPur, 1, 103, 6.1 svāhā svāhāmatir buddhir ṛddhir vṛddhiḥ sarasvatī /
LiPur, 2, 5, 2.1 śrutametanmahābuddhe tatsarvaṃ vaktumarhasi /
LiPur, 2, 5, 30.1 gacchendra mā kṛthāstvatra mama buddhivilopanam /
LiPur, 2, 5, 111.2 bhavadbhyāṃ kimidaṃ tatra kṛtaṃ buddhivimohajam //
LiPur, 2, 5, 123.1 vimohyāvāṃ svayaṃ buddhyā pratārya surasattama /
LiPur, 2, 10, 3.1 nāsya prakṛtibandho 'bhūdbuddhibandho na kaścana /
LiPur, 2, 10, 8.1 buddhiṃ sūte niyogena prakṛtiḥ puruṣasya ca /
LiPur, 2, 10, 8.2 ahaṅkāraṃ prasūte 'syā buddhistasya niyogataḥ //
LiPur, 2, 10, 12.2 adhyavasyati sarvārthānbuddhistasyājñayā vibhoḥ //
LiPur, 2, 14, 8.2 buddheḥ sā mūrtirityuktā dharmādyaṣṭāṅgasaṃyutā //
LiPur, 2, 16, 8.1 teṣāṃ catuṣṭayaṃ buddheḥ śivarūpacatuṣṭayam /
LiPur, 2, 17, 19.2 buddhiścāhamahaṅkārastanmātrāṇīndriyāṇi ca //
LiPur, 2, 18, 40.2 tṛṣṇāṃ chittvā hetujālasya mūlaṃ buddhyā cintyaṃ sthāpayitvā ca rudre //
LiPur, 2, 18, 48.1 śrotraṃ jihvā tataḥ prāṇastato buddhistathaiva ca /
LiPur, 2, 19, 23.2 bṛhaspatiṃ bṛhadbuddhiṃ bhārgavaṃ tejasāṃ nidhim //
LiPur, 2, 20, 50.1 karmendriyāṇi mātraṃ hi mano buddhirataḥ param /
LiPur, 2, 22, 58.2 bṛhaspatiṃ mahābuddhiṃ rudraputraṃ ca bhārgavam //
LiPur, 2, 23, 4.2 avyaktabuddhyahaṅkāratanmātrāsaṃbhavāṃ tanum //
LiPur, 2, 39, 6.1 surendrabuddhyā sampūjya pañcaniṣkaṃ pradāpayet /
LiPur, 2, 54, 26.1 pañcabhūtānyahaṅkāro buddhiḥ prakṛtireva ca /
Matsyapurāṇa
MPur, 4, 25.1 ratirmanastapo buddhir mahān diksambhramas tathā /
MPur, 21, 4.1 tapase buddhirabhavattadā teṣāṃ dvijanmanām /
MPur, 25, 62.2 yo brāhmaṇo 'dyaprabhṛtīha kaścinmohātsurāṃ pāsyati mandabuddhiḥ /
MPur, 26, 16.2 daityairhatastvaṃ yadbhartṛbuddhyā tvaṃ rakṣito mayā /
MPur, 28, 10.2 na teṣu nivasetprājñaḥ śreyo'rthī pāpabuddhiṣu //
MPur, 33, 11.3 balarūpāntakaraṇīṃ buddhimānavināśinīm //
MPur, 38, 6.2 tattatprāpya na vihanyeta dhīro diṣṭaṃ balīya iti matvātmabuddhyā //
MPur, 39, 26.2 santaḥ sataḥ pūjayantīha loke nāsādhavaḥ sādhubuddhiṃ labhante //
MPur, 41, 17.2 na madvidho dharmabuddhirhi rājā hy evaṃ kuryātkṛpaṇaṃ māṃ yathāttha //
MPur, 42, 20.2 rājantyetānyatha sarvāṇi rājñi śibau sthitānyapratime subuddhyā /
MPur, 47, 23.1 pradyumnasya tu dāyādo vaidarbhyāṃ buddhisattamaḥ /
MPur, 47, 122.3 tasmādvai tapasā buddhyā śrutena ca balena ca //
MPur, 47, 138.1 dundubhyāyaikapādāya ajāya buddhidāya ca /
MPur, 47, 185.3 buddhiṃ cakre tataḥ so 'tha yājyānāṃ pratyavekṣaṇe //
MPur, 47, 204.1 buddhyāsurān hatāñjñātvā kṛtārtho 'ntaradhīyata /
MPur, 58, 55.1 etān mahārāja viśeṣadharmānkaroti yo'pyāgamaśuddhabuddhiḥ /
MPur, 93, 53.2 buddhirlajjā vapuḥ śāntistuṣṭiḥ krāntiśca mātaraḥ /
MPur, 114, 4.1 buddhyā vicārya bahudhā vimṛśya ca punaḥ punaḥ /
MPur, 128, 83.1 kalpādau buddhipūrvaṃ tu sthāpito'sau svayambhuvā /
MPur, 129, 27.2 sa mayastu mahābuddhirdānavo vṛṣasattamaḥ //
MPur, 137, 31.1 atha bhuvanapatirgatiḥ surāṇām arimṛgayām adadātsulabdhabuddhiḥ /
MPur, 140, 9.1 martavyakṛtabuddhīnāṃ jaye cāniścitātmanām /
MPur, 145, 15.2 buddhyātiśayasaṃyukto devānāṃ kāya ucyate //
MPur, 145, 66.2 tenārṣaṃ buddhipūrvaṃ tu cetanenāpyadhiṣṭhitam //
MPur, 145, 74.2 buddhirvivardhatastasya prādurbhūtā caturvidhā //
MPur, 145, 78.1 sāṃsiddhike śarīre ca buddhyāvyaktastu cetanaḥ /
MPur, 145, 81.1 nivṛttisamakālācca buddhyāvyakta ṛṣistvayam /
MPur, 145, 83.2 nivartamānaistairbuddhyā mahānparigataḥ paraḥ //
MPur, 146, 59.2 kālaṃ kamalapattrākṣaḥ śuddhabuddhir mahātapāḥ //
MPur, 148, 1.3 śreyase kriyatāṃ buddhiḥ sarvaiḥ kṛtyasya saṃvidhau //
MPur, 148, 70.2 ṛjutāmāryabuddhitvaṃ dayānītivyatikramam //
MPur, 148, 73.2 evaṃ me budhyate buddhiryūyamatra vyavasyata //
MPur, 154, 354.1 jātā sasarja ṣaḍvargān buddhipūrvān svakarmajān /
MPur, 154, 377.2 atastvameva sā buddhiryato nītistvameva hi //
MPur, 155, 11.3 tvadbhaktibuddhyā kṛtavāṃstavāhaṃ nāmasaṃśrayam //
MPur, 156, 26.2 tīkṣṇāgrān buddhimohena giriśaṃ hantumudyataḥ //
MPur, 158, 4.3 viparītārthabuddhīnāṃ sulabho vipadodayaḥ //
MPur, 160, 5.2 bālatvādatha te buddhirevaṃ svalpārthadarśinī //
MPur, 160, 12.2 cintayāmāsa buddhyā vai prāptaḥ kālo na saṃśayaḥ //
MPur, 164, 22.2 yaḥ kartā kārako buddhirmanaḥ kṣetrajña eva ca //
MPur, 165, 20.2 śarīranirvṛtiṃ dṛṣṭvā lokasaṃhārabuddhitaḥ //
MPur, 166, 9.2 mano buddhiśca sarveṣāṃ kṣetrajñaśceti yaḥ śrutaḥ //
MPur, 170, 24.2 tvamāvāṃ pāhi hetvarthamidaṃ nau buddhikāraṇam //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 38, 3.1 akṛtābhyāgamācca pravṛttir vāgbuddhiśarīrārambha iti caitanye bhūtendriyamanasāṃ parakṛtaṃ karma puruṣeṇopabhujyata iti syād acaitanye tu tatsādhanasya svakṛtakarmaphalopabhogaḥ puruṣasyetyupapadyata iti //
NyāBh zu NyāSū, 3, 2, 40, 2.1 ātmana eva smaraṇaṃ na buddhisantatimātrasyeti //
NyāBh zu NyāSū, 3, 2, 40, 7.1 taccāsya trikālaviṣayaṃ jñānaṃ pratyātmavedanīyaṃ jñāsyāmi jānāmi ajñāsiṣam iti vartate tad yasyāyaṃ svo dharmas tasya smaraṇaṃ na buddhiprabandhamātrasya nirātmakasyeti //
NyāBh zu NyāSū, 3, 2, 41, 30.1 anityāyāṃ ca buddhāv utpannāpavargitvāt kālāntarāvasthānācca anityānāṃ saṃśayaḥ kim utpannāpavargiṇī buddhiḥ śabdavat āhosvit kālāntarāvasthāyinī kumbhavad iti //
NyāBh zu NyāSū, 3, 2, 41, 30.1 anityāyāṃ ca buddhāv utpannāpavargitvāt kālāntarāvasthānācca anityānāṃ saṃśayaḥ kim utpannāpavargiṇī buddhiḥ śabdavat āhosvit kālāntarāvasthāyinī kumbhavad iti //
NyāBh zu NyāSū, 3, 2, 72, 21.1 buddhyādayas tu saṃvedyāś cāpavargiṇaś ceti //
Nāradasmṛti
NāSmṛ, 2, 1, 133.2 tryavarāḥ sākṣiṇo 'nindyāḥ śucayaḥ syuḥ subuddhayaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 3.2 papracchuste mahātmāno niyatendriyabuddhayaḥ //
NāṭŚ, 1, 115.1 dharmyaṃ yaśasyamāyuṣyaṃ hitaṃ buddhivivardhanam /
NāṭŚ, 4, 12.2 yaśasyaṃ ca śubhārthaṃ ca puṇyaṃ buddhivivardhanam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 8.0 tad ucyate bhasmaneti tṛtīyā karaṇārthe kartuḥ kriyām ādiśati yathā vāśyā takṣaṇaṃ buddhyā pidhānam //
PABh zu PāśupSūtra, 1, 9, 52.0 iti yamaniyamau samīkṣya buddhyā yamabahuleṣv atisaṃdadhīta buddhim //
PABh zu PāśupSūtra, 1, 9, 52.0 iti yamaniyamau samīkṣya buddhyā yamabahuleṣv atisaṃdadhīta buddhim //
PABh zu PāśupSūtra, 1, 9, 208.1 dhanyāste puruṣavyāghrā ye buddhyā krodhamutthitam /
PABh zu PāśupSūtra, 1, 12, 10.0 yad etan nijaṃ buddhīndriyaṃ cakṣur anena cakṣuṣā anayā buddhyā manuṣyādīnāṃ mūtrapurīṣaṃ na draṣṭavyam //
PABh zu PāśupSūtra, 1, 18, 23.0 atra matir iti buddhir ity anarthāntaram //
PABh zu PāśupSūtra, 1, 24, 10.0 vibhutvāc ca karaṇānāṃ yatra yatra rūpāṇy abhinirvartayati tatra tatra cāsya buddhyādīnāṃ karaṇānāṃ vṛttilābho bhavati //
PABh zu PāśupSūtra, 2, 5, 16.0 tathā vyāpakaṃ pradhānaṃ vyāpyaṃ buddhyāditrayoviṃśakam //
PABh zu PāśupSūtra, 2, 5, 17.0 vyāpikā bhavati buddhiḥ vyāpyam ahaṃkārādidvāviṃśakam //
PABh zu PāśupSūtra, 2, 13, 8.2 puruṣe puruṣe buddhiḥ sā sā bhavati niścitā /
PABh zu PāśupSūtra, 2, 14, 4.2 hriyate buddhirmano'pi narasya dehendriyaiḥ /
PABh zu PāśupSūtra, 2, 24, 6.0 tathā karaṇākhyāḥ śrotraṃ tvak cakṣuḥ jihvā ghrāṇaṃ pādaḥ pāyuḥ upasthaḥ hastaḥ vāk manaḥ ahaṃkāraḥ buddhir iti //
PABh zu PāśupSūtra, 2, 27, 4.3 paśyaty acakṣuḥ sa śṛṇotyakarṇo na cāstyabuddhaṃ na ca buddhirasti /
PABh zu PāśupSūtra, 4, 5, 1.0 yasmādasya śrotrendriyavat pidhāyeti samyag jñānaprayoge sarvajñena bhagavatā vidyānugṛhītayā buddhyā pidhānamuktaṃ tasmādatra karaṇākhyā buddhyeti na jñānākhyā //
PABh zu PāśupSūtra, 4, 5, 1.0 yasmādasya śrotrendriyavat pidhāyeti samyag jñānaprayoge sarvajñena bhagavatā vidyānugṛhītayā buddhyā pidhānamuktaṃ tasmādatra karaṇākhyā buddhyeti na jñānākhyā //
PABh zu PāśupSūtra, 4, 5, 3.0 buddhyeti tṛtīyāprayogāt //
PABh zu PāśupSūtra, 4, 5, 6.0 yasya vijñānākhyā buddhirna jñānākhyā kathaṃ gamyate //
PABh zu PāśupSūtra, 4, 5, 9.0 pidhānamasya vidyānugṛhītā buddhiḥ //
PABh zu PāśupSūtra, 4, 5, 11.0 kramavṛttitvāc ca buddhereva prayuṅkte śeṣāṇy akartṛtvenaivāprayuktāni //
PABh zu PāśupSūtra, 4, 6, 1.0 atra buddhyā antaḥkaraṇānāṃ śrotrādīnāṃ ca bāhyānāṃ vṛttivibhramaḥ kartavyo'sati viṣaye viṣayagrahaṇam //
PABh zu PāśupSūtra, 4, 7.1, 4.0 āha kiṃ tat kṛtaṃ nāma buddhighaṭādyam //
PABh zu PāśupSūtra, 5, 7, 3.0 atra parigrahatayeśvarāṇi indriyāṇi buddhyādīni vāgantāni trayodaśa karaṇāni //
PABh zu PāśupSūtra, 5, 7, 5.0 āha kathaṃ buddhisiddhiriti cet //
PABh zu PāśupSūtra, 5, 7, 7.0 atra matibuddhipidhānasthāpanoddeśād ghaṭapaṭavat siddhatvāc ca buddhiḥ siddhā tathā paropadeśāt svātmaparātmaprativibhāgadarśanāt suro'haṃ naro'hamiti bhinnavṛttitvāc cāhaṃkāraḥ siddhaḥ //
PABh zu PāśupSūtra, 5, 7, 7.0 atra matibuddhipidhānasthāpanoddeśād ghaṭapaṭavat siddhatvāc ca buddhiḥ siddhā tathā paropadeśāt svātmaparātmaprativibhāgadarśanāt suro'haṃ naro'hamiti bhinnavṛttitvāc cāhaṃkāraḥ siddhaḥ //
PABh zu PāśupSūtra, 5, 11, 2.0 indriyāṇi buddhyādīni vāgantāni trayodaśa karaṇāni pūrvoktāni //
PABh zu PāśupSūtra, 5, 25, 8.0 prakurute bhāvaṃ buddhiradhyavasāyitām //
PABh zu PāśupSūtra, 5, 35, 1.0 antaḥkaraṇākhyā buddhirityuktā //
PABh zu PāśupSūtra, 5, 35, 2.0 tayā dharmasmṛticodanādisahitayā vidyāgṛhītayā buddhyā chedyaṃ sthāpyaṃ cetyarthaḥ //
PABh zu PāśupSūtra, 5, 37, 11.0 yayā jetavyāni buddhyā //
PABh zu PāśupSūtra, 5, 46, 24.0 karaṇākhyā buddhyādyāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 78.0 yo vidyānugṛhītayā buddhyā svaṃ cittaṃ nirālambanaṃ karoti so 'mūḍha ityucyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 94.2 śarīraṃ dhriyate yāvadyāvadbuddhirna hīyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 97.2 paścāttaṃ kevalaṃ dhyāyedbuddhyā kṛtvā pṛthaktataḥ //
Suśrutasaṃhitā
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 5, 11.1 ekena vā vraṇenāśudhyamāne nāntarā buddhyāvekṣyāparān vraṇān kuryāt //
Su, Sū., 7, 18.1 svabuddhyā cāpi vibhajedyantrakarmāṇi buddhimān /
Su, Sū., 18, 34.2 svabuddhyā cāpi vibhajetkṛtyākṛtyāṃś ca buddhimān //
Su, Sū., 18, 42.2 buddhyotprekṣyābhiyuktena tathā cāsthiṣu jānatā //
Su, Sū., 45, 198.1 buddhyā yathāsvaṃ saṃskāramavekṣya kuśalo bhiṣak /
Su, Sū., 46, 331.2 āsvādato bhūtaguṇaiśca matvā tadādiśed dravyam analpabuddhiḥ //
Su, Sū., 46, 513.2 bhavatyajīrṇe 'pi tadā bubhukṣā sā mandabuddhiṃ viṣavannihanti //
Su, Śār., 1, 7.1 svaḥ svaścaiṣāṃ viṣayo 'dhibhūtaṃ svayamadhyātmam adhidaivataṃ buddher brahmā ahaṃkārasyeśvaraḥ manasaś candramā diśaḥ śrotrasya tvaco vāyuḥ sūryaś cakṣuṣo rasanasyāpaḥ pṛthivī ghrāṇasya vāco 'gniḥ hastayor indraḥ pādayor viṣṇuḥ pāyor mitraḥ prajāpatirupasthasyeti //
Su, Śār., 1, 17.1 tasya sukhaduḥkhe icchādveṣau prayatnaḥ prāṇāpānāv unmeṣanimeṣau buddhirmanaḥ saṃkalpo vicāraṇā smṛtir vijñānam adhyavasāyo viṣayopalabdhiś ca guṇāḥ //
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 2, 57.1 bhāvitāḥ pūrvadeheṣu satataṃ śāstrabuddhayaḥ /
Su, Śār., 3, 30.1 pañcame manaḥ pratibuddhataraṃ bhavati ṣaṣṭhe buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas tatra jātaś cenna jīven nirojastvān nairṛtabhāgatvācca tato baliṃ māṃsaudanamasmai dāpayet navamadaśamaikādaśadvādaśānām anyatamasmin jāyate ato 'nyathā vikārī bhavati //
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 6, 36.2 indriyārtheṣvasaṃprāptir manobuddhiviparyayaḥ //
Su, Śār., 7, 8.2 kriyāṇāmapratīghātamamohaṃ buddhikarmaṇām /
Su, Śār., 8, 8.11 evaṃ yantropāyānanyāṃśca sirotthāpanahetūn buddhyāvekṣya śarīravaśena vyādhivaśena ca vidadhyāt //
Su, Śār., 10, 70.2 kumārāṇāṃ vapurmedhābalabuddhivivardhanāḥ //
Su, Cik., 1, 76.2 svabuddhyā cāpi vibhajet kaṣāyādiṣu saptasu //
Su, Cik., 3, 51.2 uktair vidhānair buddhyā ca samyak prakṛtimānayet //
Su, Cik., 28, 27.2 tadvidyācāryasevā ca buddhimedhākaro guṇaḥ //
Su, Cik., 33, 27.1 buddheḥ prasādaṃ balamindriyāṇāṃ dhātusthiratvaṃ balamagnidīptim /
Su, Cik., 37, 102.2 pañcaviṃśādadho mātrāṃ vidadhyādbuddhikalpitām //
Su, Cik., 37, 106.2 deyaṃ pramāṇaṃ paramamarvāg buddhivikalpitam //
Su, Cik., 38, 112.1 avekṣya bheṣajaṃ buddhyā vikāraṃ ca vikāravit /
Su, Cik., 40, 69.1 vibhajya bheṣajaṃ buddhyā kurvīta pratisāraṇam /
Su, Ka., 5, 34.2 pradhārya nipuṇaṃ buddhyā tataḥ karma samācaret //
Su, Ka., 8, 75.2 duścikitsyatamaṃ cāpi bhiṣagbhir mandabuddhibhiḥ //
Su, Utt., 19, 20.2 sarvamūhyamagādhārthaṃ śāstramāgamabuddhinā //
Su, Utt., 41, 19.1 jarāśoṣī kṛśo mandavīryabuddhibalendriyaḥ /
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Su, Utt., 65, 40.1 yadanirdiṣṭaṃ buddhyāvagamyate tadūhyam /
Sāṃkhyakārikā
SāṃKār, 1, 23.1 adhyavasāyo buddhir dharmo jñānaṃ virāga aiśvaryam /
SāṃKār, 1, 35.1 sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayam avagāhate yasmāt /
SāṃKār, 1, 36.2 kṛtsnam puruṣasyārtham prakāśya buddhau prayacchanti //
SāṃKār, 1, 37.1 sarvam pratyupabhogaṃ yasmāt puruṣasya sādhayati buddhiḥ /
SāṃKār, 1, 49.1 ekādaśendriyavadhāḥ saha buddhivadhair aśaktir uddiṣṭā /
SāṃKār, 1, 49.2 saptadaśa vadhā buddher viparyayāt tuṣṭisiddhīnām //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 3.10 tatra vyaktaṃ mahadādi buddhir ahaṃkāraḥ pañca tanmātrāṇy ekadaśendriyāṇi pañca mahābhūtāni /
SKBh zu SāṃKār, 3.2, 1.6 mahān buddhiḥ /
SKBh zu SāṃKār, 3.2, 1.7 buddhyādyāḥ sapta buddhir ahaṃkāraḥ pañca tanmātrāṇi /
SKBh zu SāṃKār, 3.2, 1.7 buddhyādyāḥ sapta buddhir ahaṃkāraḥ pañca tanmātrāṇi /
SKBh zu SāṃKār, 3.2, 1.9 tadyathā pradhānād buddhir utpadyate tena vikṛtiḥ pradhānasya vikāra iti saivāhaṃkāram utpādayatyataḥ prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.10 ahaṃkāro 'pi buddher utpadyata iti vikṛtiḥ /
SKBh zu SāṃKār, 4.2, 4.13 prameyam pradhānam buddhir ahaṃkāraḥ pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtāni puruṣa iti /
SKBh zu SāṃKār, 8.2, 1.9 buddhir ahaṃkārapañcatanmātrāṇy ekādaśendriyāṇi pañca mahābhūtāny eva tat kāryam /
SKBh zu SāṃKār, 10.2, 1.5 hetumad buddhitattvaṃ pradhānena /
SKBh zu SāṃKār, 10.2, 1.6 hetumān ahaṃkāro buddhyā /
SKBh zu SāṃKār, 10.2, 1.24 buddhir ahaṃkāraḥ pañca tanmātrāṇy ekādaśendriyāṇi pañca mahābhūtāni ceti /
SKBh zu SāṃKār, 10.2, 1.27 pradhānāśritā buddhir buddhim āśrito 'haṃkāro 'haṃkārāśritānyekādaśendriyāṇi pañca tanmātrāṇi pañcatanmātrāśritāni pañca mahābhūtānīti /
SKBh zu SāṃKār, 10.2, 1.27 pradhānāśritā buddhir buddhim āśrito 'haṃkāro 'haṃkārāśritānyekādaśendriyāṇi pañca tanmātrāṇi pañcatanmātrāśritāni pañca mahābhūtānīti /
SKBh zu SāṃKār, 10.2, 1.30 layakāle pañca mahābhūtāni tanmātreṣu līyante tāny ekādaśendriyaiḥ sahāhaṃkāre sa ca buddhau sā ca pradhāne layaṃ yātīti /
SKBh zu SāṃKār, 10.2, 1.35 yathā pradhānatantrā buddhir buddhitantro 'haṃkāro 'haṃkāratantrāṇi tanmātrāṇīndriyāṇi ca tanmātratantrāṇi pañca mahābhūtāni ca /
SKBh zu SāṃKār, 10.2, 1.35 yathā pradhānatantrā buddhir buddhitantro 'haṃkāro 'haṃkāratantrāṇi tanmātrāṇīndriyāṇi ca tanmātratantrāṇi pañca mahābhūtāni ca /
SKBh zu SāṃKār, 11.2, 1.14 tadyathā buddher ahaṃkāraḥ prasūyate tasmāt pañca tanmātrāṇyekādaśendriyāṇi ca prasūyante tanmātrebhyaḥ pañca mahābhūtānīti /
SKBh zu SāṃKār, 13.2, 1.2 yadā sattvam utkaṭaṃ bhavati tadā laghūnyaṅgāni buddhiprakāśaśca prasannatendriyāṇāṃ bhavati /
SKBh zu SāṃKār, 15.2, 1.7 ekā buddhir eko 'haṃkāraḥ pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtāni /
SKBh zu SāṃKār, 15.2, 1.29 pṛthivyāpas tejo vāyur ākāśam ityetāni pañca mahābhūtāni pralayakāle sṛṣṭikrameṇaivāvibhāgaṃ yānti tanmātreṣu pariṇāmeṣu tanmātrāṇyekādaśendriyāṇi cāhaṃkāre 'haṃkāro buddhau buddhiḥ pradhāne /
SKBh zu SāṃKār, 15.2, 1.29 pṛthivyāpas tejo vāyur ākāśam ityetāni pañca mahābhūtāni pralayakāle sṛṣṭikrameṇaivāvibhāgaṃ yānti tanmātreṣu pariṇāmeṣu tanmātrāṇyekādaśendriyāṇi cāhaṃkāre 'haṃkāro buddhau buddhiḥ pradhāne /
SKBh zu SāṃKār, 22.2, 1.3 mahān buddhir āsurī matiḥ khyātir jñānam iti prajñāparyāyair utpadyate /
SKBh zu SāṃKār, 22.2, 2.1 tāni yathā prakṛtiḥ puruṣo buddhir ahaṃkāraḥ pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānīti pañcaviṃśatitattvāni /
SKBh zu SāṃKār, 23.2, 1.1 adhyavasāyo buddhilakṣaṇam /
SKBh zu SāṃKār, 23.2, 1.4 ayaṃ ghaṭo 'yaṃ paṭa ityevaṃ sati yā sā buddhir iti lakṣyate /
SKBh zu SāṃKār, 23.2, 1.5 sā ca buddhir aṣṭāṅgikā sāttvikatāmasarūpabhedāt /
SKBh zu SāṃKār, 23.2, 1.6 tatra buddheḥ sāttvikaṃ rūpaṃ caturvidhaṃ bhavati dharmo jñānaṃ vairāgyam aiśvaryaṃ ceti /
SKBh zu SāṃKār, 23.2, 1.32 catvāryetāni buddheḥ sāttvikāni rūpāṇi /
SKBh zu SāṃKār, 23.2, 1.33 yadā sattvena rajastamasī abhibhūte tadā pumān buddhiguṇān dharmādīn āpnoti /
SKBh zu SāṃKār, 23.2, 1.35 asmād dharmāder viparītaṃ tāmasaṃ buddhirūpam /
SKBh zu SāṃKār, 23.2, 1.38 evaṃ sāttvikaistāmasaiḥ svarūpair aṣṭāṅgā buddhistriguṇād avyaktād utpadyate /
SKBh zu SāṃKār, 23.2, 1.39 evaṃ buddhilakṣaṇam uktam ahaṃkāralakṣaṇam ucyate //
SKBh zu SāṃKār, 27.2, 1.13 athaitānīndriyāṇi bhinnāni bhinnārthagrāhakāṇi kim īśvareṇa svabhāvena kṛtāni yataḥ pradhānabuddhyahaṃkārā acetanāḥ puruṣo 'pyakartā /
SKBh zu SāṃKār, 27.2, 1.22 athaitannānātvaṃ neśvareṇa nāhaṃkāreṇa na buddhyā na pradhānena na puruṣeṇa svabhāvāt kṛtaguṇapariṇāmeneti /
SKBh zu SāṃKār, 28.2, 1.10 adhunā buddhyahaṃkāramanasām ucyate //
SKBh zu SāṃKār, 29.2, 1.2 adhyavasāyo buddhiriti lakṣaṇam uktaṃ saiva buddhivṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.2 adhyavasāyo buddhiriti lakṣaṇam uktaṃ saiva buddhivṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.5 trayasya buddhyahaṃkāramanasāṃ svālakṣaṇyā vṛttiḥ /
SKBh zu SāṃKār, 30.2, 1.2 buddhyahaṃkāramanasām ekaikendriyasaṃbandhe sati catuṣṭayaṃ bhavati /
SKBh zu SāṃKār, 30.2, 1.4 buddhyahaṃkāramanaścakṣūṃṣi yugapad ekakālaṃ rūpaṃ paśyanti sthāṇurayam iti /
SKBh zu SāṃKār, 30.2, 1.5 buddhyahaṃkāramanojihvā yugapad rasaṃ gṛhṇanti /
SKBh zu SāṃKār, 30.2, 1.6 buddhyahaṃkāramanoghrāṇāni yugapad gandhaṃ gṛhṇanti /
SKBh zu SāṃKār, 30.2, 1.12 tatas tasya manasā saṃkalpite saṃśaye vyavacchedabhūtā buddhir bhavati sthāṇur ayam iti /
SKBh zu SāṃKār, 30.2, 1.14 evaṃ buddhyahaṃkāramanaścakṣuṣāṃ kramaśo vṛttir dṛṣṭā /
SKBh zu SāṃKār, 30.2, 1.18 adṛṣṭe 'nāgate 'tīte ca kāle buddhyahaṃkāramanasāṃ rūpe cakṣuḥpūrvikā trayasya vṛttiḥ sparśe tvakpūrvikā gandhe ghrāṇapūrvikā rase rasanapūrvikā śabde śravaṇapūrvikā buddhyahaṃkāramanasām anāgate bhaviṣyati kāle 'tīte ca tatpūrvikā vṛttiḥ /
SKBh zu SāṃKār, 30.2, 1.18 adṛṣṭe 'nāgate 'tīte ca kāle buddhyahaṃkāramanasāṃ rūpe cakṣuḥpūrvikā trayasya vṛttiḥ sparśe tvakpūrvikā gandhe ghrāṇapūrvikā rase rasanapūrvikā śabde śravaṇapūrvikā buddhyahaṃkāramanasām anāgate bhaviṣyati kāle 'tīte ca tatpūrvikā vṛttiḥ /
SKBh zu SāṃKār, 31.2, 1.2 buddhyahaṃkāramanāṃsi svāṃ svāṃ vṛttiṃ parasparākūtahetukām ākūtādarasaṃbhrama iti /
SKBh zu SāṃKār, 31.2, 1.3 pratipadyante puruṣārthakaraṇāya buddhyahaṃkārādayaḥ /
SKBh zu SāṃKār, 31.2, 1.4 buddhir ahaṃkārākūtaṃ jñātvā svasvaviṣayaṃ pratipadyate /
SKBh zu SāṃKār, 31.2, 1.11 buddhyādi katividhaṃ tad ityucyate //
SKBh zu SāṃKār, 33.2, 1.1 antaḥkaraṇam iti buddhyahaṃkāramanāṃsi trividhaṃ mahadādibhedāt /
SKBh zu SāṃKār, 33.2, 1.4 tat trayasya viṣayākhyaṃ buddhyahaṃkāramanasāṃ bhogyam /
SKBh zu SāṃKār, 33.2, 1.12 buddhyahaṃkāramanāṃsi trikālaviṣayāṇi buddhir vartamānaṃ ghaṭaṃ budhyate 'tītam anāgataṃ ceti /
SKBh zu SāṃKār, 33.2, 1.12 buddhyahaṃkāramanāṃsi trikālaviṣayāṇi buddhir vartamānaṃ ghaṭaṃ budhyate 'tītam anāgataṃ ceti /
SKBh zu SāṃKār, 35.2, 1.1 sāntaḥkaraṇā buddhiḥ /
SKBh zu SāṃKār, 36.2, 1.10 buddhīndriyāṇi karmendriyāṇyahaṃkāro manaścaitāni svaṃ svam arthaṃ puruṣasya prakāśya buddhau prayacchanti buddhisthaṃ kurvantītyarthaḥ /
SKBh zu SāṃKār, 36.2, 1.10 buddhīndriyāṇi karmendriyāṇyahaṃkāro manaścaitāni svaṃ svam arthaṃ puruṣasya prakāśya buddhau prayacchanti buddhisthaṃ kurvantītyarthaḥ /
SKBh zu SāṃKār, 36.2, 1.11 yato buddhisthaṃ sarvaṃ viṣayasukhādikaṃ puruṣa upalabhyate /
SKBh zu SāṃKār, 37.2, 1.3 devamanuṣyatiryagbuddhīndriyakarmendriyadvāreṇa sāntaḥkaraṇā buddhiḥ sādhayati sampādayati yasmāt tasmāt saiva ca viśinaṣṭi pradhānapuruṣayor viṣayavibhāgaṃ karoti pradhānapuruṣāntaraṃ nānātvam ityarthaḥ /
SKBh zu SāṃKār, 37.2, 1.5 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvastheyaṃ buddhir ayam ahaṃkāra etāni pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānyayam anyaḥ puruṣa ebhyo vyatiriktaḥ /
SKBh zu SāṃKār, 37.2, 1.6 ityevaṃ bodhayati buddhir yasyāvāyād apavargo bhavati /
SKBh zu SāṃKār, 40.2, 1.8 tacca mahadādisūkṣmaparyantaṃ mahān ādau yasya tanmahadādi buddhir ahaṃkāro mana iti pañca tanmātrāṇi /
SKBh zu SāṃKār, 43.2, 1.15 buddhiḥ karaṇaṃ tadāśrayiṇaḥ /
SKBh zu SāṃKār, 43.2, 1.16 etad uktam adhyavasāyo buddhir dharmo jñānam iti /
SKBh zu SāṃKār, 45.2, 1.0 yathā kasyacid vairāgyam asti na tattvajñānaṃ tasmād ajñānapūrvād vairāgyāt prakṛtilayo mṛto 'ṣṭāsu prakṛtiṣu pradhānabuddhyahaṃkāratanmātreṣu līyate na mokṣaḥ //
SKBh zu SāṃKār, 46.2, 1.2 pratyayo buddhir ityukto 'dhyavasāyo buddhir dharmo jñānam ityādi /
SKBh zu SāṃKār, 46.2, 1.2 pratyayo buddhir ityukto 'dhyavasāyo buddhir dharmo jñānam ityādi /
SKBh zu SāṃKār, 48.2, 1.3 so'ṣṭāsu prakṛtiṣu līyate pradhānabuddhyahaṃkārapañcatanmātrāṣṭāsu /
SKBh zu SāṃKār, 49.2, 1.3 saha buddhivadhair aśaktir uddiṣṭā /
SKBh zu SāṃKār, 49.2, 1.4 ye buddhivadhāstaiḥ sahāśakter aṣṭāviṃśatibhedā bhavanti /
SKBh zu SāṃKār, 49.2, 1.5 saptadaśa vadhā buddheḥ /
SKBh zu SāṃKār, 50.2, 1.27 āsāṃ tuṣṭīnāṃ viparītā aśaktibhedād buddhivadhā bhavanti /
SKBh zu SāṃKār, 50.2, 1.28 tad yathānambho 'salilam anogha ityādivaiparītyād buddhivadhā iti /
SKBh zu SāṃKār, 51.2, 1.4 pradhānād anya eva puruṣa ityanyā buddhir anyo 'haṃkāro 'nyāni tanmātrāṇīndriyāṇi pañca mahābhūtānīti /
SKBh zu SāṃKār, 51.2, 1.7 tathā śabdajñānāt pradhānapuruṣabuddhyahaṃkāratanmātrendriyapañcamahābhūtaviṣayaṃ jñānaṃ bhavati tato mokṣa iti /
SKBh zu SāṃKār, 51.2, 1.21 āsāṃ viparyayād buddher vadhā ye viparītāste 'śaktau nikṣiptāḥ /
SKBh zu SāṃKār, 51.2, 1.24 te saha buddhivadhair ekādaśendriyavadhā iti /
SKBh zu SāṃKār, 51.2, 1.25 tatra tuṣṭiviparyayā nava siddhīnāṃ viparyayā aṣṭāvevam ete saptadaśabuddhivadhāḥ /
SKBh zu SāṃKār, 51.2, 1.33 atha yad uktaṃ bhāvair adhivasitaṃ liṅgaṃ tatra bhāvā dharmādayo 'ṣṭāvuktā buddhipariṇāmā viparyayāśaktituṣṭisiddhipariṇatāḥ /
SKBh zu SāṃKār, 55.2, 1.1 tatreti teṣu devamānuṣatiryagyoniṣu jarākṛtaṃ maraṇakṛtaṃ caiva duḥkhaṃ cetanaḥ caitanyavān puruṣaḥ prāpnoti na pradhānaṃ na buddhir nāhaṃkāro na tanmātrāṇīndriyāṇi mahābhūtāni ca /
SKBh zu SāṃKār, 55.2, 1.8 yadā pañcaviṃśatitattvajñānaṃ syāt sattvapuruṣānyathākhyātilakṣaṇam idaṃ pradhānam iyaṃ buddhir ayam ahaṃkāra imāni pañca mahābhūtāni yebhyo 'nyaḥ puruṣo visadṛśa iti /
SKBh zu SāṃKār, 59.2, 1.1 yathā nartakī śṛṅgārādirasair itihāsādibhāvaiśca nibaddhagītavāditravṛttāni raṅgasya darśayitvā kṛtakāryā nṛtyānnivartate tathā prakṛtir api puruṣasyātmānaṃ prakāśya buddhyahaṃkāratanmātrendriyamahābhūtabhedena nivartate /
SKBh zu SāṃKār, 62.2, 1.1 tasmāt kāraṇāt puruṣo na badhyate nāpi mucyate nāpi saṃsarati yasmāt kāraṇāt prakṛtir eva nānāśrayā daivamānuṣatiryagyonyāśrayā buddhyahaṃkāratanmātrendriyabhūtasvarūpeṇa badhyate mucyate saṃsarati ceti /
SKBh zu SāṃKār, 65.2, 1.5 nivṛttaprasavāṃ nivṛttabuddhyahaṃkārakāryām arthavaśāt saptarūpavinivṛttāṃ nivartitobhayapuruṣaprayojanavaśāt /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.24 upasarjanasyāpi buddhyā saṃnikṛṣṭasya tadā parāmarśaḥ /
STKau zu SāṃKār, 2.2, 3.19 tad evaṃ prekṣāvadapekṣitārthatvena śāstrārambhaṃ samādhāya śāstram ārabhamāṇaḥ śrotur buddhisamavadhānāya tadarthaṃ saṃkṣepataḥ pratijānīte //
STKau zu SāṃKār, 5.2, 1.8 adhyavasāyaśca buddhivyāpāro jñānam /
STKau zu SāṃKār, 5.2, 1.9 upāttaviṣayāṇām indriyāṇāṃ vṛttau satyāṃ buddhes tamo'bhibhave sati yaḥ sattvasamudrekaḥ so 'dhyavasāya iti ca vṛttir iti ca jñānam iti cākhyāyate /
STKau zu SāṃKār, 5.2, 1.12 buddhitattvaṃ hi prākṛtatvād acetanam iti tadīyo 'dhyavasāyo 'pyacetano ghaṭādivat /
STKau zu SāṃKār, 5.2, 1.13 evaṃ buddhitattvasya sukhādayo 'pi pariṇāmabhedā acetanāḥ /
STKau zu SāṃKār, 5.2, 1.15 so 'yaṃ buddhitattvavartinā jñānasukhādinā tatpratibimbitas tacchāyāpattyā jñānasukhādimān iva bhavatīti tenānugṛhyate /
STKau zu SāṃKār, 5.2, 1.16 citicchāyāpattyā cācetanāpi buddhis tadadhyavasāyaśca cetana iva bhavatīti /
STKau zu SāṃKār, 6.2, 1.2 sāmānyatodṛṣṭād atīndriyāṇām pradhānapuruṣādīnām pratītiściticchāyāpattir buddher adhyavasāya ityarthaḥ /
STKau zu SāṃKār, 9.2, 2.38 svātmani kriyāvirodhasaṃbandhabuddhivyapadeśārthakriyābhedāśca naikāntikaṃ bhedaṃ sādhayitum arhanti /
STKau zu SāṃKār, 10.2, 1.6 na ca buddhyādayaḥ pradhānaṃ veviṣatītyavyāpakāḥ /
STKau zu SāṃKār, 10.2, 1.8 tathā hi buddhyādaya upāttam upāttaṃ dehaṃ tyajanti dehāntaraṃ copādadata iti teṣāṃ parispandaḥ /
STKau zu SāṃKār, 10.2, 1.10 anekaṃ pratipuruṣaṃ buddhyādīnāṃ bhedāt /
STKau zu SāṃKār, 10.2, 1.13 svakāraṇam āśritaṃ buddhyādikāryam /
STKau zu SāṃKār, 10.2, 1.16 yathā caite buddhyādayaḥ pradhānasya liṅgaṃ tathopariṣṭād vakṣyati /
STKau zu SāṃKār, 10.2, 1.22 na tu pradhānasya buddhyādibhiḥ saṃyogastādātmyāt /
STKau zu SāṃKār, 10.2, 1.24 paratantraṃ buddhyādi /
STKau zu SāṃKār, 10.2, 1.25 buddhyā hi kārye 'haṃkāre janayitavye prakṛtyāpūropekṣyate /
STKau zu SāṃKār, 11.2, 1.14 sarva eva pradhānabuddhyādayo 'cetanā na tu vaināśikavaccaitanyam buddher ityarthaḥ /
STKau zu SāṃKār, 11.2, 1.14 sarva eva pradhānabuddhyādayo 'cetanā na tu vaināśikavaccaitanyam buddher ityarthaḥ /
STKau zu SāṃKār, 15.2, 1.32 sukhaduḥkhamohasamanvitā hi buddhyādayo 'dhyavasāyādilakṣaṇāḥ pratīyante /
Tantrākhyāyikā
TAkhy, 1, 373.2 evaṃvid yasya vijñānaṃ saphalās tasya buddhayaḥ //
TAkhy, 1, 580.1 sarvathā buddhisādhyam etat //
TAkhy, 2, 165.1 tānīndriyāṇy avikalāni tad eva nāma sā buddhir apratihatā vacanaṃ tad eva /
TAkhy, 2, 182.2 nirviṇṇaḥ śucam eti śokamanaso buddhiḥ paribhraśyati nirdhīkaḥ kṣayam ety aho nidhanatā sarvāpadām āspadam //
TAkhy, 2, 191.2 ākāraparivṛttis tu buddheḥ paribhavaḥ punaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.26 saguṇe brahmaṇi buddhiṃ niveśya paścān nirguṇaṃ brahmāśritya yatnaṃ kuryād iti vijñāyate //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 17.1, 2.0 tasya guṇāḥ buddhisukhaduḥkhecchādveṣaprayatnādṛṣṭasaṃskārā vaiśeṣikāḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 1, 1.0 agnihotraṃ juhuyāt svargakāmaḥ ityevaṃbhūtā racanā bhagavato maheśvarasya buddhipūrvā sā tataḥ pramāṇam āptapraṇītatvasya satyatāvyāpteḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 4, 1.0 yata eva parameśvarasya kṛtirvedādau vākyapadaracanāto 'yaṃ smārto 'pi dānādividhis tadīyam āmnāyam anantaśākhābhinnam ālocya saṃkṣepamanumanyamānānāṃ bhṛguprabhṛtīnāṃ buddhipūrvaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 5.0 dvitvāder ekatvebhyo 'nekaviṣayabuddhisahitebhyo niṣpattiḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 25.1, 3.0 tau ca saṃnikṛṣṭaviprakṛṣṭabuddhyapekṣayā piṇḍau kāraṇam //
VaiSūVṛ zu VaiśSū, 7, 2, 26.1, 3.0 dikkālapradeśaiḥ saṃyogāt saṃnikṛṣṭaviprakṛṣṭayoḥ piṇḍayoḥ saṃnikṛṣṭaviprakṛṣṭabuddhyapekṣayā saṃnikṛṣṭe'paratvam viprakṛṣṭe ca paratvam //
VaiSūVṛ zu VaiśSū, 8, 1, 7, 2.0 dravyādīnāṃ ca viśeṣaṇatvāt pūrvamupalambhaḥ tena viśeṣaṇabuddheḥ kāraṇatvaṃ viśeṣyabuddheḥ kāryatvam //
VaiSūVṛ zu VaiśSū, 8, 1, 7, 2.0 dravyādīnāṃ ca viśeṣaṇatvāt pūrvamupalambhaḥ tena viśeṣaṇabuddheḥ kāraṇatvaṃ viśeṣyabuddheḥ kāryatvam //
VaiSūVṛ zu VaiśSū, 8, 1, 9, 1.0 śvetaguṇasamavāyinaḥ śvaityasāmānyāt śvaityasāmānyajñānācca śvetaguṇajñānaṃ jāyate sāmānyaguṇasambandho'pi draṣṭavyaḥ ato viśeṣaṇabuddhiḥ kāraṇaṃ viśeṣyabuddhiḥ kāryam //
VaiSūVṛ zu VaiśSū, 8, 1, 9, 1.0 śvetaguṇasamavāyinaḥ śvaityasāmānyāt śvaityasāmānyajñānācca śvetaguṇajñānaṃ jāyate sāmānyaguṇasambandho'pi draṣṭavyaḥ ato viśeṣaṇabuddhiḥ kāraṇaṃ viśeṣyabuddhiḥ kāryam //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 3.0 ato dravyajñānaṃ na guṇakarmabuddhyoḥ kāraṇam guṇakarmabuddhī api na parasya kāraṇam //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 3.0 ato dravyajñānaṃ na guṇakarmabuddhyoḥ kāraṇam guṇakarmabuddhī api na parasya kāraṇam //
VaiSūVṛ zu VaiśSū, 8, 1, 13.1, 2.0 buddhīnām arthendriyāpekṣatve 'pyarthas tāvad ucyate //
VaiSūVṛ zu VaiśSū, 10, 4, 3.0 idānīṃ kāryakāraṇabuddhī nirūpayati //
VaiSūVṛ zu VaiśSū, 10, 6, 1.0 yathābhūtāyāḥ sāmagryā anantaraṃ paṭādi kāryamutpannaṃ dṛṣṭaṃ tathābhūtasāmagrīdarśanād idānīm anutpanne'pi kārye kāryaśabdamupacarya bhaviṣyati kāryam iti jāyate kāryabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 7, 1.0 yadā prastāritāṃstantūn pūrvapūrvasaṃyogāpekṣān upalabhamānaḥ paścāt paścāduttarottaratantusaṃyoge sati anapekṣānupalabhate tadāsya paṭṭikādyavāntaraṃ kāryaṃ paśyata utpadyamāne kāryadravye niṣpannāniṣpannasaṃyogaparyālocanayā bhavati kāryam utpadyate kāryam iti jāyate buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 8, 2.0 pāṇipādagrīvādīnavayavān vibhaktānupalabhya vinaṣṭād asamavāyikāraṇāt saṃyogādvinaṣṭe kārye abhūtkāryaṃ śarīrākhyam iti jāyate buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 9, 3.0 eṣā ca buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 10, 1.0 śarīrādau kvacidekasminnarthe yadā pāṇyādayo'vayavāḥ samavāyina upalabdhāḥ athāsya teṣu ekadeśabuddhirutpannā idānīṃ tān vibhajya vibhaktānupalabhya etasminnekadeśini abhūta kāryam iti jñānotpattiḥ //
VaiSūVṛ zu VaiśSū, 10, 11.1, 2.0 kāraṇabuddhistu //
VaiSūVṛ zu VaiśSū, 10, 12.1, 1.0 kāryaṃ dravyaṃ guṇān karma vā samavetaṃ dravye paśyato dravyaṃ kāraṇam iti mukhyā buddhiḥ kāryasya jātatvāt //
VaiSūVṛ zu VaiśSū, 10, 13.1, 1.0 janiṣyamāṇe'pi kārye tantvādīnāṃ paraspareṇa saṃyogādasya paṭaṃ prati teṣu kāraṇabuddhirutpadyate //
VaiSūVṛ zu VaiśSū, 10, 14.1, 1.0 saṃyogavibhāgeṣu nirapekṣakāraṇatvāt tatkāraṇadravye samavetatvāt karmotpannamātrameva kāraṇabuddhiṃ janayati //
VaiSūVṛ zu VaiśSū, 10, 15.1, 1.0 kāryarūpasya samavāyikāraṇe paṭādau yat samavāyikāraṇaṃ tantavasteṣu kāraṇakāraṇeṣu samavetatvāt kāraṇaṃ rūpādaya ityucyante caśabdādanutpanne'pi kāryarūpe kāraṇabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 16.1, 1.0 kāryasya paṭādeḥ samavāyikāraṇeṣu tantvādiṣu samavetatvāt saṃyoge dravyaṃ prati kāraṇabuddhiḥ //
Viṃśatikākārikā
ViṃKār, 1, 16.1 pratyakṣabuddhiḥ svapnādau yathā sā ca yadā tadā /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 15.2, 12.0 pramāṇavaśādastitvaṃ nāstitvaṃ vā nirdhāryate sarveṣāṃ ca pramāṇānāṃ pratyakṣaṃ pramāṇaṃ gariṣṭham ityasatyarthe kathamiyaṃ buddhirbhavati pratyakṣamiti //
Viṣṇupurāṇa
ViPur, 1, 2, 23.2 śrotrādibuddhyānupalabhyam ekaṃ prādhānikaṃ brahma pumāṃs tadāsīt //
ViPur, 1, 2, 47.2 śabdādīnām avāptyarthaṃ buddhiyuktāni vai dvija //
ViPur, 1, 4, 19.2 buddhyā ca yat paricchedyaṃ tad rūpam akhilaṃ tava //
ViPur, 1, 5, 4.2 abuddhipūrvakaḥ sargaḥ prādurbhūtas tamomayaḥ //
ViPur, 1, 5, 21.1 ity eṣa prākṛtaḥ sargaḥ sambhūto buddhipūrvakaḥ /
ViPur, 1, 7, 20.2 buddhir lajjā vapuḥ śāntiḥ siddhiḥ kīrtis trayodaśī //
ViPur, 1, 7, 26.2 bodhaṃ buddhis tathā lajjā vinayaṃ vapur ātmajam /
ViPur, 1, 8, 17.2 bodho viṣṇur iyaṃ buddhir dharmo 'sau satkriyā tv iyam //
ViPur, 1, 12, 53.2 bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca /
ViPur, 1, 12, 55.2 buddhyādīnāṃ pradhānasya puruṣasya ca yaḥ paraḥ //
ViPur, 1, 17, 60.2 manyate bālabuddhitvād duḥkham eva hi tat punaḥ //
ViPur, 1, 19, 40.1 vidyābuddhir avidyāyām ajñānāt tāta jāyate /
ViPur, 1, 19, 69.1 rūpaṃ gandho mano buddhir ātmā kālas tathā guṇāḥ /
ViPur, 1, 22, 67.2 pradhānaṃ buddhir apyāste gadārūpeṇa mādhave //
ViPur, 1, 22, 71.1 yānīndriyāṇyaśeṣāṇi buddhikarmātmakāni vai /
ViPur, 1, 22, 73.1 itthaṃ pumān pradhānaṃ ca buddhyahaṃkāram eva ca /
ViPur, 3, 2, 5.2 tadānyeyamasau buddhirityāsīdyamasūryayoḥ //
ViPur, 3, 3, 29.2 sarvabhūteṣvabhedo 'sau bhidyate bhinnabuddhibhiḥ //
ViPur, 3, 4, 10.1 romaharṣaṇanāmānaṃ mahābuddhiṃ mahāmuniḥ /
ViPur, 3, 7, 22.1 kanakamapi rahasyavekṣya buddhyā tṛṇamiva yaḥ samavaiti vai parasvam /
ViPur, 3, 8, 25.1 grāvṇi ratne ca pārakye samabuddhirbhaveddvijaḥ /
ViPur, 3, 9, 2.2 vratāni caratā grāhyo vedaśca kṛtabuddhinā //
ViPur, 3, 9, 33.1 mokṣāśramaṃ yaścarate yathoktaṃ śuciḥ svasaṃkalpitabuddhiyuktaḥ /
ViPur, 3, 11, 63.2 hiraṇyagarbhabuddhyā taṃ manyetābhyāgataṃ gṛhī //
ViPur, 3, 17, 31.1 pradhānabuddhyādimayādaśeṣād yadanyadasmātparamaṃ parātman /
ViPur, 4, 2, 87.1 ahaṃ cariṣyāmi tathātmano 'rthe parigrahagrāhagṛhītabuddhiḥ /
ViPur, 4, 3, 38.1 utpannabuddhiś ca mātaram abravīt //
ViPur, 4, 9, 19.1 yady evaṃ tvayāhaṃ pūrvam eva coditaḥ syāṃ tan mayā tvadarthaṃ kim akartavyam ity alpair evāhobhis tvāṃ nijaṃ padaṃ prāpayiṣyāmīty abhidhāya teṣām anudinam abhicārakaṃ buddhimohāya śakrasya tejo'bhivṛddhaye juhāva //
ViPur, 4, 9, 20.1 te cāpi tena buddhimohenābhibhūyamānā brahmadviṣo dharmatyāgino vedavādaparāṅmukhā babhūvuḥ //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
ViPur, 4, 20, 22.1 tair asyāpy atiṛjumater mahīpatiputrasya buddhir vedavādavirodhamārgānusāriṇy akriyata //
ViPur, 5, 1, 56.2 pradhānabuddhīndriyavatpradhānamūlāt parātman bhagavanprasīda //
ViPur, 5, 13, 11.2 tadātmabandhusadṛśī buddhirvaḥ kriyatāṃ mayi //
ViPur, 5, 23, 32.1 buddhiravyākṛtaṃ prāṇāḥ prāṇeśastvaṃ tathā pumān /
ViPur, 5, 23, 40.1 sukhabuddhyā mayā sarvaṃ gṛhītam idamavyaya /
ViPur, 5, 29, 6.1 yuṣmaddordaṇḍasadbuddhiparitrāte jagattraye /
ViPur, 5, 30, 7.1 praṇetā manaso buddherindriyāṇāṃ guṇātmaka /
ViPur, 5, 30, 9.2 hutāśano mano buddhirbhūtādistvaṃ tathācyuta //
ViPur, 5, 37, 60.2 ānināya mahābuddhirvajraṃ cakre tathā nṛpam //
ViPur, 6, 2, 1.2 vyāsaś cāha mahābuddhir yad atraiva hi vastuni /
ViPur, 6, 4, 28.1 bhūtādiṃ grasate cāpi mahān vai buddhilakṣaṇaḥ //
ViPur, 6, 4, 30.1 evaṃ sapta mahābuddheḥ kramāt prakṛtayas tu vai /
ViPur, 6, 7, 11.1 anātmany ātmabuddhir yā asve svam iti yā matiḥ /
Viṣṇusmṛti
ViSmṛ, 22, 92.2 vidyātapobhyāṃ bhūtātmā buddhir jñānena śudhyati //
ViSmṛ, 96, 96.1 mano buddhir ātmā cāvyaktam itīndriyātītāḥ //
ViSmṛ, 97, 7.1 atha nirākāre lakṣabandhaṃ kartuṃ na śaknoti tadā pṛthivyaptejovāyvākāśamanobuddhyātmāvyaktapuruṣāṇāṃ pūrvaṃ pūrvaṃ dhyātvā tatra labdhalakṣaḥ tatparityajyāparam aparaṃ dhyāyet //
ViSmṛ, 99, 5.2 khyātir viśālā ca tathānasūyā svāhā ca medhā ca tathaiva buddhiḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 2.1 tadavasthe cetasi svaviṣayābhāvāt buddhibodhātmā puruṣaḥ kiṃsvabhāvaḥ iti //
YSBhā zu YS, 1, 7.1, 3.1 buddheḥ pratisaṃvedī puruṣa ityupariṣṭād upapādayiṣyāmaḥ //
YSBhā zu YS, 1, 11.1, 4.1 tatra grahaṇākārapūrvā buddhiḥ //
YSBhā zu YS, 1, 16.1, 1.1 dṛṣṭānuśravikaviṣayadoṣadarśī viraktaḥ puruṣadarśanābhyāsāt tacchuddhipravivekāpyāyitabuddhir guṇebhyo vyaktāvyaktadharmakebhyo virakta iti /
YSBhā zu YS, 1, 29.1, 1.3 yathaiveśvaraḥ puruṣaḥ śuddhaḥ prasannaḥ kevalo 'nupasargas tathāyam api buddheḥ pratisaṃvedī yaḥ puruṣaḥ ity evam adhigacchati /
YSBhā zu YS, 1, 35.1, 1.3 yady api hi tattacchāstrānumānācāryopadeśair avagatam arthatattvaṃ sadbhūtam eva bhavati eteṣāṃ yathābhūtārthapratipādanasāmarthyāt tathāpi yāvad ekadeśo 'pi kaścin na svakaraṇasaṃvedyo bhavati tāvat sarvaṃ parokṣam ivāpavargādiṣu sūkṣmeṣv artheṣu na dṛḍhāṃ buddhim utpādayati /
YSBhā zu YS, 1, 36.1, 1.2 hṛdayapuṇḍarīke dhārayato yā buddhisaṃvit buddhisattvaṃ hi bhāsvaram ākāśakalpam tatra sthitivaiśāradyāt /
YSBhā zu YS, 1, 36.1, 1.2 hṛdayapuṇḍarīke dhārayato yā buddhisaṃvit buddhisattvaṃ hi bhāsvaram ākāśakalpam tatra sthitivaiśāradyāt /
YSBhā zu YS, 2, 6.1, 1.1 puruṣo dṛkśaktir buddhir darśanaśaktir ity etayor ekasvarūpāpattir ivāsmitā kleśa ucyate //
YSBhā zu YS, 2, 6.1, 3.1 buddhitaḥ paraṃ puruṣam ākāraśīlavidyādibhir vibhaktam apaśyan kuryāt tatrātmabuddhiṃ mohena iti //
YSBhā zu YS, 2, 6.1, 3.1 buddhitaḥ paraṃ puruṣam ākāraśīlavidyādibhir vibhaktam apaśyan kuryāt tatrātmabuddhiṃ mohena iti //
YSBhā zu YS, 2, 15.1, 32.1 prakhyāpravṛttisthitirūpā buddhiguṇāḥ parasparānugrahatantrībhūtvā śāntaṃ ghoraṃ mūḍhaṃ vā pratyayaṃ triguṇam evārabhante //
YSBhā zu YS, 2, 17.1, 1.1 draṣṭā buddheḥ pratisaṃvedī puruṣaḥ //
YSBhā zu YS, 2, 17.1, 2.1 dṛśyā buddhisattvopārūḍhāḥ sarve dharmāḥ //
YSBhā zu YS, 2, 18.1, 11.1 tāv etau bhogāpavargau buddhikṛtau buddhāv eva vartamānau kathaṃ puruṣe vyapadiśyete iti //
YSBhā zu YS, 2, 18.1, 11.1 tāv etau bhogāpavargau buddhikṛtau buddhāv eva vartamānau kathaṃ puruṣe vyapadiśyete iti //
YSBhā zu YS, 2, 18.1, 12.1 yathā ca jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate sa hi tatphalasya bhokteti evaṃ bandhamokṣau buddhāv eva vartamānau puruṣe vyapadiśyete sa hi tatphalasya bhokteti //
YSBhā zu YS, 2, 18.1, 13.1 buddher eva puruṣārthāparisamāptir bandhas tadarthāvasāyo mokṣa iti //
YSBhā zu YS, 2, 18.1, 14.1 etena grahaṇadhāraṇohāpohatattvajñānābhiniveśā buddhau vartamānāḥ puruṣe 'dhyāropitasadbhāvāḥ sa hi tatphalasya bhokteti //
YSBhā zu YS, 2, 20.1, 2.1 sa puruṣo buddheḥ pratisaṃvedī //
YSBhā zu YS, 2, 20.1, 3.1 sa buddher na sarūpo nātyantaṃ virūpa iti //
YSBhā zu YS, 2, 20.1, 6.1 jñātājñātaviṣayatvāt pariṇāminī hi buddhiḥ tasyāśca viṣayo gavādir ghaṭādir vā jñātaścājñātaśceti pariṇāmitvaṃ darśayati //
YSBhā zu YS, 2, 20.1, 9.1 na hi buddhiśca nāma puruṣaviṣayaśca syād gṛhītāgṛhītā ceti siddhaṃ puruṣasya sadājñātaviṣayatvaṃ tataścāpariṇāmitvam iti //
YSBhā zu YS, 2, 20.1, 10.1 kiṃ ca parārthā buddhiḥ saṃhatyakāritvāt svārthaḥ puruṣa iti //
YSBhā zu YS, 2, 20.1, 11.1 tathā sarvārthādhyavasāyakatvāt triguṇā buddhis triguṇatvād acetaneti //
YSBhā zu YS, 2, 20.1, 20.2 apariṇāminī hi bhoktṛśaktir apratisaṃkramā ca pariṇāminyarthe pratisaṃkrānteva tadvṛttim anupatati tasyāśca prāptacaitanyopagraharūpāyā buddhivṛtter anukāramātratayā buddhivṛttyaviśiṣṭā hi jñānavṛttir ity ākhyāyate //
YSBhā zu YS, 2, 20.1, 20.2 apariṇāminī hi bhoktṛśaktir apratisaṃkramā ca pariṇāminyarthe pratisaṃkrānteva tadvṛttim anupatati tasyāśca prāptacaitanyopagraharūpāyā buddhivṛtter anukāramātratayā buddhivṛttyaviśiṣṭā hi jñānavṛttir ity ākhyāyate //
YSBhā zu YS, 2, 23.1, 25.1 yas tu pratyakcetanasya svabuddhisaṃyogaḥ //
YSBhā zu YS, 2, 24.1, 2.1 viparyayajñānavāsanāvāsitā ca na kāryaniṣṭhāṃ puruṣakhyātiṃ buddhiḥ prāpnoti sādhikārā punar āvartate //
YSBhā zu YS, 2, 24.1, 11.1 nanu buddhinivṛttir eva mokṣaḥ adarśanakāraṇābhāvād buddhinivṛttiḥ //
YSBhā zu YS, 2, 24.1, 11.1 nanu buddhinivṛttir eva mokṣaḥ adarśanakāraṇābhāvād buddhinivṛttiḥ //
YSBhā zu YS, 2, 25.1, 1.1 tasyādarśanasyābhāvād buddhipuruṣasaṃyogābhāva ātyantiko bandhanoparama ity arthaḥ //
YSBhā zu YS, 2, 27.1, 10.1 caritādhikārā buddhiḥ //
YSBhā zu YS, 2, 41.1, 2.1 śuceḥ sattvaśuddhis tataḥ saumanasyaṃ tata aikāgryaṃ tata indriyajayas tataścātmadarśanayogyatvaṃ buddhisattvasya bhavatīty etac chaucasthairyād adhigamyata iti //
YSBhā zu YS, 3, 35.1, 1.1 buddhisattvaṃ prakhyāśīlaṃ samānasattvopanibandhane rajastamasī vaśīkṛtya sattvapuruṣānyatāpratyayena pariṇatam //
YSBhā zu YS, 3, 35.1, 6.1 na ca puruṣapratyayena buddhisattvātmanā puruṣo dṛśyate puruṣa eva taṃ pratyayaṃ svātmāvalambanaṃ paśyati //
YSBhā zu YS, 3, 43.1, 5.1 tataśca dhāraṇātaḥ prakāśātmano buddhisattvasya yad āvaraṇaṃ kleśakarmavipākatrayarajastamomūlaṃ tasya ca kṣayo bhavati //
YSBhā zu YS, 3, 47.1, 3.1 svarūpaṃ punaḥ prakāśātmano buddhisattvasya sāmānyaviśeṣayor ayutasiddhāvayavabhedānugataḥ samūho dravyam indriyam //
YSBhā zu YS, 3, 49.1, 1.1 nirdhūtarajastamomalasya buddhisattvasya pare vaiśāradye parasyāṃ vaśīkārasaṃjñāyāṃ vartamānasya sattvapuruṣānyatākhyātimātrarūpapratiṣṭhasya sarvabhāvādhiṣṭhātṛtvam //
YSBhā zu YS, 4, 19.1, 1.9 svabuddhipracārapratisaṃvedanāt sattvānāṃ pravṛttir dṛśyate /
YSBhā zu YS, 4, 19.1, 1.11 etat svabuddher agrahaṇe na yuktam iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 123.1 vayobuddhyarthavāgveṣaśrutābhijanakarmaṇām /
YāSmṛ, 1, 332.2 śāstrāṇi cintayed buddhyā sarvakartavyatās tathā //
YāSmṛ, 1, 351.2 saṃyoge kecid icchanti phalaṃ kuśalabuddhayaḥ //
YāSmṛ, 3, 34.1 bhūtātmanas tapovidye buddher jñānaṃ viśodhanam /
YāSmṛ, 3, 111.1 ananyaviṣayaṃ kṛtvā manobuddhismṛtīndriyam /
YāSmṛ, 3, 174.1 ahaṃkāraḥ smṛtir medhā dveṣo buddhiḥ sukhaṃ dhṛtiḥ /
YāSmṛ, 3, 177.2 ahaṃkāraś ca buddhiś ca pṛthivyādīni caiva hi //
YāSmṛ, 3, 179.1 buddher utpattir avyaktāt tato 'haṃkārasaṃbhavaḥ /
Śatakatraya
ŚTr, 1, 40.1 tānīndriyāṇyavikalāni tad eva nāma sā buddhir apratihatā vacanaṃ tad eva /
ŚTr, 1, 89.1 karmāyattaṃ phalaṃ puṃsāṃ buddhiḥ karmānusāriṇī /
ŚTr, 3, 29.1 ye vartante dhanapatipuraḥ prārthanāduḥkhabhājo ye cālpatvaṃ dadhati viṣayākṣepaparyāptabuddheḥ /
ŚTr, 3, 36.2 līlā yauvanalālasās tanubhṛtām ity ākalayya drutaṃ yoge dhairyasamādhisiddhisulabhe buddhiṃ vidadhvaṃ budhāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 220.2 matirmanīṣā buddhirdhīrdhiṣaṇājñapticetanāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 17.2 agādhabuddhir akṣubdho bhava cinmātravāsanaḥ //
Aṣṭāvakragīta, 18, 43.1 śuddham advayam ātmānaṃ bhāvayanti kubuddhayaḥ /
Aṣṭāvakragīta, 18, 44.1 mumukṣor buddhir ālambam antareṇa na vidyate /
Aṣṭāvakragīta, 18, 44.2 nirālambaiva niṣkāmā buddhir muktasya sarvadā //
Aṣṭāvakragīta, 18, 48.1 vastuśravaṇamātreṇa śuddhabuddhir nirākulaḥ /
Aṣṭāvakragīta, 18, 53.2 nirastakalpanā dhīrā abaddhā muktabuddhayaḥ //
Aṣṭāvakragīta, 18, 73.1 buddhiparyantasaṃsāre māyāmātraṃ vivartate /
Aṣṭāvakragīta, 18, 95.2 sabuddhir api nirbuddhiḥ sāhaṅkāro 'nahaṃkṛtiḥ //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 7.1 yacchrutaṃ mugdhabuddhīnām mithyāmohamahātamaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 22.1 idaṃ hi puṃsastapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhidattayoḥ /
BhāgPur, 1, 9, 36.1 vyavahitapṛtanāmukhaṃ nirīkṣya svajanavadhādvimukhasya doṣabuddhyā /
BhāgPur, 1, 11, 39.2 na yujyate sadātmasthairyathā buddhistadāśrayā //
BhāgPur, 1, 14, 10.2 dāruṇān śaṃsato 'dūrādbhayaṃ no buddhimohanam //
BhāgPur, 1, 18, 16.1 sa vai mahābhāgavataḥ parīkṣid yenāpavargākhyam adabhrabuddhiḥ /
BhāgPur, 1, 18, 26.1 pratiruddhendriyaprāṇamanobuddhim upāratam /
BhāgPur, 1, 18, 42.1 na vai nṛbhirnaradevaṃ parākhyaṃ saṃmātum arhasyavipakvabuddhe /
BhāgPur, 1, 18, 47.1 apāpeṣu svabhṛtyeṣu bālenāpakvabuddhinā /
BhāgPur, 2, 1, 18.1 niyacchedviṣayebhyo 'kṣān manasā buddhisārathiḥ /
BhāgPur, 2, 1, 38.2 saṃdhāryate 'smin vapuṣi sthaviṣṭhe manaḥ svabuddhyā na yato 'sti kiṃcit //
BhāgPur, 2, 2, 1.3 tathā sasarjedam amoghadṛṣṭir yathāpyayāt prāg vyavasāyabuddhiḥ //
BhāgPur, 2, 2, 3.1 ataḥ kavirnāmasu yāvadarthaḥ syādapramatto vyavasāyabuddhiḥ /
BhāgPur, 2, 2, 16.1 manaḥ svabuddhyāmalayā niyamya kṣetrajña etāṃ ninayet tam ātmani /
BhāgPur, 2, 2, 35.2 dṛśyairbuddhyādibhirdraṣṭā lakṣaṇairanumāpakaiḥ //
BhāgPur, 2, 5, 31.2 jñānaśaktiḥ kriyāśaktirbuddhiḥ prāṇaśca taijasau /
BhāgPur, 2, 6, 36.2 tanmāyayā mohitabuddhayastvidaṃ vinirmitaṃ cātmasamaṃ vicakṣmahe //
BhāgPur, 2, 10, 32.2 manaḥ sarvavikārātmā buddhirvijñānarūpiṇī //
BhāgPur, 3, 6, 23.1 buddhiṃ cāsya vinirbhinnāṃ vāgīśo dhiṣṇyam āviśat /
BhāgPur, 3, 7, 17.1 yaś ca mūḍhatamo loke yaś ca buddheḥ paraṃ gataḥ /
BhāgPur, 3, 16, 10.1 ye me tanūr dvijavarān duhatīr madīyā bhūtāny alabdhaśaraṇāni ca bhedabuddhyā /
BhāgPur, 3, 26, 14.1 mano buddhir ahaṃkāraś cittam ity antarātmakam /
BhāgPur, 3, 26, 29.1 taijasāt tu vikurvāṇād buddhitattvam abhūt sati /
BhāgPur, 3, 26, 30.2 svāpa ity ucyate buddher lakṣaṇaṃ vṛttitaḥ pṛthak //
BhāgPur, 3, 26, 31.2 prāṇasya hi kriyāśaktir buddher vijñānaśaktitā //
BhāgPur, 3, 26, 61.1 manasaś candramā jāto buddhir buddher girāṃ patiḥ /
BhāgPur, 3, 26, 61.1 manasaś candramā jāto buddhir buddher girāṃ patiḥ /
BhāgPur, 3, 26, 69.1 buddhyā brahmāpi hṛdayaṃ nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 27, 10.1 nivṛttabuddhyavasthāno dūrībhūtānyadarśanaḥ /
BhāgPur, 3, 27, 14.1 bhūtasūkṣmendriyamanobuddhyādiṣv iha nidrayā /
BhāgPur, 3, 27, 18.2 apāṃ rasasya ca yathā tathā buddheḥ parasya ca //
BhāgPur, 3, 28, 7.2 buddhyā yuñjīta śanakair jitaprāṇo hy atandritaḥ //
BhāgPur, 4, 1, 49.2 buddhir medhā titikṣā hrīr mūrtir dharmasya patnayaḥ //
BhāgPur, 4, 1, 51.1 yogaṃ kriyonnatir darpam arthaṃ buddhir asūyata /
BhāgPur, 4, 2, 23.1 buddhyā parābhidhyāyinyā vismṛtātmagatiḥ paśuḥ /
BhāgPur, 4, 2, 24.1 vidyābuddhir avidyāyāṃ karmamayyām asau jaḍaḥ /
BhāgPur, 4, 3, 21.1 pāpacyamānena hṛdāturendriyaḥ samṛddhibhiḥ pūruṣabuddhisākṣiṇām /
BhāgPur, 4, 7, 26.2 śuddhaṃ svadhāmny uparatākhilabuddhyavasthaṃ cinmātram ekam abhayaṃ pratiṣidhya māyām /
BhāgPur, 4, 7, 53.2 pārakyabuddhiṃ kurute evaṃ bhūteṣu matparaḥ //
BhāgPur, 4, 9, 15.2 yadbuddhyavasthitim akhaṇḍitayā svadṛṣṭyā draṣṭā sthitāv adhimakho vyatirikta āsse //
BhāgPur, 4, 14, 15.1 dharma ācaritaḥ puṃsāṃ vāṅmanaḥkāyabuddhibhiḥ /
BhāgPur, 4, 17, 13.1 iti vyavasito buddhyā pragṛhītaśarāsanaḥ /
BhāgPur, 4, 22, 30.2 cetanāṃ harate buddheḥ stambastoyamiva hradāt //
BhāgPur, 4, 22, 38.1 yasminidaṃ sadasadātmatayā vibhāti māyā vivekavidhuti sraji vā hi buddhiḥ /
BhāgPur, 4, 24, 61.2 yadbhedabuddhiḥ sadivātmaduḥsthayā tvamātmatantraṃ bhagavanpratīmahi //
BhāgPur, 8, 6, 12.2 yogairmanuṣyā adhiyanti hi tvāṃ guṇeṣu buddhyā kavayo vadanti //
BhāgPur, 10, 1, 15.2 samyagvyavasitā buddhistava rājarṣisattama /
BhāgPur, 10, 1, 48.1 mṛtyurbuddhimatāpohyo yāvadbuddhibalodayam /
BhāgPur, 10, 2, 32.1 ye 'nye 'ravindākṣa vimuktamāninastvayyastabhāvādaviśuddhabuddhayaḥ /
BhāgPur, 10, 3, 13.3 kevalānubhavānandasvarūpaḥ sarvabuddhidṛk //
BhāgPur, 10, 3, 17.1 evaṃ bhavānbuddhyanumeyalakṣaṇairgrāhyairguṇaiḥ sannapi tadguṇāgrahaḥ /
BhāgPur, 11, 2, 33.3 udvignabuddher asadātmabhāvād viśvātmanā yatra nivartate bhīḥ //
BhāgPur, 11, 2, 36.1 kāyena vācā manasendriyair vā buddhyātmanā vānusṛtasvabhāvāt /
BhāgPur, 11, 3, 15.1 indriyāṇi mano buddhiḥ saha vaikārikair nṛpa /
BhāgPur, 11, 4, 2.2 yo vā anantasya guṇān anantān anukramiṣyan sa tu bālabuddhiḥ /
BhāgPur, 11, 5, 49.1 māpatyabuddhim akṛthāḥ kṛṣṇe sarvātmanīśvare /
BhāgPur, 11, 7, 11.1 doṣabuddhyobhayātīto niṣedhān na nivartate /
BhāgPur, 11, 7, 11.2 guṇabuddhyā ca vihitaṃ na karoti yathārbhakaḥ //
BhāgPur, 11, 7, 26.2 kuto buddhir iyaṃ brahmann akartuḥ suviśāradā /
BhāgPur, 11, 7, 32.2 santi me guravo rājan bahavo buddhyupaśritāḥ /
BhāgPur, 11, 7, 32.3 yato buddhim upādāya mukto 'ṭāmīha tān śṛṇu //
BhāgPur, 11, 7, 54.2 dṛṣṭiṃ dṛṣṭyāṅgam aṅgena buddhiṃ buddhyā babandhatuḥ //
BhāgPur, 11, 7, 54.2 dṛṣṭiṃ dṛṣṭyāṅgam aṅgena buddhiṃ buddhyā babandhatuḥ //
BhāgPur, 11, 8, 8.2 pralobhitātmā hy upabhogabuddhyā pataṃgavan naśyati naṣṭadṛṣṭiḥ //
BhāgPur, 11, 9, 24.2 svātmopaśikṣitāṃ buddhiṃ śṛṇu me vadataḥ prabho //
BhāgPur, 11, 10, 11.2 saṃgamya nirased etad vastubuddhiṃ yathākramam //
BhāgPur, 11, 10, 13.1 vaiśāradī sātiviśuddhabuddhir dhunoti māyāṃ guṇasamprasūtām /
BhāgPur, 11, 13, 1.2 sattvaṃ rajas tama iti guṇā buddher na cātmanaḥ /
BhāgPur, 11, 13, 9.2 aham ity anyathābuddhiḥ pramattasya yathā hṛdi /
BhāgPur, 11, 13, 27.1 jāgrat svapnaḥ suṣuptaṃ ca guṇato buddhivṛttayaḥ /
BhāgPur, 11, 13, 35.2 saṃdṛśyate kva ca yadīdam avastubuddhyā tyaktaṃ bhramāya na bhavet smṛtir ānipātāt //
BhāgPur, 11, 14, 42.3 buddhyā sārathinā dhīraḥ praṇayen mayi sarvataḥ //
BhāgPur, 11, 15, 26.1 yathā saṃkalpayed buddhyā yadā vā matparaḥ pumān /
BhāgPur, 11, 15, 28.2 tasya traikālikī buddhir janmamṛtyūpabṛṃhitā //
BhāgPur, 11, 16, 44.2 madbhaktiyuktayā buddhyā tataḥ parisamāpyate //
BhāgPur, 11, 17, 27.2 na martyabuddhyāsūyeta sarvadevamayo guruḥ //
BhāgPur, 11, 19, 36.1 śamo manniṣṭhatā buddher dama indriyasaṃyamaḥ /
BhāgPur, 11, 19, 42.1 mūrkho dehādyahaṃbuddhiḥ panthā mannigamaḥ smṛtaḥ /
BhāgPur, 11, 20, 20.2 sattvasampannayā buddhyā mana ātmavaśaṃ nayet //
BhāgPur, 11, 20, 36.2 sādhūnāṃ samacittānāṃ buddheḥ param upeyuṣām //
BhāgPur, 11, 21, 11.1 śaktyāśaktyātha vā buddhyā samṛddhyā ca yad ātmane /
BhāgPur, 11, 21, 27.1 kāminaḥ kṛpaṇā lubdhāḥ puṣpeṣu phalabuddhayaḥ /
Bhāratamañjarī
BhāMañj, 1, 423.2 tejasā saha naśyanti strījitānāṃ hi buddhayaḥ //
BhāMañj, 1, 601.2 āsthāya kuṭilāṃ buddhiṃ manyusaṃtāpamūrchitaḥ //
BhāMañj, 1, 722.2 bhavitavyatayā hanta buddhiḥ kasya na kṛṣyate //
BhāMañj, 6, 45.1 āsthāya yaugikīṃ buddhiṃ karmabandhavivarjitaḥ /
BhāMañj, 6, 48.1 yadā te vītamohasya buddhiryāsyati nirvṛtim /
BhāMañj, 6, 55.1 karmaṇaḥ śreyasī buddhirityuktvāpi svayaṃ vibho /
BhāMañj, 6, 70.1 manobuddhisamāyuktaṃ sthānamindriyapañjaram /
BhāMañj, 6, 175.1 karma kartā ca buddhiśca trividhā guṇabhedataḥ /
BhāMañj, 12, 15.2 bhīmaṃ māyāmayaṃ paścātkṛṣṇabuddhyā vivardhitam //
BhāMañj, 13, 60.1 bata deva jaḍasyeva buddhiste durgrahe dṛḍhā /
BhāMañj, 13, 412.1 vasatāpi śmaśāne 'sminhāritaṃ jaḍabuddhinā /
BhāMañj, 13, 440.1 rājñāṃ dhanaṃ nijā buddhirdākṣyaṃ cotsāhaśālinām /
BhāMañj, 13, 440.2 alasā buddhihīnāśca sarvathā vipadāṃ padam //
BhāMañj, 13, 522.2 śarīrarakṣā prathamaṃ tāsāṃ buddhiśca bheṣajam //
BhāMañj, 13, 612.2 śvamāṃse vihitā buddhistasmāttrāyeta jīvitam //
BhāMañj, 13, 632.1 vyavasāyena buddhyā ca niścayena ca dehinaḥ /
BhāMañj, 13, 667.1 aho nu dhanyamantro 'si buddhyā tvaṃ rakṣitastaro /
BhāMañj, 13, 758.2 kulakarmārthabuddhīnāṃ pitāmaha kimuttamam //
BhāMañj, 13, 774.1 iti buddhyā surapatirvītaśokaṃ vidhāya tam /
BhāMañj, 13, 847.2 avyayaṃ paramaṃ cakraṃ buddhiśceti paraṃ mahat //
BhāMañj, 13, 865.2 prahṛṣṭā buddhisārāṇām adveṣṭāro hi sādhavaḥ //
BhāMañj, 13, 1166.1 rūpabuddhivihīnānāṃ dāsāḥ svākṛtayo budhāḥ /
BhāMañj, 14, 71.1 indriyāṇi manobuddhistasya saptārciṣaḥ smṛtāḥ /
BhāMañj, 14, 73.1 manobuddhiprabhṛtayaḥ saptendriyamṛgāḥ purā /
BhāMañj, 14, 94.2 sthitau vigatasaṃgharṣau tvadbuddhyā paitrike pade //
BhāMañj, 15, 24.1 śrutasya vayaso buddhervivekasya kulasya ca /
BhāMañj, 16, 13.1 babhūvurvṛṣṇayo bhānti na hi nāśeṣu buddhayaḥ /
Devīkālottarāgama
DevīĀgama, 1, 32.1 dehāt sūkṣmagatāt prāṇāccittād buddherahaṅkṛteḥ /
Garuḍapurāṇa
GarPur, 1, 4, 7.1 tasmād buddhirmanastasmāttataḥ khaṃ pavanastataḥ /
GarPur, 1, 4, 15.2 ityeṣa prākṛtaḥ sargaḥ sambhūto buddhipūrvakaḥ //
GarPur, 1, 5, 27.2 buddhirlajjā vapuḥ śāntirṛddhiḥ kīrtis trayodaśī //
GarPur, 1, 5, 33.1 bodhaṃ buddhistathā lajjā vinayaṃ vapurātmajam /
GarPur, 1, 14, 6.2 boddhā buddhisthitaḥ sākṣī sarvajño buddhivarjitaḥ //
GarPur, 1, 14, 6.2 boddhā buddhisthitaḥ sākṣī sarvajño buddhivarjitaḥ //
GarPur, 1, 14, 7.1 buddhidharmavihīnaśca sarvaḥ sarvagato manaḥ /
GarPur, 1, 15, 49.2 buddhīnāṃ kāraṇaṃ caiva kāraṇaṃ manasastathā //
GarPur, 1, 15, 62.1 dehātmā cendriyātmā ca ātmā buddhistathaiva ca /
GarPur, 1, 15, 99.1 prabodhena vihīnaśca buddhyā caiva vivarjitaḥ /
GarPur, 1, 15, 107.1 bhūtānāṃ kṣobhakaścaiva buddheśca kṣobhakastathā /
GarPur, 1, 15, 110.2 agrāhyo manasaścaiva buddhyāgrāhyo haristathā //
GarPur, 1, 15, 111.1 ahaṃ buddhyā tathā grāhyaścetasā grāhyā eva ca /
GarPur, 1, 16, 7.2 buddhyā vihīnaṃ deveśaṃ cetasā parivarjitam //
GarPur, 1, 16, 8.1 ahaṅkāravihīnaṃ vai buddhidharmavivarjitam /
GarPur, 1, 21, 4.2 kāmā buddhiśca rātriśca trāsanī mohinī tathā //
GarPur, 1, 23, 33.1 cakṣurjihvā ghrāṇamano buddhiścāhaṃ prakṛtyapi /
GarPur, 1, 23, 33.2 pumānnāgo buddhividye kalā kālo niyatyapi //
GarPur, 1, 44, 3.1 dehendriyamanobuddhiprāṇāhaṅkāravarjitam /
GarPur, 1, 44, 6.2 buddhiṃ ca sārathiṃ viddhi manaḥ pragrahameva ca /
GarPur, 1, 49, 39.1 ahaṃ manobuddhimahadahaṅkārādivarjitam /
GarPur, 1, 83, 69.1 ātmano 'pi mahābuddhirgayāyāṃ tu tilairvinā /
GarPur, 1, 91, 2.1 dehendriyamanobuddhiprāṇāhaṅkāravarjitam /
GarPur, 1, 91, 13.2 buddhidharmavihīnaṃ vai nirādhāraṃ śivaṃ harim //
GarPur, 1, 109, 19.1 suhṛtsvajanabandhurna buddhiryasya na cātmani /
GarPur, 1, 109, 53.1 anuktamapyūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ /
GarPur, 1, 111, 23.2 samabuddhiḥ prasannātmā prasannātmā sukhaduḥkhe samo bhavet //
GarPur, 1, 111, 32.1 udyogaḥ sāhasaṃ dhairyaṃ buddhiḥ śaktiḥ parākramaḥ /
GarPur, 1, 112, 20.1 kṣāntistayavihīnaśca krūrabuddhiśca nindakaḥ /
GarPur, 1, 114, 24.2 sarvathā vartamāno 'pi dhairyabuddhiṃ tu kārayet //
GarPur, 1, 115, 31.1 ahitahitavicāraśūnyabuddheḥ śrutisamaye bahubhirvitarkitasya /
GarPur, 1, 115, 31.2 udarabharaṇamātratuṣṭabuddheḥ puruṣapaśośca paśośca ko viśeṣaḥ //
GarPur, 1, 141, 14.2 ahaṃ buddhau matir jove jīvo 'vyakte tadātmani //
GarPur, 1, 155, 17.2 nivartedyastu madyebhyo jitātmā buddhipūrvakṛt //
GarPur, 1, 161, 7.2 viṣayāvṛttibuddhiśca śokaśoṣādayo 'pi ca //
Hitopadeśa
Hitop, 1, 38.5 kāryakāraṇataś cānye bhavanti hitabuddhayaḥ //
Hitop, 1, 123.2 tānīndriyāṇy avikalāni tad eva nāma sā buddhir apratihatā vacanaṃ tad eva /
Hitop, 1, 129.3 nirviṇṇaḥ śucam eti śokanihito buddhyā parityajyate /
Hitop, 1, 134.3 lobhena buddhiś calati lobho janayate tṛṣām /
Hitop, 1, 163.5 āpatsv api na muhyanti narāḥ paṇḍitabuddhayaḥ //
Hitop, 1, 188.6 mayā buddhiprabhāvād asya maraṇaṃ sādhayitavyam /
Hitop, 2, 45.2 ahitahitavicāraśūnyabuddheḥ śrutisamayair bahubhir bahiṣkṛtasya /
Hitop, 2, 49.7 anuktam apy ūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ //
Hitop, 2, 63.4 labhate buddhyavajñānam avamānaṃ ca bhārata //
Hitop, 2, 67.1 yadyapi cireṇāvadhīritasya devapādair me buddhināśaḥ śakyate tad api na śaṅkanīyam /
Hitop, 2, 67.3 kadarthitasyāpi ca dhairyavṛtter buddher vināśo nahi śaṅkanīyaḥ /
Hitop, 2, 80.19 bandhustrībhṛtyavargasya buddheḥ sattvasya cātmanaḥ /
Hitop, 2, 103.2 upekṣā buddhihīnatvaṃ bhogo 'mātyasya dūṣaṇam //
Hitop, 2, 119.13 āhāro dviguṇaḥ strīṇāṃ buddhis tāsāṃ caturguṇā /
Hitop, 2, 122.7 buddhir yasya balaṃ tasya nirbuddhes tu kuto balam /
Hitop, 2, 124.11 ato 'haṃ bravīmi buddhir yasya ityādi /
Hitop, 2, 152.11 rājāha katham asau jñātavyo drohabuddhir iti /
Hitop, 2, 156.5 śṛṇu ayaṃ svāmī tavopari vikṛtabuddhī rahasy uktavān saṃjīvakam eva hatvā svaparivāraṃ tarpayāmi /
Hitop, 2, 161.3 vacanaśatam avacanakare buddhiśatam acetane naṣṭam //
Hitop, 3, 10.6 tato dūrāt tam avalokya vyāghrabuddhyā kṣetrapatayaḥ satvaraṃ palāyante /
Hitop, 4, 9.6 āhāro dviguṇaḥ strīṇāṃ buddhis tāsāṃ caturguṇā /
Kathāsaritsāgara
KSS, 1, 1, 26.1 tatastaccāṭubuddhyaiva tatprabhāvanibandhanām /
KSS, 1, 3, 12.2 spṛśanti na nṛśaṃsānāṃ hṛdayaṃ bandhubuddhayaḥ //
KSS, 1, 3, 37.2 avivekāndhabuddhīnāṃ svānubhāvo durātmanām //
KSS, 1, 4, 20.2 tatraikaḥ pāṇinirnāma jaḍabuddhitaro 'bhavat //
KSS, 1, 4, 117.2 etadbuddhyā bhavedrājyaṃ sthiraṃ divyānubhāvayā //
KSS, 1, 5, 13.2 śakaṭālo vyaṣīdacca madbuddhiṃ vīkṣya durjayām //
KSS, 1, 5, 40.1 divyabuddhiprabhāvo 'sāvuddhartā ca mamāpadaḥ /
KSS, 2, 4, 37.1 tasmānna yukto 'vaskando buddhisādhyamidaṃ punaḥ /
KSS, 2, 5, 91.1 asti siddhikarī nāma śiṣyā me buddhiśālinī /
KSS, 3, 1, 9.1 tadasmābhiḥ svabuddhyaiva tathā kāryaṃ yathaiva tat /
KSS, 3, 1, 10.2 sarvaṃ ca sādhyate buddhyā tathā caitāṃ kathāṃ śṛṇu //
KSS, 3, 1, 18.1 tadyathā sa bhiṣagbuddhyā cakre rājahitaṃ tathā /
KSS, 3, 1, 21.1 channāṃ vāsavadattāṃ ca sthāpayitvā svabuddhitaḥ /
KSS, 3, 1, 144.2 tatheti pratyapadyanta kalyāṇakṛtabuddhayaḥ //
KSS, 3, 2, 4.1 yaugandharāyaṇopāntaṃ sadbuddhirvisasarja ca /
KSS, 3, 3, 40.2 nāstyatropāyabuddhirnaḥ kiṃ kurmastena mantriṇaḥ //
KSS, 3, 3, 171.2 vidhāsyannudyogaṃ tvaritamatha saṃmantrya sacivaiḥ sa cakre kauśāmbīṃ prati gamanabuddhiṃ narapatiḥ //
KSS, 3, 4, 84.2 kanyā tejasvatīdevyāṃ buddhau ca vijigīṣutā //
KSS, 3, 4, 100.2 tat tathety agrahīd buddhau daivataṃ hi hayottamaḥ //
KSS, 3, 6, 2.1 tvadbuddhyā nirjitāḥ sarve pṛthivyāṃ bhūbhṛto mayā /
KSS, 5, 1, 198.2 kāsāṃ hi nāpadāṃ heturatilobhāndhabuddhitā //
KSS, 5, 3, 235.1 kaṣṭaṃ kīdṛg anenāhaṃ vañcitaḥ pāpabuddhinā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 67.1 buddhyā buddhvā vadasvainaṃ harir ity akṣaradvayam /
KAM, 1, 142.2 yaḥ kuryān mandabuddhitvān nirayaṃ so 'dhigacchati //
KAM, 1, 212.2 tathā karoti pūjādi samabuddhiḥ sa ucyate //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 22.1 sarā buddhipradāyuṣyā cakṣuṣyā bṛṃhaṇī laghuḥ /
MPālNigh, Abhayādivarga, 190.3 atyuṣṇā dāmanī tīkṣṇā vahnibuddhismṛtipradā //
Mukundamālā
MukMā, 1, 27.2 sā buddhirniyamairyamaiśca vimalā yā mādhavadhyāyinī sā jihvāmṛtavarṣiṇī pratipadaṃ yā stauti nārāyaṇam //
Mātṛkābhedatantra
MBhT, 12, 45.1 luptavarṇe buddhināśaś chinne nāśo bhavet kila /
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 20.1 tato buddhyādyupādānaṃ gauṇaṃ sattvaṃ rajastamaḥ /
MṛgT, Vidyāpāda, 10, 23.1 buddhitattvaṃ tato nānābhāvapratyayalakṣaṇam /
MṛgT, Vidyāpāda, 10, 24.1 bhāvā buddhiguṇā dharmajñānavairāgyabhūtayaḥ /
MṛgT, Vidyāpāda, 11, 2.1 puṃsprakṛtyādiviṣayā buddhir yā siddhir atra sā /
MṛgT, Vidyāpāda, 11, 8.1 iti buddhiprakāśo'yaṃ bhāvapratyayalakṣaṇaḥ /
MṛgT, Vidyāpāda, 11, 9.1 buddhir bodhanimittaṃ ced vidyā tadvyatiricyate /
MṛgT, Vidyāpāda, 11, 13.1 na caikaviniyogitvaṃ vidyābuddhyoḥ kathaṃcana /
MṛgT, Vidyāpāda, 11, 18.1 sarvasya sarvadā sarvā pravṛttiḥ sukhabuddhijā /
MṛgT, Vidyāpāda, 11, 20.1 atha vyaktāntarādbuddhergarvo'bhūtkaraṇaṃ citaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 7.0 ato naiva pratītimātrāvipralabdhabuddhayas tatheti pratipattiṃ bhāvayanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 1.0 sāṃkhyajñāne 'py etad asamyaktvaṃ yat kārye māyodbhūtakalājanite pradhāne kāraṇabuddhiḥ paramakāraṇatābhramaḥ mūlaprakṛtir avikṛtir iti hi teṣām abhyupagamaḥ kalādīnāṃ tattvānāṃ pṛthakpṛthagupalabhyamānaprayojanānāṃ kāraṇabhūtasya jagannidhibhūtasya māyātmano 'navagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 3.0 kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam astīti buddhiṃ kuryād asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyāt vidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 3.0 bhede hi tadbuddhyabhidhānānuvṛttir na syāt ghaṭaś cāghaṭaś ceti sāmānādhikaraṇyaṃ ca na bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 13.0 abhede hi ghaṭādiṣv api paṭabuddhyabhidhānānuvṛttir na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 2.1 anenaiva cihnenāprakarṣavatā avaśiṣṭasya saṃsārasthitihetoḥ pāśajālasyāsūkṣmabuddhīnām apyanumānam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 2.0 tādṛgvidhasūkṣmadarśinyā buddhyā paramāṇukāraṇatām abhidadhānā na te vācyatām arhanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 1.0 uktena prakāreṇa vyaktā kriyāśaktir yasya sa tathāvidho 'ṇur gocaraṃ pratibimbitaviṣayaṃ buddhyākhyaṃ draṣṭumicchurdṛśo jñānasyānugrahāpekṣāṃ bhajate jñānaśaktyanugraham apekṣata iti tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 1.0 tena vidyākhyena tattvena prakāśakatvāt jñānaśaktyabhivyañjakena sarvair buddhīndriyaiḥ karmendriyair yathāsvaṃ nirvartyaṃ paraṃ kartṛviṣayāt kāryātmakaviṣayād anyat jñeyākhyaṃ yadvā param iti avyavahitaṃ viṣayaṃ pratibimbitabāhyaviṣayatvena saṃnikṛṣṭaṃ buddhitattvam avaiti jānāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 2.0 vidyākhyena karaṇena kila pratibimbitasrakcandanādibāhyaviṣayā bhogyarūpā buddhir gṛhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 3.2 buddhir viṣayākārā sukhādirūpā samāsato bhogyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 20.2, 1.0 tata iti tasmāt prādhānikāt tattvād vakṣyamāṇabhāvapratyayasahitāyā buddher udbhavahetur gauṇaṃ tattvaṃ sattvarajastamorūpamajījanaditi pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 3.0 evaṃ guṇatattvam uktvā buddhitattvaṃ vaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 1.0 vakṣyamāṇalakṣaṇā dharmādayo bhāvāstathā viparyayāśaktyādayaḥ pratyayāḥ ta eva liṅgaṃ sattāgamakaṃ yasya tat abhidhāsyamānair arthair viṣayaiḥ saṃskṛtam uparaktaṃ buddhitattvaṃ paraṃ prakṛṣṭam avyavahitam ātmano bhogyaṃ viṣayāṇāṃ bhogyatve 'pi tatpratibimbitatvenāsaṃnikṛṣṭatvād apakṛṣṭatvaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 2.2 buddhirviṣayākārā sukhādirūpā samāsato bhogyā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 24.2, 1.1 dharmajñānavairāgyaiśvaryākhyā buddhiguṇā bhāvasaṃjñayā vijñeyāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 10.0 buddhivadhāśca prāguktānāṃ tuṣṭisiddhīnāṃ viparyayāḥ saptadaśetyaṣṭāviṃśatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 11.2 ekādaśendriyavadhāḥ saha buddhivadhair aśaktir uddiṣṭā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 11.3 saptadaśa vadhā buddherviparyayāt tuṣṭisiddhīnām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 28.1, 1.0 yastu sadyathāvaddhitalokabuddher gurutaḥ śāstrādvā samarjitaḥ sa vainayiko bhāti prakāśate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 3.0 te 'ṣṭau nava caturguṇāḥ sapta pañca cetyetāvatā saṃkṣiptaprabhedakathanena buddhiviplavo yaḥ śaṅkyate sa evaṃvidhā tuṣṭiritthaṃvidhā siddhir ityevaṃ sāmānyalakṣaṇe saṃkṣipte kṛte na bhavatītyetadartham idam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 2.2, 1.0 puṃsyātmani prakṛtāv avyakte ādigrahaṇād vyakte ca yā buddhir vijñānaṃ sā siddhir ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 2.2, 2.0 yā tv akṛtārthasya nuḥ puṃsaḥ kṛtārtho 'smīti buddhiḥ sā tuṣṭiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 3.2, 2.0 kiṃcit sādhāraṇyād anyasminnanyādṛśī buddhirviparyayaḥ marumarīcikāsviva jalāvagatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 5.2, 1.0 akṛtārthasya kṛtārtho'smīti buddhis tuṣṭir yoktā seyaṃ mithyārūpatvāt tamoguṇalakṣaṇā sukharūpatayā sāttvikyapyavagamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 8.2, 1.0 iti evaṃpratipādito bhāvapratyayalakṣaṇo buddhiprakāśaḥ paśoḥ saṃsāryaṇoḥ bodhavyaktyāśrayatvād bodhasaṃjñayocyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 1.0 uktayā nītyā bodhanimittatvaṃ buddher yaducyate tadvidyāyā ānarthakyaṃ tasyā api bodhahetutvenābhyupagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 3.0 kiṃca avairāgyalakṣaṇe buddhidharme rāgarūpe satyapi kalājanmā rāgaḥ kiṃ karoti na kiṃcidapyasya kāryam avairāgyeṇaivātiśayavatā tatprayojanasya sampatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 1.0 bodhavyañjakavidyākhyaṃ tattvaṃ buddhyātmakavyañjakāntarasadbhāve sati yadyanarthakaṃ tarhi bhavato 'pi kāpilasya manaindriyalakṣaṇārthasadbhāve buddhir apyanarthikā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 1.0 bodhavyañjakavidyākhyaṃ tattvaṃ buddhyātmakavyañjakāntarasadbhāve sati yadyanarthakaṃ tarhi bhavato 'pi kāpilasya manaindriyalakṣaṇārthasadbhāve buddhir apyanarthikā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 2.0 tathāhi rūpādigrāhakacakṣurādikaraṇāvadhātari manasi vyañjakāntareṇa buddhyākhyena kiṃ prayojanaṃ mano'dhiṣṭhitair indriyair eva tattatkāryasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 1.0 atha proktavadbuddher apyānarthakyaprasaṅgatayā vyañjakāntarasadbhāve vyañjakasyānarthakyaṃ prasajyata ityevaṃ na paryanuyujyate kiṃtu karaṇatvavivakṣayaivaṃ kecidbruvate codyaṃ kurvanti yaduta buddhyākhye karaṇe satyapi kiṃ vidyābhidhānena karaṇena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 1.0 atha proktavadbuddher apyānarthakyaprasaṅgatayā vyañjakāntarasadbhāve vyañjakasyānarthakyaṃ prasajyata ityevaṃ na paryanuyujyate kiṃtu karaṇatvavivakṣayaivaṃ kecidbruvate codyaṃ kurvanti yaduta buddhyākhye karaṇe satyapi kiṃ vidyābhidhānena karaṇena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 11.0 yathā caiṣāṃ śrotrādīnāṃ pañcānāṃ manaḥṣaṣṭhatvaṃ karaṇatve sāmānye 'pyātmavādibhir iṣṭaṃ tathā buddhau satyāmapi tadgrāhikā vidyā setsyatīti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 2.0 tataśca sukhaduḥkhamohātmakapuṃbhogasādhanatvaṃ buddher eva paryāptam atas tadartham iṣyamāṇāyāḥ punar api vidyāyā ānarthakyam ityāśaṅkyaitannirāsaḥ śrotradṛkpāṇipādādīti tata iti evam abhyupagamāt ekaviniyogitve satyekasyātirekatvāṅgīkaraṇe satītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 12.0 tṛtīyam api parāśaṅkāprakāraṃ parihṛtya parābhimatam ekaviniyogitvaṃ vidyābuddhyor nirākartum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 1.0 naca vidyāyā buddheścaikārthaviniyogitvaṃ bhinnaviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 3.0 atha kiṃ tadbhinnaviṣayatvaṃ vidyābuddhyorityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 1.0 rāgo na buddhiguṇo'vairāgyalakṣaṇaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 4.0 kiṃ tadvaidharmyamityāha tacca bhogyatvamiti avairāgyalakṣaṇo buddhidharmaḥ srakcandanavanitādirvā viṣaya evaṃ bahiṣṭho yaḥ pareṣāṃ rāgatveneṣṭaḥ tasyaitadeva vaidharmyaṃ yadbhogyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 11.0 tasmādbhoktṛgata eva rāgopagamo na bhogyaviśeṣarūpaḥ sragādiḥ avairāgyalakṣaṇabuddhidharmātmako vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 2.0 tasmādabhilāṣahetunā rāgeṇa janyate asau buddhigataspṛhātmakaḥ kriyārūpo bhogyatvasaṃpādaka ityalam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 6.0 tathāhi sarvasya vyavahartuḥ sarvā vyavahṛtiḥ sukhaduḥkhabuddhisaṃbhavā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 20.2, 1.0 avyaktādvyaktaṃ guṇatattvaṃ vyaktāntaraṃ tatkāryaṃ buddhiḥ tasyāḥ sakāśādahaṅkāraḥ cita ātmanaḥ saṃrambhavṛttyantaḥkaraṇamupapadyate yadvyāpārācchārīrāḥ śarīrāntaścarāḥ pañca vāyavaśceṣṭante svaṃ svaṃ vyāpāraṃ vidadhati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.2, 1.0 eṣu cāhaṅkāraskandheṣu madhyādyo'yaṃ bhūtādirahaṅkāraskandhaḥ sa yasmātprakāśyaḥ tatkāryasya tanmātrātmano manobuddhibhyāṃ buddhīndriyaiśca yogibhir upalabhyatvāt tato'yaṃ tāmaso vijñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 6.3 devebhyo buddhayo na syuḥ samavāye ca dehinām //
Narmamālā
KṣNarm, 2, 80.1 jaḍā hyasyāḥ sthitā buddhirdhātuśca viṣamaḥ sthitaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 8.0 doṣo vikārāścātra peśī sarvāṇyetāni ayugme pañcātmakasya śukraśoṇitaduṣṭiṃ suśrutavyākhyāyāṃ śiṣyabuddhivyākulatvahetutvādasmābhir agniveśabheḍajātūkarṇaparāśarahārītakṣārapāṇiproktāsu //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 42.1 maṇipradīpaprabhayormaṇibuddhyābhidhāvatoḥ /
NŚVi zu NāṭŚ, 6, 32.2, 51.1 viruddhabuddhisambhedād avivecitasamplavaḥ /
NŚVi zu NāṭŚ, 6, 32.2, 54.0 tathāhi anukaraṇarūpo rasa iti yaducyate tatkiṃ sāmājikapratītyabhiprāyeṇa uta naṭābhiprāyeṇa kiṃ vā vastuvṛttavivecakavyākhyātṛbuddhisamavalambanena yathāhurvyākhyātāraḥ khalvevaṃ vivecayanti iti //
NŚVi zu NāṭŚ, 6, 32.2, 70.0 nanvata eva tatpratīyamānaṃ ratyanukaraṇabuddheḥ kāraṇam //
NŚVi zu NāṭŚ, 6, 32.2, 90.0 tena viruddhabuddhisaṃbhedād ityasat //
NŚVi zu NāṭŚ, 6, 32.2, 108.0 yasya kasyaciditi cetso'pi viśiṣṭatāṃ vinā kathaṃ buddhāvāropayituṃ śakyaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 2.0 bahugranthapāṭhe śaktirahitān mandaprajñān prati saṅkṣepeṇābhihite sati samarthānām uttamaprajñānāṃ buddhisthatvāt tān prati vistareṇa kathayitum ucitatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 6.0 ṣaṭkarmābhirataḥ sandhyāsnānam ityādinā hyāmuṣmikaphale dharme 'bhihite sati aihikaphalasya kṛṣyādidharmasya buddhisthatvāt tadabhidhānasya yadukto 'vasaraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 6.0 atra tu cāturvarṇyāśramāgatam ityāśramaśabdena teṣāṃ buddhisthatvādasti prasaṅgaḥ //
Rasahṛdayatantra
RHT, 19, 62.1 buddhirbalaṃ prabhāvaḥ saha cāyuṣā vardhate rasāyaninaḥ /
RHT, 19, 62.2 prāptasya divyabuddhiṃ divyāśca guṇāḥ pravardhante //
Rasamañjarī
RMañj, 2, 61.1 buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā /
Rasaprakāśasudhākara
RPSudh, 7, 48.2 saṃdīpanaṃ pācanameva rucyam atyaṃtabuddhipravibodhanaṃ ca //
RPSudh, 7, 51.1 raktapittaśamanaṃ viḍūryakaṃ buddhivardhanakaraṃ ca dīpanam /
Rasaratnasamuccaya
RRS, 4, 56.2 dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam //
RRS, 5, 10.2 medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam //
RRS, 15, 74.2 lohalaṃ mandabuddhitvaṃ śūlitvamapi vandhyatām //
RRS, 22, 22.2 dhanyo buddhikaraśca putrajananaḥ saubhāgyakṛdyoṣitāṃ nirdoṣaḥ smaramandirāmayaharo yogādaśeṣārtinut //
Rasaratnākara
RRĀ, R.kh., 8, 31.0 buddhividyāsmṛtikaraṃ viṣahāri rasāyanam //
Rasendracintāmaṇi
RCint, 8, 145.1 abhyastakarmavidhibhir vālakuśāgrīyabuddhibhir alakṣyam /
Rasendracūḍāmaṇi
RCūM, 12, 50.2 dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam //
RCūM, 14, 22.2 medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam //
Rasendrasārasaṃgraha
RSS, 1, 19.1 sutaptakhalle nijamantrayuktāṃ vidhāya rakṣāṃ sthirasārabuddhiḥ /
RSS, 1, 110.1 buddhismṛtiprabhākāntibalaṃ caiva rasastathā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 89.2, 4.0 atra ceyaṃ buddhiḥ //
Rasārṇava
RArṇ, 1, 23.2 tāvattasya kuto buddhiḥ jāyate mṛtasūtake //
RArṇ, 1, 24.2 teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham //
RArṇ, 1, 30.1 piṇḍadhāraṇayoge ca nispṛhā mandabuddhayaḥ /
RArṇ, 2, 27.1 tasya hi nirmalā buddhirniścitā rasasādhane /
RArṇ, 2, 32.1 tāsāṃ buddhirbhaveddevi nirmalā rasasādhane /
RArṇ, 2, 126.0 na deyaṃ duṣṭabuddhīnāṃ goṣṭhīrūpeṇa yācake //
RArṇ, 2, 131.2 apāyaḥ pāpaśaṅkā ca buddhibhaṅgo hi jāyate //
RArṇ, 3, 5.2 hrīṃkāraṃ caiva krīṃkāraṃ haṃsabuddhimanantaram //
RArṇ, 18, 187.1 hriyamāṇaṃ rasaṃ taistu mūḍhabuddhirna paśyati /
Rājanighaṇṭu
RājNigh, 0, 1.1 śrīkaṇṭhācalamekhalāpariṇamatkumbhīndrabuddhyā radaprāntottambhitasaṃbhṛtābdagalitaiḥ śītair apāṃ śīkaraiḥ /
RājNigh, Gr., 8.2 prastāvavīryarasayogavaśād amuṣya buddhyā vimṛśya bhiṣajāṃ ca dhṛtir vidheyā //
RājNigh, Guḍ, 11.2 tatra sphuṭatvabuddhyaiva noktā saṃkhyeti budhyatām //
RājNigh, Parp., 66.2 buddhiṃ prajñāṃ ca medhāṃ ca kuryād āyuṣyavardhanī //
RājNigh, Pānīyādivarga, 26.2 jalaṃ nirmalaṃ dīpanaṃ pācanaṃ ca pradatte balaṃ buddhimedhāyuṣaṃ ca //
RājNigh, Pānīyādivarga, 29.2 prajñābuddhipradaṃ pathyaṃ tāpajāḍyaharaṃ param //
RājNigh, Pānīyādivarga, 37.2 dadrukuṣṭhādidoṣaghnaṃ medhābuddhirucipradam //
RājNigh, Pānīyādivarga, 42.1 nadyaḥ prāvṛṣijās tu pīnasakaphaśvāsārtikāsapradāḥ pathyā vātakaphāpahāḥ śaradijā hemantajā buddhidāḥ /
RājNigh, Kṣīrādivarga, 10.2 kāntiprajñābuddhimedhāṅgapuṣṭiṃ dhatte spaṣṭaṃ vīryavṛddhiṃ vidhatte //
RājNigh, Kṣīrādivarga, 81.2 buddhipāṭavakaraṃ balāvahaṃ sevitaṃ ca kurute nṛṇāṃ vapuḥ //
RājNigh, Kṣīrādivarga, 88.1 āyurvṛddhiṃ vapuṣi dṛḍhatāṃ saukumāryaṃ ca kāntiṃ buddhiṃ dhatte smṛtibalakaraṃ śītavidhvaṃsanaṃ ca /
RājNigh, Kṣīrādivarga, 120.2 pittasaṃtāpanaṃ medhāprajñābuddhivivardhanam //
RājNigh, Siṃhādivarga, 188.2 buddhyā samyak cābhisaṃdhāya dhīmān vaidyaḥ kuryānmāṃsavargaprayogam //
RājNigh, Rogādivarga, 65.2 dhīr buddhiḥ pratipat prekṣā pratipattiśca cetanā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 12.0 asyārthaḥ yatra karma pariṣyandalakṣaṇaṃ saṃyogaviyogakāraṇam samavetaśca guṇaḥ yatra śabdādayo gurvādayo vā buddhirvā parādayo vā samavetāḥ yacca kāraṇaṃ samavāyi taddravyamucyate //
SarvSund zu AHS, Utt., 39, 53.2, 8.0 evaṃ varṣaṃ śīlayanvipulabuddhyādikaḥ syāt //
Skandapurāṇa
SkPur, 12, 18.1 samprāpyovāca deveśaṃ mā te bhūd buddhir anyathā /
SkPur, 15, 23.1 namo 'stvavyaktaliṅgāya buddhiliṅgāya vai namaḥ /
Smaradīpikā
Smaradīpikā, 1, 23.1 vyasanakṛpaṇabuddhiḥ strīvaśaḥ strīvilāso bahuguṇabahutejāḥ dīrghanetro 'bhimānī //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 16.0 nanu dṛṣṭaṃ niścitaṃ nīlādi smaryate na ca śūnyabhūtasya nyagbhūtabuddhivṛtter niścayo 'sti tat kathamuktaṃ tad āsīd ityauttarakālikān niścayān mūḍhatā seti //
SpandaKārNir zu SpandaKār, 1, 20.2, 6.0 gaur vāk tadupalakṣitāsu saṃjalpamayīṣu buddhyahaṃkāramanobhūmiṣu carantyo gocaryaḥ suprabuddhasya svātmābhedamayādhyavasāyābhimānasaṃkalpāñ janayanti mūḍhānāṃ tu bhedaikasārān //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
SpandaKārNir zu SpandaKār, 1, 22.2, 5.3 buddhiṃ nistimitāṃ kṛtvā tat tattvam avaśiṣyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 8.0 udayagiristhānām evaṃ buddhirjāyate tulyakālaṃ samakālam āyāntyā āgacchantyā padmakhaṇḍadīptyā ivāruṇāḥ //
Tantrasāra
TantraS, 1, 4.0 iha jñānaṃ mokṣakāraṇaṃ bandhanimittasya ajñānasya virodhakatvāt dvividhaṃ ca ajñānaṃ buddhigataṃ pauruṣaṃ ca tatra buddhigatam aniścayasvabhāvaṃ viparītaniścayātmakaṃ ca //
TantraS, 1, 4.0 iha jñānaṃ mokṣakāraṇaṃ bandhanimittasya ajñānasya virodhakatvāt dvividhaṃ ca ajñānaṃ buddhigataṃ pauruṣaṃ ca tatra buddhigatam aniścayasvabhāvaṃ viparītaniścayātmakaṃ ca //
TantraS, 1, 6.0 tatra pauruṣam ajñānaṃ dīkṣādinā nivartetāpi kiṃ tu dīkṣāpi buddhigate anadhyavasāyātmake ajñāne sati na sambhavati heyopādeyaniścayapūrvakatvāt tattvaśuddhiśivayojanārūpāyā dīkṣāyā iti //
TantraS, 1, 7.0 tatra adhyavasāyātmakaṃ buddhiniṣṭham eva jñānaṃ pradhānam tad eva ca abhyasyamānaṃ pauruṣam api ajñānaṃ nihanti vikalpasaṃvidabhyāsasya avikalpāntatāparyavasānāt //
TantraS, 4, 15.0 saṃvidrūḍhasya prāṇabuddhidehaniṣṭhīkaraṇarūpo hi abhyāsaḥ bhārodvahanaśāstrārthabodhanṛttābhyāsavat saṃvidrūpe tu na kiṃcit ādātavyaṃ na apasaraṇīyam iti katham abhyāsaḥ //
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 7, 10.0 ahaṃkārāt śataguṇaṃ buddhitattvam //
TantraS, 8, 21.0 karma tu tatra karmamātraṃ buddhidharmas tu rāgaḥ karmabhedacitra iti vibhāgo vakṣyate //
TantraS, 8, 30.0 anena ca māyākalāprakṛtibuddhyādiviṣayaṃ sākṣātkārarūpaṃ jñānaṃ ye bhajante te 'pi siddhāḥ siddhā eva //
TantraS, 8, 45.0 kiṃcijjñatvadāyiny aśuddhavidyā kalāto jātā sā ca vidyā buddhiṃ paśyati tadgatāṃś ca sukhādīn vivekena gṛhṇāti //
TantraS, 8, 46.0 buddher guṇasaṃkīrṇākārāyā vivekena grahītum asāmarthyāt //
TantraS, 8, 47.0 tasmāt buddhipratibimbito bhāvo vidyayā vivicyate //
TantraS, 8, 67.0 tato guṇatattvāt buddhitattvaṃ yatra puṃprakāśo viṣayaś ca pratibimbam arpayataḥ //
TantraS, 8, 68.0 buddhitattvāt ahaṃkāro yena buddhipratibimbite vedyasamparke kaluṣe puṃprakāśe anātmani ātmābhimānaḥ śuktau rajatābhimānavat //
TantraS, 8, 68.0 buddhitattvāt ahaṃkāro yena buddhipratibimbite vedyasamparke kaluṣe puṃprakāśe anātmani ātmābhimānaḥ śuktau rajatābhimānavat //
TantraS, 9, 7.0 tatra śaktibhedād eva pramātṝṇāṃ bhedaḥ sa ca sphuṭīkaraṇārthaṃ sakalādikrameṇa bhaṇyate tatra sakalasya vidyākale śaktiḥ tadviśeṣarūpatvāt buddhikarmākṣaśaktīnāṃ pralayākalasya tu te eva nirviṣayatvāt asphuṭe //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, Trayodaśam āhnikam, 32.0 evam anyonyamelakayogena parameśvarībhūtaṃ prāṇadehabuddhyādi bhāvayitvā bahir antaḥ puṣpadhūpatarpaṇādyair yathāsambhavaṃ pūjayet //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
Tantrāloka
TĀ, 1, 24.1 viśeṣaṇena buddhisthe saṃsārottarakālike /
TĀ, 1, 38.2 tadajñānaṃ na buddhyaṃśo 'dhyavasāyādyabhāvataḥ //
TĀ, 1, 88.1 buddhibhedāstathā bhāvāḥ saṃjñāḥ karmāṇyanekaśaḥ /
TĀ, 1, 225.1 yena buddhimanobhūmāvapi bhāti paraṃ padam //
TĀ, 1, 291.1 buddhidhyānaṃ prāṇatattvasamuccāraścidātmatā /
TĀ, 1, 303.2 dehapūjā prāṇabuddhicitsvadhvanyāsapūjane //
TĀ, 4, 97.2 buddhau vārpyaṃ tadabhyāsānnaiṣa nyāyastu saṃvidi //
TĀ, 4, 118.2 śivātmakeṣvapyeteṣu buddhiryā vyatirekiṇī //
TĀ, 4, 160.1 karmabuddhyakṣavargo hi buddhyanto dvādaśātmakaḥ /
TĀ, 4, 160.1 karmabuddhyakṣavargo hi buddhyanto dvādaśātmakaḥ /
TĀ, 4, 165.2 kalpito dehabuddhyādivyavacchedena carcitaḥ //
TĀ, 4, 233.1 abuddhipūrvaṃ hi tathā saṃsthite satataṃ bhavet /
TĀ, 4, 240.2 anyatra neti buddhyantām aśuddhaṃ saṃvidaścyutam //
TĀ, 5, 7.1 tatra buddhau tathā prāṇe dehe cāpi pramātari /
TĀ, 5, 12.2 buddhiprāṇādito bhinnaṃ caitanyaṃ niścitaṃ balāt //
TĀ, 5, 16.2 buddhiprāṇaśarīreṣu pāramaiśvaryam añjasā //
TĀ, 5, 17.2 buddhirdhyānamayī tatra prāṇa uccāraṇātmakaḥ //
TĀ, 5, 158.1 laṅghanena paro yogī mandabuddhiḥ krameṇa tu /
TĀ, 6, 33.2 kvacitsvabuddhyā sāpyūhyā kiyallekhyaṃ hi pustake //
TĀ, 6, 43.2 anāśritaḥ śūnyamātā buddhimātā sadāśivaḥ //
TĀ, 6, 44.2 anāśrayo hi śūnyatvaṃ jñānameva hi buddhitā //
TĀ, 8, 222.1 prakāśamaṇḍalaṃ tasmācchrutaṃ buddhyakṣapañcakam /
TĀ, 8, 225.1 tato 'pi sakalākṣāṇāṃ yonerbuddhyakṣajanmanaḥ /
TĀ, 8, 226.1 buddhitattvaṃ tato devayonyaṣṭakapurādhipam /
TĀ, 8, 235.2 jñātvaivaṃ śodhayedbuddhiṃ sārdhaṃ puryaṣṭakendriyaiḥ //
TĀ, 8, 237.1 akṛtādi tato buddhau yogāṣṭakamudāhṛtam /
TĀ, 8, 251.2 buddhitattvamidaṃ proktaṃ devayonyaṣṭakāditaḥ //
TĀ, 8, 258.1 avyaktaṃ buddhitattvasya kāraṇaṃ kṣobhitā guṇāḥ /
TĀ, 8, 259.1 tadeva buddhitattvaṃ syāt kimanyaiḥ kalpitairguṇaiḥ /
TĀ, 8, 262.2 buddheśca guṇaparyantamubhe saptādhike śate //
TĀ, 8, 279.1 atattve tattvabuddhyā yaḥ santoṣastuṣṭiratra sā /
TĀ, 8, 290.1 ārabhya dehapāśākhyaṃ puraṃ buddhiguṇāstataḥ /
TĀ, 8, 333.2 nirvairaparipanthinyā tayā bhramitabuddhayaḥ //
TĀ, 8, 407.1 tadvakṣyate samāsādbuddhau yenāśu saṃkrāmet /
TĀ, 8, 413.2 tanmātrārkenduśratipurāṣṭakaṃ buddhikarmadevānām //
TĀ, 8, 416.1 tadatha mahādevāṣṭakamiti buddhau saptadaśa saṃkhyā /
TĀ, 8, 419.2 gandhādivikārapuraṃ buddhiguṇāṣṭakamahaṃkriyā viṣayaguṇāḥ //
TĀ, 8, 431.2 pañcamaṃ sendriye garve buddhau devāṣṭakaṃ guṇe //
TĀ, 11, 94.2 bhinnā saṃsāriṇāṃ rajjau sarpasragvīcibuddhivat //
TĀ, 16, 58.1 na hiṃsābuddhimādadhyātpaśukarmaṇi jātucit /
TĀ, 17, 80.1 uktaprakriyayā caivaṃ dṛḍhabuddhir ananyadhīḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 3.0 saiva ca saṃkalpavikalpanivahaniścayātmabuddhibhūmiṃ svīkṛtavatī varṇapuñjaṃ śimbikāphalanyāyena antardhārayantī madhyamā ity abhihitā //
VNSūtraV zu VNSūtra, 10.1, 1.0 manaḥsahitaṃ śrotrādibuddhīndriyapañcakaṃ tathā buddhisahitaṃ vāgādikarmendriyapañcakam etad ubhayasamūho dvādaśavāhaḥ //
Ānandakanda
ĀK, 1, 2, 165.1 indriyāṇi mano buddhirahaṅkāraśca cetanaḥ /
ĀK, 1, 10, 115.2 divyabuddhiprajananī divyasatvapradāyinī //
ĀK, 1, 11, 26.1 yathodito bhānubimbo mahābuddhiparākramaḥ /
ĀK, 1, 11, 27.2 buddhyā jīvasamaḥ śrīmānviṣṇuvaddhanadopamaḥ //
ĀK, 1, 15, 176.2 mahābalaḥ kṛṣṇakeśaḥ smṛtibuddhisamanvitaḥ //
ĀK, 1, 15, 181.1 buddhyā vācaspatisamaḥ purāṇāgamaśāstravit /
ĀK, 1, 15, 544.1 dravyadehopadeśajñaiḥ kuṭyāmāstikabuddhibhiḥ /
ĀK, 1, 17, 19.2 jīvedvarṣaśataṃ buddhibalendriyasukhānvitaḥ //
ĀK, 1, 19, 110.2 śithilāvayavakṣīṇaprāṇabuddhibalaḥ priye //
ĀK, 1, 20, 10.2 puruṣastvaṃ manastvaṃ ca buddhiścittamahaṃkṛtiḥ //
ĀK, 2, 2, 47.2 buddhimedhāsmṛtikaraṃ vraṇaghnaṃ vāgviśuddhidam //
Āryāsaptaśatī
Āsapt, 2, 169.1 kena giriśasya dattā buddhir bhujagaṃ jaṭāvane'rpayitum /
Āsapt, 2, 597.2 duṣṭāṃ na buddhim iva tāṃ gūḍhavyabhicāriṇīṃ vetsi //
Āsapt, 2, 612.1 sā mayi na dāsabuddhir na ratir nāpi trapā na viśvāsaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 2.2 buddhidarpaṇasaṃkrāntaṃ jagadadhyakṣam īkṣyate //
ĀVDīp zu Ca, Sū., 1, 1, 24.0 yat punaḥ śiṣyapraśnānantaryārthatvam athaśabdasya varṇyate tanna māṃ dhinoti nahi śiṣyān puro vyavasthāpya śāstraṃ kriyate śrotṛbuddhisthīkāre tu śāstrakaraṇaṃ yuktaṃ na ca buddhisthīkṛtāḥ praṣṭāro bhavanti //
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 1, 31.2, 8.0 maitrīparo maitrīpradhānaḥ maitrī ca sarvaprāṇiṣvātmanīva buddhiḥ //
ĀVDīp zu Ca, Sū., 6, 4.2, 3.0 melakaśca buddhyā vyavahriyate na tu paramārthataḥ ṛtūnāṃ melako'sti //
ĀVDīp zu Ca, Sū., 26, 9.3, 32.0 yathā dūrād avijñāyamānaviśeṣavarṇe vastuni rūpasāmānyapratītir bhavati na śuklatvādiviśeṣabuddhiḥ tathānurase 'vyaktībhāvo bhavati pradhānaṃ vyaktaṃ rasamanugato 'vyaktatvenetyanurasaḥ yathā veṇuyave madhure kaṣāyo 'nurasaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 22.0 pṛthaktvaṃ tu idaṃ dravyaṃ paṭalakṣaṇaṃ ghaṭāt pṛthag ityādikā buddhiryato bhavati tat pṛthaktvaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 36.2, 5.0 abhiprāyā iti tatra tatropacāreṇa tathā sāmānyaśabdādiprayogeṇa tantrakaraṇabuddhayaḥ sāmānyaśabdopacārādiprayogaś ca prakaraṇādivaśād eva sphuṭatvāt tathā prayojanavaśāc ca kriyate //
ĀVDīp zu Ca, Sū., 28, 4.7, 31.0 evamanayoḥ pakṣayormahājanādṛtatvena tulyanyāyatvena ca naikamapi niścitaṃ buddhivibhavānna pakṣabalābalam atra na kaścit kāryavirodha ityuparamyate //
ĀVDīp zu Ca, Sū., 28, 38.2, 5.0 parīkṣakamāśrayantīti parīkṣake bhavanti kiṃvā buddhyādidevatāḥ parīkṣakamāśrayante yad uktaṃ viviśur jñānadevatāḥ iti //
ĀVDīp zu Ca, Śār., 1, 17.2, 6.0 aṣṭadhātukīti khādipañcakabuddhyavyaktāhaṃkārarūpā vakṣyati hi khādīni buddhiravyaktam ahaṅkārastathāṣṭamaḥ iti //
ĀVDīp zu Ca, Śār., 1, 17.2, 6.0 aṣṭadhātukīti khādipañcakabuddhyavyaktāhaṃkārarūpā vakṣyati hi khādīni buddhiravyaktam ahaṅkārastathāṣṭamaḥ iti //
ĀVDīp zu Ca, Śār., 1, 21.2, 10.0 sukhādayas tu śabdādivyatiriktā mano'rthā buddhibhedagrahaṇenaiva grāhyāḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 18.0 caturvidhaṃ hi vikalpakāraṇaṃ sāṃkhyā manyante tatra bāhyam indriyarūpam ābhyantaraṃ tu mano'haṃkāro buddhiśceti tritayam //
ĀVDīp zu Ca, Śār., 1, 21.2, 19.0 tatrendriyāṇyālocayanti nirvikalpena gṛhṇantītyarthaḥ manastu saṃkalpayati heyopādeyatayā kalpayatītyarthaḥ ahaṃkāro 'bhimanyate mamedamahamatrādhikṛta iti manyata ityarthaḥ buddhir adhyavasyati tyajāmyenaṃ doṣavantam upādadāmyenaṃ guṇavantam ityadhyavasāyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 21.0 vacanaṃ hi sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayam avagāhate yasmāt //
ĀVDīp zu Ca, Śār., 1, 21.2, 23.0 tataḥ paraṃ buddhiḥ pravartata iti ūhavicārānantaraṃ buddhir adhyavasāyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 23.0 tataḥ paraṃ buddhiḥ pravartata iti ūhavicārānantaraṃ buddhir adhyavasāyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 24.0 ahaṃkāravyāpāraś cābhimananam ihānukto 'pi buddhivyāpāreṇaiva sūcito jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 25.0 buddhirhi tyajāmyenamupādadāmīti vādhyavasāyaṃ kurvatī ahaṃkārābhimata eva viṣaye bhavati tena buddhivyāpāreṇaivāhaṃkāravyāpāro 'pi gṛhyate //
ĀVDīp zu Ca, Śār., 1, 21.2, 26.0 buddhau hi sarvakaraṇavyāpārārpaṇaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 21.2, 27.1 kṛtsnaṃ puruṣasyārthaṃ prakāśya buddhau prayacchanti //
ĀVDīp zu Ca, Śār., 1, 23.2, 1.0 etadevohavicārapūrvakatvaṃ buddher vivṛṇoti indriyeṇetyādi //
ĀVDīp zu Ca, Śār., 1, 23.2, 5.0 buddhyadhyavasāyaṃ vivṛṇoti jāyata ityādi //
ĀVDīp zu Ca, Śār., 1, 23.2, 8.0 vyavasyatīti anuṣṭhānaṃ karoti udyukto bhavatītyarthaḥ buddhyadhyavasitamarthaṃ vaktuṃ kartuṃ vānutiṣṭhatīti yāvat //
ĀVDīp zu Ca, Śār., 1, 23.2, 9.0 buddhipūrvakamityanena yadeva buddhipūrvakam anuṣṭhānaṃ tad evaivaṃvidhaṃ bhavati nonmattādyanuṣṭhānamiti darśayati //
ĀVDīp zu Ca, Śār., 1, 23.2, 9.0 buddhipūrvakamityanena yadeva buddhipūrvakam anuṣṭhānaṃ tad evaivaṃvidhaṃ bhavati nonmattādyanuṣṭhānamiti darśayati //
ĀVDīp zu Ca, Śār., 1, 24.2, 3.0 karmānumeyānīti kāryānumeyāni kāryaṃ cakṣurbuddhyādi //
ĀVDīp zu Ca, Śār., 1, 24.2, 4.0 yebhyo buddhiḥ pravartata iti yāni buddhīndriyāṇi tānīmāni pañceti darśayati //
ĀVDīp zu Ca, Śār., 1, 28.2, 3.0 puṃliṅgatā ca khādīnāṃ dhāturūpatābuddhisthīkṛtatvāt uktaṃ hi khādayaś cetanāṣaṣṭhā dhātavaḥ iti //
ĀVDīp zu Ca, Śār., 1, 34.2, 1.0 saṃprati prakṛtigaṇapraviṣṭāyā buddher upadarśanārthaṃ tasyā buddhervṛttibhedāt jñānaviśeṣarūpāṇyāha yetyādi //
ĀVDīp zu Ca, Śār., 1, 34.2, 1.0 saṃprati prakṛtigaṇapraviṣṭāyā buddher upadarśanārthaṃ tasyā buddhervṛttibhedāt jñānaviśeṣarūpāṇyāha yetyādi //
ĀVDīp zu Ca, Śār., 1, 34.2, 2.0 yadindriyamāśrityeti yadindriyapraṇālikām āśritya mahacchabdākhyasya buddhitattvasya vṛttiviśeṣarūpāṇi jñānānīndriyapraṇālikayā bhavanti tadindriyajanyatvenaiva tāni vyapadiśyante cakṣurbuddhiḥ śrotrabuddhirityādivyapadeśena //
ĀVDīp zu Ca, Śār., 1, 34.2, 2.0 yadindriyamāśrityeti yadindriyapraṇālikām āśritya mahacchabdākhyasya buddhitattvasya vṛttiviśeṣarūpāṇi jñānānīndriyapraṇālikayā bhavanti tadindriyajanyatvenaiva tāni vyapadiśyante cakṣurbuddhiḥ śrotrabuddhirityādivyapadeśena //
ĀVDīp zu Ca, Śār., 1, 34.2, 2.0 yadindriyamāśrityeti yadindriyapraṇālikām āśritya mahacchabdākhyasya buddhitattvasya vṛttiviśeṣarūpāṇi jñānānīndriyapraṇālikayā bhavanti tadindriyajanyatvenaiva tāni vyapadiśyante cakṣurbuddhiḥ śrotrabuddhirityādivyapadeśena //
ĀVDīp zu Ca, Śār., 1, 34.2, 3.0 manobhavā ca buddhiścintyādiviṣayā manasā nirdiśyate manobuddhiriti vyapadiśyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 34.2, 3.0 manobhavā ca buddhiścintyādiviṣayā manasā nirdiśyate manobuddhiriti vyapadiśyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 34.2, 4.0 indriyamanobhedena ṣaṭtvaṃ buddhīnāṃ pratipādya buddhibahutvaṃ prāha bhedādityādi //
ĀVDīp zu Ca, Śār., 1, 34.2, 4.0 indriyamanobhedena ṣaṭtvaṃ buddhīnāṃ pratipādya buddhibahutvaṃ prāha bhedādityādi //
ĀVDīp zu Ca, Śār., 1, 34.2, 5.0 kāryasya indriyārthasya ca bhedāt tatsaṃbandhena bhidyamānā bahvyo buddhayo bhavanti kāryaṃ sukhaduḥkhabhedāḥ sukhaduḥkhaprapañcena hi tatkāryeṇa kāraṇaṃ jñānamapi bahu bhavati //
ĀVDīp zu Ca, Śār., 1, 34.2, 9.0 buddher anekātmādimelakajanyatve dṛṣṭāntamāha aṅgulītyādi //
ĀVDīp zu Ca, Śār., 1, 34.2, 11.0 etena yathā śabdo'ṅgulādyanyatamavaikalye'pi na bhavati tathā buddhir apyātmādīnām anyatamavaikalye'pi na bhavatīti darśayati //
ĀVDīp zu Ca, Śār., 1, 35.2, 1.0 atra ca buddhivṛttīnāṃ jñānānāṃ kathanenaivāhaṃkāro'pi sūcita eva yato'haṅkāropajīvitaivātmādisaṃvaliteyaṃ buddhiḥ ahaṃ paśyāmi ityādirūpā bhavati tena buddherahaṅkārasya coktatvād avaśiṣṭam avyaktaṃ kāryadvārā brūte buddhītyādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 1.0 atra ca buddhivṛttīnāṃ jñānānāṃ kathanenaivāhaṃkāro'pi sūcita eva yato'haṅkāropajīvitaivātmādisaṃvaliteyaṃ buddhiḥ ahaṃ paśyāmi ityādirūpā bhavati tena buddherahaṅkārasya coktatvād avaśiṣṭam avyaktaṃ kāryadvārā brūte buddhītyādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 1.0 atra ca buddhivṛttīnāṃ jñānānāṃ kathanenaivāhaṃkāro'pi sūcita eva yato'haṅkāropajīvitaivātmādisaṃvaliteyaṃ buddhiḥ ahaṃ paśyāmi ityādirūpā bhavati tena buddherahaṅkārasya coktatvād avaśiṣṭam avyaktaṃ kāryadvārā brūte buddhītyādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 1.0 atra ca buddhivṛttīnāṃ jñānānāṃ kathanenaivāhaṃkāro'pi sūcita eva yato'haṅkāropajīvitaivātmādisaṃvaliteyaṃ buddhiḥ ahaṃ paśyāmi ityādirūpā bhavati tena buddherahaṅkārasya coktatvād avaśiṣṭam avyaktaṃ kāryadvārā brūte buddhītyādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 3.0 buddhyādīnāṃ yogaṃ melakaṃ dharatīti yogadharam avyaktaṃ hi prakṛtirūpaṃ puruṣārthapravṛttaṃ buddhyādimelakaṃ bhogasaṃpādakaṃ sṛjati //
ĀVDīp zu Ca, Śār., 1, 35.2, 3.0 buddhyādīnāṃ yogaṃ melakaṃ dharatīti yogadharam avyaktaṃ hi prakṛtirūpaṃ puruṣārthapravṛttaṃ buddhyādimelakaṃ bhogasaṃpādakaṃ sṛjati //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 57.2, 2.0 saṃyogajamiti karmaṇā vedanayā buddhyā ca yojyam //
ĀVDīp zu Ca, Śār., 1, 64.2, 3.0 buddhiḥ mahacchabdābhidheyā //
ĀVDīp zu Ca, Śār., 1, 64.2, 5.0 ahaṅkāraḥ buddhivikāraḥ sa ca trividhaḥ bhūtādiḥ taijasaḥ vaikārikaśca //
ĀVDīp zu Ca, Śār., 1, 64.2, 7.0 atra cāvyaktaṃ prakṛtireva paraṃ buddhyādayastu svakāraṇavikṛtirūpā api svakāryāpekṣayā prakṛtirūpā iha prakṛtitvenoktāḥ //
ĀVDīp zu Ca, Śār., 1, 64.2, 11.0 buddher indriyāṇi buddhīndriyāṇi //
ĀVDīp zu Ca, Śār., 1, 67.1, 1.0 saṃprati mahāpralayāntaraṃ yathādisarge buddhyādyutpādo bhavati tadāha jāyata ityādi //
ĀVDīp zu Ca, Śār., 1, 67.1, 2.0 buddhyāhamiti manyata iti buddherjāte nāhaṅkāreṇāhamiti manyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 67.1, 2.0 buddhyāhamiti manyata iti buddherjāte nāhaṅkāreṇāhamiti manyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 1.0 evamādisarge prakṛter mahadādisargaṃ darśayitvā mahāpralaye prakṛtāvavyaktarūpāyāṃ buddhyādīnāṃ layamāha puruṣa ityādi //
ĀVDīp zu Ca, Śār., 1, 69.2, 2.0 iṣṭair bhāvairiti puruṣopabhogārthamiṣṭair buddhyādibhiḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 3.0 anye tu evaṃbhūtasaṅgaṃ janmani buddhyādiviyogaṃ ca maraṇe bruvate //
ĀVDīp zu Ca, Śār., 1, 69.2, 4.0 tanna janmamaraṇayor buddhyādīnāṃ vidyamānatvāt //
ĀVDīp zu Ca, Śār., 1, 69.2, 10.0 avyaktād iti mahābhūtaprapañcādyavasthātaḥ punaravyaktarūpatāṃ yāti gacchati mahāpralaye hi mahābhūtāni tanmātreṣu layaṃ yānti tanmātrāṇi tathendriyāṇi cāhaṅkāre layaṃ yānti ahaṅkāro buddhau buddhiśca prakṛtāviti layakramaḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 10.0 avyaktād iti mahābhūtaprapañcādyavasthātaḥ punaravyaktarūpatāṃ yāti gacchati mahāpralaye hi mahābhūtāni tanmātreṣu layaṃ yānti tanmātrāṇi tathendriyāṇi cāhaṅkāre layaṃ yānti ahaṅkāro buddhau buddhiśca prakṛtāviti layakramaḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 11.0 buddhistu ūhāpohajñānam //
ĀVDīp zu Ca, Śār., 1, 74.2, 19.0 atra yadyapi buddhiśabdena cetanādhṛtismṛtyahaṅkārāḥ prāpyanta eva buddhiprakāratvena tathāpi pṛthakpṛthagarthagamakatvena punaḥ pṛthagupāttāḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 19.0 atra yadyapi buddhiśabdena cetanādhṛtismṛtyahaṅkārāḥ prāpyanta eva buddhiprakāratvena tathāpi pṛthakpṛthagarthagamakatvena punaḥ pṛthagupāttāḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 20.0 tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 82.2, 4.0 kiṃcaivaṃbhūtasya buddhyādisaṃtānasyocchede mokṣapratipādaka āgama eva pramāṇatvena jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 9.0 yatra buddhyādisamūhe niyatā vyavasthitā vedanā tatraiva tatkṛto dainyaharṣādiviśeṣo'pi niyataḥ tatraiva buddhyādirāśau vartate nātmanīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 9.0 yatra buddhyādisamūhe niyatā vyavasthitā vedanā tatraiva tatkṛto dainyaharṣādiviśeṣo'pi niyataḥ tatraiva buddhyādirāśau vartate nātmanīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 10.0 buddhyādigatena guṇatrayapariṇāmarūpeṇa sukhaduḥkhādinā asukhaduḥkha evātmā tatsaṃbandhāt sukhaduḥkhādimān bhavati //
ĀVDīp zu Ca, Śār., 1, 99.2, 2.0 viṣamābhiniveśaḥ ayathābhūtatvenādhyavasānaṃ nitye'nityam iti evaṃ hite'hitam ahite vā hitamiti yā buddhiḥ sa buddhibhraṃśaḥ //
ĀVDīp zu Ca, Śār., 1, 99.2, 2.0 viṣamābhiniveśaḥ ayathābhūtatvenādhyavasānaṃ nitye'nityam iti evaṃ hite'hitam ahite vā hitamiti yā buddhiḥ sa buddhibhraṃśaḥ //
ĀVDīp zu Ca, Śār., 1, 99.2, 3.0 atha kathamayaṃ buddhivibhraṃśaśabdenocyata ityāha samaṃ buddhir hi paśyati ucitā buddhiḥ samaṃ yathābhūtaṃ yasmāt paśyati tasmādasamadarśanaṃ buddhivibhraṃśa ucita evetyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 99.2, 3.0 atha kathamayaṃ buddhivibhraṃśaśabdenocyata ityāha samaṃ buddhir hi paśyati ucitā buddhiḥ samaṃ yathābhūtaṃ yasmāt paśyati tasmādasamadarśanaṃ buddhivibhraṃśa ucita evetyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 99.2, 3.0 atha kathamayaṃ buddhivibhraṃśaśabdenocyata ityāha samaṃ buddhir hi paśyati ucitā buddhiḥ samaṃ yathābhūtaṃ yasmāt paśyati tasmādasamadarśanaṃ buddhivibhraṃśa ucita evetyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 99.2, 3.0 atha kathamayaṃ buddhivibhraṃśaśabdenocyata ityāha samaṃ buddhir hi paśyati ucitā buddhiḥ samaṃ yathābhūtaṃ yasmāt paśyati tasmādasamadarśanaṃ buddhivibhraṃśa ucita evetyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 108.2, 1.0 evaṃ buddhyādibhraṃśatrayarūpaprajñāparādhajanyaṃ karma prajñāparādhatvena darśayannāha dhītyādi //
ĀVDīp zu Ca, Śār., 1, 109.2, 1.0 saṃkṣepeṇa prajñāparādhalakṣaṇamāha buddhyetyādi //
ĀVDīp zu Ca, Śār., 1, 132.2, 1.0 paramārthatas tvātmendriyamanobuddhyarthādṛṣṭānyeva tathāyuktāni sukhaduḥkhakāraṇānīti darśayannāha nātmetyādi //
ĀVDīp zu Ca, Śār., 1, 142.2, 3.0 sarvasaṃyogair iti sarvair ātmasaṃbandhibhiḥ śarīrabuddhyahaṅkārādibhiḥ //
ĀVDīp zu Ca, Śār., 1, 146.2, 6.0 anahaṃkāra iti mamedam ahaṃ karomītyādibuddhivarjanam //
ĀVDīp zu Ca, Śār., 1, 146.2, 8.0 manobuddhisamādhānamiti manobuddhyorātmani samādhānam //
ĀVDīp zu Ca, Śār., 1, 146.2, 8.0 manobuddhisamādhānamiti manobuddhyorātmani samādhānam //
ĀVDīp zu Ca, Śār., 1, 153.2, 2.0 sarvaṃ kāraṇavaditi sarvam utpadyamānaṃ buddhyahaṅkāraśarīrādi //
ĀVDīp zu Ca, Śār., 1, 153.2, 6.0 tatreti kāraṇavati buddhiśarīrādau //
ĀVDīp zu Ca, Śār., 1, 153.2, 7.0 svateti mamatā mameyaṃ buddhiḥ ityādirūpā //
ĀVDīp zu Ca, Śār., 1, 153.2, 9.0 satyā buddhiḥ samyagjñānam //
ĀVDīp zu Ca, Śār., 1, 153.2, 10.0 yayā satyayā buddhyā //
ĀVDīp zu Ca, Śār., 1, 153.2, 11.0 naitad buddhyādyahaṃ kiṃtu bhinna evāhaṃ tathā naitad buddhyādi mama kiṃtu prakṛteḥ prapañca iti vijñāya //
ĀVDīp zu Ca, Śār., 1, 153.2, 11.0 naitad buddhyādyahaṃ kiṃtu bhinna evāhaṃ tathā naitad buddhyādi mama kiṃtu prakṛteḥ prapañca iti vijñāya //
ĀVDīp zu Ca, Śār., 1, 153.2, 13.0 sarvam ativartata iti sarvaṃ buddhyādi tyajati //
ĀVDīp zu Ca, Śār., 1, 154.2, 3.0 samūlā iti sakāraṇāḥ kāraṇaṃ ca buddhyādayaḥ //
ĀVDīp zu Ca, Śār., 1, 154.2, 4.0 saṃjñā ālocanaṃ nirvikalpakaṃ jñānaṃ savikalpakaṃ vijñānaṃ buddhyavasāyaḥ kiṃvā saṃjñā mānollekhena jñānaṃ vijñānaṃ śāstrajñānam //
ĀVDīp zu Ca, Cik., 1, 37.2, 8.0 buddhismṛtipradatvamabhidhāyāpi smṛtibuddhipramohaharatvābhidhānaṃ tatra viśiṣṭaśaktyupadarśanārtham //
ĀVDīp zu Ca, Cik., 1, 37.2, 8.0 buddhismṛtipradatvamabhidhāyāpi smṛtibuddhipramohaharatvābhidhānaṃ tatra viśiṣṭaśaktyupadarśanārtham //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 13.2 sa rakṣitavyas tvayanaṃ hi caikaṃ vicārya buddhyā karaṇīyam ārye //
ŚivaPur, Dharmasaṃhitā, 4, 33.2 varaṃ pradātuṃ pravadantameva varaṃ vṛṇīṣveti sa mūḍhabuddhiḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 9.1, 6.0 śūnye buddhyādyabhāvātmany ahaṃtākartṛtāpade //
ŚSūtraV zu ŚSūtra, 3, 1.1, 3.0 sattvādivṛttyavaṣṭambhi buddhyahaṃkṛnmanomayam //
ŚSūtraV zu ŚSūtra, 3, 21.1, 6.0 itthaṃ parapadāviṣṭabuddher vastusvabhāvataḥ //
ŚSūtraV zu ŚSūtra, 3, 44.1, 8.0 nibhālanaprakarṣotthāt svātmabuddhivimarśanāt //
Śukasaptati
Śusa, 1, 8.8 kiñca tadā gamyatā yadi viparīte samāyāte sati tava buddhirasti /
Śusa, 2, 4.5 yaśodevyā mahadbuddhyā nijakāryamanuṣṭhitam //
Śusa, 2, 5.1 buddhirasti yadaiṣā te vraja subhru parāntikam /
Śusa, 3, 3.13 iti mahārājabuddhiḥ /
Śusa, 6, 10.6 buddhiṃ tasyāpakarṣanti na sa vetyātmano hitam //
Śusa, 6, 11.1 tena ca rājanvikramārkabuddhimuktena guhyaṃ kīrtitam /
Śusa, 6, 11.2 yato hīnapuṇyo buddhyā mucyate /
Śusa, 6, 11.5 dyūte bhrātṛcatuṣṭayaṃ ca mahiṣīṃ dharmātmajo dattavān prāyaḥ satpuruṣo 'pyanarthasamaye buddhyā parityajyate //
Śusa, 11, 4.10 anuktamapyūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ //
Śusa, 15, 6.21 yakṣo 'pi tadbuddhi manasi ślāghamāna eva sthitaḥ /
Śusa, 17, 3.8 jayantyāṃ ca nagaryāṃ buddhijīvanaṃ vyacintayat /
Śusa, 18, 1.3 yadi kāciccharīre te buddhiḥ sarṣapacauravat //
Śusa, 21, 1.3 buddhirasti yadā yeṣāṃ mandodaryāḥ sahāyinī //
Śyainikaśāstra
Śyainikaśāstra, 4, 56.1 patrī vineturasamaṃ buddhikauśalavaibhavam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 20.2 buddhividyāsmṛtikaraṃ viṣahāri rasāyanam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 62.1 tathā athavā sadbuddhīnāṃ jñāpanārthaṃ sadābhyastā mudrātra likhyante tathā ca /
Abhinavacintāmaṇi
ACint, 1, 96.1 unmīlanī buddhibalendriyāṇāṃ vināśinī pittakaphānilānām /
Bhāvaprakāśa
BhPr, 6, 2, 31.1 unmīlinī buddhibalendriyāṇāṃ nirmūlinī pittakaphānilānām /
BhPr, 6, 2, 173.2 atyuṣṇā vāmanī tīkṣṇā vahnibuddhismṛtipradā //
Caurapañcaśikā
CauP, 1, 27.1 adyāpi vismayakarīṃ tridaśān vihāya buddhir balāc calati me kim ahaṃ karomi /
Dhanurveda
DhanV, 1, 6.2 śaṭhe dhūrtte kṛtaghne ca mandabuddhau na dīyate //
DhanV, 1, 40.1 dagdhena dahyate veśma chidraṃ buddhivināśanam /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 32.1 buddhir mānas tathā rājan lakṣmīr lajjā śrutiḥ smṛtiḥ /
Haribhaktivilāsa
HBhVil, 1, 167.2 taṃ ha daivam ātmabuddhiprakāśaṃ mumukṣur vai śaraṇam anuvrajeta //
HBhVil, 2, 125.2 buddhir lajjā vapuḥ śāntir māyā nidrā ca bhāvanā //
HBhVil, 2, 251.2 samabuddhipadaṃ prāptas tatrāpi bhagavanmayaḥ //
HBhVil, 4, 317.2 dhārayanti na ye mālāṃ haitukāḥ pāpabuddhayaḥ /
HBhVil, 4, 347.3 na martyabuddhyāsūyeta sarvadevamayo guruḥ //
HBhVil, 5, 64.1 karakacchapikāṃ kṛtvātmānaṃ buddhyā hṛdabjataḥ /
HBhVil, 5, 108.2 ṛddhiḥ samṛddhiḥ śuddhiś ca buddhir mūrtir natiḥ kṣamā //
HBhVil, 5, 425.3 saṃśodhya teṣāṃ pāpāni muktaye buddhito bhavet //
Haṃsadūta
Haṃsadūta, 1, 42.2 suhṛdbuddhyā haṃsāḥ kalitamadhurasyāmbujabhuvaḥ samaryādā yeṣāṃ sapadi paricaryāṃ vidadhati //
Janmamaraṇavicāra
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
Kokilasaṃdeśa
KokSam, 1, 91.2 vīcīvegapracaladasitāmbhojinīgucchabuddhyā kūjaṃ kūjaṃ madhuramalayaḥ kokila vyālaperan //
KokSam, 2, 57.2 spṛśyete nau niśi śaśikarairaṅgake yaugapadyāt tenāpyasti dviradagamane satyamāśleṣabuddhiḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 2.0 idaṃ sukṛtaphalaṃ suvihitakarmaphalam idaṃ kiyat sukṛte śubhānvaye janma svatantrā dhīḥ svādhīnabuddhir ityarthaḥ //
MuA zu RHT, 1, 9.2, 4.0 sā buddhiḥ sakalamahītalatulanaphalā sakalasya niravaśeṣasya mahītalasya tulanaṃ phalaṃ yasyāḥ sā tathoktā //
MuA zu RHT, 1, 9.2, 5.0 tulanam iti tulayā svatantrabuddhirūpayā sakalamahītalasya tulanaṃ bhavatyeveti yuktaṃ kimākārā kiyanmānā kaiḥ śritā kair dhṛtā ca bhūr iti jyotiṣasiddhāntavidhānād adṛṣṭāntā bhūr buddhyopalakṣyate //
MuA zu RHT, 1, 9.2, 5.0 tulanam iti tulayā svatantrabuddhirūpayā sakalamahītalasya tulanaṃ bhavatyeveti yuktaṃ kimākārā kiyanmānā kaiḥ śritā kair dhṛtā ca bhūr iti jyotiṣasiddhāntavidhānād adṛṣṭāntā bhūr buddhyopalakṣyate //
MuA zu RHT, 1, 9.2, 6.0 punaḥ sukulajanmasvatantrabuddhibhyāṃ bhūtalaṃ suvidheyaṃ pūjyaṃ jñātavyam //
MuA zu RHT, 3, 15.2, 5.2 anye mahadbhyo 'pare tucchamatayas tucchā stokā matirbuddhiryeṣāṃ te tathoktāḥ alpabuddhaya iti yāvat //
MuA zu RHT, 19, 64.2, 3.0 punaḥ kiṃ syādityāha buddhirityādi //
MuA zu RHT, 19, 64.2, 4.0 rasāyaninaḥ rasāyanaṃ prāptasya hi puṃsaḥ buddhirvardhate balaṃ ca vardhate kena saha āyuṣā jīvitakālena saha punar divyabuddhiṃ prāptasya rasāyaninaḥ divyāḥ prakaraṇādguṇā medhādayaḥ pravardhante prakāśanta ityarthaḥ //
MuA zu RHT, 19, 64.2, 4.0 rasāyaninaḥ rasāyanaṃ prāptasya hi puṃsaḥ buddhirvardhate balaṃ ca vardhate kena saha āyuṣā jīvitakālena saha punar divyabuddhiṃ prāptasya rasāyaninaḥ divyāḥ prakaraṇādguṇā medhādayaḥ pravardhante prakāśanta ityarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 25.1 anyathā kurvate karma tv ātmabuddhyā pracoditāḥ /
Rasakāmadhenu
RKDh, 1, 1, 75.1 tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 42.2, 6.0 evaṃ nyūnādhikaḥ pacanakālo rasayogidravyādyudgamaśālitvāvayavaśaithilyakāṭhinyādyanurodhena svabuddhyaiva tarkya iti bhāvaḥ //
Rasasaṃketakalikā
RSK, 2, 48.2 hanti plīhāmayaṃ lohaṃ balabuddhivivardhanam //
RSK, 3, 16.1 āhlādinī buddhirūpā yoge mantre ca siddhidā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 19.2 paśyanti mānavāḥ sarve satataṃ dharmabuddhayaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 28.1 yadi te vartate buddhiryuddhaṃ prati na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 31.2 kasyaiṣā durmatirjātā pāpabuddher mamopari //
SkPur (Rkh), Revākhaṇḍa, 54, 22.2 prāgeva hi manuṣyāṇāṃ buddhiḥ karmānusāriṇī //
SkPur (Rkh), Revākhaṇḍa, 56, 26.1 mamaiṣā vartate buddhir yadi tvaṃ tāta manyase /
SkPur (Rkh), Revākhaṇḍa, 56, 79.1 mamaiṣā vartate buddhir na bhoktavyaṃ mayā dhruvam /
SkPur (Rkh), Revākhaṇḍa, 56, 79.2 na mayopārjitaṃ bhadre pāpabuddhyā śubhaṃ kvacit //
SkPur (Rkh), Revākhaṇḍa, 56, 95.3 devakāryaṃ vinā bhadre nānyā buddhiḥ pravartate //
SkPur (Rkh), Revākhaṇḍa, 56, 101.1 devakāryaṃ tu me muktvā nānyā buddhiḥ pravartate /
SkPur (Rkh), Revākhaṇḍa, 57, 19.3 saṃsārabhayabhīto 'haṃ nānyā buddhiḥ pravartate //
SkPur (Rkh), Revākhaṇḍa, 62, 2.1 indrādidevaiḥ saṃhṛṣṭaiḥ satataṃ jayabuddhibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 2.2 lokānugrahabuddhyā ca saṃsthito narmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 184, 15.2 saṃcintya devo manasā smarārirvāsāya buddhiṃ tatra tīrthe cakāra //
SkPur (Rkh), Revākhaṇḍa, 186, 23.2 parā śaktiḥ parā buddhiḥ pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 192, 56.1 prasannabuddhe śāntātmanprasannavadanekṣaṇa /
SkPur (Rkh), Revākhaṇḍa, 193, 46.1 vaktāro vāyutenāpi buddhīnāmayutāyutaiḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 10.3 tiryañcaṃ māṃ pāpinaṃ mūḍhabuddhiṃ prabho puraḥ patitaṃ pāhi pāhi //
Sātvatatantra
SātT, 1, 21.2 tvagrasajñā śrutiś cakṣur ghrāṇaṃ buddhiś ca tanmayāḥ //
SātT, 2, 39.1 tasyānujo bharatasaṃjña udārabuddhī rāmājñayā nijagṛhe nivasann api śrīm /
SātT, 2, 41.1 śatrughnasaṃjña uruvikramaśuddhabuddhiḥ śauryeṇa darpadalano dviṣatāṃ dayāluḥ /
SātT, 2, 46.1 sarvān janān kaliyuge balabuddhihīnān dṛṣṭvā kṛpāparavaśo vasuvīryajāyām /
SātT, 2, 51.1 dhātrā yadā sapaśugopaśiśau praṇīte buddher bhramo halabhṛto 'bhavad aprameyaḥ /
SātT, 3, 24.1 śāntiḥ puṣṭiḥ svavākśuddhir buddhir vidyā svarakṣatā /
SātT, 4, 59.2 yad buddhiniṣṭhitaṃ kṛṣṇe kṛtaṃ tat prathamaṃ smṛtam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 132.1 vidhistutapadāmbhojo gopadārakabuddhibhit /
SātT, 7, 36.1 devāgre vāhanāroho naivedye dravyabuddhitā /
SātT, 7, 39.2 nāmno dharmaiḥ sāmyabuddhir dānaṃ śraddhāvivarjitaiḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 4.1 rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasnehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārāś caturviṃśatiguṇāḥ //
Tarkasaṃgraha, 1, 33.1 sarvavyavahārahetur buddhir jñānam /
Tarkasaṃgraha, 1, 68.1 buddhyādayo'ṣṭāv ātmamātraviśeṣaguṇāḥ //
Tarkasaṃgraha, 1, 69.1 buddhīcchāprayatnā dvividhāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 36.2 iha gorocanayā bhūrjapattropari strīrūpāṃ pratimāṃ saṃlikhya ṣoḍaśopacāraiḥ pañcopacārair vā sampūjya tataḥ śayyāyām ekākī ekānte upaviśya tanmanā bhūtvā sahasraṃ japet tato māsānte tadbuddhyā svakīyāṃ bhāryāṃ pūjayet /
UḍḍT, 12, 13.2 akulīnādhamabuddher bhaktihīnasya vai tathā //
UḍḍT, 12, 22.1 prātar aṣṭottaraṃ japtvā labhed buddhiṃ śubhāṃ naraḥ /