Occurrences
Agnipurāṇa
Bodhicaryāvatāra
Liṅgapurāṇa
Sāṃkhyakārikābhāṣya
Yogasūtrabhāṣya
Narmamālā
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Agnipurāṇa
AgniPur, 16, 3.2 te ca bauddhā babhūvurhi tebhyo 'nye vedavarjitāḥ //
Bodhicaryāvatāra
BoCA, 8, 157.2 bauddhaṃ sampatsukhaṃ muktvā nābhaviṣyad iyaṃ daśā //
BoCA, 10, 48.2 acintyabauddhasaukhyena sukhinaḥ santu bhūyasā //
Liṅgapurāṇa
LiPur, 1, 86, 32.1 ābhimānikamapyevaṃ bauddhaṃ prākṛtameva ca /
LiPur, 2, 6, 55.1 bauddhaṃ vā biṃbamāsādya tatra pūrṇaṃ samāviśa /
LiPur, 2, 48, 32.1 rāmo rāmaśca kṛṣṇaśca bauddhaḥ kalkī tathaiva ca /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 8.2, 1.17 yato 'tra sāṃkhyadarśane satkāryaṃ bauddhādīnām asatkāryam /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 20.1, 18.1 yataḥ pratyayaṃ bauddham anupaśyati //
Narmamālā
KṣNarm, 2, 101.1 so 'bhūtpūrvataraṃ bauddhastato dambhāya vaiṣṇavaḥ /
Tantrāloka
TĀ, 1, 36.2 dvidhā pauruṣabauddhatvabhidoktaṃ śivaśāsane //
TĀ, 1, 40.2 bauddhaṃ tasya ca tatpauṃsnaṃ poṣaṇīyaṃ ca poṣṭṛ ca //
TĀ, 1, 42.2 tadbauddhaṃ yasya tatpauṃsnaṃ prāgvatpoṣyaṃ ca poṣṭṛ ca //
TĀ, 1, 44.1 bauddhajñānena tu yadā bauddhamajñānajṛmbhitam /
TĀ, 1, 44.1 bauddhajñānena tu yadā bauddhamajñānajṛmbhitam /
TĀ, 1, 45.1 dīkṣāpi bauddhavijñānapūrvā satyaṃ vimocikā /
TĀ, 1, 45.2 tena tatrāpi bauddhasya jñānasyāsti pradhānatā //
TĀ, 1, 47.1 tathāvidhāvasāyātmabauddhavijñānasampade /
TĀ, 1, 50.1 bauddhājñānanivṛttau tu vikalponmūlanāddhruvam /
TĀ, 4, 27.1 bauddhārhatādyāḥ sarve te vidyārāgeṇa rañjitāḥ /
Āryāsaptaśatī
Āsapt, 2, 400.1 bauddhasyeva kṣaṇiko yadyapi bahuvallabhasya tava bhāvaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 47.2, 9.0 keciditi bauddhāḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 10.0 bauddhā hi nirātmakaṃ kṣaṇikajñānādisamudāyamātraṃ śarīram icchanti pratisaṃdhānaṃ ca kṣaṇikānām api jñānādīnāṃ kāryakāraṇabhāvād ekaphalasaṃtatāvicchanti //