Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 36, 5.0 tāsu vā ahinā budhnyena parokṣāt tejo 'dadhād eṣa ha vā ahir budhnyo yad agnir gārhapatyo 'gninaivāsu tadgārhapatyena parokṣāt tejo dadhāti tasmād āhur juhvad evājuhvato vasīyān iti //
AB, 3, 36, 5.0 tāsu vā ahinā budhnyena parokṣāt tejo 'dadhād eṣa ha vā ahir budhnyo yad agnir gārhapatyo 'gninaivāsu tadgārhapatyena parokṣāt tejo dadhāti tasmād āhur juhvad evājuhvato vasīyān iti //
Atharvaveda (Paippalāda)
AVP, 5, 2, 2.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
AVP, 12, 17, 3.1 śaṃ no aja ekapād devo astu śam ahir budhnyaḥ śaṃ samudraḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 1, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
AVŚ, 4, 1, 5.1 sa budhnyād āṣṭra januṣo 'bhy agram bṛhaspatir devatā tasya samrāṭ /
AVŚ, 5, 6, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
Jaiminīyaśrautasūtra
JaimŚS, 13, 22.0 ahir asi budhnya iti prājahitam //
JaimŚS, 13, 23.0 sagaro 'si budhnya itītaraṃ prājahitam //
Kāṭhakasaṃhitā
KS, 15, 7, 78.0 samāvavṛtrann adharāg udak tā ahiṃ budhnyam anvīyamānāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 12, 1.17 ahir asi budhnyaḥ /
MS, 2, 6, 11, 1.17 samāvavṛtrann adharāg udak tā ahiṃ budhnyam anv īyamānāḥ /
MS, 2, 7, 15, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ //
MS, 2, 9, 6, 9.0 namo jaghanyāya ca budhnyāya ca //
MS, 2, 13, 20, 54.0 ahir budhnyo devatā //
Pañcaviṃśabrāhmaṇa
PB, 1, 4, 11.0 ahir asi budhnyaḥ //
PB, 1, 4, 13.0 sagarā asi budhnyaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 33.3 ahir asi budhnyaḥ /
VSM, 10, 19.2 tā āvavṛtrann adharāg udaktā ahiṃ budhnyam anurīyamāṇāḥ /
VSM, 13, 3.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 24, 3.3 annaṃ no budhnya pāhi tan no gopāyāsmākaṃ punarāgamād ity anvāhāryapacanam //
ĀpŚS, 6, 24, 6.2 annaṃ me budhnya pāhi tan me gopāyāsmākaṃ punarāgamād ity anvāhāryapacanam /
ĀpŚS, 6, 26, 2.1 annaṃ no budhnyājūgupas tan naḥ punar dehīty anvāhāryapacanam abhiprāṇyāntarāgnī tiṣṭhañ japati yathā pravatsyadupasthāne //
ĀpŚS, 6, 26, 5.1 prajāṃ me naryājūgupas tāṃ me punar dehīti gārhapatyam abhyapānyānnaṃ me budhnyājūgupas tan me punar dehīty anvāhāryapacanam abhyapānya paśūn me śaṃsyājūgupas tān me punar dehīty āhavanīyam abhyapānya pūrvavad virāṭkramair upatiṣṭhate /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.2 sabudhnyā upa mā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ /
Śatapathabrāhmaṇa
ŚBM, 5, 4, 2, 5.2 pra parvatasya vṛṣabhasya pṛṣṭhāditi yathāyam parvato 'tiṣṭhāvā yatharṣabhaḥ paśūn atiṣṭhāvaivaṃ vā eṣa idaṃ sarvam atitiṣṭhaty arvāgevāsmādidaṃ sarvam bhavati yo rājasūyena yajate tasmādāha pra parvatasya vṛṣabhasya pṛṣṭhān nāvaścaranti svasica iyānās tā āvavṛtrannadharāgudaktā ahim budhnyamanu rīyamāṇā iti //
Ṛgveda
ṚV, 1, 186, 5.1 uta no 'hir budhnyo mayas kaḥ śiśuṃ na pipyuṣīva veti sindhuḥ /
ṚV, 4, 55, 6.1 nū rodasī ahinā budhnyena stuvīta devī apyebhir iṣṭaiḥ /
ṚV, 5, 41, 16.2 mā no 'hir budhnyo riṣe dhād asmākam bhūd upamātivaniḥ //
ṚV, 6, 49, 14.1 tan no 'hir budhnyo adbhir arkais tat parvatas tat savitā cano dhāt /
ṚV, 6, 50, 14.1 uta no 'hir budhnyaḥ śṛṇotv aja ekapāt pṛthivī samudraḥ /
ṚV, 7, 6, 7.1 ā devo dade budhnyā vasūni vaiśvānara uditā sūryasya /
ṚV, 7, 34, 17.1 mā no 'hir budhnyo riṣe dhān mā yajño asya sridhad ṛtāyoḥ //
ṚV, 7, 35, 13.1 śaṃ no aja ekapād devo astu śaṃ no 'hir budhnyaḥ śaṃ samudraḥ /
ṚV, 7, 38, 5.2 ahir budhnya uta naḥ śṛṇotu varūtry ekadhenubhir ni pātu //
ṚV, 7, 56, 14.1 pra budhnyā va īrate mahāṃsi pra nāmāni prayajyavas tiradhvam /
ṚV, 10, 64, 4.2 aja ekapāt suhavebhir ṛkvabhir ahiḥ śṛṇotu budhnyo havīmani //
ṚV, 10, 66, 11.2 ahir budhnyaḥ śṛṇavad vacāṃsi me viśve devāsa uta sūrayo mama //
ṚV, 10, 92, 12.1 uta sya na uśijām urviyā kavir ahiḥ śṛṇotu budhnyo havīmani /
ṚV, 10, 93, 5.2 sacā yat sādy eṣām ahir budhneṣu budhnyaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 22, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ //
ṚVKh, 3, 22, 3.2 sa budhnyād āṣṭa januṣābhy ugram bṛhaspatir devatā tasya samrāṭ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 5.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //