Occurrences

Jaiminigṛhyasūtra

Jaiminigṛhyasūtra
JaimGS, 1, 11, 14.1 ūrdhvaṃ trir ādarśena spṛṣṭvā yena dhāteti kṣureṇa chindyād yena dhātā bṛhaspater agner indrasya cāyuṣe 'vapat /
JaimGS, 1, 12, 27.2 mama vācam ekavrato juṣasva bṛhaspatistvā niyunaktu mayīti //
JaimGS, 1, 19, 18.0 bṛhaspater vā etannakṣatram //
JaimGS, 1, 19, 19.0 brahma bṛhaspatiḥ //
JaimGS, 1, 20, 20.8 ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu paścāt svāhā /
JaimGS, 2, 8, 5.0 prāṅ vodaṅ vā grāmān niṣkramya śucau deśa udakānte vā gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvājyāhutīr juhoty agnaye somāya rudrāyendrāya brahmaṇe prajāpataye bṛhaspataye viśvebhyo devebhyo ṛṣibhya ṛgbhyo yajurbhyaḥ sāmabhyaḥ śraddhāyai prajñāyai medhāyai sāvitryai sadasaspataye 'numataye ca //
JaimGS, 2, 9, 2.11 paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca /
JaimGS, 2, 9, 2.13 bṛhaspatiḥ svayaṃ brahma śukraḥ śakras tathaiva ca /
JaimGS, 2, 9, 4.3 bṛhaspatiḥ sindhudeśaḥ śukradeśo ghaṭeṣu ca /
JaimGS, 2, 9, 6.0 khādiram aṅgārakāya pālāśaṃ somāyāpāmārgaṃ budhāyāśvatthaṃ bṛhaspataya audumbaraṃ śukrāya śamīṃ śanaiścarāya rāhor dūrvāḥ ketoḥ kuśāgram ity aṣṭāviṃśatim ājyāhutīr juhoti //
JaimGS, 2, 9, 7.0 etābhiḥ pakvāgner juhoty ādityāya ilodanaṃ haviṣyam annam aṅgārakāya somāya ghṛtapāyasaṃ payodanaṃ bṛhaspataye kṣīrodanaṃ śukrāya dadhyodanaṃ budhāya tilapiṣṭamāṣodanaṃ śanaiścarāya rāhor māṃsodanaṃ ketoś citrodanam iti //
JaimGS, 2, 9, 11.0 bṛhaspate ati yad arya iti bṛhaspataye //
JaimGS, 2, 9, 11.0 bṛhaspate ati yad arya iti bṛhaspataye //
JaimGS, 2, 9, 20.0 bṛhaspataye vāsaḥ //