Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 21, 1.0 raudraṃ gavi vāyavyam upasṛṣṭam āśvinaṃ duhyamānam agnīṣomīyaṃ dugdhaṃ vāruṇam adhiśritaṃ vaiśvadevā bindavaḥ pauṣṇam udantaṃ sārasvataṃ viṣyandamānaṃ maitraṃ śaro dhātur udvāsitaṃ bṛhaspater unnītaṃ savituḥ prakrāntaṃ dyāvāpṛthivyor hriyamāṇam indrāgnyor upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
JB, 1, 73, 5.0 te bṛhaspatim abruvan somam asmin gṛhāṇeti //
JB, 1, 73, 6.0 sa bṛhaspatir abravīt sa vā ayaṃ krūra ivāpūto 'medhyo 'śṛtaṃkṛta iti //
JB, 1, 73, 16.0 yad āha bārhaspatyam asīti bṛhaspatir hy etam agre pratyagṛhṇāt //
JB, 1, 78, 12.0 bṛhaspatir vā etam agre prauhat //
JB, 1, 81, 14.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāma trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
JB, 1, 125, 2.0 bṛhaspatir devānāṃ purohita āsīd uśanā kāvyo 'surāṇām //
JB, 1, 126, 4.0 sa hovāca brāhmaṇāv imau samaṃ vidatur bṛhaspatir ayaṃ deveṣūśanā kāvyo 'sureṣu //
JB, 1, 180, 11.0 ahaṃ cety abravīd bṛhaspatiḥ //
JB, 1, 213, 2.0 prajāpatir uṣasaṃ svāṃ duhitaraṃ bṛhaspataye prāyacchat //
JB, 1, 362, 3.0 caturdhā ha vā eṣa praviśati yo 'vakīryata indraṃ balena marutaḥ prāṇena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa //
JB, 1, 362, 10.0 saṃ mā siñcantu marutaḥ sam indraḥ saṃ bṛhaspatis saṃ māyam agniḥ siñcatv āyuṣā ca balena ca dīrgham āyuḥ kṛṇotu ma iti //
JB, 1, 362, 13.0 sa yad āha saṃ bṛhaspatir iti bṛhaspatir evāsmai tad brahmavarcasaṃ dadāti ya evaṃ veda tasmai //
JB, 1, 362, 13.0 sa yad āha saṃ bṛhaspatir iti bṛhaspatir evāsmai tad brahmavarcasaṃ dadāti ya evaṃ veda tasmai //