Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasaratnākara
Rasārṇava
Tantrasāra
Vetālapañcaviṃśatikā
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 3, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 3, 6, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 5, 1, 1, 11.1 anu mām indro anu māṃ bṛhaspatir anu somo anu vāg devy āvīt /
Aitareyabrāhmaṇa
AB, 1, 13, 4.0 bṛhaspatiḥ puraetā te astv iti brahma vai bṛhaspatir brahmaivāsmā etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 1, 13, 4.0 bṛhaspatiḥ puraetā te astv iti brahma vai bṛhaspatir brahmaivāsmā etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 1, 19, 1.0 brahma jajñānam prathamam purastād iti pratipadyate brahma vai bṛhaspatir brahmaṇaivainaṃ tad bhiṣajyati //
AB, 1, 19, 3.0 mahān mahī astabhāyad vi jāta iti brāhmaṇaspatyā brahma vai bṛhaspatir brahmaṇaivainaṃ tad bhiṣajyati //
AB, 1, 21, 1.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti brāhmaṇaspatyam brahma vai bṛhaspatir brahmaṇaivainam tad bhiṣajyati //
AB, 1, 24, 4.0 te devā abibhayur asmākaṃ vipremāṇam anvidam asurā ābhaviṣyantīti te vyutkramyāmantrayantāgnir vasubhir udakrāmad indro rudrair varuṇa ādityair bṛhaspatir viśvair devaiḥ //
AB, 1, 30, 5.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmād brāhmaṇaspatyām anvāheti brahma vai bṛhaspatir brahmaivābhyām etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 2, 38, 9.0 somo viśvavin nīthāni neṣad bṛhaspatir ukthāmadāni śaṃsiṣad iti brahma vai bṛhaspatiḥ kṣatraṃ somaḥ stutaśastrāṇi nīthāni cokthamadāni ca daivena caivaitad brahmaṇā prasūto daivena ca kṣatreṇokthāni śaṃsati //
AB, 2, 38, 9.0 somo viśvavin nīthāni neṣad bṛhaspatir ukthāmadāni śaṃsiṣad iti brahma vai bṛhaspatiḥ kṣatraṃ somaḥ stutaśastrāṇi nīthāni cokthamadāni ca daivena caivaitad brahmaṇā prasūto daivena ca kṣatreṇokthāni śaṃsati //
AB, 3, 17, 2.0 bṛhaspatipurohitā vai devā ajayan svargaṃ lokaṃ vy asmiṃlloke 'jayanta tathaivaitad yajamāno bṛhaspatipurohita eva jayati svargaṃ lokaṃ vy asmiṃlloke jayate //
AB, 3, 17, 2.0 bṛhaspatipurohitā vai devā ajayan svargaṃ lokaṃ vy asmiṃlloke 'jayanta tathaivaitad yajamāno bṛhaspatipurohita eva jayati svargaṃ lokaṃ vy asmiṃlloke jayate //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 50, 2.0 te vai tato 'pahatā asurā brāhmaṇācchaṃsina uktham aśrayanta so 'bravīd indraḥ kaścāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd bṛhaspatis tasmād aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsatīndraś ca hi tān bṛhaspatiś ca tato'nudetām //
AB, 3, 50, 2.0 te vai tato 'pahatā asurā brāhmaṇācchaṃsina uktham aśrayanta so 'bravīd indraḥ kaścāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd bṛhaspatis tasmād aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsatīndraś ca hi tān bṛhaspatiś ca tato'nudetām //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 11, 1.0 brāhmaṇaspatyayā paridadhāti brahma vai bṛhaspatir brahmaṇy evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 4, 11, 3.0 bṛhaspate suprajā vīravanta iti prajayā vai suprajā vīravān //
AB, 4, 11, 6.0 bṛhaspate ati yad aryo arhād ity etayā paridadhyāt tejaskāmo brahmavarcasakāmo 'tīva vānyān brahmavarcasam arhati //
AB, 4, 25, 8.0 indrāya vai devā jyaiṣṭhyāya śraiṣṭhyāya nātiṣṭhanta so 'bravīd bṛhaspatiṃ yājaya mā dvādaśāheneti tam ayājayat tato vai tasmai devā jyaiṣṭhyāya śraiṣṭhyāyātiṣṭhanta //
AB, 6, 12, 8.0 indraś ca somam pibatam bṛhaspata iti brāhmaṇācchaṃsī yajaty ā vāṃ viśantv indavaḥ svābhuva iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 15, 6.0 iyam indraṃ varuṇam aṣṭa me gīr iti maitrāvaruṇasya bṛhaspatir naḥ pari pātu paścād iti brāhmaṇācchaṃsina ubhā jigyathur ity achāvākasya //
AB, 6, 36, 13.0 viśo adevīr abhy ācarantīr bṛhaspatinā yujendraḥ sasāha iti //
AB, 6, 36, 14.0 asuraviśaṃ ha vai devān abhy udācārya āsīt sa indro bṛhaspatinaiva yujāsuryaṃ varṇam abhidāsantam apāhaṃs tathaivaitad yajamānā indrābṛhaspatibhyām eva yujāsuryaṃ varṇam abhidāsantam apaghnate //
AB, 7, 28, 1.0 yatrendraṃ devatāḥ paryavṛñjan viśvarūpaṃ tvāṣṭram abhyamaṃsta vṛtram astṛta yatīn sālāvṛkebhyaḥ prādād arurmaghān avadhīd bṛhaspateḥ pratyavadhīd iti tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṃ kṣatraṃ somapīthena vyārdhyatāpīndraḥ somapīthe 'bhavat tvaṣṭur āmuṣya somaṃ tad vyṛddham evādyāpi kṣatraṃ somapīthena sa yas tam bhakṣaṃ vidyād yaḥ kṣatrasya somapīthena vyṛddhasya yena kṣatraṃ samṛdhyate kathaṃ taṃ veder utthāpayantīti //
AB, 8, 6, 3.0 agniṣ ṭvā gāyatryā sayuk chandasārohatu savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā tān aham anu rājyāya sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmi //
AB, 8, 6, 6.0 caturuttarair vai devāś chandobhiḥ sayug bhūtvaitāṃ śriyam ārohan yasyām eta etarhi pratiṣṭhitā agnir gāyatryā savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā //
AB, 8, 12, 3.0 tasmā etām āsandīṃ samabharann ṛcaṃ nāma tasyai bṛhac ca rathaṃtaraṃ ca pūrvau pādāv akurvan vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānān sāmāni tiraścīnavāyān yajūṃṣy atīkāśān yaśa āstaraṇaṃ śriyam upabarhaṇaṃ tasyai savitā ca bṛhaspatiś ca pūrvau pādāv adhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye sa etām āsandīm ārohat //
AB, 8, 17, 2.0 bṛhac ca te rathaṃtaraṃ ca pūrvau pādau bhavatāṃ vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānāḥ sāmāni tiraścīnavāyā yajūṃṣy atīkāśā yaśa āstaraṇaṃ śrīr upabarhaṇaṃ savitā ca te bṛhaspatiś ca pūrvau pādau dhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye iti //
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
Atharvaprāyaścittāni
AVPr, 1, 3, 27.0 yan me chidraṃ manaso yac ca vācaḥ sarasvatī manyumantam jagāma viśvais tad devaiḥ saha saṃvidānaḥ saṃdadhātu bṛhaspatiḥ //
AVPr, 3, 1, 16.0 bṛhaspatir utthitaḥ //
AVPr, 4, 1, 42.0 vṛṣabhaṃ carṣaṇīnāṃ viśvarūpam adābhyaṃ bṛhaspatiṃ vareṇyaṃ //
AVPr, 6, 1, 18.2 svasti nas tārkṣyo 'riṣṭanemiḥ svasti no bṛhaspatir dadhātu //
AVPr, 6, 1, 24.2 ayaṃ devo bṛhaspatiḥ saṃ tat siñcatu rādhasā //
Atharvaveda (Paippalāda)
AVP, 1, 40, 1.1 mamobhā mitrāvaruṇā mamobhendrābṛhaspatī /
AVP, 1, 50, 2.1 ā tvā nayād bhūtapatir ā devo bṛhaspatiḥ /
AVP, 1, 51, 2.1 agnir naḥ puraetāstv añjasā bṛhaspatiḥ sanyāstu naḥ sakhā /
AVP, 1, 61, 1.2 taṃ te satyasya hastābhyām ud amuñcad bṛhaspatiḥ //
AVP, 1, 62, 4.2 śatam indrāgnī savitā bṛhaspatiḥ śatāyuṣā haviṣāhārṣam enam //
AVP, 1, 71, 1.1 agniṣ ṭe viśa ā nayād indro vāyur bṛhaspatiḥ /
AVP, 1, 71, 2.1 bṛhaspate puraetā viśām ihy agniḥ paścād abhi nudāty āyatīḥ /
AVP, 1, 71, 3.2 endro vāmena viśpatir ā rūpeṇa bṛhaspatiḥ //
AVP, 1, 75, 3.2 indro jyaiṣṭhyena brahmaṇāyaṃ bṛhaspatir dhātā tvā dhībhir abhi rakṣatv iha //
AVP, 1, 82, 4.1 yad veda rājā varuṇo veda devo bṛhaspatiḥ /
AVP, 1, 85, 1.1 yaṃ gṛhṇanty apsaraso yaṃ mathnāti bṛhaspatiḥ /
AVP, 1, 85, 3.1 savitāgnir brahmā soma indras tvaṣṭā bṛhaspatiḥ /
AVP, 1, 88, 4.2 bṛhaspataye mahiṣāya dive namo viśvakarman namas te pāhy asmān //
AVP, 1, 101, 3.1 dhātā veda savitaitāni sarvā bṛhaspatiḥ prathamo devo agniḥ /
AVP, 1, 102, 4.2 evā mām indro varuṇo bṛhaspatir ā pyāyayantu bhuvanasya gopāḥ //
AVP, 1, 108, 1.1 apa ny adhuḥ pauruṣeyaṃ vadhaṃ mad indrāgnī dhātā savitā bṛhaspatiḥ /
AVP, 1, 110, 2.2 varco jagrāha pṛthivy antarikṣaṃ varcaḥ somo bṛhaspatir vidhartā //
AVP, 4, 3, 5.1 anu tvendro avatv anu bṛhaspatir anu tvā somo anv agnir āvīt /
AVP, 4, 4, 10.2 bṛhaspate vaśe 'kṛthā agnīṣomā vi vidhyatam //
AVP, 4, 8, 11.1 bṛhaspatī rakṣohā //
AVP, 4, 10, 1.1 bhagas tveto nayatu hastagṛhya bṛhaspatiḥ puraetā te astu /
AVP, 4, 27, 2.1 purohitaḥ parameṣṭhī svarājyāyābhīvardham asmā akṛṇod bṛhaspatiḥ /
AVP, 4, 28, 5.0 bṛhaspate sadam in naḥ sugaṃ kṛdhi śaṃ yor yat te manurhitaṃ tad īmahe //
AVP, 4, 30, 6.1 bhavatordhvāyā diśo bṛhaspatinā rājñā //
AVP, 5, 2, 4.2 sa budhnād āṣṭa januṣābhy agraṃ bṛhaspatir devatā tasya samrāṭ //
AVP, 5, 2, 7.1 evātharvā pitaraṃ viśvadevaṃ bṛhaspatir namasāvocad acha /
AVP, 5, 2, 8.1 mūrdhnā yo agram abhyarty ojasā bṛhaspatim ā vivāsanti devāḥ /
AVP, 5, 3, 8.2 bṛhaspater medine jātavedā adṛṣṭān hantu dṛṣadeva māṣān //
AVP, 5, 4, 8.2 bṛhaspatir indrāgnī aśvinobhā devāḥ pāntu yajamānaṃ nirṛthāt //
AVP, 5, 11, 2.1 idaṃ vāyo 'nu jānīhīdam indra bṛhaspate /
AVP, 5, 12, 8.1 garbham adhān madhavāno garbhaṃ devo bṛhaspatiḥ /
AVP, 5, 26, 7.1 bhavo rājā bhavāśarvāv indro vāyur bṛhaspatiḥ /
AVP, 5, 28, 6.2 bṛhaspatir haviṣo no vidhartā mā no hiṃsīc chāgo aśvo vaśā ca //
AVP, 5, 28, 7.1 agnir na etat prati gṛhṇātu vidvān bṛhaspatiḥ praty etu prajānan /
AVP, 10, 1, 11.1 idaṃ vo devaḥ savitedaṃ devo bṛhaspatiḥ /
AVP, 10, 2, 8.2 tavā yantu havaṃ devās tvaṃ priyo bṛhaspateḥ //
AVP, 10, 3, 4.1 idhmān devaiḥ samābhṛtāṃs tāṃs te prādād bṛhaspatiḥ /
AVP, 10, 5, 5.2 payaḥ paśūnāṃ rasam oṣadhīnāṃ bṛhaspatiḥ savitā me ni yacchāt //
AVP, 10, 9, 2.2 vasiṣṭhārundhatī mā pātāṃ prajāpateḥ prastaro bṛhaspateḥ keśāḥ //
AVP, 10, 14, 7.0 bṛhaspate saṃ nahyasva mama rāṣṭrāya jayann amitrebhyo hetim asyan //
AVP, 10, 16, 8.1 bṛhaspatī rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 12, 3, 5.1 garbhaṃ te rājā varuṇo garbhaṃ devo bṛhaspatiḥ /
AVP, 12, 4, 6.1 yad veda rājā varuṇo veda devo bṛhaspatiḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 8, 2.2 bṛhaspate vaśe labdhvāgnīṣomā vi vidhyatam //
AVŚ, 2, 13, 2.2 bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridhātavā u //
AVŚ, 2, 26, 2.1 imaṃ goṣṭhaṃ paśavaḥ saṃ sravantu bṛhaspatir ā nayatu prajānan /
AVŚ, 2, 29, 1.2 āyuṣyam asmā agniḥ sūryo varca ā dhād bṛhaspatiḥ //
AVŚ, 2, 35, 4.2 bṛhaspataye mahiṣa dyuman namo viśvakarman namas te pāhy asmān //
AVŚ, 3, 11, 4.2 śataṃ te indro agniḥ savitā bṛhaspatiḥ śatāyuṣā haviṣāhārṣam enam //
AVŚ, 3, 11, 8.3 taṃ te satyasya hastābhyām ud amuñcad bṛhaspatiḥ //
AVŚ, 3, 12, 4.1 imāṃ śālāṃ savitā vāyur indro bṛhaspatir ni minotu prajānan /
AVŚ, 3, 14, 2.1 saṃ vaḥ sṛjatv aryamā saṃ pūṣā saṃ bṛhaspatiḥ /
AVŚ, 3, 20, 3.1 pra ṇo yacchatv aryamā pra bhagaḥ pra bṛhaspatiḥ /
AVŚ, 3, 20, 4.2 ādityam viṣṇum sūryaṃ brahmāṇaṃ ca bṛhaspatim //
AVŚ, 3, 20, 7.1 aryamaṇaṃ bṛhaspatim indraṃ dānāya codaya /
AVŚ, 3, 21, 8.1 hiraṇyapāṇiṃ savitāram indraṃ bṛhaspatiṃ varuṇaṃ mitram agnim /
AVŚ, 3, 26, 6.1 ye 'syāṃ sthordhvāyāṃ diśy avasvanto nāma devās teṣāṃ vo bṛhaspatir iṣavaḥ /
AVŚ, 3, 27, 6.1 ūrdhvā dig bṛhaspatir adhipatiḥ śvitro rakṣitā varṣam iṣavaḥ /
AVŚ, 4, 1, 5.1 sa budhnyād āṣṭra januṣo 'bhy agram bṛhaspatir devatā tasya samrāṭ /
AVŚ, 4, 1, 7.1 yo 'tharvāṇaṃ pitaraṃ devabandhuṃ bṛhaspatiṃ namasāva ca gacchāt /
AVŚ, 5, 17, 5.2 tena jāyām anv avindad bṛhaspatiḥ somena nītāṃ juhvaṃ na devāḥ //
AVŚ, 5, 25, 4.1 garbhaṃ te mitrāvaruṇau garbham devo bṛhaspatiḥ /
AVŚ, 5, 26, 12.2 bṛhaspate brahmaṇā yāhy arvāṅ yajño ayaṃ svar idaṃ yajamānāya svāhā //
AVŚ, 5, 28, 12.1 ā tvā cṛtatv aryamā pūṣā bṛhaspatiḥ /
AVŚ, 6, 73, 1.1 eha yātu varuṇaḥ somo agnir bṛhaspatir vasubhir eha yātu /
AVŚ, 6, 88, 2.1 dhruvaṃ te rājā varuṇo dhruvam devo bṛhaspatiḥ /
AVŚ, 6, 96, 1.2 bṛhaspatiprasūtās tā no muñcantv aṃhasaḥ //
AVŚ, 6, 103, 1.1 saṃdānaṃ vo bṛhaspatiḥ saṃdānaṃ savitā karat /
AVŚ, 7, 8, 1.1 bhadrād adhi śreyaḥ prehi bṛhaspatiḥ puraetā te astu /
AVŚ, 7, 16, 1.1 bṛhaspate savitar vardhayainaṃ jyotayainaṃ mahate saubhagāya /
AVŚ, 7, 33, 1.1 saṃ mā siñcantu marutaḥ saṃ pūṣā saṃ bṛhaspatiḥ /
AVŚ, 7, 51, 1.1 bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ /
AVŚ, 7, 53, 1.1 amutrabhūyād adhi yad yamasya bṛhaspate abhiśaster amuñcaḥ /
AVŚ, 7, 81, 6.2 tenāsmān indro varuṇo bṛhaspatir ā pyāyayantu bhuvanasya gopāḥ //
AVŚ, 7, 104, 1.2 bṛhaspatinā sakhyaṃ juṣāṇo yathāvaśaṃ tanvaḥ kalpayāti //
AVŚ, 7, 110, 3.1 upa tvā devo agrabhīc camasena bṛhaspatiḥ /
AVŚ, 8, 5, 5.1 tad agnir āha tad u soma āha bṛhaspatiḥ savitā tad indraḥ /
AVŚ, 8, 8, 19.2 bṛhaspatipraṇuttānāṃ māmīṣāṃ moci kaścana //
AVŚ, 8, 10, 25.3 tāṃ bṛhaspatir āṅgiraso 'dhok tāṃ brahma ca tapaś cādhok /
AVŚ, 9, 3, 2.2 bṛhaspatir ivāhaṃ balaṃ vācā vi sraṃsayāmi tat //
AVŚ, 9, 4, 8.2 bṛhaspatiṃ saṃbhṛtam etam āhur ye dhīrāsaḥ kavayo ye manīṣiṇaḥ //
AVŚ, 9, 4, 10.1 bṛhaspatiḥ savitā te vayo dadhau tvaṣṭur vāyoḥ pary ātmā ta ābhṛtaḥ /
AVŚ, 9, 4, 13.1 bhasad āsīd ādityānāṃ śroṇī āstāṃ bṛhaspateḥ /
AVŚ, 9, 6, 45.2 bṛhaspatir ūrjayod gāyati tvaṣṭā puṣṭyā prati harati viśve devā nidhanam /
AVŚ, 9, 7, 5.0 śyenaḥ kroḍo 'ntarikṣaṃ pājasyaṃ bṛhaspatiḥ kakud bṛhatīḥ kīkasāḥ //
AVŚ, 10, 6, 6.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugraṃ khadiram ojase /
AVŚ, 10, 6, 7.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugraṃ khadiram ojase /
AVŚ, 10, 6, 8.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugram khadiram ojase /
AVŚ, 10, 6, 9.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugraṃ khadiram ojase /
AVŚ, 10, 6, 10.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugram khadiram ojase /
AVŚ, 10, 6, 11.1 yam abadhnād bṛhaspatir vātāya maṇim āśave /
AVŚ, 10, 6, 12.1 yam abadhnād bṛhaspatir vātāya maṇim āśave /
AVŚ, 10, 6, 13.1 yam abadhnād bṛhaspatir vātāya maṇim āśave /
AVŚ, 10, 6, 14.1 yam abadhnād bṛhaspatir vātāya maṇim āśave /
AVŚ, 10, 6, 15.1 yam abadhnād bṛhaspatir vātāya maṇim āśave /
AVŚ, 10, 6, 16.1 yam abadhnād bṛhaspatir vātāya maṇim āśave /
AVŚ, 10, 6, 17.1 yam abadhnād bṛhaspatir vātāya maṇim āśave /
AVŚ, 10, 6, 22.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 10, 6, 23.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 10, 6, 24.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 10, 6, 25.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 10, 6, 26.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 10, 6, 27.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 10, 6, 28.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 11, 3, 1.1 tasyaudanasya bṛhaspatiḥ śiro brahma mukham //
AVŚ, 11, 3, 32.4 bṛhaspatinā śīrṣṇā /
AVŚ, 11, 6, 1.2 indraṃ bṛhaspatiṃ sūryaṃ te no muñcantv aṃhasaḥ //
AVŚ, 11, 8, 5.1 ajātā āsann ṛtavo 'tho dhātā bṛhaspatiḥ /
AVŚ, 11, 10, 9.1 yām indreṇa saṃdhāṃ samadhatthā brahmaṇā ca bṛhaspate /
AVŚ, 11, 10, 10.1 bṛhaspatir āṅgirasa ṛṣayo brahmasaṃśitāḥ /
AVŚ, 11, 10, 12.2 bṛhaspatir āṅgiraso vajraṃ yam asiñcatāsurakṣayaṇaṃ vadham //
AVŚ, 11, 10, 13.1 bṛhaspatir āṅgiraso vajraṃ yam asiñcatāsurakṣayaṇaṃ vadham /
AVŚ, 11, 10, 13.2 tenāham amūṃ senāṃ nilimpāmi bṛhaspate 'mitrān hanmy ojasā //
AVŚ, 12, 3, 60.1 ūrdhvāyai tvā diśe bṛhaspataye 'dhipataye śvitrāya rakṣitre varṣāyeṣumate /
AVŚ, 12, 4, 38.2 apy asya putrān pautrāṃś ca yācayate bṛhaspatiḥ //
AVŚ, 12, 4, 44.1 viliptyā bṛhaspate yā ca sūtavaśā vaśā /
AVŚ, 12, 4, 46.1 viliptī yā bṛhaspate 'tho sūtavaśā vaśā /
AVŚ, 13, 1, 31.1 agne sapatnān adharān pādayāsmad vyathayā sajātam utpipānaṃ bṛhaspate /
AVŚ, 14, 1, 52.1 mameyam astu poṣyā mahyaṃ tvādād bṛhaspatiḥ /
AVŚ, 14, 1, 53.1 tvaṣṭā vāso vyadadhāc chubhe kaṃ bṛhaspateḥ praśiṣā kavīnām /
AVŚ, 14, 1, 54.2 bṛhaspatir maruto brahma soma imāṃ nāriṃ prajayā vardhayantu //
AVŚ, 14, 1, 55.1 bṛhaspatiḥ prathamaḥ sūryāyāḥ śīrṣe keśāṁ akalpayat /
AVŚ, 14, 1, 62.1 abhrātṛghnīṃ varuṇāpaśughnīṃ bṛhaspate /
AVŚ, 14, 2, 42.2 yuvaṃ brahmaṇe 'numanyamānau bṛhaspate sākam indraś ca dattam //
AVŚ, 14, 2, 53.1 bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan /
AVŚ, 14, 2, 54.1 bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan /
AVŚ, 14, 2, 55.1 bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan /
AVŚ, 14, 2, 56.1 bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan /
AVŚ, 14, 2, 57.1 bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan /
AVŚ, 14, 2, 58.1 bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan /
AVŚ, 15, 10, 4.0 bṛhaspatim eva brahma praviśatv indraṃ kṣatraṃ tathā vā iti //
AVŚ, 15, 10, 5.0 ato vai bṛhaspatim eva brahma prāviśad indraṃ kṣatram //
AVŚ, 15, 10, 6.0 iyaṃ vā u pṛthivī bṛhaspatir dyaur evendraḥ //
AVŚ, 15, 10, 9.0 yaḥ pṛthivīṃ bṛhaspatim agniṃ brahma veda //
AVŚ, 15, 14, 9.1 sa yad ūrdhvāṃ diśam anuvyacalad bṛhaspatir bhūtvānuvyacalad vaṣaṭkāram annādaṃ kṛtvā /
AVŚ, 16, 3, 5.0 bṛhaspatir ma ātmā nṛmaṇā nāma hṛdyaḥ //
AVŚ, 16, 8, 7.3 sa bṛhaspateḥ pāśān mā moci //
AVŚ, 18, 1, 47.1 mātalī kavyair yamo aṅgirobhir bṛhaspatir ṛkvabhir vāvṛdhānaḥ /
AVŚ, 18, 3, 41.2 bṛhaspatir yajñam atanuta ṛṣiḥ priyāṃ yamas tanvam ā rireca //
AVŚ, 18, 4, 15.1 agnir hotādhvaryuṣ ṭe bṛhaspatir indro brahmā dakṣiṇatas te astu /
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 36.2 saṃ mā siñcantu marutaḥ sam indraḥ saṃ bṛhaspatiḥ /
BaudhDhS, 2, 8, 4.2 tan na indro varuṇo bṛhaspatiḥ savitā ca punantu punaḥpunar iti //
BaudhDhS, 2, 9, 1.1 om agniḥ prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 9.5 oṃ bṛhaspatiṃ tarpayāmi /
BaudhDhS, 3, 9, 13.1 aparā dvādaśa vedasaṃhitā adhītya tābhir bṛhaspater lokam avāpnoti //
BaudhDhS, 4, 2, 11.2 saṃ mā siñcantu marutaḥ sam indraḥ saṃ bṛhaspatiḥ /
BaudhDhS, 4, 2, 11.4 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itarat sarvam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 2, 1, 11.3 ā vāsasaḥ paridhānād bṛhaspatirviśvedevā abhirakṣantu paścāt iti //
BaudhGS, 2, 2, 5.2 bṛhaspatiṃ sarvagaṇaṃ svastaye svastaya ādityāso bhavantu naḥ //
BaudhGS, 2, 2, 11.2 svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu /
BaudhGS, 2, 5, 12.2 bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridhātavā u /
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 24.0 śīrṣann adhinidhatte bṛhaspater mūrdhnā harāmi iti //
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 11, 17.2 bṛhaspatinā rāyā svagākṛto mahyaṃ yajamānāya tiṣṭheti //
BaudhŚS, 18, 1, 18.2 bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman /
BaudhŚS, 18, 17, 8.1 etā eva tisro 'nudrutya bṛhaspatis tvopariṣṭād abhiṣiñcatu pāṅktena chandasety upariṣṭāt //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 3.3 bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridhātavā u /
BhārGS, 1, 13, 3.3 bṛhaspatiḥ prayacchad vāsa etat somāya rājñe paridhātavā u /
BhārGS, 1, 14, 1.8 ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu paścātsvāhā /
BhārGS, 1, 23, 8.5 tān agniḥ paryasarat tān indras tān bṛhaspatiḥ /
BhārGS, 1, 28, 7.4 yena pūṣā bṛhaspater agner indrasya cāyuṣe 'vapat tena te vapāmyasau dīrghāyutvāya varcasa iti /
BhārGS, 2, 6, 1.9 ye devā dakṣiṇāsado ye devāḥ paścātsado ye devā uttarasado ye devā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 20, 6.2 dīkṣā tapo manaso mātariśvā bṛhaspatir vāco asyāḥ sa yoniḥ /
BhārGS, 2, 26, 2.3 tasmin somo rucam ādadhātv agnir īśāna indro bṛhaspatiś ca svāheti //
BhārGS, 3, 9, 2.7 darbhān anyonyasmai pradāyāthāsanāni kalpayante brahmaṇe prajāpataye 'gnaye bṛhaspataye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe somāya rājñe yamāya rājñe varuṇāya rājñe vaiśravaṇāya rājñe rudrāya skandāya viṣṇave 'śvibhyāṃ dhanvantaraye vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti gaṇānām //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 17.0 śīrṣann adhinidhatte bṛhaspater mūrdhnā harāmīti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 20.1 eṣa u eva bṛhaspatiḥ /
BĀU, 1, 3, 20.3 tasyā eṣa patis tasmād u bṛhaspatiḥ //
Chāndogyopaniṣad
ChU, 1, 2, 11.1 tena taṃ ha bṛhaspatir udgītham upāsāṃcakre /
ChU, 1, 2, 11.2 etam u eva bṛhaspatiṃ manyante /
ChU, 2, 22, 1.6 krauñcaṃ bṛhaspateḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 23.0 bhūr bhuvaḥ svar bṛhaspatibrahmāhaṃ mānuṣa omiti //
DrāhŚS, 12, 2, 28.2 bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa om ityetenānumantrayeta //
DrāhŚS, 12, 4, 1.1 samidhaṃ prasthānīyām anumantrayeta deva savitar etat te yajñaṃ prāhur bṛhaspataye brahmaṇe tena yajñam ava tena yajñapatiṃ tena mām ava /
DrāhŚS, 12, 4, 1.2 mano jyotir juṣatām ājyasya bṛhaspatir yajñam imaṃ tanotvariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām ity upāṃśu pratiṣṭhety uccair bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa ityupāṃśv om ity uccaiḥ //
DrāhŚS, 12, 4, 1.2 mano jyotir juṣatām ājyasya bṛhaspatir yajñam imaṃ tanotvariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām ity upāṃśu pratiṣṭhety uccair bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa ityupāṃśv om ity uccaiḥ //
DrāhŚS, 15, 3, 4.0 savitṛprasūtā bṛhaspataye stutetyekaikasyāntaḥ //
DrāhŚS, 15, 3, 6.0 bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa om ity etad vādhikaṃ kuryād oṃkāraṃ vā //
DrāhŚS, 15, 3, 8.4 savitṛprasūtā bṛhaspataye stuteti //
DrāhŚS, 15, 4, 6.0 tasmin bāhū ādadhyād devasyāhaṃ savituḥ prasave satyaśravaso bṛhaspatervājino vājajito varṣiṣṭhamadhi nākaṃ ruheyamiti //
Gautamadharmasūtra
GautDhS, 3, 7, 2.1 marutaḥ prāṇenendre balena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇeti //
Gobhilagṛhyasūtra
GobhGS, 2, 9, 16.0 yena pūṣā bṛhaspater iti triḥ prāñcaṃ prohaty apracchindan sakṛd yajuṣā dvis tūṣṇīm //
Gopathabrāhmaṇa
GB, 2, 1, 1, 6.0 athopaviśya japati bṛhaspatir brahmeti //
GB, 2, 1, 1, 7.0 bṛhaspatir vā āṅgiraso devānāṃ brahmā //
GB, 2, 1, 2, 34.0 tad bṛhaspataya āṅgirasāya paryaharan //
GB, 2, 1, 2, 35.0 so 'bibhed bṛhaspatir itthaṃ vāva sya ārtim āriṣyatīti //
GB, 2, 1, 3, 8.0 bṛhaspatir vai sarvaṃ brahma //
GB, 2, 1, 4, 4.0 yad āha brahman prasthāsyāmīti bṛhaspatir vai sarvaṃ brahma //
GB, 2, 1, 4, 26.0 bṛhaspatir brahmety āha //
GB, 2, 2, 2, 1.0 pañcadhā vai devā vyudakrāmann agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityair bṛhaspatir viśvair devaiḥ //
GB, 2, 2, 9, 5.0 dhenā bṛhaspateḥ patnī //
GB, 2, 2, 10, 20.0 devasya savituḥ prasave bṛhaspataye stuteti //
GB, 2, 2, 14, 15.0 bṛhaspataye stuteti //
GB, 2, 2, 14, 16.0 bṛhaspatir vā āṅgiraso devānāṃ brahmā //
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
GB, 2, 2, 15, 12.0 atha bṛhaspatir āṅgiraso devānāṃ brahmā //
GB, 2, 2, 22, 8.0 indraś ca somaṃ pibataṃ bṛhaspata iti brāhmaṇācchaṃsī yajati //
GB, 2, 3, 19, 8.0 yad vāso dadāti bṛhaspatiṃ tena //
GB, 2, 4, 11, 9.0 ahaṃ ceti bṛhaspatiḥ //
GB, 2, 4, 11, 21.0 yac cakṣuḥ sa bṛhaspatiḥ //
GB, 2, 4, 16, 1.0 atha yad aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavatīndraś ca somaṃ pibataṃ bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū ity ṛcābhyanūktam //
GB, 2, 4, 16, 11.0 ahaṃ ceti bṛhaspatir abravīt //
GB, 2, 4, 16, 19.0 bṛhaspatir naḥ pari pātu paścād ity aindrābārhaspatyā paridadhāti //
GB, 2, 4, 16, 24.0 bṛhaspate yuvam indraś ca vasva iti yajati //
GB, 2, 6, 6, 37.0 te varuṇaṃ dakṣiṇato 'yojayan madhyato bṛhaspatim uttarato viṣṇum //
GB, 2, 6, 7, 14.0 brahma bṛhaspatiḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 10.0 savitā tvābhirakṣatu mitras tvamasi dharmaṇāgnirācāryas tava devena savitrā prasūto bṛhaspaterbrahmacārī bhavāsāv apo 'śānaḥ samidha ādhehi karma kuru mā divā svāpsīr ityenaṃ saṃśāsti //
HirGS, 1, 5, 11.0 athāsya dakṣiṇena hastena dakṣiṇamaṃsamuparyuparyanvavamṛśya hṛdayadeśamabhimṛśati mama hṛdaye hṛdayaṃ te astu mama cittaṃ cittenānvehi mama vācamekamanā juṣasva bṛhaspatis tvā niyunaktu mahyaṃ mām evānusaṃrabhasva mayi cittāni santu te mayi sāmīcyam astu te mahyaṃ vācaṃ niyacchatād iti //
HirGS, 1, 15, 1.2 tasmin somo rucam ādadhātv agnirindro bṛhaspatirīśānaśca /
HirGS, 1, 18, 1.1 indrāgnī vaḥ prasthāpayatām aśvināvabhirakṣatāṃ bṛhaspatir vo gopālaḥ pūṣā vaḥ punarudājatu /
HirGS, 1, 19, 7.12 ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu paścāt /
HirGS, 2, 3, 7.18 tānindras tān bṛhaspatis tānahaṃ veda brāhmaṇaḥ /
HirGS, 2, 6, 11.4 yena pūṣā bṛhaspateragnerindrasya cāyuṣe 'vapat /
HirGS, 2, 6, 13.2 yatra pūṣā bṛhaspatiḥ savitā somo agniḥ /
HirGS, 2, 17, 4.6 bṛhaspatipurohitā devasya savituḥ save /
HirGS, 2, 19, 1.1 brahmane prajāpataye bṛhaspataye 'gnaye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti devagaṇānām //
Jaiminigṛhyasūtra
JaimGS, 1, 11, 14.1 ūrdhvaṃ trir ādarśena spṛṣṭvā yena dhāteti kṣureṇa chindyād yena dhātā bṛhaspater agner indrasya cāyuṣe 'vapat /
JaimGS, 1, 12, 27.2 mama vācam ekavrato juṣasva bṛhaspatistvā niyunaktu mayīti //
JaimGS, 1, 19, 18.0 bṛhaspater vā etannakṣatram //
JaimGS, 1, 19, 19.0 brahma bṛhaspatiḥ //
JaimGS, 1, 20, 20.8 ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu paścāt svāhā /
JaimGS, 2, 8, 5.0 prāṅ vodaṅ vā grāmān niṣkramya śucau deśa udakānte vā gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvājyāhutīr juhoty agnaye somāya rudrāyendrāya brahmaṇe prajāpataye bṛhaspataye viśvebhyo devebhyo ṛṣibhya ṛgbhyo yajurbhyaḥ sāmabhyaḥ śraddhāyai prajñāyai medhāyai sāvitryai sadasaspataye 'numataye ca //
JaimGS, 2, 9, 2.11 paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca /
JaimGS, 2, 9, 2.13 bṛhaspatiḥ svayaṃ brahma śukraḥ śakras tathaiva ca /
JaimGS, 2, 9, 4.3 bṛhaspatiḥ sindhudeśaḥ śukradeśo ghaṭeṣu ca /
JaimGS, 2, 9, 6.0 khādiram aṅgārakāya pālāśaṃ somāyāpāmārgaṃ budhāyāśvatthaṃ bṛhaspataya audumbaraṃ śukrāya śamīṃ śanaiścarāya rāhor dūrvāḥ ketoḥ kuśāgram ity aṣṭāviṃśatim ājyāhutīr juhoti //
JaimGS, 2, 9, 7.0 etābhiḥ pakvāgner juhoty ādityāya ilodanaṃ haviṣyam annam aṅgārakāya somāya ghṛtapāyasaṃ payodanaṃ bṛhaspataye kṣīrodanaṃ śukrāya dadhyodanaṃ budhāya tilapiṣṭamāṣodanaṃ śanaiścarāya rāhor māṃsodanaṃ ketoś citrodanam iti //
JaimGS, 2, 9, 11.0 bṛhaspate ati yad arya iti bṛhaspataye //
JaimGS, 2, 9, 11.0 bṛhaspate ati yad arya iti bṛhaspataye //
JaimGS, 2, 9, 20.0 bṛhaspataye vāsaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 21, 7.2 sa prajāpatir harasā hiṅkāram udajayad agnis tejasā prastāvaṃ rūpeṇa bṛhaspatir udgīthaṃ svadhayā pitaraḥ pratihāraṃ vīryeṇendro nidhanam //
JUB, 1, 37, 6.3 tad brahma vai bṛhaspatiḥ /
JUB, 1, 51, 11.1 atha bṛhaspatim abravīt tvam anuvṛṇīṣveti //
JUB, 1, 58, 9.2 teṣāṃ vāyur eva hiṅkāra āsāgniḥ prastāva indra ādiḥ somabṛhaspatī udgītho 'śvinau pratihāro viśve devā upadravaḥ prajāpatir eva nidhanam //
JUB, 1, 59, 7.1 yat somabṛhaspatyos tad vetthā3 iti /
JUB, 2, 2, 5.1 atha yaḥ so 'pāna āsīt sa bṛhaspatir abhavat /
JUB, 2, 2, 5.2 yad asyai vāco bṛhatyai patis tasmād bṛhaspatiḥ //
JUB, 2, 7, 2.1 taṃ devā bṛhaspatinodgātrā dīkṣāmahā iti purastād āgacchann ayaṃ ta udgāyatv iti /
JUB, 2, 7, 4.1 sa hovāca bṛhaspatiṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 4, 5, 1.1 vyuṣi savitā bhavasy udeṣyan viṣṇur udyan puruṣa udito bṛhaspatir abhiprayan maghavendro vaikuṇṭho mādhyandine bhago 'parāhna ugro devo lohitāyann astamite yamo bhavasi //
Jaiminīyabrāhmaṇa
JB, 1, 21, 1.0 raudraṃ gavi vāyavyam upasṛṣṭam āśvinaṃ duhyamānam agnīṣomīyaṃ dugdhaṃ vāruṇam adhiśritaṃ vaiśvadevā bindavaḥ pauṣṇam udantaṃ sārasvataṃ viṣyandamānaṃ maitraṃ śaro dhātur udvāsitaṃ bṛhaspater unnītaṃ savituḥ prakrāntaṃ dyāvāpṛthivyor hriyamāṇam indrāgnyor upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
JB, 1, 73, 5.0 te bṛhaspatim abruvan somam asmin gṛhāṇeti //
JB, 1, 73, 6.0 sa bṛhaspatir abravīt sa vā ayaṃ krūra ivāpūto 'medhyo 'śṛtaṃkṛta iti //
JB, 1, 73, 16.0 yad āha bārhaspatyam asīti bṛhaspatir hy etam agre pratyagṛhṇāt //
JB, 1, 78, 12.0 bṛhaspatir vā etam agre prauhat //
JB, 1, 81, 14.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāma trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
JB, 1, 125, 2.0 bṛhaspatir devānāṃ purohita āsīd uśanā kāvyo 'surāṇām //
JB, 1, 126, 4.0 sa hovāca brāhmaṇāv imau samaṃ vidatur bṛhaspatir ayaṃ deveṣūśanā kāvyo 'sureṣu //
JB, 1, 180, 11.0 ahaṃ cety abravīd bṛhaspatiḥ //
JB, 1, 213, 2.0 prajāpatir uṣasaṃ svāṃ duhitaraṃ bṛhaspataye prāyacchat //
JB, 1, 362, 3.0 caturdhā ha vā eṣa praviśati yo 'vakīryata indraṃ balena marutaḥ prāṇena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa //
JB, 1, 362, 10.0 saṃ mā siñcantu marutaḥ sam indraḥ saṃ bṛhaspatis saṃ māyam agniḥ siñcatv āyuṣā ca balena ca dīrgham āyuḥ kṛṇotu ma iti //
JB, 1, 362, 13.0 sa yad āha saṃ bṛhaspatir iti bṛhaspatir evāsmai tad brahmavarcasaṃ dadāti ya evaṃ veda tasmai //
JB, 1, 362, 13.0 sa yad āha saṃ bṛhaspatir iti bṛhaspatir evāsmai tad brahmavarcasaṃ dadāti ya evaṃ veda tasmai //
Jaiminīyaśrautasūtra
JaimŚS, 9, 11.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāmā trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
Kauśikasūtra
KauśS, 1, 3, 8.0 vimṛgvarīṃ ityupaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam iti //
KauśS, 1, 3, 8.0 vimṛgvarīṃ ityupaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam iti //
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 1, 9, 8.0 atisṛṣṭo 'pāṃ vṛṣabhaḥ ityapo 'tisṛjya sarvā imā āpa oṣadhaya iti pṛṣṭvā sarvā ityākhyāta oṃ bṛhaspatiprasūtaḥ karavāṇīty anujñāpyauṃ savitṛprasūtaḥ kurutāṃ bhavān ityanujñātaḥ kurvīta //
KauśS, 3, 3, 5.0 aśvinā phālaṃ kalpayatām upāvatu bṛhaspatir yathāsad bahudhānyam ayakṣmaṃ bahupūruṣam iti phālam atikarṣati //
KauśS, 6, 1, 16.4 abhi gāvo 'nūṣatābhi dyumnaṃ bṛhaspate /
KauśS, 6, 3, 15.0 mamāgne varca iti bṛhaspatiśirasaṃ pṛṣātakenopasicyābhimantryopanidadhāti //
KauśS, 7, 10, 18.0 yasyedam ā rajo 'tharvāṇaṃ aditir dyaur diteḥ putrāṇām bṛhaspate savitar ity abhyuditaṃ brahmacāriṇaṃ bodhayati //
KauśS, 7, 10, 19.0 dhātā dadhātu prajāpatir janayati anv adya no yan na indro yayor ojasā viṣṇor nu kaṃ agnāviṣṇū somārudrā sinīvāli bṛhaspatir naḥ yat te devā akṛṇvan pūrṇā paścāt prajāpate abhyarcata ko asyā na iti prajāpatim //
KauśS, 8, 6, 14.1 agneṣ ṭvāsyena prāśnāmi bṛhaspater mukhena /
KauśS, 10, 2, 31.1 bṛhaspatineti sarvasurabhicūrṇāny ṛcarcā kāmpīlapalāśena mūrdhnyāvapati //
KauśS, 10, 5, 14.0 bṛhaspatir iti śaṣpeṇābhighārya vrīhiyavābhyām abhinidhāya darbhapiñjūlyā sīmantaṃ vicṛtati //
KauśS, 13, 16, 2.3 agnināgniḥ saṃsṛjyase kavir bṛhaspatir yuvā /
KauśS, 13, 36, 4.3 ādityair no bṛhaspatir bhagaḥ somena naḥ saha /
KauśS, 13, 43, 9.8 bṛhaspatir āṅgiraso brahmaṇaḥ putro viśve devāḥ pradadur viśvam ejat /
KauśS, 13, 43, 9.9 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ bṛhaspataya āṅgirasāya svāhā /
KauśS, 14, 1, 11.1 bṛhaspate pari gṛhāṇa vediṃ sugā vo devāḥ sadanāni santu /
KauśS, 14, 1, 15.1 bṛhaspate pari gṛhāṇa vedim ity uttaravedim opyamānāṃ parigṛhṇāti //
KauśS, 14, 1, 40.1 vimṛgvarīm ity upaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam //
KauśS, 14, 1, 40.1 vimṛgvarīm ity upaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam //
Kauṣītakibrāhmaṇa
KauṣB, 6, 7, 11.0 athopaviśya japati bṛhaspatir brahmā iti //
KauṣB, 6, 7, 12.0 bṛhaspatir ha vai devānāṃ brahmā //
KauṣB, 7, 12, 13.0 bṛhaspatiḥ puraetā te astviti //
KauṣB, 7, 12, 14.0 brahma vai bṛhaspatiḥ //
KauṣB, 12, 10, 14.0 brahma vai bṛhaspatir brahmayaśasasyāvaruddhyai //
Kātyāyanaśrautasūtra
KātyŚS, 5, 12, 20.0 haviṣo 'nuvākyāgniḥ somo varuṇo mitra indro bṛhaspatiḥ savitā yaḥ sahasrī pūṣā no gobhir avasā sarasvatī tvaṣṭā rūpāṇi samanaktu yajñair iti //
KātyŚS, 5, 12, 21.0 yājyā tvaṣṭā rūpāṇi dadatī sarasvatī pūṣā bhagaṃ savitā me dadātu bṛhaspatir dadad indro balaṃ me mitraḥ kṣatraṃ varuṇaḥ somo agnir iti //
KātyŚS, 10, 2, 30.0 bṛhaspataye tveti vāsaḥ //
KātyŚS, 10, 6, 16.0 upayāmagṛhīto 'si bṛhaspatisutasyeti pratiprasthātā pātnīvataṃ gṛhṇāti //
KātyŚS, 15, 4, 9.0 naivāro bṛhaspataye vāce //
Kāṭhakagṛhyasūtra
KāṭhGS, 6, 3.0 bṛhaspates tu kūrcasya eṣa eva vidhiḥ smṛtaḥ //
KāṭhGS, 18, 2.2 tāṃ tiṣyeṇa saha devatayā nirbhajāmi nirṇudāmi sā dviṣantaṃ gacchatu tiṣyabṛhaspatibhyāṃ namo nama iti //
KāṭhGS, 19, 7.0 agniṃ somaṃ varuṇaṃ mitram indraṃ bṛhaspatiṃ skandaṃ rudraṃ vātsīputraṃ bhagaṃ bhaganakṣatrāṇi kālīṃ ṣaṣṭhīṃ bhadrakālīṃ pūṣaṇaṃ tvaṣṭāraṃ mahiṣikāṃ ca gandhāhutiṃbhir yajeta //
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 28, 4.9 stanaṃ dhayantaṃ savitābhirakṣatv ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu nityaṃ svāhā /
KāṭhGS, 40, 10.1 uṣṇāś ca śītāś ca sametya sarvā bṛhaspatiḥ savitā satyadharmā tad anumanyatām /
KāṭhGS, 40, 11.3 yena dhātā bṛhaspater agner indrasya cāyuṣe 'vapat /
KāṭhGS, 40, 13.2 tubhyam indro bṛhaspatiḥ savitā varca ādadhur iti prapatato 'numantrayate //
KāṭhGS, 41, 9.2 mama vācam ekavrato juṣasva bṛhaspatis tvā niyunaktu mahyam iti nābhideśād ūrdhvaṃ pāṇinonmārṣṭi //
KāṭhGS, 41, 17.3 bṛhaspataye tvā paridadāmy asau /
Kāṭhakasaṃhitā
KS, 8, 4, 3.0 ye vai devānām aṅgirasas te brāhmaṇasya pratyenaso 'gnir vāyur vāg bṛhaspatiḥ //
KS, 9, 11, 42.0 teṣām agnir hotāsīd aśvinādhvaryū yad aśvinā tena pañcahotrā rudro 'gnid bṛhaspatir upavaktā //
KS, 9, 11, 48.0 tān devatābhyo 'nayan yamāyāśvam agnaye hiraṇyaṃ rudrāya gāṃ bṛhaspataye vāsa uttānāyāṅgirasāyāprāṇat prajāpataye puruṣam //
KS, 9, 12, 16.0 tasya bṛhaspater vāsaḥ pratijagṛhuṣaḥ pañcamam indriyasyāpākrāmat //
KS, 10, 1, 5.0 brahma bṛhaspatiḥ //
KS, 10, 1, 9.0 bṛhaspatinā brahmaṇā brahma //
KS, 10, 1, 15.0 brahma bṛhaspatiḥ //
KS, 10, 1, 19.0 bṛhaspatinā brahmaṇā //
KS, 10, 1, 59.0 brahma bṛhaspatiḥ //
KS, 10, 1, 63.0 bṛhaspatinā brahmaṇā brahma //
KS, 10, 11, 3.0 teṣāṃ bṛhaspatiś ca padenānvaitām //
KS, 10, 11, 6.0 taṃ bṛhaspatir abravīt //
KS, 11, 1, 61.0 so 'gnau caiva bṛhaspatau cānāthata //
KS, 11, 1, 78.0 brahma vai bṛhaspatiḥ //
KS, 11, 1, 87.0 brahma bṛhaspatiḥ //
KS, 11, 3, 3.0 tān bṛhaspatir abravīt //
KS, 11, 4, 2.0 bṛhaspatir vai devānām ānujāvaraḥ //
KS, 11, 4, 4.0 bṛhaspatir etasya devatā ya ānujāvaraḥ //
KS, 11, 4, 7.0 brahma vai bṛhaspatiḥ //
KS, 11, 4, 44.0 brahma bṛhaspatiḥ //
KS, 11, 8, 5.0 brahma bṛhaspatiḥ //
KS, 11, 8, 79.0 aśvinoḥ prāṇo mitrāvaruṇayor bṛhaspater iti //
KS, 13, 4, 23.0 brahma vai bṛhaspatiḥ //
KS, 13, 7, 47.0 brahma vai bṛhaspatiḥ //
KS, 13, 7, 48.0 bṛhaspatir brahmavarcasasya pradātā //
KS, 13, 8, 6.0 tad bṛhaspatir upāgṛhṇāt //
KS, 13, 8, 15.0 yad udaukṣata tad bṛhaspatir abhyagṛhṇāt //
KS, 13, 8, 22.0 brahma bṛhaspatiḥ //
KS, 13, 8, 42.0 chandasām eṣa raso brahma bṛhaspatiḥ //
KS, 13, 12, 103.0 sūryo divo diviṣadbhyo dhātā kṣatrasya vāyuḥ prajānāṃ bṛhaspatis tvā prajāpataye jyotiṣmate jyotiṣmatīṃ juhotu svāheti //
KS, 13, 12, 104.0 brahma vai bṛhaspatiḥ //
KS, 14, 5, 7.0 taṃ bṛhaspatir udajayat //
KS, 14, 5, 8.0 bṛhaspatir vai devānāṃ purohitaḥ //
KS, 14, 5, 14.0 yad bṛhaspatir udajayat //
KS, 14, 7, 31.0 tā bṛhaspatir udajayat //
KS, 14, 7, 34.0 bṛhaspatir vā etam udajayat //
KS, 14, 8, 51.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇemam amum āmuṣyāyaṇam amuṣyāḥ putraṃ bṛhaspates sāmrājyeṇābhiṣiñcāmīti //
KS, 15, 5, 22.0 bṛhaspataye vācaspataye naivāraś caruḥ //
KS, 15, 5, 30.0 bṛhaspatir vācām //
KS, 15, 7, 53.0 bṛhaspatir devatā //
KS, 15, 7, 67.0 bṛhaspataye svāhā //
KS, 21, 1, 37.0 devasya savitur bhāgo 'si bṛhaspater ādhipatyam ity uttarāt //
KS, 21, 1, 38.0 brahma vai bṛhaspatiḥ //
KS, 21, 2, 35.0 bṛhaspatir vā etāṃ yajñasya pratiṣṭhām āharat //
KS, 21, 2, 37.0 bṛhaspatir vā etat tejo yajñasya samabharat //
KS, 21, 3, 53.0 indrāgnī tvā bṛhaspatir ity ojo vai vīryam indrāgnī //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 5.1 ayupitā yonir adityā rāsnāsīndrāṇyāḥ saṃnahanaṃ pūṣā te granthiṃ grathnātu sa te mā sthād indrasya tvā bāhubhyām udyacche bṛhaspater mūrdhnāharāmy urv antarikṣaṃ vīhy adityās tvā pṛṣṭhe sādayāmi //
MS, 1, 2, 2, 2.2 bṛhaspatir no haviṣā vṛdhātu svāhā //
MS, 1, 2, 4, 1.32 bṛhaspatiṣ ṭvā sumne ramṇātu /
MS, 1, 2, 15, 1.4 bṛhaspate dhārayā vasūni /
MS, 1, 3, 12, 5.1 yā prathamā saṃskṛtir yajñe asmin yaḥ paramo bṛhaspatiś cikitvān /
MS, 1, 3, 29, 1.2 bṛhaspatisutasya ta inda indriyāvataḥ //
MS, 1, 5, 3, 6.2 bṛhaspatiḥ savitendras tad āha pūṣā nā ādhāt sukṛtasya loke //
MS, 1, 6, 2, 5.2 bṛhaspatiḥ savitendras tad āha pūṣā nā ādhāt sukṛtasya loke //
MS, 1, 7, 1, 7.1 bṛhaspatir no haviṣā ghṛtena vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
MS, 1, 9, 1, 26.0 bṛhaspatir upavaktā //
MS, 1, 9, 2, 4.0 bṛhaspatiś chandobhiḥ //
MS, 1, 9, 2, 16.0 dhenā bṛhaspateḥ //
MS, 1, 9, 4, 10.0 agnir hotāsīd aśvinādhvaryū rudro agnīd bṛhaspatir upavaktā //
MS, 1, 9, 4, 46.0 bṛhaspataye vāso 'nayan //
MS, 1, 9, 4, 52.0 bṛhaspataye tvā mahyaṃ varuṇo dadāti //
MS, 1, 9, 8, 7.0 agnir yajurbhiḥ savitā stomair indra ukthāmadair bṛhaspatiś chandobhir iti //
MS, 1, 11, 1, 7.1 devasya vayaṃ savituḥ prasave satyasavanasya bṛhaspater vājino vājajito vājaṃ jeṣma //
MS, 1, 11, 3, 9.0 vājinau vājajitau vājaṃ jitvā bṛhaspater bhāgam avajighratam //
MS, 1, 11, 3, 10.0 vājinau vājajitau vājaṃ jitvā bṛhaspater bhāge nimṛjyethām //
MS, 1, 11, 4, 2.1 pra no yacchatv aryamā pra bhagaḥ pra bṛhaspatiḥ /
MS, 1, 11, 4, 3.1 aryamaṇaṃ bṛhaspatim indraṃ dānāya codaya /
MS, 1, 11, 4, 4.2 ādityān viṣṇuṃ sūryaṃ brahmāṇaṃ ca bṛhaspatim //
MS, 1, 11, 4, 8.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇa bṛhaspatiṃ sāmrājyāyābhiṣiñcāmi //
MS, 1, 11, 5, 5.0 taṃ bṛhaspatir udajayat //
MS, 1, 11, 5, 6.0 bṛhaspatir vai devānāṃ purohitaḥ //
MS, 1, 11, 5, 12.0 yad bṛhaspatir udajayat tasmād brāhmaṇo yajeta //
MS, 1, 11, 7, 10.0 devasya vayaṃ savituḥ prasave satyasavanasya bṛhaspater vājino vājajito vājaṃ jeṣmeti ratham abhyātiṣṭhati //
MS, 1, 11, 7, 19.0 tā bṛhaspatir udajayat //
MS, 1, 11, 7, 22.0 bṛhaspatir vai tā udajayat //
MS, 1, 11, 7, 33.0 vājinau vājajitau vājaṃ jitvā bṛhaspater bhāgam avajighratam iti bhāginā evainā akaḥ //
MS, 1, 11, 7, 34.0 vājinau vājajitau vājaṃ jitvā bṛhaspater bhāge nimṛjyethām iti sarvān evainān prīṇāti //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 10.0 bṛhaspatir aṣṭākṣarayāṣṭau diśā udajayac catasro diśaś catasro 'kuśalīḥ //
MS, 1, 11, 10, 28.0 bṛhaspatir aṣṭākṣarayānuṣṭubham udajayat //
MS, 1, 11, 10, 50.0 bṛhaspataye 'ṣṭākṣarāya chandase svāhā //
MS, 2, 1, 7, 54.0 brahma bṛhaspatiḥ //
MS, 2, 1, 12, 6.0 taṃ vā etena bṛhaspatir ayājayad aindrābārhaspatyena //
MS, 2, 1, 12, 12.0 bṛhaspataye nirupyatā indrāya kriyate //
MS, 2, 2, 3, 3.0 brahma vai bṛhaspatiḥ //
MS, 2, 2, 3, 18.0 brahma vai bṛhaspatiḥ //
MS, 2, 2, 3, 19.0 bṛhaspatiś chandāṃsi //
MS, 2, 2, 3, 20.0 chandobhir bṛhaspatir gaṇī //
MS, 2, 2, 4, 4.0 tān bṛhaspatiś cānvaitām //
MS, 2, 2, 6, 1.7 tān vā etayā bṛhaspatir ayājayat saṃjñānyā /
MS, 2, 3, 4, 9.1 bṛhaspateḥ prāṇo 'si //
MS, 2, 3, 4, 38.1 bṛhaspateḥ prāṇo 'si //
MS, 2, 3, 5, 8.0 brahma bṛhaspatiḥ //
MS, 2, 4, 6, 4.0 so 'gniṃ ca bṛhaspatiṃ cābravīt //
MS, 2, 4, 6, 6.0 taṃ vā etayāgniś ca bṛhaspatiś cāyājayatām //
MS, 2, 4, 6, 7.0 tasmiṃs tejo 'gnir adadhād indriyam indro brahma bṛhaspatiḥ //
MS, 2, 4, 6, 10.0 teja evāsminn agnir dadhātīndriyam indro brahma bṛhaspatiḥ //
MS, 2, 5, 7, 11.0 tato yaḥ prathamo rasaḥ prākṣarat taṃ bṛhaspatir upāgṛhṇāt //
MS, 2, 5, 7, 21.0 tato yaḥ prathamo drapsaḥ parāpatat taṃ bṛhaspatir abhihāyābhyagṛhṇāt //
MS, 2, 5, 7, 34.0 brahma vai bṛhaspatiḥ //
MS, 2, 6, 6, 19.0 bṛhaspataye vācaspataye naivāraṃ carum //
MS, 2, 6, 6, 27.0 bṛhaspatir vācām //
MS, 2, 6, 10, 29.0 bṛhaspatir devatā //
MS, 2, 6, 11, 1.6 bṛhaspataye svāhā /
MS, 2, 7, 6, 28.0 bṛhaspatiṣ ṭvā dhūpayatv aṅgirasvat //
MS, 2, 7, 12, 6.1 pūṣā yunaktu savitā yunaktu bṛhaspatir vo yunaktu /
MS, 2, 7, 13, 16.2 bṛhaspatiprasūtās tā no muñcantv aṃhasaḥ //
MS, 2, 7, 16, 2.2 indrāgnī tābhiḥ sarvābhī rucaṃ no dhehi bṛhaspate //
MS, 2, 7, 16, 3.12 bṛhaspatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 7, 20, 63.0 bṛhaspatir devatā //
MS, 2, 8, 1, 2.1 indrāgnī tvā bṛhaspatir asmin yonā asīṣadan /
MS, 2, 8, 3, 2.50 bṛhaspatir devatā /
MS, 2, 8, 5, 31.0 bṛhaspater ādhipatyam //
MS, 2, 8, 6, 27.0 bṛhaspatir adhipatir āsīt //
MS, 2, 8, 9, 44.0 bṛhaspatir hetīnāṃ pratidhartā //
MS, 2, 8, 11, 14.0 bṛhaspatinā devena devatayā pāṅktena chandasāgneḥ pṛṣṭham upadadhāmi //
MS, 2, 10, 4, 7.1 bṛhaspate paridīyā rathena rakṣohāmitraṃ apabādhamānaḥ /
MS, 2, 10, 4, 11.1 indra eṣāṃ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ /
MS, 2, 11, 5, 28.0 bṛhaspatiś ca mā indraś ca me //
MS, 2, 12, 2, 15.0 bṛhaspatir viśvakarmendro gandharvaḥ //
MS, 2, 12, 5, 8.1 bṛhaspate savitar bodhayainaṃ saṃśitaṃ cit saṃtaraṃ saṃśiśādhi /
MS, 2, 12, 5, 9.1 amutrabhūyād adha yad yamasya bṛhaspate abhiśaster amuñcaḥ /
MS, 2, 13, 14, 16.0 bṛhaspatir devatā //
MS, 2, 13, 20, 19.0 bṛhaspatir devatā //
MS, 2, 13, 21, 38.0 tasyās te bṛhaspatir adhipatiḥ //
MS, 3, 11, 8, 2.2 bṛhaspatipurohitā devasya savituḥ save /
MS, 3, 11, 11, 5.1 duro devīr diśo mahīr brahmā devo bṛhaspatiḥ /
MS, 3, 16, 4, 10.2 tvaṃ gopāḥ puraetota paścād bṛhaspate yāmyāṃ yuṅgdhi vācam //
MS, 3, 16, 4, 16.3 bṛhaspatir mātariśvota vāyuḥ saṃdhvānā vātā abhi no gṛṇantu //
Mānavagṛhyasūtra
MānGS, 1, 21, 6.3 yena pūṣā bṛhaspater indrasya cāyuṣe 'vapat /
MānGS, 1, 21, 8.2 tubhyam indro varuṇo bṛhaspatiḥ savitā varca ādadhuḥ /
MānGS, 1, 21, 10.1 uptvāya keśān varuṇasya rājño bṛhaspatiḥ savitā viṣṇur agniḥ /
MānGS, 1, 22, 10.5 mama vācam ekavrato juṣasva bṛhaspatiṣṭvā niyunaktu mahyam /
MānGS, 2, 8, 6.8 bṛhaspatiḥ savitā śarma yacchatu śriyaṃ virājaṃ mayi pūṣā dadhātu /
MānGS, 2, 14, 26.5 agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati /
MānGS, 2, 14, 26.8 bhagaṃ te varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ /
MānGS, 2, 15, 1.7 bṛhaspatayaś ca mā viśve ca mā devā dyauś copariṣṭād gopāyatām //
MānGS, 2, 15, 6.4 svasti nas tārkṣyo ariṣṭanemiḥ svasti no bṛhaspatir dadhātu /
MānGS, 2, 15, 6.8 bṛhaspatiṃ sarvagaṇaṃ svastaye svastaya ādityāso bhavantu naḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 5.0 agnes tejasendrasyendriyeṇa sūryasya varcasā bṛhaspatis tvā yunaktu devebhyaḥ prāṇāyāgnir yunaktu tapasā somaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 8, 10.0 varuṇas tvā nayatu devi dakṣiṇe bṛhaspataye vāsas tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 9, 1.0 raśmir asi kṣayāya tvā kṣayaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 2.0 pretir asi dharmaṇe tvā dharmaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 3.0 anvitir asi dive tvā divaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 4.0 saṃdhir asy antarikṣāya tvāntarikṣaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 5.0 pratidhir asi pṛthivyai tvā pṛthivīṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 6.0 viṣṭambho 'si vṛṣṭyai tvā vṛṣṭiṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 7.0 prāco 'sy ahne tvāhar jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 8.0 anvāsi rātryai tvā rātriṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 9.0 uśig asi vasubhyas tvā vasūn jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 10.0 praketo 'si rudrebhyas tvā rudrān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 11.0 sudītir asy ādityebhyas tvādityān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 12.0 ojo 'si pitṛbhyas tvā pitṝn jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 1.0 tantur asi prajābhyas tvā prajā jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 2.0 revad asy oṣadhībhyas tvauṣadhīr jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 3.0 pṛtanāṣāḍ asi paśubhyas tvā paśūn jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 4.0 abhijid asi yuktagrāvendrāya tvendraṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 5.0 adhipatir asi prāṇāya tvā prāṇān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 6.0 dharuṇo 'sy apānāya tvāpānān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 7.0 saṃsarpo 'si cakṣuṣe tvā cakṣur jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 8.0 vayodhā asi śrotrāya tvā śrotraṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 9.0 trivṛd asi trivṛte tvā savṛd asi savṛte tvā pravṛd asi pravṛte tvānuvṛd asy anuvṛte tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 10.0 niroho 'si nirohāya tvā saṃroho 'si saṃrohāya tvā praroho 'si prarohāya tvānuroho 'sy anurohāya tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 11.0 vasuko 'si vasyaṣṭir asi veṣaśrīr asi savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 12.0 ākramo 'sy ākramāya tvā saṃkramo 'si saṃkramāya tvotkramo 'sy utkramāya tvotkrāntir asy utkrāntyai tvā savitṛprasūtā bṛhaspataye stuta //
PB, 6, 5, 5.0 yad āha bārhaspatya iti bṛhaspatir vai devānām udgātā tam eva tad yunakti //
PB, 6, 7, 1.0 bṛhaspatir vai devānām udagāyat taṃ rakṣāṃsy ajighāṃsan sa ya eṣāṃ lokānām adhipatayas tān bhāgadheyenopādhāvat //
PB, 8, 8, 7.0 sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti bṛhaspatis taṃ bṛhaspatir anvatiṣṭhad indra āharat tasmād aindrābārhaspatyam anuśasyate sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti viṣṇus taṃ viṣṇur anvatiṣṭhad indra āharat tasmād aindrāvaiṣṇavam anuśasyate //
PB, 8, 8, 7.0 sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti bṛhaspatis taṃ bṛhaspatir anvatiṣṭhad indra āharat tasmād aindrābārhaspatyam anuśasyate sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti viṣṇus taṃ viṣṇur anvatiṣṭhad indra āharat tasmād aindrāvaiṣṇavam anuśasyate //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 10.1 agnir bhūtānām adhipatiḥ sa māvatv indro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyur antarikṣasya sūryo divaś candramā nakṣatrāṇāṃ bṛhaspatir brahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānām annaṃ sāmrājyānām adhipatis tanmāvatu soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānām adhipatayas te māvantu pitaraḥ pitāmahāḥ pare 'vare tatāstatāmahāḥ /
PārGS, 1, 8, 19.2 dhruvam asi dhruvaṃ tvā paśyāmi dhruvaidhi poṣye mayi mahyaṃ tvādād bṛhaspatir mayā patyā prajāvatī saṃjīva śaradaḥ śatam iti //
PārGS, 2, 2, 7.0 athainaṃ vāsaḥ paridhāpayati yenendrāya bṛhaspatirvāsaḥ paryadadhād amṛtaṃ tena tvā paridadhāmyāyuṣe dīrghāyutvāya balāya varcasa iti //
PārGS, 2, 2, 16.3 mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyamiti //
PārGS, 2, 6, 29.2 bṛhaspateśchadirasi pāpmano mām antardhehi tejaso yaśaso māntardhehīti //
PārGS, 3, 4, 8.2 agnimindraṃ bṛhaspatiṃ viśvān devān upahvaye sarasvatīṃ ca vājīṃ ca vāstu me datta vājinaḥ svāhā /
PārGS, 3, 12, 10.1 athopatiṣṭhate saṃ mā siñcantu marutaḥ samindraḥ saṃ bṛhaspatiḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 9, 8.1 so 'yaṃ prājāpatyo vidhis tam imaṃ prajāpatir bṛhaspataye provāca bṛhaspatir nāradāya nārado viṣvaksenāya viṣvakseno vyāsāya pārāśaryāya vyāsaḥ pārāśaryo jaiminaye jaiminiḥ pauṣpiñjyāya pauṣpiñjyaḥ pārāśaryāyaṇāya pārāśaryāyaṇo bādarāyaṇāya bādarāyaṇas tāṇḍiśāṭyāyanibhyāṃ tāṇḍiśāṭyāyaninau bahubhyaḥ //
SVidhB, 3, 9, 8.1 so 'yaṃ prājāpatyo vidhis tam imaṃ prajāpatir bṛhaspataye provāca bṛhaspatir nāradāya nārado viṣvaksenāya viṣvakseno vyāsāya pārāśaryāya vyāsaḥ pārāśaryo jaiminaye jaiminiḥ pauṣpiñjyāya pauṣpiñjyaḥ pārāśaryāyaṇāya pārāśaryāyaṇo bādarāyaṇāya bādarāyaṇas tāṇḍiśāṭyāyanibhyāṃ tāṇḍiśāṭyāyaninau bahubhyaḥ //
Taittirīyabrāhmaṇa
TB, 2, 1, 7, 1.11 bṛhaspater unnītam /
TB, 2, 1, 8, 2.8 bṛhaspater unnītam /
TB, 3, 1, 4, 6.1 bṛhaspatir vā akāmayata /
TB, 3, 1, 4, 6.3 sa etaṃ bṛhaspataye tiṣyāya naivāraṃ caruṃ payasi niravapat /
TB, 3, 1, 4, 6.9 bṛhaspataye svāhā tiṣyāya svāhā /
Taittirīyasaṃhitā
TS, 1, 1, 2, 2.6 indrasya tvā bāhubhyām ud yacche bṛhaspater mūrdhnā harāmi /
TS, 1, 3, 7, 1.4 bṛhaspate dhārayā vasūni /
TS, 1, 5, 3, 7.2 bṛhaspatis tanutām imaṃ no viśve devā iha mādayantām //
TS, 1, 5, 4, 22.1 brahma vai devānām bṛhaspatiḥ //
TS, 1, 7, 1, 36.2 bṛhaspatis tanutām imaṃ na iti //
TS, 1, 7, 1, 38.1 brahma vai devānām bṛhaspatiḥ //
TS, 1, 8, 7, 12.1 ye devāḥ puraḥsado 'gninetrā dakṣiṇasado yamanetrāḥ paścātsadaḥ savitṛnetrā uttarasado varuṇanetrā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā //
TS, 1, 8, 7, 17.1 yamāya savitre varuṇāya bṛhaspataye duvasvate rakṣoghne svāhā //
TS, 1, 8, 10, 5.1 bṛhaspataye vācaspataye naivāraṃ carum //
TS, 1, 8, 10, 13.1 bṛhaspatir vācām //
TS, 2, 1, 6, 1.3 bṛhaspatim eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 7, 1.2 tasyai rasaḥ parāpatat tam bṛhaspatir upāgṛhṇāt sā śitipṛṣṭhā vaśābhavat /
TS, 2, 1, 7, 1.5 yaś caturthaḥ parāpatat sa pṛthivīm prāviśat tam bṛhaspatir abhi //
TS, 2, 1, 7, 2.5 bṛhaspatim eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 7, 6.9 bṛhaspatim eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 9, 1.5 bārhaspatyaś carur bhavati brahma vai devānām bṛhaspatir brahmaṇaivainam abhicarati //
TS, 5, 3, 4, 50.1 brahma bṛhaspatiḥ //
TS, 5, 3, 5, 42.1 bṛhaspatir vā etad yajñasya tejaḥ samabharad yat stomabhāgāḥ //
TS, 5, 3, 5, 44.1 bṛhaspatir vā etāṃ yajñasya pratiṣṭhām apaśyad yat stomabhāgāḥ //
TS, 5, 5, 6, 17.0 indrāgnī ca hi devānām bṛhaspatiś cāyātayāmānaḥ //
TS, 5, 5, 8, 29.0 pāṅktena chandasā bṛhaspatinā devatayāgneḥ pṛṣṭhenāgneḥ pṛṣṭham upadadhāmi //
TS, 6, 1, 2, 28.0 bṛhaspatir no haviṣā vṛdhātv ity āha //
TS, 6, 1, 2, 29.0 brahma vai devānām bṛhaspatiḥ //
TS, 6, 1, 8, 2.2 bṛhaspatis tvā sumne raṇvatv ity āha /
TS, 6, 1, 8, 2.3 brahma vai devānām bṛhaspatiḥ /
TS, 6, 2, 2, 8.0 bṛhaspatir viśvair devaiḥ //
TS, 6, 3, 6, 1.5 bṛhaspate dhārayā vasūnīti //
TS, 6, 3, 6, 2.1 āha brahma vai devānām bṛhaspatir brahmaṇaivāsmai paśūn avarunddhe /
TS, 6, 4, 10, 1.0 bṛhaspatir devānām purohita āsīc chaṇḍāmarkāv asurāṇām //
TS, 6, 5, 8, 22.0 bṛhaspatisutasya ta ity āha //
TS, 6, 5, 8, 23.0 brahma vai devānām bṛhaspatiḥ //
TS, 6, 6, 5, 13.0 brahma vai devānām bṛhaspatiḥ //
Taittirīyopaniṣad
TU, 1, 1, 1.5 śaṃ na indro bṛhaspatiḥ /
TU, 1, 12, 1.3 śaṃ na indro bṛhaspatiḥ /
TU, 2, 8, 4.2 te ye śatamindrasyānandāḥ sa eko bṛhaspaterānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.3 te ye śataṃ bṛhaspaterānandāḥ sa ekaḥ prajāpaterānandaḥ śrotriyasya cākāmahatasya /
Taittirīyāraṇyaka
TĀ, 2, 3, 4.1 indrāgnī mitrāvaruṇau somo dhātā bṛhaspatiḥ /
TĀ, 2, 18, 1.1 katidhāvakīrṇī praviśati caturdhety āhur brahmavādino marutaḥ prāṇair indraṃ balena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa tasyaitāṃ prāyaścittiṃ vidāṃcakāra sudevaḥ kāśyapaḥ //
TĀ, 2, 18, 4.1 saṃ mā siñcantu marutaḥ sam indraḥ saṃ bṛhaspatiḥ /
TĀ, 2, 18, 5.1 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itaraḥ sarvaṃ sarvatanur bhūtvā sarvam āyur eti //
TĀ, 3, 2, 1.4 bṛhaspatir upavaktā //
TĀ, 5, 4, 1.2 eṣa vā etarhi bṛhaspatiḥ /
TĀ, 5, 5, 2.7 bṛhaspatis tvā viśvair devair upariṣṭād rocayatu pāṅktena chandasety āha /
TĀ, 5, 5, 2.8 bṛhaspatir evainaṃ viśvair devair upariṣṭād rocayatu pāṅktena chandasā /
TĀ, 5, 7, 3.10 bṛhaspatis tvopasīdatv ity āha //
TĀ, 5, 7, 4.1 brahma vai devānāṃ bṛhaspatiḥ /
TĀ, 5, 7, 4.6 aśvibhyāṃ pinvasva sarasvatyai pinvasva pūṣṇe pinvasva bṛhaspataye pinvasvety āha /
TĀ, 5, 7, 11.3 bṛhaspataye tvā viśvadevyāvate svāhety āha /
TĀ, 5, 7, 11.4 brahma vai devānāṃ bṛhaspatiḥ /
TĀ, 5, 12, 2.6 bṛhaspatir bhūtvā gāyatrīm eti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 3.0 ādityaṃ tarpayāmi somaṃ tarpayāmyaṅgārakaṃ tarpayāmi budhaṃ tarpayāmi bṛhaspatiṃ tarpayāmi śukraṃ tarpayāmi śanaiścaraṃ tarpayāmi rāhuṃ tarpayāmi ketuṃ tarpayāmi grahāṃstarpayāmi //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 17, 4.0 agnir bhūtānām adhipatiḥ sa māvatvindro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyurantarikṣasya sūryo divaścandramā nakṣatrāṇāṃ bṛhaspatirbrahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānāmannaṃ samrājyānām adhipatiṃ tanmāvatu //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 3, 17, 8.0 bṛhaspatir devānāṃ bṛhaspatiḥ somaṃ bṛhaspate ati yadupayāmagṛhīta iti catvāro bārhaspatyāḥ //
VaikhGS, 3, 17, 8.0 bṛhaspatir devānāṃ bṛhaspatiḥ somaṃ bṛhaspate ati yadupayāmagṛhīta iti catvāro bārhaspatyāḥ //
VaikhGS, 3, 17, 8.0 bṛhaspatir devānāṃ bṛhaspatiḥ somaṃ bṛhaspate ati yadupayāmagṛhīta iti catvāro bārhaspatyāḥ //
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 15.0 indrasya tvety udyamya bṛhaspater iti śīrṣṇā harati //
Vaitānasūtra
VaitS, 1, 2, 5.1 bṛhaspate parigṛhāṇeti vediṃ parigṛhyamāṇām anumantrayate //
VaitS, 1, 4, 3.1 manojyotir juṣatām ājyam ariṣṭaṃ yajñaṃ sam imaṃ tanotu bṛhaspatiḥ pratigṛhṇātu no viśve devāsa iha mādayantām ity anuyājān //
VaitS, 1, 4, 16.2 bṛhaspatir brahmā sa yajñaṃ pāhi sa yajñapatiṃ pāhi sa māṃ pāhi sa māṃ karmaṇyaṃ pāhīty āha //
VaitS, 2, 1, 9.1 bṛhaspate savita iti svapato bodhayet //
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
VaitS, 3, 6, 16.5 ayaṃ devo bṛhaspatiḥ saṃ taṃ siñcatu rādhase /
VaitS, 3, 6, 16.7 ayaṃ devo bṛhaspatiḥ saṃ taṃ siñcatu varcase /
VaitS, 3, 7, 4.2 savitṛprasūtā bṛhaspataye stuta /
VaitS, 3, 7, 4.7 bṛhaspate 'numatyoṃ bhūr janad indravanta ity uktvā stuteti prathamayā svaramātrayā prasauti /
VaitS, 3, 7, 7.2 bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas parihavāmahe /
VaitS, 3, 12, 20.2 indraś ca somaṃ pibataṃ bṛhaspata iti prasthitayājyāḥ /
VaitS, 4, 1, 2.1 eteṣāṃ yājyāhomān indrāvaruṇā sutapau bṛhaspatir na ubhā jigyathur iti //
VaitS, 5, 2, 20.2 aryamaṇaṃ bṛhaspatim iti dve /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 12.1 etaṃ te deva savitar yajñaṃ prāhur bṛhaspataye brahmaṇe /
VSM, 2, 13.1 mano jūtir juṣatām ājyasya bṛhaspatir yajñam imaṃ tanotu /
VSM, 4, 7.6 bṛhaspataye haviṣā vidhema svāhā //
VSM, 4, 21.2 bṛhaspatiṣ ṭvā sumne ramṇātu rudro vasubhir ācake //
VSM, 6, 8.1 revatī ramadhvaṃ bṛhaspate dhārayā vasūni /
VSM, 7, 15.1 sa prathamo bṛhaspatiś cikitvāṃs tasmā indrāya sutam ājuhota svāhā /
VSM, 7, 47.3 bṛhaspataye tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīya tvag dātra edhi mayo mahyaṃ pratigrahītre /
VSM, 8, 9.1 upayāmagṛhīto 'si bṛhaspatisutasya deva soma ta indor indriyāvataḥ patnīvato grahāṁ ṛdhyāsam /
VSM, 9, 9.3 vājino vājajito vājaṃ sariṣyanto bṛhaspater bhāgam avajighrata //
VSM, 9, 10.1 devasyāhaṃ savituḥ save satyasavaso bṛhaspater uttamaṃ nākaṃ ruheyam /
VSM, 9, 10.3 devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater uttamaṃ nākam aruham /
VSM, 9, 11.1 bṛhaspate vājaṃ jaya bṛhaspataye vācaṃ vadata bṛhaspatiṃ vājaṃ jāpayata /
VSM, 9, 11.1 bṛhaspate vājaṃ jaya bṛhaspataye vācaṃ vadata bṛhaspatiṃ vājaṃ jāpayata /
VSM, 9, 11.1 bṛhaspate vājaṃ jaya bṛhaspataye vācaṃ vadata bṛhaspatiṃ vājaṃ jāpayata /
VSM, 9, 12.1 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvam /
VSM, 9, 12.1 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvam /
VSM, 9, 13.1 devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater vājajito vājaṃ jeṣam /
VSM, 9, 19.3 vājino vājajito vājaṃ sasṛvāṃso bṛhaspater bhāgam avajighrata nimṛjānāḥ //
VSM, 9, 26.2 ādityān viṣṇuṃ sūryaṃ brahmāṇaṃ ca bṛhaspatiṃ svāhā //
VSM, 9, 27.1 aryamaṇaṃ bṛhaspatim indraṃ dānāya codaya /
VSM, 9, 29.1 pra no yacchatv aryamā pra pūṣā pra bṛhaspatiḥ /
VSM, 9, 30.2 sarasvatyai vāco yantur yantriye dadhāmi bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asau //
VSM, 9, 32.4 bṛhaspatir aṣṭākṣareṇa gāyatrīm udajayat tām ujjeṣam //
VSM, 9, 39.2 bṛhaspatir vāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
VSM, 10, 5.7 bṛhaspataye svāhā /
VSM, 10, 30.1 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhir indreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunā daśamyā devatayā prasūtaḥ prasarpāmi //
VSM, 12, 54.2 indrāgnī tvā bṛhaspatir asmin yonāvasīṣadan //
VSM, 12, 89.2 bṛhaspatiprasūtās tā no muñcantv aṃhasaḥ //
VSM, 12, 93.2 bṛhaspatiprasūtā asyai saṃdatta vīryam //
VSM, 12, 98.1 tvāṃ gandharvā akhanaṃs tvām indras tvāṃ bṛhaspatiḥ /
VSM, 13, 23.2 indrāgnī tābhiḥ sarvābhī rucaṃ no dhatta bṛhaspate //
VSM, 13, 58.12 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
VSM, 14, 10.9 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
VSM, 14, 20.10 bṛhaspatir devatā /
VSM, 14, 22.4 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
VSM, 14, 25.4 devasya savitur bhāgo 'si bṛhaspater ādhipatyaṃ samīcīr diśa spṛtāś catuṣṭoma stomaḥ //
VSM, 14, 29.5 saptadaśabhir astuvata grāmyāḥ paśavo 'sṛjyanta bṛhaspatir adhipatir āsīt //
VSM, 14, 31.5 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
Vārāhagṛhyasūtra
VārGS, 4, 14.2 tubhyamindro varuṇo bṛhaspatiḥ savitā varca ādadhuḥ /
VārGS, 4, 16.1 anyau tu pravapanau yena pūṣā bṛhaspater agner indrasya cāyuṣe 'vapat /
VārGS, 4, 21.3 uptvāya keśāntān varuṇāya rājño bṛhaspatiḥ savitā viṣṇurindraḥ /
VārGS, 16, 6.2 pumān agniḥ pumānindraḥ pumāndevo bṛhaspatiḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 2.1 vṛto japati deva savitar etaṃ tvā vṛṇate bṛhaspatiṃ brahmāṇaṃ tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatrī triṣṭubhe triṣṭub jagatyai jagaty anuṣṭubhe 'nuṣṭup paṅktaye paṅktiḥ prajāpataye prajāpatir viśvebhyo devebhyaḥ /
VārŚS, 1, 1, 5, 2.2 bṛhaspatir devānāṃ brahmāhaṃ manuṣyāṇāṃ bṛhaspate yajñaṃ gopāyāhaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ mahato bhūtasya patiḥ /
VārŚS, 1, 1, 5, 2.2 bṛhaspatir devānāṃ brahmāhaṃ manuṣyāṇāṃ bṛhaspate yajñaṃ gopāyāhaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ mahato bhūtasya patiḥ /
VārŚS, 1, 1, 5, 10.3 devasya savituḥ prasave bṛhaspatiprasūtaḥ /
VārŚS, 1, 1, 5, 11.1 anāmantrito haviḥ prokṣiṣyantam anujānāty āmantrita uttarān parigrāhān idhmābarhiś cānāmantritaḥ sāmidhenīpravarau cāmantrita āśrāvaṇāya samidhe ca prokṣa yajñaṃ bṛhaspate parigṛhāṇa vediṃ prokṣa yajñaṃ prajāpate 'nubrūhi yajñaṃ pravṛṇīṣva yajñaṃ vācaspate vācam āśrāvayaitām āśrāvaya yajñaṃ devebhyaḥ prajāpate pratiṣṭha yajñam iti yathārūpam //
VārŚS, 1, 1, 5, 15.4 bṛhaspatiṃ havāmaha iti nigadya vācaṃ yacchati //
VārŚS, 1, 1, 5, 17.2 brāhmaṇasyodareṇa bṛhaspater brahmaṇeti //
VārŚS, 1, 1, 6, 5.1 āmantrite stotrānujñānam bhūr bhuvaḥ svar devasya savituḥ prasave bṛhaspate stuta raśminā kṣayāya kṣayaṃ jinvety uttara uttaraś ca stomabhāgaḥ //
VārŚS, 1, 2, 1, 28.1 bṛhaspater mūrdhnā harāmīti śirasy ādhāyorv antarikṣaṃ vīhīti vrajati //
VārŚS, 1, 2, 4, 9.3 bṛhaspatir vaḥ praṇayatu /
VārŚS, 1, 2, 4, 10.3 bṛhaspatir vo yunaktu /
VārŚS, 1, 3, 5, 11.3 bṛhaspatis tanutām imaṃ no yajñaṃ viśve devā iha mādayantām /
VārŚS, 2, 1, 6, 31.0 bṛhaspatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam //
VārŚS, 2, 1, 8, 1.6 urvī cādhipatnī ca bṛhaspater viśveṣāṃ devānāṃ te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 2, 4, 12.1 devasya tveti bṛhaspatim iti brāhmaṇam indram iti rājanyaṃ bhavam iti vaiśyam //
VārŚS, 3, 2, 1, 30.4 rūpam asi varṇo nāma bṛhaspater ādhipatye prajāṃ me dāḥ /
VārŚS, 3, 2, 5, 15.5 indrāgnī me varcaḥ kṛṇutāṃ varcaḥ somo vāto bṛhaspatiḥ /
VārŚS, 3, 3, 1, 50.0 mitrāya juṣṭaṃ bṛhaspataye juṣṭam iti nirvapanti //
Āpastambaśrautasūtra
ĀpŚS, 1, 4, 15.4 bṛhaspater mūrdhnā harāmīti śīrṣann adhinidhatte //
ĀpŚS, 6, 18, 3.5 ūrdhvā dig bṛhaspatir devatā bṛhaspatiṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.5 ūrdhvā dig bṛhaspatir devatā bṛhaspatiṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 23, 1.11 dīkṣā tapo manaso mātariśvā bṛhaspatir vāco asyāḥ sa yoniḥ /
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 7, 6.0 bṛhaspate savitar bodhayainam ity anāmayāvinaḥ //
ĀpŚS, 16, 24, 7.1 bṛhaspatis tvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam //
ĀpŚS, 16, 28, 1.6 gāyatrī chandas tad ajā bṛhaspatir devatā /
ĀpŚS, 16, 29, 2.1 āyave svāhāyoṣkṛte svāhāyoṣpatvane svāhā viṣṇave svāhā bṛhaspataye svāheti pañcopadhāyādbhyaḥ sambhūtaḥ pṛthivyai rasāc ca viśvakarmaṇaḥ samavartatādhi /
ĀpŚS, 16, 33, 1.12 vrajakṣita sthordhvaśrito bṛhaspater vo brahmaṇā devatābhir gṛhṇāmi /
ĀpŚS, 18, 4, 8.0 devasyāhaṃ savituḥ prasave bṛhaspatinā vājajitā vājaṃ jeṣam ity audumbaraṃ rathacakraṃ brahmārohati //
ĀpŚS, 18, 4, 12.0 devasyāhaṃ savituḥ prasave bṛhaspatinā vājajitā varṣiṣṭhaṃ nākaṃ ruheyam iti yajuryuktaṃ yajamāna ārohati //
ĀpŚS, 18, 4, 14.0 vājino vājajito vājaṃ sariṣyanto vājaṃ jeṣyanto bṛhaspater bhāgam avajighrateti naivāram aśvau dhuryāv avaghrāpayati sarvān vā //
ĀpŚS, 18, 4, 15.0 bṛhaspater bhāge ni mṛḍḍhvam iti praprotheṣu ca lepān nimārṣṭi //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 12.1 yena dhātā bṛhaspater agner indrasya cāyuṣe 'vapat /
ĀśvGS, 1, 21, 7.2 mama vācam ekavrato juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyam iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 2.2 apa janyaṃ bhayaṃ nudety asyandayan pārṣṇīṃ prapadena dakṣiṇā pāṃsūṃs trir udupya anubrūyād bhadrād abhi śreyaḥ prehi bṛhaspatiḥ puraetā te astu /
ĀśvŚS, 4, 6, 3.6 sabudhnād āṣṭa januṣābhyugraṃ bṛhaspatir devatā tasya samrāṭ /
ĀśvŚS, 4, 11, 5.1 yadi devasūnāṃ havīṃṣy anvāyātayeyur agnir gṛhapatiḥ somo vanaspatiḥ savitā satyaprasavo bṛhaspatir vācaspatir indro jyeṣṭho mitraḥ satyo varuṇo dharmapatī rudraḥ paśumān paśupatir vā //
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 4, 12, 1.1 yady u sarvapṛṣṭhāny agnir gāyatras trivṛd rāthantaro vāsantika indras traiṣṭubhaḥ pañcadaśo bārhato graiṣmo viśve devā jāgatāḥ saptadaśā vairūpā vārṣikā mitrāvaruṇāv ānuṣṭubhāv ekaviṃśau vairājau śāradau bṛhaspatiḥ pāṅktas triṇavaḥ śākvaro haimantikaḥ savitā aticchandās trayastriṃśo raivataḥ śaiśiro aditir viṣṇupatny anumatiḥ //
ĀśvŚS, 4, 12, 2.20 tvaṃ gopāḥ puraetota paścād bṛhaspate yābhyāṃ yuṅdhi vācam /
ĀśvŚS, 4, 12, 2.26 bṛhaspatir mātariśvota vāyuḥ saṃdhvānā vātā abhi no gṛṇantu /
ĀśvŚS, 9, 9, 7.2 bṛhaspatiḥ prathamaṃ jāyamāno bṛhaspatiḥ samajayad vasūni /
ĀśvŚS, 9, 9, 7.2 bṛhaspatiḥ prathamaṃ jāyamāno bṛhaspatiḥ samajayad vasūni /
ĀśvŚS, 9, 9, 14.1 bṛhaspate yuvam indraś ca vasva iti paridhānīyā vibhrāḍ bṛhat pibatu somyaṃ madhv iti yājyā tasya gavāṃ śatānām aśvarathānām aśvānāṃ sādyānāṃ vāhyānāṃ mahānasānām dāsīnāṃ niṣkakaṇṭhīnāṃ hastināṃ hiraṇyakakṣyāṇāṃ saptadaśa saptadaśāni dakṣiṇāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 25.2 bṛhaspatimāṅgirasam aśraddhā vai manuṣyān avidat tebhyo vidhehi yajñamiti sa hetyovāca bṛhaspatir āṅgirasaḥ kathā na yajadhva iti te hocuḥ kiṃ kāmyā yajemahi ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti //
ŚBM, 1, 2, 5, 25.2 bṛhaspatimāṅgirasam aśraddhā vai manuṣyān avidat tebhyo vidhehi yajñamiti sa hetyovāca bṛhaspatir āṅgirasaḥ kathā na yajadhva iti te hocuḥ kiṃ kāmyā yajemahi ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 5, 1, 16.2 saṃvatsaro vai pitā vaiśvānaraḥ prajāpatis tat saṃvatsarāyaivaitat prajāpataye nihnute 'gne pūṣanbṛhaspate pra ca vada pra ca yajety anuvakṣyanvā etadyakṣyanbhavati tadaitābhya evaitaddevatābhyo nihnute yūyamanubrūta yūyaṃ yajateti //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 1, 4, 18.4 viśvo devasyeti vaiśvadevaṃ neturiti sāvitram marto vurīteti maitraṃ dyumnaṃ vṛṇīteti bārhaspatyaṃ dyumnaṃ hi bṛhaspatiḥ puṣyasa iti pauṣṇam //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 4, 5, 1, 10.4 anto hi bṛhaspatiḥ //
ŚBM, 4, 6, 6, 6.1 sa yatrāha brahmant stoṣyāmaḥ praśāstar iti tad brahmā japaty etaṃ te deva savitar yajñaṃ prāhur bṛhaspataye brahmaṇe /
ŚBM, 4, 6, 6, 7.2 deva savitar etad bṛhaspate preti /
ŚBM, 4, 6, 6, 7.5 bṛhaspate preti bṛhaspatir vai devānām brahmā /
ŚBM, 4, 6, 6, 7.5 bṛhaspate preti bṛhaspatir vai devānām brahmā /
ŚBM, 4, 6, 6, 7.7 tasmād āha bṛhaspate preti //
ŚBM, 5, 1, 1, 4.1 sa bṛhaspatiḥ /
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 11.2 yad enena bṛhaspatirayajata brahma hi bṛhaspatirbrahma hi brāhmaṇo 'tho rājanyasya yad enenendro 'yajata kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 1, 11.2 yad enena bṛhaspatirayajata brahma hi bṛhaspatirbrahma hi brāhmaṇo 'tho rājanyasya yad enenendro 'yajata kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 1, 15.1 tadyathaivādo bṛhaspatiḥ /
ŚBM, 5, 1, 4, 13.2 bṛhaspatir hyetamagra udajayat tasmād bārhaspatyo bhavati //
ŚBM, 5, 1, 4, 14.2 brahma vai bṛhaspatirete vai brahmaṇā pacyante yannīvārās tasmān naivāro bhavati saptadaśaśarāvo bhavati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 5, 2.2 nābhidaghna uddhitaṃ devasyāhaṃ savituḥ save satyasavaso bṛhaspater uttamaṃ nākaṃ ruheyamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 2.2 nābhidaghna uddhitaṃ devasyāhaṃ savituḥ save satyasavaso bṛhaspater uttamaṃ nākaṃ ruheyamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 4.2 trir abhigīyāvarohati devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater uttamaṃ nākam aruhamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 4.2 trir abhigīyāvarohati devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater uttamaṃ nākam aruhamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 8.2 bṛhaspate vājaṃ jaya bṛhaspataye vācaṃ vadata bṛhaspatiṃ vājaṃ jāpayateti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 8.2 bṛhaspate vājaṃ jaya bṛhaspataye vācaṃ vadata bṛhaspatiṃ vājaṃ jāpayateti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 8.2 bṛhaspate vājaṃ jaya bṛhaspataye vācaṃ vadata bṛhaspatiṃ vājaṃ jāpayateti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 8.2 bṛhaspate vājaṃ jaya bṛhaspataye vācaṃ vadata bṛhaspatiṃ vājaṃ jāpayateti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 11.2 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 11.2 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 11.2 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 15.2 taṃ yajamāna ātiṣṭhati devasyāhaṃ savituḥ save satyaprasavaso bṛhaspater vājajito vājaṃ jeṣamiti //
ŚBM, 5, 1, 5, 16.1 tad yathaivādo bṛhaspatiḥ /
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 2, 8.2 ādityānviṣṇuṃ sūryam brahmāṇaṃ ca bṛhaspatiṃ svāhā //
ŚBM, 5, 2, 2, 9.1 aryamaṇam bṛhaspatim /
ŚBM, 5, 2, 2, 11.2 yacchatv aryamā pra pūṣā pra bṛhaspatiḥ pra vāg devī dadātu naḥ svāheti //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 3, 5.1 atha bṛhaspataye vāce /
ŚBM, 5, 3, 3, 5.2 naivāraṃ caruṃ nirvapati tadenam bṛhaspatireva vāce suvaty atha yannaivāro bhavati brahma vai bṛhaspatir ete vai brahmaṇā pacyante yan nīvārās tasmānnaivāro bhavati //
ŚBM, 5, 3, 3, 5.2 naivāraṃ caruṃ nirvapati tadenam bṛhaspatireva vāce suvaty atha yannaivāro bhavati brahma vai bṛhaspatir ete vai brahmaṇā pacyante yan nīvārās tasmānnaivāro bhavati //
ŚBM, 5, 3, 3, 11.2 savitā tvā savānāṃ suvatāmagnirgṛhapatīnāṃ somo vanaspatīnāṃ bṛhaspatirvāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
ŚBM, 5, 3, 5, 7.2 bṛhaspatisteṣāmuttamo bhavatyatha yānyupariṣṭādabhiṣekasya juhotīndrasteṣām prathamo bhavati brahma vai bṛhaspatirindriyaṃ vīryamindra etābhyāmevainam etad vīryābhyāmubhayataḥ paribṛṃhati //
ŚBM, 5, 3, 5, 7.2 bṛhaspatisteṣāmuttamo bhavatyatha yānyupariṣṭādabhiṣekasya juhotīndrasteṣām prathamo bhavati brahma vai bṛhaspatirindriyaṃ vīryamindra etābhyāmevainam etad vīryābhyāmubhayataḥ paribṛṃhati //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 4, 5, 2.2 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhirindreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunaiva daśamyā devatayānvavindat //
ŚBM, 5, 4, 5, 11.2 brahma vai bṛhaspatirbrahmaṇaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad brahmaṇaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 10, 1, 3, 8.3 dhāmachad agnir indro brahmā devo bṛhaspatiḥ /
ŚBM, 10, 3, 2, 3.2 bṛhatī chando bṛhaspatir devatānūkam //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 6, 9.0 apa vā etasmāt tejo brahmavarcasaṃ krāmati yo'śvamedhena yajate hotā ca brahmā ca brahmodyaṃ vadata āgneyo vai hotā bārhaspatyo brahmā brahma bṛhaspatis tejaścaivāsminbrahmavarcasaṃ ca samīcī dhatto yūpamabhito vadato yajamāno vai yūpo yajamānamevaitattejasā ca brahmavarcasena cobhayataḥ paridhattaḥ //
ŚBM, 13, 5, 4, 25.0 udayanīyāyāṃ saṃsthitāyām ekaviṃśatim vaśā anūbandhyā ālabhate maitrāvaruṇīrvaiśvadevīrbārhaspatyā etāsāṃ devatānāmāptyai tadyadbārhaspatyāntyā bhavanti brahma vai bṛhaspatis tad u brahmaṇyevāntataḥ pratitiṣṭhati //
ŚBM, 13, 6, 2, 16.0 udayanīyāyāṃ saṃsthitāyām ekādaśa vaśā anūbandhyā ālabhate maitrāvaruṇīr vaiśvadevīr bārhaspatyā etāsāṃ devatānām āptyai tad yad bārhaspatyā antyā bhavanti brahma vai bṛhaspatis tad u brahmaṇy evāntataḥ pratitiṣṭhati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 11, 4.3 gandharvāya bhagāya pūṣṇe tvaṣṭre bṛhaspataye rājñe pratyānīkāyeti //
ŚāṅkhGS, 1, 26, 6.0 bṛhaspataye puṣyāya //
ŚāṅkhGS, 1, 28, 15.0 yenāvapat savitā śmaśrv agre kṣureṇa rājño varuṇasya vidvān yena dhātā bṛhaspatir indrasya cāvapacchiraḥ tena brahmāṇo vapatedam adyāyuṣmān dīrghāyur ayam astu vīro 'sāv iti keśāgrāṇi chinatti kuśataruṇaṃ ca //
ŚāṅkhGS, 2, 4, 1.0 mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyam iti //
ŚāṅkhGS, 2, 14, 7.0 nama indrāyaindrebhyaś ca namo yamāya yāmyebhyaś ca namo varuṇāya vāruṇebhyaś ca namaḥ somāya saumyebhyaś ca namo bṛhaspataye bārhaspatyebhyaś ca //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 14, 4.0 ā devānām ohate vi vrayo hṛdi bṛhaspate na paraḥ sāmno viduḥ //
ŚāṅkhĀ, 11, 7, 1.0 aśmā jāgatam ayas traiṣṭubhaṃ loham auṣṇihaṃ sīsaṃ kākubhaṃ rajataṃ svārājyaṃ suvarṇaṃ gāyatram annaṃ vairājaṃ tṛptir ānuṣṭubhaṃ nākaṃ sāmrājyaṃ bṛhaspatir bārhataṃ brahma pāṅktaṃ prajāpatir ātichandasaṃ sāvitrī sarvavedachandasena chandaseti //
ŚāṅkhĀ, 11, 8, 12.0 bṛhaspatir iva sthiro vasāni bārhatena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
Ṛgveda
ṚV, 1, 14, 3.1 indravāyū bṛhaspatim mitrāgnim pūṣaṇam bhagam /
ṚV, 1, 62, 3.2 bṛhaspatir bhinad adriṃ vidad gāḥ sam usriyābhir vāvaśanta naraḥ //
ṚV, 1, 89, 6.2 svasti nas tārkṣyo ariṣṭanemiḥ svasti no bṛhaspatir dadhātu //
ṚV, 1, 90, 9.2 śaṃ na indro bṛhaspatiḥ śaṃ no viṣṇur urukramaḥ //
ṚV, 1, 105, 17.2 tacchuśrāva bṛhaspatiḥ kṛṇvann aṃhūraṇād uru vittam me asya rodasī //
ṚV, 1, 106, 5.1 bṛhaspate sadam in naḥ sugaṃ kṛdhi śaṃ yor yat te manurhitaṃ tad īmahe /
ṚV, 1, 139, 10.1 hotā yakṣad vanino vanta vāryam bṛhaspatir yajati vena ukṣabhiḥ puruvārebhir ukṣabhiḥ /
ṚV, 1, 161, 6.1 indro harī yuyuje aśvinā ratham bṛhaspatir viśvarūpām upājata /
ṚV, 1, 190, 1.1 anarvāṇaṃ vṛṣabham mandrajihvam bṛhaspatiṃ vardhayā navyam arkaiḥ /
ṚV, 1, 190, 2.2 bṛhaspatiḥ sa hy añjo varāṃsi vibhvābhavat sam ṛte mātariśvā //
ṚV, 1, 190, 4.2 mṛgāṇāṃ na hetayo yanti cemā bṛhaspater ahimāyāṁ abhi dyūn //
ṚV, 1, 190, 5.2 na dūḍhye anu dadāsi vāmam bṛhaspate cayasa it piyārum //
ṚV, 1, 190, 7.2 sa vidvāṁ ubhayaṃ caṣṭe antar bṛhaspatis tara āpaś ca gṛdhraḥ //
ṚV, 1, 190, 8.1 evā mahas tuvijātas tuviṣmān bṛhaspatir vṛṣabho dhāyi devaḥ /
ṚV, 2, 23, 2.1 devāś cit te asurya pracetaso bṛhaspate yajñiyam bhāgam ānaśuḥ /
ṚV, 2, 23, 3.2 bṛhaspate bhīmam amitradambhanaṃ rakṣohaṇaṃ gotrabhidaṃ svarvidam //
ṚV, 2, 23, 4.2 brahmadviṣas tapano manyumīr asi bṛhaspate mahi tat te mahitvanam //
ṚV, 2, 23, 6.2 bṛhaspate yo no abhi hvaro dadhe svā tam marmartu ducchunā harasvatī //
ṚV, 2, 23, 7.2 bṛhaspate apa taṃ vartayā pathaḥ sugaṃ no asyai devavītaye kṛdhi //
ṚV, 2, 23, 8.2 bṛhaspate devanido ni barhaya mā durevā uttaraṃ sumnam un naśan //
ṚV, 2, 23, 10.1 tvayā vayam uttamaṃ dhīmahe vayo bṛhaspate papriṇā sasninā yujā /
ṚV, 2, 23, 12.2 bṛhaspate mā praṇak tasya no vadho ni karma manyuṃ durevasya śardhataḥ //
ṚV, 2, 23, 13.2 viśvā id aryo abhidipsvo mṛdho bṛhaspatir vi vavarhā rathāṁ iva //
ṚV, 2, 23, 14.2 āvis tat kṛṣva yad asat ta ukthyam bṛhaspate vi parirāpo ardaya //
ṚV, 2, 23, 15.1 bṛhaspate ati yad aryo arhād dyumad vibhāti kratumaj janeṣu /
ṚV, 2, 23, 16.2 ā devānām ohate vi vrayo hṛdi bṛhaspate na paraḥ sāmno viduḥ //
ṚV, 2, 23, 18.2 indreṇa yujā tamasā parīvṛtam bṛhaspate nir apām aubjo arṇavam //
ṚV, 2, 24, 1.2 yathā no mīḍhvān stavate sakhā tava bṛhaspate sīṣadhaḥ sota no matim //
ṚV, 2, 24, 10.1 vibhu prabhu prathamam mehanāvato bṛhaspateḥ suvidatrāṇi rādhyā /
ṚV, 2, 30, 4.1 bṛhaspate tapuṣāśneva vidhya vṛkadvaraso asurasya vīrān /
ṚV, 2, 30, 9.2 bṛhaspata āyudhair jeṣi śatrūn druhe rīṣantam pari dhehi rājan //
ṚV, 3, 20, 5.1 dadhikrām agnim uṣasaṃ ca devīm bṛhaspatiṃ savitāraṃ ca devam /
ṚV, 3, 26, 2.2 bṛhaspatim manuṣo devatātaye vipraṃ śrotāram atithiṃ raghuṣyadam //
ṚV, 3, 62, 4.1 bṛhaspate juṣasva no havyāni viśvadevya /
ṚV, 3, 62, 5.1 śucim arkair bṛhaspatim adhvareṣu namasyata /
ṚV, 3, 62, 6.2 bṛhaspatiṃ vareṇyam //
ṚV, 4, 40, 1.2 apām agner uṣasaḥ sūryasya bṛhaspater āṅgirasasya jiṣṇoḥ //
ṚV, 4, 50, 1.1 yas tastambha sahasā vi jmo antān bṛhaspatis triṣadhastho raveṇa /
ṚV, 4, 50, 2.1 dhunetayaḥ supraketam madanto bṛhaspate abhi ye nas tatasre /
ṚV, 4, 50, 2.2 pṛṣantaṃ sṛpram adabdham ūrvam bṛhaspate rakṣatād asya yonim //
ṚV, 4, 50, 3.1 bṛhaspate yā paramā parāvad ata ā ta ṛtaspṛśo ni ṣeduḥ /
ṚV, 4, 50, 4.1 bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman /
ṚV, 4, 50, 5.2 bṛhaspatir usriyā havyasūdaḥ kanikradad vāvaśatīr ud ājat //
ṚV, 4, 50, 6.2 bṛhaspate suprajā vīravanto vayaṃ syāma patayo rayīṇām //
ṚV, 4, 50, 7.2 bṛhaspatiṃ yaḥ subhṛtam bibharti valgūyati vandate pūrvabhājam //
ṚV, 4, 50, 10.1 indraś ca somam pibatam bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū /
ṚV, 4, 50, 11.1 bṛhaspata indra vardhataṃ naḥ sacā sā vāṃ sumatir bhūtv asme /
ṚV, 5, 42, 7.1 upa stuhi prathamaṃ ratnadheyam bṛhaspatiṃ sanitāraṃ dhanānām /
ṚV, 5, 42, 8.1 tavotibhiḥ sacamānā ariṣṭā bṛhaspate maghavānaḥ suvīrāḥ /
ṚV, 5, 43, 12.1 ā vedhasaṃ nīlapṛṣṭham bṛhantam bṛhaspatiṃ sadane sādayadhvam /
ṚV, 5, 46, 5.2 bṛhaspatiḥ śarma pūṣota no yamad varūthyaṃ varuṇo mitro aryamā //
ṚV, 5, 51, 12.2 bṛhaspatiṃ sarvagaṇaṃ svastaye svastaya ādityāso bhavantu naḥ //
ṚV, 6, 47, 20.2 bṛhaspate pra cikitsā gaviṣṭāv itthā sate jaritra indra panthām //
ṚV, 6, 73, 1.1 yo adribhit prathamajā ṛtāvā bṛhaspatir āṅgiraso haviṣmān /
ṚV, 6, 73, 2.1 janāya cid ya īvata u lokam bṛhaspatir devahūtau cakāra /
ṚV, 6, 73, 3.1 bṛhaspatiḥ sam ajayad vasūni maho vrajān gomato deva eṣaḥ /
ṚV, 6, 73, 3.2 apaḥ siṣāsan svar apratīto bṛhaspatir hanty amitram arkaiḥ //
ṚV, 7, 10, 4.2 ādityebhir aditiṃ viśvajanyām bṛhaspatim ṛkvabhir viśvavāram //
ṚV, 7, 97, 2.1 ā daivyā vṛṇīmahe 'vāṃsi bṛhaspatir no maha ā sakhāyaḥ /
ṚV, 7, 97, 4.1 sa ā no yoniṃ sadatu preṣṭho bṛhaspatir viśvavāro yo asti /
ṚV, 7, 97, 5.2 śucikrandaṃ yajatam pastyānām bṛhaspatim anarvāṇaṃ huvema //
ṚV, 7, 97, 6.1 taṃ śagmāso aruṣāso aśvā bṛhaspatiṃ sahavāho vahanti /
ṚV, 7, 97, 7.2 bṛhaspatiḥ sa svāveśa ṛṣvaḥ purū sakhibhya āsutiṃ kariṣṭhaḥ //
ṚV, 7, 97, 8.1 devī devasya rodasī janitrī bṛhaspatiṃ vāvṛdhatur mahitvā /
ṚV, 7, 97, 10.1 bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya /
ṚV, 7, 98, 7.1 bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya /
ṚV, 8, 10, 2.2 bṛhaspatiṃ viśvān devāṁ ahaṃ huva indrāviṣṇū aśvināv āśuheṣasā //
ṚV, 8, 96, 15.2 viśo adevīr abhy ācarantīr bṛhaspatinā yujendraḥ sasāhe //
ṚV, 9, 5, 11.2 vāyur bṛhaspatiḥ sūryo 'gnir indraḥ sajoṣasaḥ //
ṚV, 9, 80, 1.2 bṛhaspate ravathenā vi didyute samudrāso na savanāni vivyacuḥ //
ṚV, 9, 81, 4.2 bṛhaspatir maruto vāyur aśvinā tvaṣṭā savitā suyamā sarasvatī //
ṚV, 9, 85, 6.2 svādur mitrāya varuṇāya vāyave bṛhaspataye madhumāṁ adābhyaḥ //
ṚV, 10, 13, 4.2 bṛhaspatiṃ yajñam akṛṇvata ṛṣim priyāṃ yamas tanvam prārirecīt //
ṚV, 10, 14, 3.1 mātalī kavyair yamo aṅgirobhir bṛhaspatir ṛkvabhir vāvṛdhānaḥ /
ṚV, 10, 17, 13.2 ayaṃ devo bṛhaspatiḥ saṃ taṃ siñcatu rādhase //
ṚV, 10, 35, 11.2 bṛhaspatim pūṣaṇam aśvinā bhagaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 36, 5.1 endro barhiḥ sīdatu pinvatām iḍā bṛhaspatiḥ sāmabhir ṛkvo arcatu /
ṚV, 10, 42, 11.1 bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ /
ṚV, 10, 43, 11.1 bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ /
ṚV, 10, 44, 11.1 bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ /
ṚV, 10, 47, 6.1 pra saptagum ṛtadhītiṃ sumedhām bṛhaspatim matir acchā jigāti /
ṚV, 10, 64, 4.1 kathā kavis tuvīravān kayā girā bṛhaspatir vāvṛdhate suvṛktibhiḥ /
ṚV, 10, 64, 15.1 vi ṣā hotrā viśvam aśnoti vāryam bṛhaspatir aramatiḥ panīyasī /
ṚV, 10, 65, 10.2 bṛhaspatiṃ vṛtrakhādaṃ sumedhasam indriyaṃ somaṃ dhanasā u īmahe //
ṚV, 10, 67, 3.2 bṛhaspatir abhi kanikradad gā uta prāstaud uc ca vidvāṁ agāyat //
ṚV, 10, 67, 4.2 bṛhaspatis tamasi jyotir icchann ud usrā ākar vi hi tisra āvaḥ //
ṚV, 10, 67, 5.2 bṛhaspatir uṣasaṃ sūryaṃ gām arkaṃ viveda stanayann iva dyauḥ //
ṚV, 10, 67, 8.2 bṛhaspatir mithoavadyapebhir ud usriyā asṛjata svayugbhiḥ //
ṚV, 10, 67, 9.2 bṛhaspatiṃ vṛṣaṇaṃ śūrasātau bhare bhare anu madema jiṣṇum //
ṚV, 10, 67, 10.2 bṛhaspatiṃ vṛṣaṇaṃ vardhayanto nānā santo bibhrato jyotir āsā //
ṚV, 10, 68, 1.2 giribhrajo normayo madanto bṛhaspatim abhy arkā anāvan //
ṚV, 10, 68, 2.2 jane mitro na dampatī anakti bṛhaspate vājayāśūṃr ivājau //
ṚV, 10, 68, 3.2 bṛhaspatiḥ parvatebhyo vitūryā nir gā ūpe yavam iva sthivibhyaḥ //
ṚV, 10, 68, 4.2 bṛhaspatir uddharann aśmano gā bhūmyā udneva vi tvacam bibheda //
ṚV, 10, 68, 5.2 bṛhaspatir anumṛśyā valasyābhram iva vāta ā cakra ā gāḥ //
ṚV, 10, 68, 6.1 yadā valasya pīyato jasum bhed bṛhaspatir agnitapobhir arkaiḥ /
ṚV, 10, 68, 7.1 bṛhaspatir amata hi tyad āsāṃ nāma svarīṇāṃ sadane guhā yat /
ṚV, 10, 68, 8.2 niṣ ṭaj jabhāra camasaṃ na vṛkṣād bṛhaspatir viraveṇā vikṛtya //
ṚV, 10, 68, 9.2 bṛhaspatir govapuṣo valasya nir majjānaṃ na parvaṇo jabhāra //
ṚV, 10, 68, 10.1 himeva parṇā muṣitā vanāni bṛhaspatinākṛpayad valo gāḥ /
ṚV, 10, 68, 11.2 rātryāṃ tamo adadhur jyotir ahan bṛhaspatir bhinad adriṃ vidad gāḥ //
ṚV, 10, 68, 12.2 bṛhaspatiḥ sa hi gobhiḥ so aśvaiḥ sa vīrebhiḥ sa nṛbhir no vayo dhāt //
ṚV, 10, 71, 1.1 bṛhaspate prathamaṃ vāco agraṃ yat prairata nāmadheyaṃ dadhānāḥ /
ṚV, 10, 92, 10.1 te hi prajāyā abharanta vi śravo bṛhaspatir vṛṣabhaḥ somajāmayaḥ /
ṚV, 10, 97, 15.2 bṛhaspatiprasūtās tā no muñcantv aṃhasaḥ //
ṚV, 10, 97, 19.2 bṛhaspatiprasūtā asyai saṃ datta vīryam //
ṚV, 10, 98, 1.1 bṛhaspate prati me devatām ihi mitro vā yad varuṇo vāsi pūṣā /
ṚV, 10, 98, 3.1 asme dhehi dyumatīṃ vācam āsan bṛhaspate anamīvām iṣirām /
ṚV, 10, 98, 7.2 devaśrutaṃ vṛṣṭivaniṃ rarāṇo bṛhaspatir vācam asmā ayacchat //
ṚV, 10, 100, 5.1 indra ukthena śavasā parur dadhe bṛhaspate pratarītāsy āyuṣaḥ /
ṚV, 10, 103, 4.1 bṛhaspate pari dīyā rathena rakṣohāmitrāṁ apabādhamānaḥ /
ṚV, 10, 103, 8.1 indra āsāṃ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ /
ṚV, 10, 108, 6.2 adhṛṣṭo va etavā astu panthā bṛhaspatir va ubhayā na mṛḍāt //
ṚV, 10, 108, 11.2 bṛhaspatir yā avindan nigūḍhāḥ somo grāvāṇa ṛṣayaś ca viprāḥ //
ṚV, 10, 109, 5.2 tena jāyām anv avindad bṛhaspatiḥ somena nītāṃ juhvaṃ na devāḥ //
ṚV, 10, 128, 7.2 imaṃ yajñam aśvinobhā bṛhaspatir devāḥ pāntu yajamānaṃ nyarthāt //
ṚV, 10, 130, 4.2 anuṣṭubhā soma ukthair mahasvān bṛhaspater bṛhatī vācam āvat //
ṚV, 10, 141, 2.1 pra no yacchatv aryamā pra bhagaḥ pra bṛhaspatiḥ /
ṚV, 10, 141, 3.2 ādityān viṣṇuṃ sūryam brahmāṇaṃ ca bṛhaspatim //
ṚV, 10, 141, 4.1 indravāyū bṛhaspatiṃ suhaveha havāmahe /
ṚV, 10, 141, 5.1 aryamaṇam bṛhaspatim indraṃ dānāya codaya /
ṚV, 10, 161, 4.2 śatam indrāgnī savitā bṛhaspatiḥ śatāyuṣā haviṣemam punar duḥ //
ṚV, 10, 167, 3.1 somasya rājño varuṇasya dharmaṇi bṛhaspater anumatyā u śarmaṇi /
ṚV, 10, 173, 5.1 dhruvaṃ te rājā varuṇo dhruvaṃ devo bṛhaspatiḥ /
ṚV, 10, 182, 1.1 bṛhaspatir nayatu durgahā tiraḥ punar neṣad aghaśaṃsāya manma /
Ṛgvedakhilāni
ṚVKh, 1, 2, 10.1 iheha vo maghavan ni dadhāmi dhruvaṃ tīvraṃ ca taṃ hṛdiyantaṃ bṛhaspatim /
ṚVKh, 1, 4, 9.2 indrasyādhipatyam me bṛhaspate havīṃṣi te //
ṚVKh, 2, 9, 3.1 imaṃ goṣṭhaṃ paśavaḥ saṃsravantu bṛhaspatir ānayatu prajānan /
ṚVKh, 3, 15, 1.2 mama vācam ekavratā juṣasva bṛhaspatis tvā niyunaktu mahyam //
ṚVKh, 3, 17, 1.1 dhruvaidhi poṣyā mayi mahyaṃ tvādād bṛhaspatiḥ /
ṚVKh, 3, 20, 1.3 bṛhaspate prati me devatām ihi //
ṚVKh, 3, 22, 3.2 sa budhnyād āṣṭa januṣābhy ugram bṛhaspatir devatā tasya samrāṭ //
Buddhacarita
BCar, 1, 41.2 tayoḥ sutau saumya sasarjatus tatkālena śukraśca bṛhaspatiśca //
BCar, 4, 74.2 mārutyāṃ janayāmāsa bharadvājaṃ bṛhaspatiḥ //
BCar, 4, 75.1 bṛhaspatermahiṣyāṃ ca juhvatyāṃ juhvatāṃ varaḥ /
BCar, 7, 43.2 vāsastvayā hīndrasamena sārdhaṃ bṛhaspaterabhyudayāvahaḥ syāt //
BCar, 9, 12.2 yathopaviṣṭaṃ divi pārijāte bṛhaspatiḥ śakrasutaṃ jayantam //
Carakasaṃhitā
Ca, Śār., 8, 8.4 brahmā bṛhaspatirviṣṇuḥ somaḥ sūryastathāśvinau /
Mahābhārata
MBh, 1, 1, 1.38 tviṣāṃ patiṃ gaṇapatiṃ bṛhaspatimukhān ṛṣīn /
MBh, 1, 26, 33.2 utpātān dāruṇān paśyann ityuvāca bṛhaspatim //
MBh, 1, 26, 35.1 bṛhaspatir uvāca /
MBh, 1, 26, 39.5 atulaṃ hi balaṃ tasya bṛhaspatir uvāca me //
MBh, 1, 54, 11.2 āsanaṃ kalpayāmāsa yathā śakro bṛhaspateḥ //
MBh, 1, 60, 5.2 bṛhaspatir utathyaśca saṃvartaśca dhṛtavratāḥ //
MBh, 1, 60, 26.1 bṛhaspatestu bhaginī varastrī brahmacāriṇī /
MBh, 1, 60, 38.2 bṛhaspatiśca bhagavān ādityeṣveva gaṇyate //
MBh, 1, 61, 63.1 bṛhaspater bṛhatkīrter devarṣer viddhi bhārata /
MBh, 1, 71, 8.2 na tān saṃjīvayāmāsa bṛhaspatir udāradhīḥ //
MBh, 1, 71, 10.2 ūcuḥ kacam upāgamya jyeṣṭhaṃ putraṃ bṛhaspateḥ //
MBh, 1, 71, 15.1 tathetyuktvā tataḥ prāyād bṛhaspatisutaḥ kacaḥ /
MBh, 1, 71, 17.1 ṛṣer aṅgirasaḥ pautraṃ putraṃ sākṣād bṛhaspateḥ /
MBh, 1, 71, 19.3 arcayiṣye 'ham arcyaṃ tvām arcito 'stu bṛhaspatiḥ //
MBh, 1, 71, 26.2 jaghnur bṛhaspater dveṣād vidyārakṣārtham eva ca /
MBh, 1, 71, 31.10 bṛhaspatisutaścāhaṃ kaca ityabhiviśrutaḥ /
MBh, 1, 71, 35.3 bṛhaspateḥ sutaḥ putri kacaḥ pretagatiṃ gataḥ /
MBh, 1, 71, 37.2 yasyāṅgirā vṛddhatamaḥ pitāmaho bṛhaspatiścāpi pitā tapodhanaḥ /
MBh, 1, 71, 40.3 saṃrambheṇaiva kāvyo hi bṛhaspatisutaṃ kacam /
MBh, 1, 71, 46.2 saṃsiddharūpo 'si bṛhaspateḥ suta yat tvāṃ bhaktaṃ bhajate devayānī /
MBh, 1, 72, 3.2 tathā mānyaśca pūjyaśca bhūyo mama bṛhaspatiḥ //
MBh, 1, 72, 22.2 bṛhaspatiṃ sabhājyedaṃ kacam āhur mudānvitāḥ //
MBh, 1, 75, 9.3 yogakṣemakaraste 'ham indrasyeva bṛhaspatiḥ //
MBh, 1, 98, 7.2 bṛhaspatir bṛhattejā mamatāṃ so 'nvapadyata //
MBh, 1, 98, 9.1 ayaṃ ca me mahābhāga kukṣāveva bṛhaspate /
MBh, 1, 98, 11.1 evam uktastayā samyag bṛhattejā bṛhaspatiḥ /
MBh, 1, 98, 13.4 aśrutvaiva tu tad vākyaṃ garbhasthasya bṛhaspatiḥ /
MBh, 1, 98, 13.7 padbhyām ārodhayan mārgaṃ śukrasya ca bṛhaspateḥ /
MBh, 1, 98, 13.9 papāta sahasā bhūmau tataḥ kruddho bṛhaspatiḥ //
MBh, 1, 98, 14.1 śaśāpa taṃ tataḥ kruddha evam ukto bṛhaspatiḥ /
MBh, 1, 98, 16.2 bṛhaspater bṛhatkīrter bṛhaspatir ivaujasā /
MBh, 1, 98, 16.2 bṛhaspater bṛhatkīrter bṛhaspatir ivaujasā /
MBh, 1, 113, 40.37 vidānāṃ pārago rudro viṣṇur indro bṛhaspatiḥ /
MBh, 1, 151, 25.81 bṛhaspatimatenātha paulomyāpi purā śrutam /
MBh, 1, 158, 26.1 purāstram idam āgneyaṃ prādāt kila bṛhaspatiḥ /
MBh, 1, 164, 11.2 brahmarṣiḥ pāṇḍavaśreṣṭha bṛhaspatir ivāmarān /
MBh, 1, 174, 13.3 mantraiśca vividhair dhaumyastulya āsīd bṛhaspateḥ /
MBh, 1, 200, 9.26 bhavane bhūmipālasya bṛhaspatir ivāplutaḥ /
MBh, 1, 213, 26.2 sākṣād bṛhaspateḥ śiṣyo mahābuddhir mahāyaśāḥ //
MBh, 1, 214, 8.2 bṛhaspatisamā mukhyāḥ prajāpatim ivāmarāḥ //
MBh, 1, 220, 29.1 agne tvam eva jvalanastvaṃ dhātā tvaṃ bṛhaspatiḥ /
MBh, 2, 5, 1.11 uttarottaravaktā ca vadato 'pi bṛhaspateḥ /
MBh, 2, 7, 24.2 bṛhaspatiśca śukraśca tasyām āyayatuḥ saha //
MBh, 2, 11, 20.1 śukro bṛhaspatiścaiva budho 'ṅgāraka eva ca /
MBh, 2, 37, 2.2 bṛhaspatiṃ bṛhattejāḥ puruhūta ivārihā //
MBh, 2, 46, 9.2 yat prāha śāstraṃ bhagavān bṛhaspatir udāradhīḥ //
MBh, 2, 50, 14.1 lokavṛttād rājavṛttam anyad āha bṛhaspatiḥ /
MBh, 2, 66, 7.2 na tvayedaṃ śrutaṃ rājan yajjagāda bṛhaspatiḥ /
MBh, 3, 3, 19.2 somo bṛhaspatiḥ śukro budho 'ṅgāraka eva ca //
MBh, 3, 33, 58.1 nītiṃ bṛhaspatiproktāṃ bhrātṝn me 'grāhayat purā /
MBh, 3, 85, 1.3 āśvāsayaṃs tadā dhaumyo bṛhaspatisamo 'bravīt //
MBh, 3, 149, 26.2 dharmo vai vedituṃ śakyo bṛhaspatisamair api //
MBh, 3, 149, 29.2 bṛhaspatyuśanoktaiś ca nayair dhāryanti mānavāḥ //
MBh, 3, 183, 22.4 sa eva śakraḥ śukraś ca sa dhātā sa bṛhaspatiḥ //
MBh, 3, 188, 87.1 yadā candraśca sūryaśca tathā tiṣyabṛhaspatī /
MBh, 3, 207, 17.3 rājan bṛhaspatir nāma tasyāpyaṅgirasaḥ sutaḥ //
MBh, 3, 208, 2.2 bṛhanmantro bṛhadbhāsas tathā rājan bṛhaspatiḥ //
MBh, 3, 209, 1.2 bṛhaspateś cāndramasī bhāryābhūd yā yaśasvinī /
MBh, 3, 209, 2.2 so 'gnir bṛhaspateḥ putraḥ śaṃyur nāma mahāprabhaḥ //
MBh, 3, 218, 46.2 bṛhaspatir mantravidhiṃ jajāpa ca juhāva ca //
MBh, 3, 239, 20.1 bṛhaspatyuśanoktaiś ca mantrair mantraviśāradāḥ /
MBh, 3, 261, 10.2 pāragaṃ sarvadharmāṇāṃ bṛhaspatisamaṃ matau //
MBh, 3, 278, 15.2 vivasvān iva tejasvī bṛhaspatisamo matau /
MBh, 4, 3, 5.2 bṛhaspatisamo buddhyā naye cośanasā samaḥ /
MBh, 4, 53, 4.1 buddhyā tulyo hyuśanasā bṛhaspatisamo naye /
MBh, 5, 11, 16.1 tacchrutvā durmanā devī bṛhaspatim uvāca ha /
MBh, 5, 11, 20.1 bṛhaspatir athovāca indrāṇīṃ bhayamohitām /
MBh, 5, 11, 22.2 bṛhaspater aṅgirasaś cukrodha sa nṛpastadā //
MBh, 5, 12, 10.3 jagmur bṛhaspatiṃ vaktum indrāṇīṃ cāśubhaṃ vacaḥ //
MBh, 5, 12, 14.2 uvāca rudatī dīnā bṛhaspatim idaṃ vacaḥ //
MBh, 5, 12, 16.1 bṛhaspatir uvāca /
MBh, 5, 12, 24.3 kathaṃ sunītaṃ tu bhavenmantrayasva bṛhaspate //
MBh, 5, 12, 25.1 bṛhaspatir uvāca /
MBh, 5, 13, 7.3 bṛhaspatiniketaṃ sā jagāma ca tapasvinī //
MBh, 5, 15, 22.1 nahuṣeṇa visṛṣṭā ca bṛhaspatim uvāca sā /
MBh, 5, 15, 23.1 bāḍham ityeva bhagavān bṛhaspatir uvāca tām /
MBh, 5, 15, 26.2 bṛhaspatir mahātejā devarājopalabdhaye //
MBh, 5, 15, 28.3 nimeṣāntaramātreṇa bṛhaspatim upāgamat //
MBh, 5, 15, 29.2 bṛhaspate na paśyāmi devarājam ahaṃ kvacit /
MBh, 5, 16, 1.1 bṛhaspatir uvāca /
MBh, 5, 16, 9.3 bṛhaspatim athovāca prītimān vākyam uttamam /
MBh, 5, 16, 12.1 āgatya ca tatastūrṇaṃ tam ācaṣṭa bṛhaspateḥ /
MBh, 5, 16, 13.1 gatvā devarṣigandharvaiḥ sahito 'tha bṛhaspatiḥ /
MBh, 5, 16, 19.2 abravīcca guruṃ devo bṛhaspatim upasthitam //
MBh, 5, 16, 21.1 bṛhaspatir uvāca /
MBh, 5, 16, 22.3 tapasā kena vā yuktaḥ kiṃvīryo vā bṛhaspate //
MBh, 5, 16, 23.1 bṛhaspatir uvāca /
MBh, 5, 16, 27.2 evaṃ vadatyaṅgirasāṃ variṣṭhe bṛhaspatau lokapālaḥ kuberaḥ /
MBh, 5, 18, 2.1 pāvakaśca mahātejā maharṣiśca bṛhaspatiḥ /
MBh, 5, 29, 13.1 bṛhaspatir brahmacaryaṃ cacāra samāhitaḥ saṃśitātmā yathāvat /
MBh, 5, 33, 60.1 catvāryāha mahārāja sadyaskāni bṛhaspatiḥ /
MBh, 5, 39, 2.2 aprāptakālaṃ vacanaṃ bṛhaspatir api bruvan /
MBh, 5, 48, 2.1 bṛhaspatiścośanā ca brahmāṇaṃ paryupasthitau /
MBh, 5, 48, 6.1 bṛhaspatiśca papraccha brāhmaṇaṃ kāvimāviti /
MBh, 5, 48, 10.3 sārdhaṃ devagaṇaiḥ sarvair bṛhaspatipurogamaiḥ //
MBh, 5, 54, 63.1 balaṃ triguṇato hīnaṃ yodhyaṃ prāha bṛhaspatiḥ /
MBh, 5, 84, 4.2 ādityā vasavo rudrā yathā buddhiṃ bṛhaspateḥ //
MBh, 5, 115, 13.2 bṛhaspatiśca tārāyāṃ śukraśca śataparvayā //
MBh, 5, 154, 2.1 bṛhaspatisamaṃ buddhyā kṣamayā pṛthivīsamam /
MBh, 5, 162, 9.2 bhṛśaṃ veda mahārāja yathā veda bṛhaspatiḥ //
MBh, 6, 3, 13.2 maghāsvaṅgārako vakraḥ śravaṇe ca bṛhaspatiḥ //
MBh, 6, 3, 25.2 viśākhayoḥ samīpasthau bṛhaspatiśanaiścarau //
MBh, 6, 19, 4.1 maharṣer vacanāt tāta vedayanti bṛhaspateḥ /
MBh, 6, BhaGī 10, 24.1 purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim /
MBh, 6, 46, 40.1 yaṃ bṛhaspatir indrāya tadā devāsure 'bravīt /
MBh, 6, 99, 22.2 ṛddhyā vaiśravaṇaṃ cāti nayena ca bṛhaspatim //
MBh, 6, 103, 94.2 yathovāca purā śakraṃ mahābuddhir bṛhaspatiḥ //
MBh, 7, 8, 14.2 bṛhaspatyuśanastulyo buddhyā sa nihataḥ katham //
MBh, 7, 9, 44.2 tejasādityasadṛśaṃ bṛhaspatisamaṃ matau //
MBh, 7, 11, 14.1 nākāro gūhituṃ śakyo bṛhaspatisamair api /
MBh, 7, 69, 66.1 aṅgirāḥ prāha putrasya mantrajñasya bṛhaspateḥ /
MBh, 7, 69, 66.2 bṛhaspatir athovāca agniveśyāya dhīmate //
MBh, 7, 166, 8.2 kārtavīryasamo vīrye bṛhaspatisamo matau //
MBh, 8, 22, 11.2 prayatnāt kurumukhyena bṛhaspatyuśanomatāt //
MBh, 8, 26, 49.2 naye bṛhaspatyuśanaḥsamaṃ sadā na cainam astraṃ tad apāt suduḥsaham //
MBh, 8, 68, 49.2 bṛhaspatī rohiṇīṃ samprapīḍya babhūva candrārkasamānavarṇaḥ //
MBh, 9, 3, 42.2 vigraho vardhamānena nītir eṣā bṛhaspateḥ //
MBh, 9, 35, 37.1 tataḥ sutumulaṃ śabdaṃ śuśrāvātha bṛhaspatiḥ /
MBh, 9, 40, 26.1 tatra tīrthe mahārāja bṛhaspatir udāradhīḥ /
MBh, 9, 43, 21.1 jātakarmādikāstasya kriyāścakre bṛhaspatiḥ /
MBh, 9, 43, 32.1 devarṣayaśca siddhāśca bṛhaspatipurogamāḥ /
MBh, 9, 44, 1.3 bṛhaspatiḥ samiddhe 'gnau juhāvājyaṃ yathāvidhi //
MBh, 9, 46, 19.1 devāḥ sarve naravyāghra bṛhaspatipurogamāḥ /
MBh, 9, 48, 2.2 bṛhaspateśca deveśaḥ pradadau vipulaṃ dhanam //
MBh, 9, 49, 39.1 rudrāṇāṃ ca vasūnāṃ ca sthānaṃ yacca bṛhaspateḥ /
MBh, 9, 49, 62.1 tato devāḥ samāgamya bṛhaspatipurogamāḥ /
MBh, 12, 21, 1.3 indreṇa samaye pṛṣṭo yad uvāca bṛhaspatiḥ //
MBh, 12, 23, 14.2 api gāthām imāṃ cāpi bṛhaspatir abhāṣata //
MBh, 12, 29, 16.2 yasya sendrāḥ savaruṇā bṛhaspatipurogamāḥ /
MBh, 12, 29, 17.2 śakrapriyaiṣī yaṃ vidvān pratyācaṣṭa bṛhaspatiḥ /
MBh, 12, 29, 17.3 saṃvarto yājayāmāsa yaṃ pīḍārthaṃ bṛhaspateḥ //
MBh, 12, 31, 26.1 tatastvabhibhavād bhīto bṛhaspatimate sthitaḥ /
MBh, 12, 38, 9.1 bṛhaspatipurogāṃśca devarṣīn asakṛt prabhuḥ /
MBh, 12, 57, 6.2 rājyādhikāre rājendra bṛhaspatimataḥ purā //
MBh, 12, 58, 1.3 bṛhaspatir hi bhagavānnānyaṃ dharmaṃ praśaṃsati //
MBh, 12, 58, 13.1 utthānaṃ hi narendrāṇāṃ bṛhaspatir abhāṣata /
MBh, 12, 59, 90.1 adhyāyānāṃ sahasraistu tribhir eva bṛhaspatiḥ /
MBh, 12, 68, 2.3 bṛhaspatiṃ vasumanā yathā papraccha bhārata //
MBh, 12, 68, 3.2 maharṣiṃ paripapraccha kṛtaprajño bṛhaspatim //
MBh, 12, 68, 4.1 sarvaṃ vainayikaṃ kṛtvā vinayajño bṛhaspateḥ /
MBh, 12, 68, 7.2 rājasatkāram avyagraḥ śaśaṃsāsmai bṛhaspatiḥ //
MBh, 12, 69, 23.1 upāyaistribhir ādānam arthasyāha bṛhaspatiḥ /
MBh, 12, 85, 1.3 bṛhaspateśca saṃvādaṃ śakrasya ca yudhiṣṭhira //
MBh, 12, 85, 3.1 bṛhaspatir uvāca /
MBh, 12, 99, 41.2 sa viṣṇuvikramakrāmī bṛhaspatisamaḥ kratuḥ //
MBh, 12, 104, 2.3 bṛhaspateśca saṃvādam indrasya ca yudhiṣṭhira //
MBh, 12, 104, 3.1 bṛhaspatiṃ devapatir abhivādya kṛtāñjaliḥ /
MBh, 12, 104, 45.1 bṛhaspatir uvāca /
MBh, 12, 104, 52.2 sa tad vacaḥ śatrunibarhaṇe ratas tathā cakārāvitathaṃ bṛhaspateḥ /
MBh, 12, 112, 59.2 kuryur doṣam adoṣasya bṛhaspatimater api //
MBh, 12, 116, 8.2 bṛhaspatisamo buddhyā bhavāñ śaṃsitum arhati //
MBh, 12, 120, 19.2 saṃnikṛṣṭāṃ kathāṃ prājño yadi buddhyā bṛhaspatiḥ /
MBh, 12, 122, 11.1 bṛhaspater mataṃ rājann adhītaṃ sakalaṃ tvayā /
MBh, 12, 124, 20.1 tato bṛhaspatiṃ śakraḥ prāñjaliḥ samupasthitaḥ /
MBh, 12, 124, 21.1 tato bṛhaspatistasmai jñānaṃ naiḥśreyasaṃ param /
MBh, 12, 124, 22.1 etāvacchreya ityeva bṛhaspatir abhāṣata /
MBh, 12, 124, 23.1 bṛhaspatir uvāca /
MBh, 12, 148, 28.1 bṛhaspatiṃ devaguruṃ surāsurāḥ sametya sarve nṛpate 'nvayuñjan /
MBh, 12, 148, 30.1 bṛhaspatir uvāca /
MBh, 12, 164, 12.1 caturvidhā hyarthagatir bṛhaspatimataṃ yathā /
MBh, 12, 191, 5.1 caturṇāṃ lokapālānāṃ śukrasyātha bṛhaspateḥ /
MBh, 12, 194, 2.3 manoḥ prajāpater vādaṃ maharṣeśca bṛhaspateḥ //
MBh, 12, 194, 3.2 bṛhaspatiḥ praśnam imaṃ purāṇaṃ papraccha śiṣyo 'tha guruṃ praṇamya //
MBh, 12, 203, 18.1 vedavid veda bhagavān vedāṅgāni bṛhaspatiḥ /
MBh, 12, 272, 26.1 ete brahmarṣayaścaiva bṛhaspatipurogamāḥ /
MBh, 12, 272, 32.1 tato bṛhaspatir dhīmān upāgamya śatakratum /
MBh, 12, 309, 60.1 prajāpateḥ salokatāṃ bṛhaspateḥ śatakratoḥ /
MBh, 12, 311, 23.1 bṛhaspatiṃ tu vavre sa vedavedāṅgabhāṣyavit /
MBh, 12, 322, 42.1 uśanā bṛhaspatiścaiva yadotpannau bhaviṣyataḥ /
MBh, 12, 322, 43.2 bṛhaspatimate caiva lokeṣu pravicārite //
MBh, 12, 322, 44.2 bṛhaspatisakāśād vai prāpsyate dvijasattamāḥ //
MBh, 12, 322, 51.2 sāṅgopaniṣadaṃ śāstraṃ sthāpayitvā bṛhaspatau //
MBh, 12, 323, 2.2 ebhiḥ samanvito rājan guṇair vidvān bṛhaspatiḥ //
MBh, 12, 323, 5.2 bṛhaspatir upādhyāyastatra hotā babhūva ha //
MBh, 12, 323, 13.1 bṛhaspatistataḥ kruddhaḥ sruvam udyamya vegitaḥ /
MBh, 12, 323, 18.2 na sa śakyastvayā draṣṭum asmābhir vā bṛhaspate /
MBh, 12, 323, 35.2 sahasā dṛṣṭavantaḥ sma punar eva bṛhaspate //
MBh, 12, 323, 54.3 anunītaḥ sadasyaiśca bṛhaspatir udāradhīḥ /
MBh, 12, 328, 44.3 bṛhaspatir athāvindat tāṃ patnīṃ tasya bhārata //
MBh, 12, 328, 46.2 etad bṛhaspatiḥ śrutvā cukrodha ca śaśāpa ca //
MBh, 12, 329, 16.1 amṛtotpādane puraścaraṇatām upagatasyāṅgiraso bṛhaspater upaspṛśato na prasādaṃ gatavatyaḥ kilāpaḥ /
MBh, 12, 329, 16.2 atha bṛhaspatir apāṃ cukrodha /
MBh, 12, 329, 33.1 atha śacī duḥkhaśokārtā bhartṛdarśanalālasā nahuṣabhayagṛhītā bṛhaspatim upāgacchat /
MBh, 12, 329, 33.2 sa ca tām abhigatāṃ dṛṣṭvaiva dhyānaṃ praviśya bhartṛkāryatatparāṃ jñātvā bṛhaspatir uvāca /
MBh, 12, 329, 40.3 indraśca tasmāt sarasaḥ samutthāya bṛhaspatim abhijagāma /
MBh, 12, 329, 40.4 bṛhaspatiścāśvamedhaṃ mahākratuṃ śakrāyāharat /
MBh, 12, 329, 40.5 tataḥ kṛṣṇasāraṅgaṃ medhyam aśvam utsṛjya vāhanaṃ tam eva kṛtvā indraṃ marutpatiṃ bṛhaspatiḥ svasthānaṃ prāpayāmāsa //
MBh, 13, 15, 21.1 manavaḥ saptasomaśca atharvā sabṛhaspatiḥ /
MBh, 13, 18, 15.2 prāhājamīḍhaṃ bhagavān bṛhaspatisamadyutiḥ //
MBh, 13, 18, 47.2 dhātāryamā śukrabṛhaspatī ca rudrāḥ sasādhyā varuṇo vittagopaḥ //
MBh, 13, 27, 1.2 bṛhaspatisamaṃ buddhyā kṣamayā brahmaṇaḥ samam /
MBh, 13, 27, 5.2 uśanā bṛhaspatir vyāsaścyavanaḥ kāśyapo dhruvaḥ //
MBh, 13, 39, 7.1 uśanā veda yacchāstraṃ yacca veda bṛhaspatiḥ /
MBh, 13, 39, 9.2 bṛhaspatiprabhṛtibhir manye sadbhiḥ kṛtāni vai //
MBh, 13, 56, 12.1 kṣatriyaṃ viprakarmāṇaṃ bṛhaspatim ivaujasā /
MBh, 13, 61, 48.2 bṛhaspateśca saṃvādam indrasya ca yudhiṣṭhira //
MBh, 13, 61, 49.2 maghavā vāgvidāṃ śreṣṭhaṃ papracchedaṃ bṛhaspatim //
MBh, 13, 61, 51.2 bṛhaspatir mahātejāḥ pratyuvāca śatakratum //
MBh, 13, 64, 7.1 bṛhaspater bhagavataḥ pūṣṇaścaiva bhagasya ca /
MBh, 13, 75, 4.2 māndhātrā prakṛtaṃ praśnaṃ bṛhaspatir abhāṣata //
MBh, 13, 85, 38.2 bṛhaspatir utathyaśca vayasyaḥ śāntir eva ca //
MBh, 13, 112, 4.2 asāvāyāti bhagavān bṛhaspatir udāradhīḥ /
MBh, 13, 112, 5.2 vaktā bṛhaspatisamo na hyanyo vidyate kvacit //
MBh, 13, 112, 6.3 ājagāma viśuddhātmā bhagavān sa bṛhaspatiḥ //
MBh, 13, 112, 8.1 tato dharmasuto rājā bhagavantaṃ bṛhaspatim /
MBh, 13, 112, 11.1 bṛhaspatir uvāca /
MBh, 13, 112, 20.1 bṛhaspatir uvāca /
MBh, 13, 112, 25.1 bṛhaspatir uvāca /
MBh, 13, 112, 29.1 bṛhaspatir uvāca /
MBh, 13, 112, 32.1 bṛhaspatir uvāca /
MBh, 13, 113, 2.1 bṛhaspatir uvāca /
MBh, 13, 114, 2.1 bṛhaspatir uvāca /
MBh, 13, 116, 15.2 madhumāṃsanivṛttyeti prāhaivaṃ sa bṛhaspatiḥ //
MBh, 13, 151, 12.2 śukro bṛhaspatir bhaumo budho rāhuḥ śanaiścaraḥ //
MBh, 14, 4, 20.2 bṛhaspatisamo buddhyā himavān iva susthiraḥ //
MBh, 14, 5, 4.2 bṛhaspatir bṛhattejāḥ saṃvartaśca tapodhanaḥ //
MBh, 14, 5, 5.2 bṛhaspatiśca saṃvartaṃ bādhate sma punaḥ punaḥ //
MBh, 14, 5, 7.3 putram aṅgiraso jyeṣṭhaṃ vipraśreṣṭhaṃ bṛhaspatim //
MBh, 14, 5, 15.1 so 'śaknuvan viśeṣāya samāhūya bṛhaspatim /
MBh, 14, 5, 16.1 bṛhaspate maruttasya mā sma kārṣīḥ kathaṃcana /
MBh, 14, 5, 17.1 ahaṃ hi triṣu lokeṣu surāṇāṃ ca bṛhaspate /
MBh, 14, 5, 20.1 evam uktaḥ sa kauravya devarājñā bṛhaspatiḥ /
MBh, 14, 5, 26.1 bṛhaspativacaḥ śrutvā śakro vigatamatsaraḥ /
MBh, 14, 6, 1.3 bṛhaspateśca saṃvādaṃ maruttasya ca bhārata //
MBh, 14, 6, 3.2 bṛhaspatim upāgamya vāgmī vacanam abravīt //
MBh, 14, 6, 6.1 bṛhaspatir uvāca /
MBh, 14, 6, 8.1 bṛhaspatir uvāca /
MBh, 14, 6, 15.1 gato 'smyaṅgirasaḥ putraṃ devācāryaṃ bṛhaspatim /
MBh, 14, 6, 19.1 taṃ gaccha yadi yājyaṃ tvāṃ na vāñchati bṛhaspatiḥ /
MBh, 14, 7, 12.1 sa tvaṃ bṛhaspatiṃ gaccha tam anujñāpya cāvraja /
MBh, 14, 7, 13.2 bṛhaspatiṃ gataḥ pūrvam ahaṃ saṃvarta tacchṛṇu /
MBh, 14, 7, 18.1 na hi me vartate buddhir gantuṃ brahman bṛhaspatim /
MBh, 14, 7, 20.1 yājyamānaṃ mayā hi tvāṃ bṛhaspatipuraṃdarau /
MBh, 14, 8, 33.1 bṛhaspatistu tāṃ śrutvā maruttasya mahīpateḥ /
MBh, 14, 8, 35.1 taṃ śrutvā bhṛśasaṃtaptaṃ devarājo bṛhaspatim /
MBh, 14, 9, 1.2 kaccit sukhaṃ svapiṣi tvaṃ bṛhaspate kaccinmanojñāḥ paricārakāste /
MBh, 14, 9, 2.1 bṛhaspatir uvāca /
MBh, 14, 9, 4.1 bṛhaspatir uvāca /
MBh, 14, 9, 6.1 bṛhaspatir uvāca /
MBh, 14, 9, 8.2 ehi gaccha prahito jātavedo bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 8.3 ayaṃ vai tvā yājayitā bṛhaspatis tathāmaraṃ caiva kariṣyatīti //
MBh, 14, 9, 9.2 ayaṃ gacchāmi tava śakrādya dūto bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 9.3 vācaṃ satyāṃ puruhūtasya kartuṃ bṛhaspateścāpacitiṃ cikīrṣuḥ //
MBh, 14, 9, 15.1 yadarthaṃ māṃ prāhiṇot tvatsakāśaṃ bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 16.2 saṃvarto 'yaṃ yājayitā dvijo me bṛhaspater añjalir eṣa tasya /
MBh, 14, 9, 17.3 tvāṃ ced asau yājayed vai bṛhaspatir nūnaṃ svargaṃ tvaṃ jayeḥ kīrtiyuktaḥ //
MBh, 14, 9, 18.2 te te jitā devarājyaṃ ca kṛtsnaṃ bṛhaspatiśced yājayet tvāṃ narendra //
MBh, 14, 9, 19.2 māsmān evaṃ tvaṃ punar āgāḥ kathaṃcid bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 20.3 taṃ vai dṛṣṭvā prāha śakro mahātmā bṛhaspateḥ saṃnidhau havyavāham //
MBh, 14, 9, 21.1 yat tvaṃ gataḥ prahito jātavedo bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 22.2 na te vācaṃ rocayate marutto bṛhaspater añjaliṃ prāhiṇot saḥ /
MBh, 14, 9, 26.1 yadyāgaccheḥ punar evaṃ kathaṃcid bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 10, 2.2 bṛhaspatiṃ tvam upaśikṣasva rājan vajraṃ vā te prahariṣyāmi ghoram //
MBh, 14, 10, 4.2 bṛhaspatiṃ yājakaṃ tvaṃ vṛṇīṣva vajraṃ vā te prahariṣyāmi ghoram /
MBh, 14, 10, 6.1 bṛhaspatir yājayitā mahendraṃ devaśreṣṭhaṃ vajrabhṛtāṃ variṣṭham /
MBh, 14, 10, 22.3 ayaṃ yajñaṃ kurute me surendra bṛhaspater avaro janmanā yaḥ //
MBh, 14, 10, 23.2 jānāmi te gurum enaṃ tapodhanaṃ bṛhaspater anujaṃ tigmatejasam /
MBh, 14, 35, 15.2 bṛhaspatibharadvājau gautamo bhārgavastathā //
MBh, 14, 43, 8.1 agnir bhūtapatir nityaṃ brāhmaṇānāṃ bṛhaspatiḥ /
MBh, 14, 95, 35.2 svayam abhyetya rājarṣe puraskṛtya bṛhaspatim //
MBh, 15, 34, 20.2 bibhrad brāhmīṃ śriyaṃ dīptāṃ devair iva bṛhaspatiḥ //
MBh, 15, 35, 13.1 bṛhaspatir vā deveṣu śukro vāpyasureṣu yaḥ /
MBh, 15, 39, 15.1 droṇaṃ bṛhaspater bhāgaṃ viddhi drauṇiṃ ca rudrajam /
MBh, 18, 4, 17.2 droṇaṃ bṛhaspateḥ pārśve gurum enaṃ niśāmaya //
MBh, 18, 5, 10.1 bṛhaspatiṃ viveśātha droṇo hy aṅgirasāṃ varam /
Rāmāyaṇa
Rām, Ay, 1, 25.3 buddhyā bṛhaspates tulyo vīryeṇāpi śacīpateḥ //
Rām, Ay, 1, 31.1 yamaśakrasamo vīrye bṛhaspatisamo matau /
Rām, Ay, 5, 21.2 samiyāya narendreṇa śakreṇeva bṛhaspatiḥ //
Rām, Ay, 22, 4.2 skandaś ca bhagavān devaḥ somaś ca sabṛhaspatiḥ //
Rām, Ay, 36, 10.1 triśaṅkur lohitāṅgaś ca bṛhaspatibudhāv api /
Rām, Ay, 93, 40.2 divākaraś caiva niśākaraś ca yathāmbare śukrabṛhaspatibhyām //
Rām, Ay, 96, 25.1 purohitasyāgnisamasya tasya vai bṛhaspater indra ivāmarādhipaḥ /
Rām, Ār, 62, 17.2 anuśiṣyāddhi ko nu tvām api sākṣād bṛhaspatiḥ //
Rām, Ki, 30, 12.2 bṛhaspatisamo buddhyā matvā rāmānujas tadā //
Rām, Ki, 53, 4.1 bṛhaspatisamaṃ buddhyā vikrame sadṛśaṃ pituḥ /
Rām, Su, 33, 9.2 bṛhaspatisamo buddhyā yaśasā vāsavopamaḥ //
Rām, Yu, 11, 42.2 atiśāyayituṃ śakto bṛhaspatir api bruvan //
Rām, Yu, 40, 28.1 tān ārtānnaṣṭasaṃjñāṃśca parāsūṃśca bṛhaspatiḥ /
Rām, Yu, 115, 51.1 purohitasyātmasamasya rāghavo bṛhaspateḥ śakra ivāmarādhipaḥ /
Rām, Utt, 17, 7.2 bṛhaspatisutaḥ śrīmān buddhyā tulyo bṛhaspateḥ //
Rām, Utt, 17, 7.2 bṛhaspatisutaḥ śrīmān buddhyā tulyo bṛhaspateḥ //
Rām, Utt, 18, 3.1 saṃvarto nāma brahmarṣir bhrātā sākṣād bṛhaspateḥ /
Rām, Utt, 33, 7.2 purastāt prayayau rājña indrasyeva bṛhaspatiḥ //
Rām, Utt, 90, 7.2 prāpto vākyavidāṃ śreṣṭha sākṣād iva bṛhaspatiḥ //
Amarakośa
AKośa, 1, 91.1 budho bṛhaspatiś ceti diśāṃ caiva tathā grahāḥ /
AKośa, 1, 112.1 bṛhaspatiḥ surācāryo gīṣpatir dhiṣaṇo guruḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 33.3 brahmā bṛhaspatir viṣṇuḥ somaḥ sūryas tathāśvinau /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 7.1 bṛhaspatisamaś cāsya mantrī bharatarohakaḥ /
BKŚS, 1, 50.1 tulyau śukrabṛhaspatyor yuvāṃ muktvā suhṛttamau /
Daśakumāracarita
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
DKCar, 2, 3, 160.1 tathāhi bṛhaspatipratimabuddhibhirmantribhir apyabhyūhyānumataḥ //
Harivaṃśa
HV, 3, 38.1 bṛhaspates tu bhaginī varastrī brahmacāriṇī /
HV, 6, 17.1 bṛhaspatir mahātejāḥ pātraṃ chandāṃsi bhārata /
HV, 7, 11.2 prāṇo bṛhaspatiś caiva datto 'triś cyavanas tathā /
HV, 20, 29.1 bṛhaspateḥ sa vai bhāryāṃ tārāṃ nāma yaśasvinīm /
HV, 20, 31.2 sa hi śiṣyo mahātejāḥ pituḥ pūrvaṃ bṛhaspateḥ //
HV, 20, 32.1 tena snehena bhagavān rudras tasya bṛhaspateḥ /
HV, 20, 37.1 tām antaḥprasavāṃ dṛṣṭvā vipraḥ prāha bṛhaspatiḥ /
HV, 20, 40.1 satyaṃ brūhi sutaḥ kasya somasyātha bṛhaspateḥ /
HV, 21, 29.2 hṛtarājyo 'bravīc chakro hṛtabhāgo bṛhaspatim //
HV, 21, 32.1 bṛhaspatir uvāca /
HV, 23, 51.1 bṛhaspater aṅgirasaḥ putro rājan mahāmuniḥ /
Kāmasūtra
KāSū, 1, 1, 7.1 bṛhaspatir arthādhikārikam //
Kātyāyanasmṛti
KātySmṛ, 1, 152.2 bhūmau vivādayet kṣipram akāle 'pi bṛhaspatiḥ //
KātySmṛ, 1, 346.2 tad grāhyaṃ sākṣiṇo vākyam anyathā na bṛhaspatiḥ //
KātySmṛ, 1, 474.2 sarvam eva tu dāpyaḥ syād abhiyukto bṛhaspatiḥ //
KātySmṛ, 1, 537.2 mṛte pitari pitṛaṃśaṃ pararṇaṃ na bṛhaspatiḥ //
KātySmṛ, 1, 664.2 grahaṇaṃ tatpraviṣṭānāṃ tāḍanaṃ vā bṛhaspatiḥ //
KātySmṛ, 1, 682.2 samūhasthāś ca ye cānye vargākhyās te bṛhaspatiḥ //
KātySmṛ, 1, 718.2 kārayed dāsakarmāṇi brāhmaṇaṃ na bṛhaspatiḥ //
KātySmṛ, 1, 873.2 vidyādhanaṃ tu tad vidyān na vibhājyaṃ bṛhaspatiḥ //
KātySmṛ, 1, 876.2 śauryaprāptaṃ tu yad vittaṃ vibhājyaṃ tad bṛhaspatiḥ //
KātySmṛ, 1, 886.2 prayojyaṃ na vibhajyeta dharmārthaṃ ca bṛhaspatiḥ //
Kūrmapurāṇa
KūPur, 1, 39, 16.2 bhārgavāt pādahīnastu vijñeyo vai bṛhaspatiḥ //
KūPur, 1, 39, 17.1 bṛhaspateḥ pādahīnau vakrasaurāvubhau smṛtau /
KūPur, 1, 39, 25.2 vakrastu bhārgavādūrdhvaṃ vakrādūrdhvaṃ bṛhaspatiḥ //
KūPur, 1, 41, 7.2 bṛhaspatiṃ prapuṣṇāti raśmirarvāvasuḥ prabhoḥ /
KūPur, 1, 41, 25.2 candramāḥ somaputraśca śukraścaiva bṛhaspatiḥ /
KūPur, 1, 41, 40.1 bṛhaspaterathāṣṭāśvaḥ syandano hemanirmitaḥ /
KūPur, 1, 50, 3.1 tṛtīye cośanā vyāsaścaturthe syād bṛhaspatiḥ /
KūPur, 1, 51, 20.2 kaśyapo hyuśanā caiva cyavano 'tha bṛhaspatiḥ //
Liṅgapurāṇa
LiPur, 1, 7, 46.1 kaśyapo'pyuśanāścaiva cyavano 'tha bṛhaspatiḥ /
LiPur, 1, 24, 74.2 kāśyapo hyuśanāścaiva cyavano 'tha bṛhaspatiḥ //
LiPur, 1, 39, 65.1 yamāpastambasaṃvartāḥ kātyāyanabṛhaspatī /
LiPur, 1, 57, 14.1 bhārgavātpādahīnastu vijñeyo vai bṛhaspatiḥ /
LiPur, 1, 57, 30.2 vakrastu bhārgavādūrdhvaṃ vakrād ūrdhvaṃ bṛhaspatiḥ //
LiPur, 1, 60, 5.1 prajāpatisutāvuktau tataḥ śukrabṛhaspatī /
LiPur, 1, 60, 24.2 ṣaṣṭhaḥ sarvāvasū raśmiḥ sa yonistu bṛhaspateḥ //
LiPur, 1, 61, 10.2 bṛhad bṛhaspatiścaiva lohitaścaiva lohitam //
LiPur, 1, 61, 24.2 haridrābhaṃ bṛhaccāpi ṣoḍaśārcirbṛhaspateḥ //
LiPur, 1, 61, 33.2 bhārgavātpādahīnastu vijñeyo vai bṛhaspatiḥ //
LiPur, 1, 61, 34.1 bṛhaspateḥ pādahīnau vakrasaurī ubhau smṛtau /
LiPur, 1, 61, 43.2 grahaścāṅgirasaḥ putro dvādaśārcirbṛhaspatiḥ //
LiPur, 1, 63, 60.1 bṛhaspateḥ śubhā kanyā nāmnā vai devavarṇinī /
LiPur, 1, 82, 73.2 arkaḥ somo'ṅgārakaś ca budhaścaiva bṛhaspatiḥ //
LiPur, 1, 98, 94.2 bhago vivasvānādityo yogācāryo bṛhaspatiḥ //
LiPur, 1, 101, 19.1 bhayāttasmānmahābhāga bṛhadyuddhe bṛhaspate /
LiPur, 1, 101, 21.1 daśavarṣasahasrāṇi dviguṇāni bṛhaspate /
LiPur, 1, 101, 31.2 bṛhaspatis tathā sendrair devair devaṃ praṇamya tam //
LiPur, 2, 8, 18.2 vasiṣṭhaḥ prāha nīco 'pi prabhāvādvai bṛhaspateḥ //
LiPur, 2, 12, 15.2 bṛhaspatiṃ prapuṣṇāti sarvadā tapanātmanaḥ //
LiPur, 2, 19, 23.2 bṛhaspatiṃ bṛhadbuddhiṃ bhārgavaṃ tejasāṃ nidhim //
LiPur, 2, 19, 38.2 bṛhaspatiṃ kāñcanasaṃnikāśaṃ śukraṃ sitaṃ kṛṣṇataraṃ ca mandam //
LiPur, 2, 22, 58.2 bṛhaspatiṃ mahābuddhiṃ rudraputraṃ ca bhārgavam //
Matsyapurāṇa
MPur, 9, 8.2 aurvo bṛhaspatiścaiva saptaite ṛṣayaḥ smṛtāḥ //
MPur, 10, 17.1 dogdhā bṛhaspatirabhūt pātraṃ vedas tapo rasaḥ /
MPur, 23, 32.2 bṛhaspatis tadvirahāgnidagdhas taddhyānaniṣṭhaikamanā babhūva //
MPur, 23, 34.2 sa yācyamāno'pi dadau na tārāṃ bṛhaspatestatsukhapāśabaddhaḥ //
MPur, 23, 36.2 tataḥ saśiṣyo giriśaḥ pinākī bṛhaspatisnehavaśānubaddhaḥ //
MPur, 23, 47.3 bṛhaspatiḥ svāmapagṛhya tārāṃ hṛṣṭo jagāma svagṛhaṃ sarudraḥ //
MPur, 24, 5.1 bṛhaspatigṛhe sarve jātakarmotsave tadā /
MPur, 24, 45.1 na yajñabhāgo rājyaṃ me nirjitaśca bṛhaspate /
MPur, 24, 46.1 tato bṛhaspatiḥ śakramakarodbaladarpitam /
MPur, 24, 47.1 gatvātha mohayāmāsa rajiputrānbṛhaspatiḥ /
MPur, 25, 12.2 na tānsaṃjīvayāmāsa bṛhaspatirudāradhīḥ //
MPur, 25, 14.2 ūcuḥ kacamupāgamya jyeṣṭhaṃ putraṃ bṛhaspateḥ //
MPur, 25, 20.2 tathetyuktvā tu sa prāyādbṛhaspatisutaḥ kacaḥ //
MPur, 25, 22.1 ṛṣer aṅgirasaḥ pautraṃ putraṃ sākṣādbṛhaspateḥ /
MPur, 25, 24.3 arcayiṣye'hamarcyaṃ tvāmarcito'stu bṛhaspatiḥ //
MPur, 25, 31.2 jaghnur bṛhaspater dveṣānnijarakṣārtham eva ca //
MPur, 25, 42.2 bṛhaspateḥ sutaḥ putri kacaḥ pretagatiṃ gataḥ /
MPur, 25, 45.2 yasyāṅgirā vṛddhatamaḥ pitāmaho bṛhaspatiścāpi pitā taponidhiḥ /
MPur, 25, 54.2 saṃsiddharūpo'si bṛhaspateḥ suta yattvāṃ bhaktaṃ bhajate devayānī /
MPur, 26, 3.2 tathā mānyaśca pūjyaśca mama bhūyo bṛhaspatiḥ //
MPur, 26, 23.2 bṛhaspatiṃ sabhājyedaṃ kacamāhurmudānvitāḥ //
MPur, 29, 11.2 yogakṣemakaraste'hamindrasyeva bṛhaspatiḥ //
MPur, 47, 81.2 mantrānicchāmyahaṃ deva ye na santi bṛhaspatau /
MPur, 47, 85.3 daṃśitāḥ sāyudhāḥ sarve bṛhaspatipuraḥsarāḥ //
MPur, 47, 181.1 bṛhaspatistu saṃruddhaṃ kāvyaṃ jñātvā vareṇa tu /
MPur, 47, 183.1 tatastānāgatāndṛṣṭvā bṛhaspatiruvāca ha /
MPur, 47, 192.2 anugacchata māṃ daityāstyajatainaṃ bṛhaspatim //
MPur, 47, 194.1 bṛhaspatir uvācainān asambhrāntastapodhanaḥ /
MPur, 47, 194.2 kāvyo vo 'haṃ gururdaityā madrūpo 'yaṃ bṛhaspatiḥ //
MPur, 47, 200.1 evamuktvāsurāḥ sarve prāpadyanta bṛhaspatim /
MPur, 47, 203.1 śaptāṃstānasurāñjñātvā kāvyena sa bṛhaspatiḥ /
MPur, 47, 223.1 imau ca śiṣyau dvau mahyaṃ samāv etau bṛhaspateḥ /
MPur, 48, 33.2 bṛhaspatirmahātejā mamatāmetya kāmataḥ //
MPur, 48, 35.1 ayaṃ tu me mahābhāga garbhaḥ kupyedbṛhaspate /
MPur, 48, 37.1 evamuktastathā samyagbṛhattejā bṛhaspatiḥ /
MPur, 48, 40.1 so 'śapattaṃ tataḥ kruddha evamukto bṛhaspatiḥ /
MPur, 48, 42.2 ato 'ṃśajo bṛhatkīrtir bṛhaspatirivaujasā //
MPur, 49, 15.1 tato marudbhirānīya putraḥ sa tu bṛhaspateḥ /
MPur, 49, 17.3 bhrāturbhāryāṃ sa dṛṣṭvā tu bṛhaspatiruvāca ha //
MPur, 49, 18.2 evamuktābravīdenaṃ svayameva bṛhaspatim //
MPur, 49, 20.1 evamukto'bravīdenāṃ svayameva bṛhaspatiḥ /
MPur, 49, 21.2 tato bṛhaspatiṃ garbho dharṣamāṇam uvāca ha //
MPur, 49, 22.1 saṃniviṣṭo hy ahaṃ pūrvamiha nāma bṛhaspate /
MPur, 49, 24.1 tataḥ kāmaṃ saṃnivartya tasyānandādbṛhaspateḥ /
MPur, 49, 25.2 gamiṣyāmi gṛhaṃ svaṃ vai bharasvainaṃ bṛhaspate //
MPur, 49, 30.1 dāyādo'ṅgirasaḥ sūnoraurasastu bṛhaspateḥ /
MPur, 73, 10.1 namaste'ṅgirasāṃ nātha vākpate ca bṛhaspate /
MPur, 73, 11.2 kurvanbṛhaspateḥ pūjāṃ sarvānkāmānsamaśnute //
MPur, 93, 35.2 bṛhaspate paridīyā ratheneti gurormataḥ //
MPur, 95, 36.1 na bṛhaspatirapyanantamasyāḥ phalamindo na pitāmaho'pi vaktum /
MPur, 127, 5.1 ataścāṅgiraso vidvāndevācāryo bṛhaspatiḥ /
MPur, 128, 31.2 ṣaṣṭhastu hyaśvabhū raśmiryoniḥ sa hi bṛhaspateḥ //
MPur, 128, 41.2 bṛhaspatirbṛhattvaṃ ca lohitaṃ cāpi lohitaḥ //
MPur, 128, 48.1 bṛhaspatir bṛhattejā devācāryo 'ṅgiraḥsutaḥ /
MPur, 128, 64.1 bhārgavātpādahīnaśca vijñeyo vai bṛhaspatiḥ /
MPur, 128, 64.2 bṛhaspateḥ pādahīnau ketuvakrāvubhau smṛtau //
MPur, 128, 73.1 vakrastu bhārgavād ūrdhvaṃ vakrād ūrdhvaṃ bṛhaspatiḥ /
MPur, 145, 91.2 kāvyo bṛhaspatiścaiva kaśyapaścyavanastathā //
MPur, 148, 62.2 bṛhaspatimuvācedaṃ vākyaṃ kāle mahābhujaḥ //
MPur, 148, 64.2 ityuvāca mahābhāgo bṛhaspatirudāradhīḥ //
MPur, 154, 507.2 bṛhaspatimukhairviprairdivaspatipurogamaiḥ //
MPur, 154, 513.1 ityuktāstu tato viprā bṛhaspatipurogamāḥ /
MPur, 163, 39.1 vāme tu dakṣiṇe caiva sthitau śukrabṛhaspatī /
MPur, 164, 17.1 yathā ca tapasā dṛṣṭvā bṛhaspatisamadyutiḥ /
MPur, 172, 4.2 brahmā vāyuśca somaśca dharmaḥ śakro bṛhaspatiḥ //
MPur, 174, 52.1 svastyastu devebhya iti bṛhaspatirabhāṣata /
Sūryasiddhānta
SūrSiddh, 1, 31.2 bṛhaspateḥ khadasrākṣivedaṣaḍvahnayas tathā //
Tantrākhyāyikā
TAkhy, 1, 210.1 asāv api śaśo 'ntarlīnam avahasya bṛhaspatyuśanasor nītiśāstraṃ pramāṇīkṛtya svārthasiddhaye vimalajalasampannaṃ dvipuruṣaprāpyodakam iṣṭakācitaṃ mahāntaṃ kūpam adarśayat //
Viṣṇupurāṇa
ViPur, 1, 9, 59.2 ūcur devarṣayaḥ sarve bṛhaspatipurogamāḥ //
ViPur, 1, 12, 91.1 sūryāt somāt tathā bhaumāt somaputrād bṛhaspateḥ /
ViPur, 1, 15, 118.1 bṛhaspates tu bhaginī varastrī brahmacāriṇī /
ViPur, 2, 7, 9.1 saurir bṛhaspateścordhvaṃ dvilakṣe samavasthitaḥ /
ViPur, 2, 12, 19.2 tasmiṃstiṣṭhati varṣaṃ vai rāśau rāśau bṛhaspatiḥ //
ViPur, 3, 3, 12.1 tṛtīye cośanā vyāsaścaturthe ca bṛhaspatiḥ /
ViPur, 4, 6, 10.1 madāvalepāc ca sakaladevaguror bṛhaspates tārāṃ nāma patnīṃ jahāra //
ViPur, 4, 6, 11.1 bahuśaś ca bṛhaspaticoditena bhagavatā brahmaṇā codyamānaḥ sakalaiś ca devarṣibhir yācamāno 'pi na mumoca //
ViPur, 4, 6, 12.1 tasya candrasya ca bṛhaspater dveṣād uśanā pārṣṇigrāho 'bhūt //
ViPur, 4, 6, 13.1 aṅgirasaś ca sakāśād upalabdhavidyo bhagavān rudro bṛhaspateḥ sāhāyyam akarot //
ViPur, 4, 6, 15.1 bṛhaspater api sakaladevasainyayutaḥ sahāyaḥ śakro 'bhavat //
ViPur, 4, 6, 19.1 tataś ca bhagavān abjayonir apyuśanasaṃ śaṃkaram asurān devāṃś ca nivārya bṛhaspataye tārām adāpayat //
ViPur, 4, 6, 20.1 tāṃ cāntaḥprasavām avalokya bṛhaspatir apyāha //
ViPur, 4, 6, 24.1 bṛhaspatim induṃ ca tasya kumārasyāticārutayā sābhilāṣau dṛṣṭvā devāḥ samutpannasaṃdehās tārāṃ papracchuḥ //
ViPur, 4, 6, 25.1 satyaṃ kathayāsmākam iti subhage somasyātha vā bṛhaspater ayaṃ putra iti //
ViPur, 4, 6, 32.1 kathaya vatse kasyāyam ātmajaḥ somasya vā bṛhaspater vā ityuktā lajjamānāha somasyeti //
ViPur, 4, 9, 17.1 tataś ca bahutithe kāle hy atīte bṛhaspatim ekānte dṛṣṭvā apahṛtatrailokyayajñabhāgaḥ śatakratur uvāca //
ViPur, 4, 9, 18.1 badarīphalamātram apy arhasi mamāpyāyanāya puroḍāśakhaṇḍaṃ dātum ity ukto bṛhaspatir uvāca //
ViPur, 4, 19, 18.1 mūḍhe bhara dvājam imaṃ bhara dvājaṃ bṛhaspate /
ViPur, 4, 24, 102.2 yadā candraś ca sūryaś ca yadā tiṣyabṛhaspatī /
Viṣṇusmṛti
ViSmṛ, 49, 9.1 dṛśyete sahitau yasyāṃ divi candrabṛhaspatī /
Yājñavalkyasmṛti
YāSmṛ, 1, 4.2 yamāpastambasaṃvartāḥ kātyāyanabṛhaspatī //
YāSmṛ, 1, 282.1 bhagaṃ te varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ /
YāSmṛ, 1, 296.1 sūryaḥ somo mahīputraḥ somaputro bṛhaspatiḥ /
YāSmṛ, 1, 301.1 bṛhaspate 'ti yad aryas tathaivānnāt parisrutaḥ /
Śatakatraya
ŚTr, 1, 34.1 santy anye 'pi bṛhaspatiprabhṛtayaḥ saṃbhāvitāḥ pañcaṣāstān pratyeṣa viśeṣavikramarucī rāhur na vairāyate /
ŚTr, 1, 88.1 netā yasya bṛhaspatiḥ praharaṇaṃ vajraṃ surāḥ sainikāḥ svargo durgam anugrahaḥ kila harer airāvato vāraṇaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 32.1 bṛhaspatiḥ surācāryo jīvaścitraśikhaṇḍijaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 388.2 gururbṛhaspatirmantrī cośanā bhārgavaḥ kaviḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 1, 25.1 sa vāsudevānucaraṃ praśāntaṃ bṛhaspateḥ prāk tanayaṃ pratītam /
BhāgPur, 3, 8, 8.2 jagāda so 'smadgurave 'nvitāya parāśarāyātha bṛhaspateś ca //
BhāgPur, 4, 1, 35.2 utathyo bhagavān sākṣād brahmiṣṭhaś ca bṛhaspatiḥ //
BhāgPur, 4, 7, 60.2 śrutaṃ bhāgavatācchiṣyād uddhavān me bṛhaspateḥ //
BhāgPur, 4, 18, 14.2 vatsaṃ bṛhaspatiṃ kṛtvā payaśchandomayaṃ śuci //
BhāgPur, 4, 22, 62.1 bṛhaspatirbrahmavāde ātmavattve svayaṃ hariḥ /
BhāgPur, 11, 16, 22.1 purodhasāṃ vasiṣṭho 'haṃ brahmiṣṭhānāṃ bṛhaspatiḥ /
Bhāratamañjarī
BhāMañj, 1, 222.1 droṇyāṃ jāto bharadvājamuneraṃśo bṛhaspateḥ /
BhāMañj, 1, 282.2 tāṃ vidyāṃ prāhiṇojjñātuṃ bṛhaspatisutaṃ kacam //
BhāMañj, 5, 75.2 guruṃ bṛhaspatiṃ patyuḥ prayayau śaraṇaṃ śacī //
BhāMañj, 13, 134.2 abhūdbṛhaspatibhrātā saṃvarto yasya yājakaḥ //
BhāMañj, 13, 301.1 rājñā sumanasā pūrvaṃ kausalyena bṛhaspatiḥ /
BhāMañj, 13, 379.1 pṛṣṭaḥ purā surendreṇa rājanītiṃ bṛhaspatiḥ /
BhāMañj, 13, 471.2 bṛhaspatipuraḥ prāyātprahlādaṃ brāhmaṇākṛtiḥ //
BhāMañj, 13, 819.1 prajāpatirmanuḥ pūrvametadūce bṛhaspatim /
BhāMañj, 13, 1124.1 vedānadhītya sākārānavāpya ca bṛhaspateḥ /
BhāMañj, 13, 1657.2 praṣṭuṃ samudyate sākṣādbṛhaspatirathāyayau //
BhāMañj, 14, 16.1 yadā tadā manyutapto rahaḥ prāha bṛhaspatim /
BhāMañj, 14, 18.2 ityarthito maghavatā tathetyūce bṛhaspatiḥ //
BhāMañj, 14, 20.1 āhartuṃ kṛtasaṃkalpo bṛhaspatimupāyayau /
BhāMañj, 14, 23.2 saṃvartākhyo nidhirdhāmnāmanujo 'sti bṛhaspateḥ //
BhāMañj, 14, 31.1 samṛddhimatulāṃ tasya yajñe jñātvā bṛhaspatiḥ /
BhāMañj, 14, 34.2 yathā saṃvartakaṃ tyaktvā bhavedyājyo bṛhaspateḥ //
BhāMañj, 14, 80.1 bṛhaspatiprabhṛtibhirmunīndraiḥ sarvadarśibhiḥ /
BhāMañj, 18, 30.1 vasuṃ śāntanavaṃ bhīṣmaṃ guruṃ droṇaṃ bṛhaspatim /
Garuḍapurāṇa
GarPur, 1, 7, 3.7 oṃ bṛhaspataye namaḥ /
GarPur, 1, 15, 40.1 budhasya ca patiścaiva patiścaiva bṛhaspateḥ /
GarPur, 1, 17, 5.2 āgneyyāṃ somatanayaṃ yāmyāṃ caiva bṛhaspatim //
GarPur, 1, 23, 12.2 baṃ budhaṃ bṛṃ bṛhaspatiṃ bhaṃ bhārgavaṃ śaṃ śanaiścaram //
GarPur, 1, 39, 15.3 oṃ bṛṃ bṛhaspataye namaḥ /
GarPur, 1, 58, 28.1 tiṣṭhaṃstiṣṭhati varṣaṃ vai rāśau rāśau bṛhaspatiḥ /
GarPur, 1, 59, 30.1 paurṇamāsyapy amāvāsyā śreṣṭhā syācca bṛhaspatau /
GarPur, 1, 93, 5.2 āpastambośanovyāsāḥ kātyāyanabṛhaspatī //
GarPur, 1, 100, 7.2 bhagaṃ tu varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ //
GarPur, 1, 101, 2.1 sūryaḥ somo maṅgalaśca budhaścaiva bṛhaspatiḥ /
GarPur, 1, 108, 10.1 nītisāraṃ surendrāya imamūca bṛhaspatiḥ /
GarPur, 1, 112, 26.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhaspatyuktanītisāre dvādaśottarakaśatatamo 'dhyāyaḥ //
GarPur, 1, 115, 22.2 pañca viprā na pūjyante bṛhaspatisamā api //
GarPur, 1, 139, 39.1 śatajicca sahasrājidbabhrurdevo bṛhaspatiḥ /
Hitopadeśa
Hitop, 0, 42.1 atrāntare viṣṇuśarmanāmā mahāpaṇḍitaḥ sakalanītiśāstratattvajño bṛhaspatir ivābravīddeva mahākulasambhūtā ete rājaputrāḥ /
Hitop, 2, 63.3 aprāptakālaṃ vacanaṃ bṛhaspatir api bruvan /
Hitop, 4, 25.3 nahi saṃśayitaṃ kuryād ity uvāca bṛhaspatiḥ //
Kathāsaritsāgara
KSS, 1, 5, 124.1 mantritve tasya cābhyarthya bṛhaspatisamaṃ dhiyā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 10.1 tadidam uktaṃ tatrabhavadbṛhaspatipādaiḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 5.1 tathā coktaṃ tatrabhavadbṛhaspatipādaiḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 5.1 uktaṃ ca bṛhaspatipādaiḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 18.1 nanu bṛhaspatiḥ svayaṃkartṛkāṃ kṛṣim aṅgīcakāra /
Rasaratnākara
RRĀ, Ras.kh., 4, 32.2 bṛhaspatisamo vācā vatsarādbhavati dhruvam //
Rasārṇava
RArṇ, 12, 297.1 lihyānmadhusamopetaṃ trisaptāhaṃ bṛhaspatiḥ /
Tantrasāra
TantraS, Viṃśam āhnikam, 29.0 citrācandrau maghājīvau tiṣyacandrau pūrvaphālgunībudhau śravaṇabudhau śatabhiṣakcandrau dityau rohiṇīśukrau viśākhābṛhaspatī śravaṇacandrau iti //
Vetālapañcaviṃśatikā
VetPV, Intro, 25.3 sabhāmadhye na vaktavyaṃ provācedaṃ bṛhaspatiḥ //
Ānandakanda
ĀK, 1, 23, 499.2 lihyānmadhusitopetaṃ trisaptāhādbṛhaspatiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 4.1, 3.0 etena kim uktam tāmramādityasaṃjñaṃ tāraṃ raupyaṃ somasaṃjñam āraṃ pītalohaṃ tanmaṅgalasaṃjñaṃ nāgaṃ sīsakaṃ tadbudhasaṃjñaṃ hemaṃ suvarṇaṃ tadbṛhaspatisaṃjñaṃ vaṅgaṃ śukrasaṃjñaṃ tīkṣṇakamayastacchanisaṃjñaṃ kāṃsyaṃ rāhusaṃjñaṃ vṛttalohaṃ ketusaṃjñamiti kramaḥ ete dhātavo navagrahanāmabhir boddhavyāḥ //
Haribhaktivilāsa
HBhVil, 1, 224.3 avāpus tridaśāḥ svargaṃ vāgīśatvaṃ bṛhaspatiḥ //
HBhVil, 4, 85.1 bṛhaspatiḥ /
HBhVil, 4, 92.1 bṛhaspatiḥ /
HBhVil, 4, 127.1 tatra bṛhaspatiḥ /
HBhVil, 5, 55.4 svasti no bṛhaspatir dadhātu //
HBhVil, 5, 290.3 vistareṇa na śaknoti bṛhaspatir api dvijāḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 14.0 bṛhaspatir vai brahmaṇaspatiḥ //
KaṭhĀ, 2, 1, 15.0 bṛhaspatir eva bhūtvottiṣṭhati //
KaṭhĀ, 2, 1, 21.0 bṛhaspatir vai brahmaṇaspatiḥ //
KaṭhĀ, 2, 1, 22.0 bṛhaspatir eva bhūtvā pratitiṣṭhati //
KaṭhĀ, 2, 1, 32.0 sa bṛhaspatir abravīt //
KaṭhĀ, 2, 2, 31.0 ūrdhvayā tvā diśā bṛhaspatinā devatayā pāṅktena śchandasā hemantam ṛtum praviśāmīti //
KaṭhĀ, 2, 4, 15.0 vidhṛtir upariṣṭād bṛhaspater ādhipatya iti bṛhaspatim evopariṣṭād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 15.0 vidhṛtir upariṣṭād bṛhaspater ādhipatya iti bṛhaspatim evopariṣṭād antardadhāty apradāhāya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 91.2 yamāpastambasaṃvartāḥ kātyāyanabṛhaspatī //
SkPur (Rkh), Revākhaṇḍa, 112, 8.1 varair aṅgirasaścāpi bṛhaspatirajāyata /
SkPur (Rkh), Revākhaṇḍa, 118, 26.2 bṛhaspatimukhodgīrṇaṃ śrutvā tadvacanaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 171, 2.2 vasiṣṭho jamadagniśca yājñavalkyo bṛhaspatiḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 12.2 tadanantaphalaṃ prāha bṛhaspatirudāradhīḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 2.1 deva savitar etaṃ tvā vṛṇate saha pitrā vaiśvānareṇendra pūṣan bṛhaspate pra ca vada pra ca yaja vasūnāṃ rātau syāma rudrāṇām omyāyāṃ svādityā ādityā anehaso yad asya hotṛvūrye jihmaṃ cakṣuḥ parāpatāt /
ŚāṅkhŚS, 4, 6, 9.0 bṛhaspatir brahmā sa yajñaṃ pātu sa yajñapatiṃ sa māṃ pātu bṛhaspatir daivo brahmāhaṃ mānuṣo bhūr bhuvaḥ svar om ity upaviśya //
ŚāṅkhŚS, 4, 6, 9.0 bṛhaspatir brahmā sa yajñaṃ pātu sa yajñapatiṃ sa māṃ pātu bṛhaspatir daivo brahmāhaṃ mānuṣo bhūr bhuvaḥ svar om ity upaviśya //
ŚāṅkhŚS, 4, 7, 17.0 deva savitar etaṃ te yajñaṃ prāhur bṛhaspataye brahmaṇe tena yajñam ava tena yajñapatiṃ tena mām ava devena savitrā prasūta iti japitvā oṃ pratiṣṭheti prasauti //
ŚāṅkhŚS, 5, 6, 2.1 bhadrād abhi śreyaḥ prehi bṛhaspatiḥ puraetā te 'stu /
ŚāṅkhŚS, 5, 8, 4.2 tena no rājā varuṇo bṛhaspatir ā pyāyayantu bhuvanasya gopāḥ /
ŚāṅkhŚS, 6, 3, 5.0 asyāṃ ma ūrdhvāyāṃ diśi bṛhaspatiś cendraś cādhipatī bṛhaspatiś cendraś ca maitasyai diśaḥ pātāṃ bṛhaspatiṃ cendraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti prāṅūrdhvām //
ŚāṅkhŚS, 6, 3, 5.0 asyāṃ ma ūrdhvāyāṃ diśi bṛhaspatiś cendraś cādhipatī bṛhaspatiś cendraś ca maitasyai diśaḥ pātāṃ bṛhaspatiṃ cendraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti prāṅūrdhvām //
ŚāṅkhŚS, 6, 3, 5.0 asyāṃ ma ūrdhvāyāṃ diśi bṛhaspatiś cendraś cādhipatī bṛhaspatiś cendraś ca maitasyai diśaḥ pātāṃ bṛhaspatiṃ cendraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti prāṅūrdhvām //
ŚāṅkhŚS, 15, 1, 10.0 indro haitena yajñakratuneṣṭvā bṛhaspatiś cānnādyam āpatuḥ //
ŚāṅkhŚS, 15, 14, 4.8 bṛhaspataye tejase /
ŚāṅkhŚS, 16, 17, 1.0 vājapeye brahmaudumbaraṃ rathacakram ārohati vājasyāhaṃ savituḥ save satyasavasya bṛhaspater uttamaṃ nākaṃ roheyam iti //