Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Rasamañjarī
Rasaratnasamuccaya
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 78, 16.3 rudantaste 'tha śarmiṣṭhām abhyayur bālakāstataḥ /
MBh, 1, 116, 22.51 tvadvihīnā mahāprājña kathaṃ vartāma bālakāḥ /
MBh, 1, 220, 21.1 taṃ saṃkalpaṃ viditvāsya jñātvā putrāṃśca bālakān /
MBh, 1, 224, 20.6 pariṣvajya ca tān putrān mūrdhnyupāghrāya bālakān /
MBh, 2, 17, 3.3 meruṃ vā khādituṃ śaktā kiṃ punastava bālakam /
MBh, 3, 13, 78.1 punaḥ suptān upādhākṣīd bālakān vāraṇāvate /
MBh, 3, 13, 80.2 anāthā vinaśiṣyāmi bālakaiḥ putrakaiḥ saha //
MBh, 3, 15, 6.1 sa tatra yodhito rājan bālakair vṛṣṇipuṃgavaiḥ /
MBh, 3, 57, 21.2 indrasenāṃ ca tāṃ kanyām indrasenaṃ ca bālakam //
MBh, 3, 66, 18.1 dārakau ca hi me nītau vasatas tatra bālakau /
MBh, 3, 127, 6.2 sa daṣṭo vyanadad rājaṃs tena duḥkhena bālakaḥ //
MBh, 3, 219, 32.2 ajñāyamānā gṛhṇanti bālakān raudrakarmiṇaḥ //
MBh, 3, 293, 5.2 yantrair udghāṭayāmāsa so 'paśyat tatra bālakam //
MBh, 4, 39, 20.2 kṛṣṇāvadātasya sataḥ priyatvād bālakasya vai //
MBh, 5, 126, 13.1 saha mātrā pradagdhuṃ tān bālakān vāraṇāvate /
MBh, 7, 9, 48.1 ye te dvādaśa varṣāṇi krīḍām utsṛjya bālakāḥ /
MBh, 7, 85, 16.2 krīḍate sūtrabaddhena pakṣiṇā bālako yathā //
MBh, 7, 114, 79.2 gṛhaṃ vā gaccha kaunteya kiṃ te yuddhena bālaka //
MBh, 12, 57, 9.1 asamañjāḥ sarayvāṃ prāk paurāṇāṃ bālakānnṛpa /
MBh, 13, 101, 55.1 yeṣāṃ nāgrabhujo viprā devatātithibālakāḥ /
MBh, 14, 91, 34.1 duḥśalāyāśca taṃ pautraṃ bālakaṃ pārthivarṣabha /
MBh, 15, 22, 27.1 vanāccāpi kim ānītā bhavatyā bālakā vayam /
MBh, 16, 7, 16.1 sa strīṣu prāptakālaṃ vaḥ pāṇḍavo bālakeṣu ca /
MBh, 16, 7, 19.2 hitvā māṃ bālakaiḥ sārdhaṃ diśaṃ kām apyagāt prabhuḥ //
Rāmāyaṇa
Rām, Utt, 58, 2.1 tato 'rdharātrasamaye bālakā munidārakāḥ /
Agnipurāṇa
AgniPur, 12, 33.2 sāṃdīpaneś ca śastrāstraṃ jñātvā tadbālakaṃ dadau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 37.1 tarpayitvā pitṝn devān atithīn bālakān gurūn /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 77.2 āgamyate kutaḥ ke vā tavāmī bālakā iti //
BKŚS, 4, 78.2 bālakāś ca sutā ete mameti kathitaṃ tayā //
BKŚS, 4, 131.1 tena devena yat pṛṣṭaṃ kutas te bālakā iti /
BKŚS, 5, 38.2 rājarājasutaḥ krīḍann āyātaḥ saha bālakaiḥ //
BKŚS, 18, 152.2 dṛṣṭavān asmi bahubhir bālakaiḥ parivāritam //
BKŚS, 18, 153.1 bālakānām ayaṃ rājā te 'nye mantryādayaḥ kila /
BKŚS, 20, 70.2 kṣīṇamāṃsakam adrākṣaṃ bālakaṃ gatajīvakam //
BKŚS, 20, 150.2 na stanyam api yāvante jananīr api bālakāḥ //
Daśakumāracarita
DKCar, 1, 1, 56.5 madīyapāṇibhraṣṭo bālakaḥ kasyāpi kapilāśavasya kroḍamabhyalīyata //
DKCar, 1, 1, 57.2 lolālako bālako 'pi śabarairādāya kutracid upānīyata /
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
DKCar, 1, 1, 62.1 tebhyo dattāśīrahaṃ bālakamaṅgīkṛtya śiśirodakādinopacāreṇāśvāsya niḥśaṅkaṃ bhavadaṅkaṃ samānītavānasmi /
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 1, 1, 70.5 vijane vane sthātum aśakyatayā janapadagāminaṃ mārgamanveṣṭumudyuktayā mayā vivaśāyāstasyāḥ samīpe bālakaṃ nikṣipya gantumanucitamiti kumāro 'pyanāyi iti //
DKCar, 1, 1, 71.2 taṃ vilokya bhītā sā bālakaṃ nipātya prādravat /
DKCar, 1, 1, 71.3 ahaṃ samīpalatāgulmake praviśya parīkṣamāṇo 'tiṣṭham nipatitaṃ bālakaṃ pallavakavalamivādadati gajapatau kaṇṭhīravo mahāgraheṇa nyapatat /
DKCar, 1, 1, 71.4 bhayākulena dantāvalena jhaṭiti viyati samutpātyamāno bālako nyapatat /
DKCar, 1, 1, 72.1 bālakena sattvasampannatayā sakalakleśasahenābhāvi /
DKCar, 1, 1, 72.3 latāgṛhānnirgato 'hamapi tejaḥpuñjaṃ bālakaṃ śanair avanīruhād avatārya vanāntare vanitām anviṣyāvilokyainam ānīya gurave nivedya tannideśena bhavannikaṭam ānītavān asmīti //
DKCar, 1, 1, 74.1 anyedyuḥ kaṃcana bālakamurasi dadhatī vasumatī vallabham abhigatā /
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 2, 3, 11.1 tatra ca me śārdūlanakhāvalīnipatitāyāḥ pāṇibhraṣṭaḥ sa bālakaḥ kasyāpi kapilāśavasya kroḍamabhyalīyata //
DKCar, 2, 8, 185.0 atha karṇe jīrṇamabravam dhūrto mitravarmā duhitari samyakpratipattyā mātaraṃ viśvāsya tanmukhena pratyākṛṣya bālakaṃ jighāṃsati //
Harivaṃśa
HV, 8, 11.1 imau ca bālakau mahyaṃ kanyā ceyaṃ sumadhyamā /
Liṅgapurāṇa
LiPur, 1, 105, 11.2 sthito nanarta bālakaḥ samastamaṅgalālayaḥ //
Matsyapurāṇa
MPur, 32, 17.2 rudantaste 'tha śarmiṣṭhām abhyayur bālakāstadā //
MPur, 140, 63.1 ekā putramupādāya bālakaṃ dānavāṅganā /
MPur, 159, 5.2 bālakābhyāṃ cakāraikaṃ matvā cāmarabhūtaye //
Suśrutasaṃhitā
Su, Utt., 39, 208.1 anantāṃ bālakaṃ mustāṃ nāgaraṃ kaṭurohiṇīm /
Su, Utt., 39, 246.1 citrakatrivṛtāmūrvāpaṭolāriṣṭabālakaiḥ /
Viṣṇupurāṇa
ViPur, 1, 2, 18.2 krīḍato bālakasyeva ceṣṭāṃ tasya niśāmaya //
ViPur, 1, 11, 34.2 na caiveṣṭaviyogādi tava paśyāma bālaka //
ViPur, 1, 12, 44.2 śrutvetthaṃ gaditaṃ tasya devadevasya bālakaḥ /
ViPur, 1, 12, 49.2 taṃ tvāṃ katham ahaṃ deva stotuṃ śakṣyāmi bālakaḥ //
ViPur, 1, 12, 83.3 tvayāhaṃ toṣitaḥ pūrvam anyajanmani bālaka //
ViPur, 1, 19, 3.2 evaṃ pṛṣṭas tadā pitrā prahlādo 'surabālakaḥ /
ViPur, 1, 19, 15.1 nāsmābhiḥ śakyate hantum ayaṃ durvṛttabālakaḥ /
ViPur, 1, 19, 23.1 tenāviṣṭaṃ tathātmānaṃ sa buddhvā daityabālakaḥ /
ViPur, 2, 13, 23.2 mamatvaṃ sa cakāroccaistasminhariṇabālake //
ViPur, 2, 13, 26.1 prītaye mama yāto 'sau kva mamaiṇakabālakaḥ /
ViPur, 3, 5, 6.1 svasrīyaṃ bālakaṃ so 'tha padā spṛṣṭamaghātayat //
ViPur, 3, 11, 71.1 tataḥ suvāsinīduḥkhigarbhiṇīvṛddhabālakān /
ViPur, 4, 3, 35.1 tatra katipayadinābhyantare ca sahaiva tena gareṇātitejasvī bālako jajñe //
ViPur, 4, 13, 34.1 sukumārasaṃjñāya bālakāya ca krīḍanakam akarot //
ViPur, 5, 5, 5.1 mamāpi bālakastatra rohiṇīprasavo hi yaḥ /
ViPur, 5, 5, 8.2 tasya tasya kṣaṇenāṅgaṃ bālakasyopahanyate //
ViPur, 5, 5, 22.2 evaṃ kṛtasvastyayano nandagopena bālakaḥ /
ViPur, 5, 6, 4.2 tatraiva bālakāḥ procurbālenānena pātitam //
ViPur, 5, 6, 19.2 navodgatālpadantāṃśusitahāsaṃ ca bālakam /
ViPur, 5, 15, 6.1 yāvanna balamārūḍhau rāmakṛṣṇau subālakau /
ViPur, 5, 20, 34.1 so 'yaṃ yaḥ kāliyaṃ nāgaṃ nanartāruhya bālakaḥ /
ViPur, 5, 21, 26.1 daityaḥ pañcajano nāma śaṅkharūpaḥ sa bālakam /
ViPur, 5, 27, 4.1 patitaṃ tatra caivaiko matsyo jagrāha bālakam /
Viṣṇusmṛti
ViSmṛ, 68, 25.1 na bālakān nirbhartsayet //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 8.2 digdeśakālāvyutpanno bālakaḥ pañcahāyanaḥ //
BhāgPur, 1, 7, 35.2 yo 'sāv anāgasaḥ suptān avadhīn niśi bālakān //
BhāgPur, 1, 14, 43.1 api svit paryabhuṅkthāstvaṃ saṃbhojyān vṛddhabālakān /
BhāgPur, 1, 18, 32.1 tasya putro 'titejasvī viharan bālako 'rbhakaiḥ /
BhāgPur, 1, 18, 36.1 ityuktvā roṣatāmrākṣo vayasyān ṛṣibālakaḥ /
BhāgPur, 3, 12, 10.1 yad arodīḥ suraśreṣṭha sodvega iva bālakaḥ /
BhāgPur, 4, 8, 17.1 dīrghaṃ śvasantī vṛjinasya pāram apaśyatī bālakam āha bālā /
BhāgPur, 4, 8, 65.2 suto me bālako brahman straiṇenākaruṇātmanā /
BhāgPur, 4, 9, 19.2 vedāhaṃ te vyavasitaṃ hṛdi rājanyabālaka /
BhāgPur, 10, 3, 9.1 tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham /
BhāgPur, 10, 5, 12.1 tā āśiṣaḥ prayuñjānāściraṃ pāhīti bālake /
BhāgPur, 11, 7, 65.1 kapotī svātmajān vīkṣya bālakān jālasaṃvṛtān /
BhāgPur, 11, 18, 29.1 budho bālakavat krīḍet kuśalo jaḍavac caret /
Bhāratamañjarī
BhāMañj, 1, 452.2 prasūta satyāpyaparaṃ bālakaṃ pālakaṃ kṣiteḥ //
BhāMañj, 1, 524.2 vyastā babhūvuḥ kālena bālakāḥ kāntavarcasaḥ //
BhāMañj, 1, 555.1 utsaṅgātpatito māturvyāghrabhīteḥ sa bālakaḥ /
BhāMañj, 13, 635.1 śrutvaitadbālakaṃ tyaktvā śanaistāngantumudyatām /
BhāMañj, 13, 655.2 svecchāvihārī varadastaṃ bālakamajīvayat //
BhāMañj, 14, 135.1 mādhavenetyabhihite labdhajīvaḥ sa bālakaḥ /
Garuḍapurāṇa
GarPur, 1, 4, 5.2 krīḍato bālakasyeva ceṣṭāstasya niśāmaya //
Hitopadeśa
Hitop, 4, 103.1 kintu bālakasyātra rakṣako nāsti /
Hitop, 4, 103.2 tat kiṃ karomi yātu cirakālapālitam imaṃ nakulaṃ putranirviśeṣaṃ bālakarakṣāyāṃ vyavasthāpya gacchāmi /
Hitop, 4, 103.4 tatas tena nakulena bālakasamīpam āgacchan kṛṣṇasarpo dṛṣṭo vyāpādya kopāt khaṇḍaṃ khaṇḍaṃ kṛtvā bhakṣitaś ca /
Hitop, 4, 103.6 tataḥ sa vipras tathāvidhaṃ dṛṣṭvā mama bālako 'nena khādita ity avadhārya nakulaḥ vyāpāditavān /
Hitop, 4, 103.7 anantaraṃ yāvad upasṛtyāpatyaṃ paśyati brāhmaṇas tāvad bālakaḥ susthaḥ svapiti sarpaś ca vyāpāditas tiṣṭhati /
Kathāsaritsāgara
KSS, 1, 2, 71.1 ata eva vivṛddhe 'smin bālake cintayāmy aham /
KSS, 1, 6, 94.2 bālakaṃ padmasarasastīre tapanatejasam //
KSS, 1, 6, 95.1 atha rājā smaransvapnamavatāritabālakam /
KSS, 2, 6, 43.2 nāmnā sa bālakastatra saṃvṛtto 'bhūtpiturgṛhe //
KSS, 2, 6, 55.2 so 'yaṃ dvitīyas tāto me tātetyāha sma bālakaḥ //
KSS, 4, 1, 41.2 duḥkhadainyanibhāvaṅke bibhratī bālakāvubhau //
KSS, 4, 1, 129.2 āśvāsayāmāsa sa tāṃ bālakadvitayānvitām //
KSS, 4, 1, 130.1 devī vāsavadattāpi tasyāstau bālakau sutau /
KSS, 4, 1, 133.2 bālakau tau tayoḥ sā ca mātā śāntikaraś ca saḥ //
KSS, 5, 1, 221.2 kiyanto bālakāḥ kasya mayā kutra ca bhakṣitāḥ //
KSS, 5, 1, 222.2 tāvat sarve 'pi sarveṣāṃ jīvanto bālakāḥ sthitāḥ //
KSS, 5, 2, 96.2 gamyate 'tra piśācādibhīṣaṇe tvaṃ hi bālakaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 68.1 kurvanti bālakā mārge dhūlibhiḥ setubandhanam /
KṛṣiPar, 1, 201.2 bālakāstaruṇā vṛddhā ye cānye dhānyavṛkṣakāḥ /
Narmamālā
KṣNarm, 1, 70.2 saṃtrastabālakānāṃ ca karuṇo rodanadhvaniḥ //
Rasamañjarī
RMañj, 9, 73.1 prathame divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 74.1 dvitīye divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 76.1 tṛtīye divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 78.1 caturthe divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 79.2 pañcame divase māse varṣe gṛhṇāti bālakam //
RMañj, 9, 80.2 atha ṣaṣṭhadine māse varṣe gṛhṇāti bālakam //
RMañj, 9, 86.1 navame divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 88.1 daśame divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 91.1 bhānusaṃkhye dine māse varṣe gṛhṇāti bālakam /
RMañj, 9, 93.1 kāmasaṃkhye dine māse varṣe gṛhṇati bālakam /
RMañj, 9, 95.1 purandaradine māse varṣe gṛhṇāti bālakam /
RMañj, 9, 96.2 pakṣe ca divase māse varṣe gṛhṇāti bālakam //
Rasaratnasamuccaya
RRS, 11, 62.2 śṛṅkhalādrutibandhau ca bālakaśca kumārakaḥ //
Rājanighaṇṭu
RājNigh, Kar., 7.1 arjakaś ca caturgaṅgā pattrī pācī ca bālakaḥ /
RājNigh, Māṃsādivarga, 65.1 rohito gargaro bhīrur bālako barbarastathā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 21.3 bālapattro yavāse ca khadire cātha bālake //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 35.0 nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham ityādi purāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi //
Skandapurāṇa
SkPur, 12, 37.1 sāpaśyadinduvadanā bālakaṃ cārurūpiṇam /
SkPur, 12, 40.1 grāharāja mahāsattva bālakaṃ hy ekaputrakam /
Ānandakanda
ĀK, 1, 8, 4.1 strīklībabālakānāṃ ca na hi yojyaṃ rasāyanam /
ĀK, 1, 15, 540.2 yoginīśca kumārīśca bālakān siddhasantatim //
ĀK, 1, 17, 16.2 ekābdabālako nityaṃ pibettoyaṃ palaṃ palam //
ĀK, 1, 19, 128.1 udyāne bālakośīravṛtau salilasecite /
Āryāsaptaśatī
Āsapt, 2, 44.1 anupetya nīcabhāvaṃ bālaka parito gabhīramadhurasya /
Āsapt, 2, 174.1 kiṃ hasatha kiṃ pradhāvatha kiṃ janam āhvayatha bālakā viphalam /
Āsapt, 2, 340.2 bālaka cetasi tasyāś cakravyūhe'bhimanyur iva //
Śukasaptati
Śusa, 4, 1.3 yato bālakādapi hitaṃ vākyaṃ grāhyam /
Śusa, 11, 6.2 punarutprekṣamāṇayā bālaka kiṃ kiṃ na bhaṇito 'si //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 7, 54.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāḥ kumārabhūtā eva bālakās taṃ bhagavantaṃ mahābhijñājñānābhimukhaṃ tathāgatamarhantaṃ samyaksaṃbuddhamābhiḥ sārūpyābhir gāthābhiḥ saṃmukhamabhiṣṭutya taṃ bhagavantamadhyeṣante sma dharmacakrapravartanatāyai /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 47.2 viprasya tu stanaṃ dattvā paścāddāsyāmi bālake //
SkPur (Rkh), Revākhaṇḍa, 20, 73.2 tāvatsuptaṃ na paśyāmi na ca taṃ bālakaṃ vibho //
SkPur (Rkh), Revākhaṇḍa, 42, 24.2 tāni sarvāṇi rakṣantu tyaktaṃ vai bālakaṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 97, 55.2 prasūtā bālakaṃ tatra jaṭilaṃ daṇḍadhāriṇam //
SkPur (Rkh), Revākhaṇḍa, 97, 57.1 tato 'pi śaṅkitā pārtha dṛṣṭvā taṃ kalabālakam /
SkPur (Rkh), Revākhaṇḍa, 103, 132.2 ruditaṃ bālakasyaiva tasmād āhlādakārakam //
SkPur (Rkh), Revākhaṇḍa, 209, 18.2 yathānye bālakāḥ snātāḥ śuśrūṣanti hyaharniśam /
SkPur (Rkh), Revākhaṇḍa, 209, 43.2 eteṣāṃ mātṛpitaro bālakānāṃ gṛhe 'ṅganāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 50.2 tataḥ sa vismayāviṣṭo dṛṣṭvā tānbālakān guruḥ //
SkPur (Rkh), Revākhaṇḍa, 212, 5.1 kapālapāṇirbhagavānbālakair bahubhir vṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 213, 2.1 abālo bālarūpeṇa grāmaṇyair bālakaiḥ saha /
Sātvatatantra
SātT, 2, 49.2 bālākṛtir viśadabālakabhāṣāhāsair gogopagopavanitāmudam āśu kartā //