Occurrences

Mahābhārata
Daśakumāracarita
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Rājanighaṇṭu
Ānandakanda

Mahābhārata
MBh, 3, 127, 6.2 sa daṣṭo vyanadad rājaṃs tena duḥkhena bālakaḥ //
MBh, 7, 85, 16.2 krīḍate sūtrabaddhena pakṣiṇā bālako yathā //
Daśakumāracarita
DKCar, 1, 1, 56.5 madīyapāṇibhraṣṭo bālakaḥ kasyāpi kapilāśavasya kroḍamabhyalīyata //
DKCar, 1, 1, 57.2 lolālako bālako 'pi śabarairādāya kutracid upānīyata /
DKCar, 1, 1, 71.4 bhayākulena dantāvalena jhaṭiti viyati samutpātyamāno bālako nyapatat /
DKCar, 2, 3, 11.1 tatra ca me śārdūlanakhāvalīnipatitāyāḥ pāṇibhraṣṭaḥ sa bālakaḥ kasyāpi kapilāśavasya kroḍamabhyalīyata //
Liṅgapurāṇa
LiPur, 1, 105, 11.2 sthito nanarta bālakaḥ samastamaṅgalālayaḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 44.2 śrutvetthaṃ gaditaṃ tasya devadevasya bālakaḥ /
ViPur, 1, 12, 49.2 taṃ tvāṃ katham ahaṃ deva stotuṃ śakṣyāmi bālakaḥ //
ViPur, 1, 19, 3.2 evaṃ pṛṣṭas tadā pitrā prahlādo 'surabālakaḥ /
ViPur, 1, 19, 15.1 nāsmābhiḥ śakyate hantum ayaṃ durvṛttabālakaḥ /
ViPur, 1, 19, 23.1 tenāviṣṭaṃ tathātmānaṃ sa buddhvā daityabālakaḥ /
ViPur, 2, 13, 26.1 prītaye mama yāto 'sau kva mamaiṇakabālakaḥ /
ViPur, 4, 3, 35.1 tatra katipayadinābhyantare ca sahaiva tena gareṇātitejasvī bālako jajñe //
ViPur, 5, 5, 5.1 mamāpi bālakastatra rohiṇīprasavo hi yaḥ /
ViPur, 5, 5, 22.2 evaṃ kṛtasvastyayano nandagopena bālakaḥ /
ViPur, 5, 20, 34.1 so 'yaṃ yaḥ kāliyaṃ nāgaṃ nanartāruhya bālakaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 8.2 digdeśakālāvyutpanno bālakaḥ pañcahāyanaḥ //
BhāgPur, 1, 18, 32.1 tasya putro 'titejasvī viharan bālako 'rbhakaiḥ /
BhāgPur, 1, 18, 36.1 ityuktvā roṣatāmrākṣo vayasyān ṛṣibālakaḥ /
BhāgPur, 3, 12, 10.1 yad arodīḥ suraśreṣṭha sodvega iva bālakaḥ /
BhāgPur, 4, 8, 65.2 suto me bālako brahman straiṇenākaruṇātmanā /
Bhāratamañjarī
BhāMañj, 1, 555.1 utsaṅgātpatito māturvyāghrabhīteḥ sa bālakaḥ /
BhāMañj, 14, 135.1 mādhavenetyabhihite labdhajīvaḥ sa bālakaḥ /
Hitopadeśa
Hitop, 4, 103.6 tataḥ sa vipras tathāvidhaṃ dṛṣṭvā mama bālako 'nena khādita ity avadhārya nakulaḥ vyāpāditavān /
Hitop, 4, 103.7 anantaraṃ yāvad upasṛtyāpatyaṃ paśyati brāhmaṇas tāvad bālakaḥ susthaḥ svapiti sarpaś ca vyāpāditas tiṣṭhati /
Kathāsaritsāgara
KSS, 2, 6, 43.2 nāmnā sa bālakastatra saṃvṛtto 'bhūtpiturgṛhe //
KSS, 2, 6, 55.2 so 'yaṃ dvitīyas tāto me tātetyāha sma bālakaḥ //
KSS, 5, 2, 96.2 gamyate 'tra piśācādibhīṣaṇe tvaṃ hi bālakaḥ //
Rasaratnasamuccaya
RRS, 11, 62.2 śṛṅkhalādrutibandhau ca bālakaśca kumārakaḥ //
Rājanighaṇṭu
RājNigh, Kar., 7.1 arjakaś ca caturgaṅgā pattrī pācī ca bālakaḥ /
RājNigh, Māṃsādivarga, 65.1 rohito gargaro bhīrur bālako barbarastathā /
Ānandakanda
ĀK, 1, 17, 16.2 ekābdabālako nityaṃ pibettoyaṃ palaṃ palam //