Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Suśrutasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 13, 80.2 anāthā vinaśiṣyāmi bālakaiḥ putrakaiḥ saha //
MBh, 3, 15, 6.1 sa tatra yodhito rājan bālakair vṛṣṇipuṃgavaiḥ /
MBh, 16, 7, 19.2 hitvā māṃ bālakaiḥ sārdhaṃ diśaṃ kām apyagāt prabhuḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 38.2 rājarājasutaḥ krīḍann āyātaḥ saha bālakaiḥ //
BKŚS, 18, 152.2 dṛṣṭavān asmi bahubhir bālakaiḥ parivāritam //
Daśakumāracarita
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
Suśrutasaṃhitā
Su, Utt., 39, 246.1 citrakatrivṛtāmūrvāpaṭolāriṣṭabālakaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 212, 5.1 kapālapāṇirbhagavānbālakair bahubhir vṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 213, 2.1 abālo bālarūpeṇa grāmaṇyair bālakaiḥ saha /