Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Garuḍapurāṇa
Āyurvedadīpikā
Bhāvaprakāśa
Rasasaṃketakalikā

Carakasaṃhitā
Ca, Sū., 12, 6.0 tacchrutvā vākyaṃ kāṅkāyano vāhlīkabhiṣag uvāca evametadyathā bhagavānāha etānyeva vātaprakopaṇāni bhavanti ato viparītāni vātasya praśamanāni bhavanti prakopaṇaviparyayo hi dhātūnāṃ praśamakāraṇamiti //
Ca, Sū., 26, 5.2 kāṅkāyanaśca vāhlīko vāhlīkabhiṣajāṃ varaḥ //
Ca, Sū., 26, 5.2 kāṅkāyanaśca vāhlīko vāhlīkabhiṣajāṃ varaḥ //
Ca, Sū., 26, 8.9 aparisaṃkhyeyā rasā iti kāṅkāyano vāhlīkabhiṣak āśrayaguṇakarmasaṃsvādaviśeṣāṇām aparisaṃkhyeyatvāt //
Ca, Vim., 1, 18.4 tadyathā vāhlīkasaurāṣṭrikasaindhavasauvīrakāḥ te hi payasāpi saha lavaṇam aśnanti /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Mahābhārata
MBh, 1, 1, 169.1 vāhlīkaṃ damanaṃ śaibyaṃ śaryātim ajitaṃ jitam /
MBh, 1, 61, 6.2 sa śalya iti vikhyāto jajñe vāhlīkapuṃgavaḥ //
MBh, 1, 61, 25.2 bāhlīko nāma rājā sa babhūva prathitaḥ kṣitau //
MBh, 1, 61, 29.2 prahrādo nāma bāhlīkaḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 53.8 darado nāma bāhlīko varaḥ sarvamahīkṣitām //
MBh, 1, 89, 49.2 dhṛtarāṣṭraḥ prathamajaḥ pāṇḍur bāhlīka eva ca //
MBh, 1, 89, 52.2 devāpiḥ śaṃtanuścaiva bāhlīkaśca mahārathaḥ //
MBh, 1, 89, 53.2 śaṃtanuśca mahīṃ lebhe bāhlīkaśca mahārathaḥ //
MBh, 1, 105, 7.16 tam āgatam abhiśrutya bhīṣmaṃ bāhlīkapuṅgavaḥ /
MBh, 1, 118, 17.2 bāhlīkaḥ somadattaśca tathā bhūriśravā nṛpaḥ /
MBh, 1, 124, 2.1 kṛpasya somadattasya bāhlīkasya ca dhīmataḥ /
MBh, 1, 124, 12.4 bāhlīkaṃ somadattaṃ ca bhūriśravasam eva ca /
MBh, 1, 199, 22.20 bhīṣmadroṇau tathā karṇo bāhlīkaḥ sasutastadā /
MBh, 1, 199, 25.40 bāhlīkaḥ somadattaśca cāturvedyapuraskṛtāḥ /
MBh, 1, 213, 41.3 bāhlīkasindhujātānāṃ kāmbojānāṃ śataṃ śatam /
MBh, 1, 213, 42.7 kāmbojāraṭṭabāhlīkasindhujātāṃśca bhārata /
MBh, 1, 213, 43.4 prācyānāṃ ca pratīcyānāṃ bāhlīkānāṃ janārdanaḥ /
MBh, 2, 24, 21.1 tataḥ paramavikrānto bāhlīkān kurunandanaḥ /
MBh, 2, 41, 8.1 daradaṃ stuhi bāhlīkam imaṃ pārthivasattamam /
MBh, 2, 49, 5.1 bāhlīko ratham āhārṣījjāmbūnadapariṣkṛtam /
MBh, 2, 66, 25.2 tato droṇaḥ somadatto bāhlīkaśca mahārathaḥ /
MBh, 2, 72, 24.2 kṛpaś ca somadattaś ca bāhlīkaś ca mahārathaḥ //
MBh, 3, 14, 3.2 bhīṣmadroṇau samānāyya kṛpaṃ vāhlīkam eva ca //
MBh, 3, 238, 14.2 vāhlīkaḥ somadattaś ca ye cānye vṛddhasaṃmatāḥ //
MBh, 5, 4, 14.1 bāhlīko muñjakeśaśca caidyādhipatir eva ca /
MBh, 5, 56, 56.2 sabāhlīkān kurūn brūyāḥ prātipeyāñ śaradvataḥ //
MBh, 5, 87, 17.1 atha droṇaṃ saputraṃ sa bāhlīkaṃ ca yaśasvinam /
MBh, 5, 122, 15.1 kṛpasya somadattasya bāhlīkasya ca dhīmataḥ /
MBh, 5, 147, 16.1 devāpir abhavajjyeṣṭho bāhlīkastadanantaram /
MBh, 5, 147, 20.1 bāhlīkasya priyo bhrātā śaṃtanośca mahātmanaḥ /
MBh, 5, 147, 27.1 bāhlīko mātulakule tyaktvā rājyaṃ vyavasthitaḥ /
MBh, 5, 147, 28.1 bāhlīkena tvanujñātaḥ śaṃtanur lokaviśrutaḥ /
MBh, 5, 152, 29.2 śakuniṃ saubalaṃ caiva bāhlīkaṃ ca mahāratham //
MBh, 5, 164, 28.1 bāhlīko 'tirathaścaiva samare cānivartitā /
MBh, 6, 17, 39.2 tathaivācāryaputreṇa bāhlīkena kṛpeṇa ca //
MBh, 6, 20, 10.1 tasya sainyaṃ dhārtarāṣṭrāśca sarve bāhlīkānām ekadeśaḥ śalaśca /
MBh, 6, 43, 35.1 bāhlīkaṃ tu raṇe kruddhaṃ kruddharūpo viśāṃ pate /
MBh, 6, 43, 36.1 bāhlīkastu tato rājan dhṛṣṭaketum amarṣaṇam /
MBh, 6, 43, 37.1 cedirājastu saṃkruddho bāhlīkaṃ navabhiḥ śaraiḥ /
MBh, 7, 24, 18.1 tathaiva rājā bāhlīko rājānaṃ drupadaṃ śaraiḥ /
MBh, 7, 70, 37.1 bāhlīkarājastejasvī kulaputro mahārathaḥ /
MBh, 7, 71, 7.1 bāhlīkaṃ rabhasaṃ yuddhe yājñasenir mahābalaḥ /
MBh, 7, 71, 8.1 bāhlīko yājñaseniṃ tu hemapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 71, 12.1 bāhlīkarājaḥ saṃrabdho draupadeyānmahārathān /
MBh, 7, 97, 13.2 śakāḥ kāmbojabāhlīkā yavanāḥ pāradāstathā //
MBh, 7, 130, 32.2 kṛpasya somadattasya bāhlīkasya ca pāṇḍavaḥ //
MBh, 7, 132, 11.1 vyāmohite tu tanaye bāhlīkaḥ samupādravat /
MBh, 7, 132, 12.1 bhīmo 'tha sātvatasyārthe bāhlīkaṃ navabhiḥ śaraiḥ /
MBh, 7, 132, 15.1 sā pāṇḍavena prahitā bāhlīkasya śiro 'harat /
MBh, 7, 132, 16.1 tasmin vinihate vīre bāhlīke puruṣarṣabhe /
MBh, 7, 132, 24.1 abhīṣāhāñ śūrasenān bāhlīkān savasātikān /
MBh, 7, 133, 59.1 vikarṇaścitrasenaśca bāhlīko 'tha jayadrathaḥ /
MBh, 7, 137, 2.1 na hy ahatvā raṇe śatruṃ bāhlīkaṃ kauravādhamam /
MBh, 7, 137, 18.2 bāhlīkasya raṇe rājan sātyakiḥ prahasann iva //
MBh, 7, 165, 24.1 sa vasātīñ śibīṃścaiva bāhlīkān kauravān api /
MBh, 8, 15, 9.2 pulindakhaśabāhlīkān niṣādān dhrakataṅgaṇān //
MBh, 8, 30, 9.2 bāhlīkadeśaṃ madrāṃś ca kutsayan vākyam abravīt //
MBh, 8, 30, 11.2 tān dharmabāhyān aśucīn bāhlīkān parivarjayet //
MBh, 8, 30, 13.1 kāryeṇātyarthagāḍhena bāhlīkeṣūṣitaṃ mayā /
MBh, 8, 30, 14.2 jartikā nāma bāhlīkās teṣāṃ vṛttaṃ suninditam //
MBh, 8, 30, 19.2 kaścid bāhlīkamukhyānāṃ nātihṛṣṭamanā jagau //
MBh, 8, 30, 20.2 mām anusmaratī śete bāhlīkaṃ kuruvāsinam //
MBh, 8, 30, 26.1 evaṃ hīneṣu vrātyeṣu bāhlīkeṣu durātmasu /
MBh, 8, 30, 27.1 īdṛśā brāhmaṇenoktā bāhlīkā moghacāriṇaḥ /
MBh, 8, 30, 28.2 bāhlīkeṣv avinīteṣu procyamānaṃ nibodhata //
MBh, 8, 30, 37.2 teṣāṃ pranaṣṭadharmāṇāṃ bāhlīkānām iti śrutiḥ //
MBh, 8, 30, 38.2 kāṣṭhakuṇḍeṣu bāhlīkā mṛṇmayeṣu ca bhuñjate /
MBh, 8, 30, 39.2 tadvikārāṃś ca bāhlīkāḥ khādanti ca pibanti ca //
MBh, 8, 30, 40.2 āraṭṭā nāma bāhlīkā varjanīyā vipaścitā //
MBh, 8, 30, 43.2 āraṭṭā nāma bāhlīkā na teṣv āryo dvyahaṃ vaset //
MBh, 8, 30, 44.2 tayor apatyaṃ bāhlīkā naiṣā sṛṣṭiḥ prajāpateḥ //
MBh, 8, 30, 47.1 āraṭṭā nāma te deśā bāhlīkā nāma te janāḥ /
MBh, 8, 30, 52.2 āgacchatā mahārāja bāhlīkeṣu niśāmitam //
MBh, 8, 30, 53.2 vaiśyaḥ śūdraś ca bāhlīkas tato bhavati nāpitaḥ //
MBh, 8, 30, 55.2 gāndhārā madrakāś caiva bāhlīkāḥ ke 'py acetasaḥ //
MBh, 8, 30, 56.2 kṛtsnām aṭitvā pṛthivīṃ bāhlīkeṣu viparyayaḥ //
MBh, 8, 30, 57.2 yad apy anyo 'bravīd vākyaṃ bāhlīkānāṃ vikutsitam //
MBh, 8, 30, 68.2 malaṃ pṛthivyā bāhlīkāḥ strīṇāṃ madrastriyo malam //
MBh, 8, 30, 73.2 prācyā dāsā vṛṣalā dākṣiṇātyāḥ stenā bāhlīkāḥ saṃkarā vai surāṣṭrāḥ //
MBh, 8, 30, 81.1 pratirabdhās tu bāhlīkā na ca kecana madrakāḥ /
MBh, 9, 2, 32.2 bāhlīkaśca mahārāja kim anyad bhāgadheyataḥ //
MBh, 9, 31, 18.2 bāhlīkadroṇabhīṣmāṇāṃ karṇasya ca mahātmanaḥ //
MBh, 13, 44, 41.2 pitā mama mahārāja bāhlīko vākyam abravīt //
MBh, 15, 17, 5.1 droṇasya somadattasya bāhlīkasya ca dhīmataḥ /
MBh, 15, 17, 16.2 bāhlīkasya ca rājarṣer droṇasya ca mahātmanaḥ //
MBh, 15, 37, 10.1 yasyāstu śvaśuro dhīmān bāhlīkaḥ sa kurūdvahaḥ /
MBh, 15, 40, 12.2 bāhlīkaḥ somadattaśca cekitānaśca pārthivaḥ //
Rāmāyaṇa
Rām, Bā, 6, 20.1 kāmbojaviṣaye jātair vāhlīkaiś ca hayottamaiḥ /
Rām, Ay, 62, 13.2 yayur madhyena vāhlīkān sudāmānaṃ ca parvatam /
Rām, Ki, 41, 5.1 surāṣṭrān saha vāhlīkāñ śūrābhīrāṃs tathaiva ca /
Rām, Ki, 42, 11.2 vāhlīkān ṛṣikāṃś caiva pauravān atha ṭaṅkaṇān //
Rām, Utt, 78, 7.2 buddhyā ca paramodāro bāhlīkānāṃ mahāyaśāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 34, 46.2 bāhlīkabilvātiviṣālodhratoyadagairikam //
Kāmasūtra
KāSū, 2, 5, 22.1 bāhlīkadeśyā āvantikāśca //
KāSū, 2, 6, 42.1 grāmanāriviṣaye strīrājye ca bāhlīke bahavo yuvāno 'ntaḥpurasadharmāṇa ekaikasyāḥ parigrahabhūtāḥ /
Matsyapurāṇa
MPur, 50, 39.1 devāpiḥ śaṃtanuścaiva vāhlīkaścaiva te trayaḥ /
MPur, 50, 39.2 vāhlīkasya tu dāyādāḥ sapta vāhlīśvarā nṛpāḥ /
MPur, 114, 40.1 vāhlīkā vāṭadhānāśca ābhīrāḥ kālatoyakāḥ /
MPur, 163, 72.1 surāṣṭrāśca sabāhlīkāḥ śūrābhīrāstathaiva ca /
Suśrutasaṃhitā
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Trikāṇḍaśeṣa
TriKŚ, 2, 9.1 turuṣkāḥ khaśayaṣṭakkā vāhlīkāśca trigartakāḥ /
Viṣṇupurāṇa
ViPur, 4, 20, 9.1 tasyāpi devāpiśaṃtanubāhlīkasaṃjñās trayaḥ putrā babhūvuḥ //
ViPur, 4, 20, 31.1 bāhlīkāt somadattaḥ putro 'bhūt //
Garuḍapurāṇa
GarPur, 1, 140, 34.1 śantanuścaiva bāhlīkastrayaste bhrātaro nṛpāḥ /
GarPur, 1, 140, 34.2 bāhlīkātsomadatto 'bhūdbhūrirbhūriśravāstataḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 18.7, 5.0 vāhlīkādivyatirikte 'pi deśe ye 'tilavaṇam aśnanti teṣāmapi doṣānāha ye hītyādi //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 76.1 vāhlīkadeśasaṃjātaṃ kuṅkumaṃ pāṇḍuraṃ smṛtam /
Rasasaṃketakalikā
RSK, 5, 38.1 kastūrīnduśca bāhlīkaṃ nakhaṃ māṃsī ca sarjakam /