Occurrences

Amaruśataka

Amaruśataka
AmaruŚ, 1, 9.2 iti dinaśataprāpyaṃ deśaṃ priyasya yiyāsato harati gamanaṃ bālālāpaiḥ sabāṣpagalajjalaiḥ //
AmaruŚ, 1, 10.1 yātāḥ kiṃ na milanti sundari punaścintā tvayā matkṛte no kāryā nitarāṃ kṛśāmi kathayatyevaṃ sabāṣpe mayi /
AmaruŚ, 1, 20.2 ityanyonyavilakṣadṛṣṭicature tasminnavasthāntare savyājaṃ hasitaṃ mayā dhṛtiharo bāṣpastu muktastayā //
AmaruŚ, 1, 21.2 tayā pakṣmaprāntavrajapuṭaniruddhena sahasā prasādo bāṣpena stanataṭaviśīrṇena kathitaḥ //
AmaruŚ, 1, 44.2 māninyāścaraṇānativyatikare bāṣpāmbupūrṇekṣaṇaṃ cakṣurjātamaho prapañcacaturaṃ jātāgasi preyasi //
AmaruŚ, 1, 45.2 tanvyā sarvamidaṃ svabhāvajamiti vyāhṛtya pakṣmāntaravyāpī bāṣpabharastayā calitayā niḥśvasya mukto'nyataḥ //
AmaruŚ, 1, 62.2 kāle kevalamambudātimaline gantuṃ pravṛttaḥ śaṭhaḥ tanvyā bāṣpajalaughakalpitanadīpūreṇa baddhaḥ priyaḥ //
AmaruŚ, 1, 65.2 itthaṃ tasyāḥ parijanakathā kopavegopaśāntau bāṣpodbhedais tadanu sahasā na sthitaṃ na prayātam //
AmaruŚ, 1, 85.2 pratyāvṛttamukhī sabāṣpanayanā māṃ muñca muñceti sā kopātprasphuritādharā yadavadattatkena vismaryate //
AmaruŚ, 1, 87.2 muhuḥ kaṇṭhe lagnas taralayati bāṣpaḥ stanataṭaṃ priyo manyurjātastava niranurodhe na tu vayam //
AmaruŚ, 1, 89.2 rathyālivīkṣaṇaniveśitaloladṛṣṭer nūnaṃ chanacchaniti bāṣpakaṇāḥ patanti //
AmaruŚ, 1, 90.2 savrīḍair alasair nirantaraluṭhadbāṣpākulair locanaiḥ śvāsotkampakucaṃ nirīkṣya suciraṃ jīvāśayā vāritaḥ //