Occurrences

Buddhacarita

Buddhacarita
BCar, 1, 62.2 sagadgadaṃ bāṣpakaṣāyakaṇṭhaḥ papraccha sa prāñjalirānatāṅgaḥ //
BCar, 1, 63.2 yasyottamaṃ bhāvinamāttha cārthaṃ taṃ prekṣya kasmāttava dhīra bāṣpaḥ //
BCar, 5, 29.2 kamalapratime 'ñjalau gṛhītvā vacanaṃ cedamuvāca bāṣpakaṇṭhaḥ //
BCar, 6, 25.2 bāṣpagrathitayā vācā pratyuvāca kṛtāñjaliḥ //
BCar, 6, 27.1 kasya notpādayedbāṣpaṃ niścayaste 'yamīdṛśaḥ /
BCar, 6, 53.2 jihvayā lilihe pādau bāṣpamuṣṇaṃ mumoca ca //
BCar, 6, 55.1 muñca kanthaka mā bāṣpaṃ darśiteyaṃ sadaśvatā /
BCar, 8, 7.1 tato bhramadbhirdiśi dīnamānasair anujjvalair bāṣpahatekṣaṇair naraiḥ /
BCar, 8, 8.2 mumoca bāṣpaṃ pathi nāgaro janaḥ purā rathe dāśaratherivāgate //
BCar, 8, 16.1 tataḥ sa bāṣpapratipūrṇalocanasturaṅgamādāya turaṅgamānugaḥ /
BCar, 8, 21.1 vilambakeśyo malināṃśukāmbarā nirañjanairbāṣpahatekṣaṇairmukhaiḥ /
BCar, 8, 23.1 nirīkṣya tā bāṣpaparītalocanā nirāśrayaṃ chandakamaśvameva ca /
BCar, 8, 24.1 tataḥ sabāṣpā mahiṣī mahīpateḥ pranaṣṭavatsā mahiṣīva vatsalā /
BCar, 8, 33.2 niyaccha bāṣpaṃ bhava tuṣṭamānaso na saṃvadatyaśru ca tacca karma te //
BCar, 8, 36.1 imā hi śocyā vyavamuktabhūṣaṇāḥ prasaktabāṣpāvilaraktalocanāḥ /
BCar, 8, 42.1 itīha devyāḥ paridevitāśrayaṃ niśamya bāṣpagrathitākṣaraṃ vacaḥ /
BCar, 8, 71.2 mahāravindairiva vṛṣṭitāḍitairmukhaiḥ sabāṣpair vanitā vicukruśuḥ //
BCar, 8, 79.2 gate vanaṃ yastanaye divaṃ gato na moghabāṣpaḥ kṛpaṇaṃ jijīva ha //
BCar, 9, 1.1 tatastadā mantripurohitau tau bāṣpapratodābhihatau nṛpeṇa /
BCar, 9, 23.1 ityabravīdbhūmipatirbhavantaṃ vākyena bāṣpagrathitākṣareṇa /
BCar, 9, 80.1 tataḥ sabāṣpau sacivadvijāvubhau niśamya tasya sthirameva niścayam /