Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 7, 22.2 kṛṣṇa kṛṣṇa mahābāho bhaktānām abhayaṃkara /
BhāgPur, 1, 11, 27.2 bāhavo lokapālānāṃ sāraṅgāṇāṃ padāmbujam //
BhāgPur, 1, 12, 9.1 śrīmaddīrghacaturbāhuṃ taptakāñcanakuṇḍalam /
BhāgPur, 1, 14, 11.1 ūrvakṣibāhavo mahyaṃ sphurantyaṅga punaḥ punaḥ /
BhāgPur, 1, 14, 36.1 yadbāhudaṇḍaguptāyāṃ svapuryāṃ yadavo 'rcitāḥ /
BhāgPur, 1, 14, 38.1 yadbāhudaṇḍābhyudayānujīvino yadupravīrā hyakutobhayā muhuḥ /
BhāgPur, 1, 19, 26.1 taṃ dvyaṣṭavarṣaṃ sukumārapādakarorubāhvaṃsakapolagātram /
BhāgPur, 1, 19, 27.2 digambaraṃ vaktravikīrṇakeśaṃ pralambabāhuṃ svamarottamābham //
BhāgPur, 2, 1, 29.1 indrādayo bāhava āhurusrāḥ karṇau diśaḥ śrotram amuṣya śabdaḥ /
BhāgPur, 2, 2, 4.1 satyāṃ kṣitau kiṃ kaśipoḥ prayāsair bāhau svasiddhe hyupabarhaṇaiḥ kim /
BhāgPur, 2, 5, 35.2 sahasrorvaṅghribāhvakṣaḥ sahasrānanaśīrṣavān //
BhāgPur, 2, 5, 37.1 puruṣasya mukhaṃ brahma kṣatram etasya bāhavaḥ /
BhāgPur, 2, 6, 5.2 bāhavo lokapālānāṃ prāyaśaḥ kṣemakarmaṇām //
BhāgPur, 2, 9, 11.2 sarve caturbāhava unmiṣanmaṇipravekaniṣkābharaṇāḥ suvarcasaḥ /
BhāgPur, 3, 6, 31.1 bāhubhyo 'vartata kṣatraṃ kṣatriyas tad anuvrataḥ /
BhāgPur, 3, 14, 42.2 vadhaṃ bhagavatā sākṣāt sunābhodārabāhunā /
BhāgPur, 3, 15, 11.2 sa prahasya mahābāho bhagavān śabdagocaraḥ /
BhāgPur, 3, 15, 28.1 mattadvirephavanamālikayā nivītau vinyastayāsitacatuṣṭayabāhumadhye /
BhāgPur, 3, 16, 6.2 so 'haṃ bhavadbhya upalabdhasutīrthakīrtiś chindyāṃ svabāhum api vaḥ pratikūlavṛttim //
BhāgPur, 3, 19, 26.2 viśīrṇabāhvaṅghriśiroruho 'patad yathā nagendro lulito nabhasvatā //
BhāgPur, 3, 22, 24.2 upaguhya ca bāhubhyām autkaṇṭhyonmathitāśayaḥ //
BhāgPur, 3, 28, 27.1 bāhūṃś ca mandaragireḥ parivartanena nirṇiktabāhuvalayān adhilokapālān /
BhāgPur, 3, 28, 27.1 bāhūṃś ca mandaragireḥ parivartanena nirṇiktabāhuvalayān adhilokapālān /
BhāgPur, 3, 31, 3.1 māsena tu śiro dvābhyāṃ bāhvaṅghryādyaṅgavigrahaḥ /
BhāgPur, 4, 5, 3.1 tato 'tikāyas tanuvā spṛśan divaṃ sahasrabāhur ghanaruk trisūryadṛk /
BhāgPur, 4, 6, 38.2 bāhuṃ prakoṣṭhe 'kṣamālām āsīnaṃ tarkamudrayā //
BhāgPur, 4, 7, 1.3 abhyadhāyi mahābāho prahasya śrūyatām iti //
BhāgPur, 4, 7, 5.1 bāhubhyām aśvinoḥ pūṣṇo hastābhyāṃ kṛtabāhavaḥ /
BhāgPur, 4, 7, 5.1 bāhubhyām aśvinoḥ pūṣṇo hastābhyāṃ kṛtabāhavaḥ /
BhāgPur, 4, 10, 6.1 dadhmau śaṅkhaṃ bṛhadbāhuḥ khaṃ diśaścānunādayan /
BhāgPur, 4, 14, 44.1 kākakṛṣṇo 'tihrasvāṅgo hrasvabāhurmahāhanuḥ /
BhāgPur, 4, 15, 1.3 bāhubhyāṃ mathyamānābhyāṃ mithunaṃ samapadyata //
BhāgPur, 4, 18, 10.1 dogdhāraṃ ca mahābāho bhūtānāṃ bhūtabhāvana /
BhāgPur, 4, 19, 42.1 tvayāhūtā mahābāho sarva eva samāgatāḥ /
BhāgPur, 4, 21, 9.3 bibhratsa vaiṣṇavaṃ tejo bāhvoryābhyāṃ dudoha gām //
BhāgPur, 4, 24, 45.2 cārvāyatacaturbāhu sujātarucirānanam //
BhāgPur, 8, 6, 33.2 nadanta udadhiṃ ninyuḥ śaktāḥ parighabāhavaḥ //
BhāgPur, 8, 6, 36.1 tāṃstathā bhagnamanaso bhagnabāhūrukandharān /
BhāgPur, 11, 1, 3.1 bhūbhārarājapṛtanā yadubhir nirasya guptaiḥ svabāhubhir acintayad aprameyaḥ /
BhāgPur, 11, 5, 2.2 mukhabāhūrupādebhyaḥ puruṣasyāśramaiḥ saha /
BhāgPur, 11, 5, 21.1 kṛte śuklaś caturbāhur jaṭilo valkalāmbaraḥ /
BhāgPur, 11, 5, 24.1 tretāyāṃ raktavarṇo 'sau caturbāhus trimekhalaḥ /
BhāgPur, 11, 17, 3.1 purā kila mahābāho dharmaṃ paramakaṃ prabho /
BhāgPur, 11, 17, 13.1 viprakṣatriyaviṭśūdrā mukhabāhūrupādajāḥ /